@i bauddha-saṃskrta-granthāvalī-17 ##Buddhist Sanskrit Texts-No.17## @ii ##Buddhist Sanskrit Texts-No.17## mahāyānasūtrasamgraha ##Part-1 Edited by Dr. P. L. Vaidya PUBLISHED BY THE MITHILA INSTITUTE of Post-Graduate Studies and Research in Sanskrit Learning Darbhanga First Edition-1961 Second Edition-2003## @iii bauddha-saṃskrta-granthāvalī-17 mahāyāna-sūtra-saṃgraha: | prathama: khaṇḍa | vaidyopāhvaśrīparaśurāmaśarmaṇā pāṭhāntara-sūcī-ṭippaṇyādibhi: pariṡkrta: | mithilāvidyāpīṭhapradhānena prakāśita: | śakābda: 1883 saṃvat 2018 aiśavīyābda: 1961 @iv ##Copies of this Volume may be had, postage, paid, from your usual Book-seller or from the Director mithila Institute, Darbhanga, on pre-payment either in cash, postal order, M.O. or on Bank Draft of Rs. 295.00 The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Government of India (Ministry of Scientific Research and Cultural Affairs) and the State of Bihar Printed by Shobha Printing Press, Naya Tola, Patna-4 and published by Dr. Chandeshwar Prasad, Director, Mithila Institute, Darbhanga, Bihar.## @v anukramaṇikā | ##Introduction in English and Hindi ... VII## 1 suvikrāntavikrāmipariprcchā nāma sārdhadvisāhasrikā prajñāpāramitā 1-74 1 nidānaparivarta: ... 1 2 ānandaparivarta: ... 12 3 tathatāparivarta: ... 16 4 aupamyaparivarta: ... 25 5 subhūtiparivarta: ... 39 6 caryāparivarta: ... 42 7 anuśaṃsāparivarta: ... 62 2 vajracchedikā nāma triśatikā prajñāpāramitā ... 75-89 3 adhyardhaśatikā prajñāpāramitā ... 90-92 4 svalpākṡarā prajñāpāramitā ... 93-94 5 kauśikaprajñāpāramitā ... 95-96 6 prajñāpāramitāhrdayasūtram (saṃkṡiptamātrkā) ... 97 7 prajñāpāramitāhrdayasūtram (vistaramātrkā) ... 98-99 8 śālistambasūtram ... 100-106 9 madhyamakaśālistambasūtram ... 107-116 10 pratītyasamutpādādivibhaṅganirdeśasūtram ... 117-118 11 āryapratītyasamutpādo nāma mahāyānasūtram ... 119 12 rāṡṭrapālapariprcchā ... 120-164 1 nidānaparivarta: ... 120 2 dvitīya: parivarta: ... 140 3 ślokasūcī ... 161 13 bhaiṡajyaguruvaidūryaprabharājasūtram ... 165-173 14 nairātmyapariprcchā nāma mahāyānasūtram ... 174-176 15 mahākarmavibhaṅga: ... 177-220 ##Critical Notes##...209 karmavibhaṅgopadeśa: ... 212 16 sukhāvatīvyūha: (vistaramātrkā) ... 221-253 17 sukhāvatīvyūha: (saṃkṡiptamātrkā) ... 254-257 18 avalokiteśvaraguṇa-kāraṇḍavyūha: …258-308 19 arthaviniścayasūtram ... 309-328 20 dharmasaṃgraha: ... 329-339 21 saptaśatikā prajñāpāramitā mañjuśrīparivartāparaparyāyā ... 340-351 22 ratnaguṇasaṃcayagāthā ... 352-398 ##Critical Notes## ... 399-404 @vi [BLANK] @vii ##INTRODUCTION THIS volume of## mahāyāna-sūtra-saṃgraha, ##part I, contains as many as 22## sūtras ##many of which are rare and not easily available to readers. Out of these, 9 (i.e.Nos. 1-7,21,22) form a group and contain texts on the## prajñāpāramitā ##literature. The present series of Buddhist Sanskrit Texts has already published the## aṡṭasāhasrikā prajñāpāramitā ##(No. 4), and it would be an interesting study to exmine the mutual relationship of these texts, vis-à-vis the text of## aṡṭa. ##The second group in the present collection contains four texts, (i.e., Nos. 8-11) bearing on the cardinal doctrine of Buddhism, viz.,## pratītyasamutpāda, ##i.e., theory of causation ; while the remaining## sūtras ##deal with miscellaneous topics. Two of these## sūtras, ##viz., Nos. 9 and 19, are being published for the first time from Mss. recently disco- vered ; and one, i. e., No. 22, though once printed in Russia, a photographic reproduction of which has just appeared, is based on a fresh Ms. from the Oriental Institute, Baroda, collated with the printed edition. Two works, viz., Nos. 19 and 20, give a list of Buddhist philosophical terms ; two more, i. e., Nos. 12 and 14, are## pariprcchās ##or questions and their answers ; No. 15 deals with acts and their fruits ; Nos. 16-17 describe the heavenly land## sukhāvatī ##and acts and vows leading to that land ; and No. 18 is a description of## avalokiteśvara ##and his prowess. Of the nine works forming part of## prajñāpāramitā ##literature, No. 1 is a version in prose in 2500 verse-units of the## prajñāpāramitā ##in which## suvikrāntavikrāmin, ##a Bodhisattva, asks some questions to the Buddha and Buddha answers them. The text presented in## devanāgarī ##here is a co-ordinated text mainly based on the recent edition in Roman script of Professor Ryusho Hikata of Kyushu University, Fukuoka, Japan, 1958 (referred to by H in marg.). There was, however, an earlier edition of this very text in Roman script by T. Matsumoto. The first chapter of Matsumoto’s edition appeared in Bonner Orienta- lische Studien, Stuttgart, in 1932 ; the second chapter, in Fest-schrift Kahle, Leiden, in 1935 ; and the entire text in 1936 in Tokyo (M in marg.). Both these editions are based upon a single known Ms. in Newari script, viz., Cambridge, Add. No. 1543, which both the abovementioned scholars used. They assure us that the above Ms. is fairly correct. Both @viii these editors used Chinese (C) and Tibetan (T) translations indicating in foot-notes to their editions the variants they noticed. Of these, the Tibetan translation seems to be closely akin to the Cambridge Ms., while the Chinese translation is a bit amplified. Of the two editors, Matsumoto follows the original Ms. more often than Hikata. I am unable to accept all emendations of Hikata, though in a number of cases they are justifiable. I have indicated in my foot-notes all such cases wherein I differed from Hikata. The punctuation and breaking of sentences followed by them did not appear to me rational ; I have, there- fore, followed my own method adopted for texts in this series. The Chinese translation of this text is found in Taisho edition of## tripiṭaka, ##Tokyo, 1924-34, No. 220 (16), Vol. VII, pp. 1065-1110. There is no mention of the date of this trans- lation. The Tibetan translation is found in Tohoku Catalogue, No 14. No. 2 is the famous## vajracchedikā, ##which is## prajñāpāra- mitā ##in 300## ślokas. ##I have adopted the text of this work as given by Max Muller in his edition in Anecdota Oxoniensia, Aryan Series, Vol. I, part I (Oxford, 1881). I have added a few vari- ants found in the fragments of the Gilgit Mss. recently edited by Dr. N. Dutt and published by Dr. G. Tucci, in his Minor Buddhist Texts, part I, Rome, 1957. The reader will find for himself that the so-called Gilgit Ms. of seventh or eighth century of## vajracchedikā ##is only a Ms., having a number of misreading and omissions, and that Max Muller’s edition proves to be almost faultless. There are several translations of this text in Chinese and Tibetan, and in other Central Asian languages. The earliest Chinese translation is by## kumārajīva, ##dated 384-417 A. D., others being by Bodhiruci (386-534 A. D.), by## paramārtha, ##A. D. 562, by Dharmgupta, A. D. 589-618. The text is divided into para- graphs here as in## kumārajīva’s ##translation. Max Muller has also given an English translation of this work in SBE. Volumes. No. 3 is## adhyardhaśatikā prajñāpāramitā. The text so far discovered in Sanskrit is fragmentary. It is given here as found in E. Leumann’s edition in the “Zur nordarischen Literatur und Sprache” Strassburg, 1912. The fragment available contains nearly half of the Sanskrit text. viz., Sections 1,2,4,6,8,10,11, 13-19,21,22 and 25, while sections 3,5,7,9,12,20,23 and 24 @ix are available only in Khotanese translation. Although the text of this work is fragmentary, I have included it in this volume for the simple reason that there is very little hope of our recovering the remaining portion, and further because the work is frequently cited by writers like## candrakīrti ##under various names, such as## naya, ardhaśatikā, adhyardhaśatikā, dvyardhaśatikā, sārdhadviśatikā, prajñāpāramitā nayavatī ##etc. The extent of the available portion, which is nearly half, is equal to 75## ślokas ##of 32 syllables each, and a passage from this portion## : śūnyā: sarvadharmā ni:svabhāvayogena, nirnimittā sarvadharmā: nirnimittatāmupādāya, apraṇihitā: sarvadharmā apraṇidhāna- yogena, prakrtiprabhāsvarā: sarvadharmā: prajñāpāramitāpariśuddhyā ##is actually found quoted in## candrakīrti’s ##commentary on## nāgārjuna’s madhyamakaśāstra. candrakīrti ##in his commentary quotes from this work five times, on pages 104, 122, 193, 218 and 219, and seems to call it## dvyardhaśatikā ##on page 219,## ardhaśatikā ##on page 104, bare## prajñāpāramitā ##on page 218, and also under## yathoktaṃ bhagavatā ##on page 193. The full text of## adhyardhaśatikā ##consists of 14 paragraphs in prose ending with five stanzas in## anuṡṭubh ##metre. The prose portion has the usual beginning of ā# mahāyānasūtra ##stating that the Buddha delivered it to an assembly of Bodhisattvas and con- taining the topics of## bodhisattvapada, mahābodhi, aprapacacatā, viśuddhi, dāna, mudrā, śūnya-animitta -apraṇihita, praveśa, pūjā, krodha, sarvadharmatā, samantabhadra, ananta-aparyanta-aniṡṭha ##and## siddhi. ##The next two## prajñāpāramitā ##texts, Nos. 4 and 5, are taken from Dr. E. Conze’s edition as it appeared in the Sino-Indian Studies. The next two, Nos. 6 and 7 are the two versions of## prajñapāramitāhrdaya, ##the texts of which were edited by Max Muller in Anccdota Oxoniensia, Aryan Series. No. 21 is ā# prajñāpāramitā ##text in prose and its extent is 700## ślokas ##of 32 syllables each. There exist two earlier editions of this text of## saptaśatikā, ##also known as## manjuśrīparivarta, ##one by Dr. G. Tucci, Rome, 1923, based on a single Ms. from the Cambridge University Library (No. Add. 868), and the other by J. Masuda, published in the Journal of Taisho University, Vols. VI-VII, part II, Tokyo, 1930. This latter edition uses two more Mss., one belonging to Professor Kawaguchi and the other from the Collection of Mss. of the Imperial University at Tokyo. Mr. Masuda made use of Dr. Tucci’s edition as well as the Cambridge Ms. He has also compared his text with its Tibetan translation, and has also included one of the three Chinese translations just below the Sanskrit text. As the earliest Chinese translation is dated A.D. 502-552, we can @x very well presume that the work was quite popular in the forth or fifth centuries. I have adopted Masuda’s text in the main, used my own punctuation accepted for BST, but at places, I have selected other readings from his sources. The text is not still quite intelligible in one or two places, but there is no help as more Mss. material is not available. No. 22, the## ratnaguṇasaṃcayagāthā, ##is a versified summary of the contents of## aṡṭasāhasrikā prajñāpāramitā, ##chapter by chapter. The text seems to be very old, and, even in the days of Haribhadra (8th century A. D.), the author of the commentary called## āloka ##on## aṡṭa., ##the text-tradition of this work had been corrupted. Haribhadra, therefore, had to collect a number of Mss. in order to fix his text as he himself states at the end of the work (see pages 397-98). It will thus be seen that the present work, like## abhisamayālaṃkāra ##of## maitreyanātha, ##gives a summary of## aṡṭa. ##It is still difficult to say which of them is older, but it should be noted that Haribhadra thinks highly and reverentially of this work, and thought it a good act to preserve it in an authentic form. This work was edited by Obermiller and published in Bibliotheca Buddhica in 1937. Copies of his edition are rare even in Europe. Dr. E. Conze recently brought out a photographic reprint from a copy belonging to Dr. Tucci, while I obtained a photograph from a copy existing in London through the kindness of the Librarian of India Office. Before these sources reached me, I discovered a Ms. in the Oriental Institute, Baroda, bearing No. 13278, and prepared my edition, and corrected it from the photographs of Obermiller’s edition. The Baroda Ms. is a paper Ms. and has 24 folios 30 cm. by 15 cm. The paper used is white on one side and yellow on the other in the Nepalese fashion. And although there is no positive evidence with me, it seems to have been prepared in Nepal, most probably in the## vajrācārya ##Monastery in Kathmandu, like my Ms. of## arthaviniscayasūtra ##(No. 19 in this very volume). It appears to be about 300 years old. It may be mentioned here that the text of## aṡṭa ##is all in prose. It should be remembered at the same time that the Buddhist## mahāyāna sūtras, ##for instance SDP., is in prose and verse, and often the contents of the portion in prose are given in a versified form at the end of that very section. From the @xi introductory phrase of this RGS, it would appear that this work, at one time, constituted the concluding portion, if not chapter, of## aṡṭa. ##The language of the work resembles the language of## gāthās ##in other Buddhist## sūtras. ##I should rather say that it is older than## gāthās ##in SDP or GV. According to Conze, the original of RGS may go back to about B. C. 50. The next group of four## sūtras, ##Nos. 8-11 in this volume, relates to the## pratītyasamutpāda ##which, being the first revela- tion of the Buddha after his enlightenment, is a cardinal doctrine of Buddha’s philosophy. Buddhism has no place for a creator- god, and yet there is creation as well as destruction. To explain this phenomenon both physically and metaphysically, the doctrine like the## pratītyasamutpāda ##is essential. The## śālistambasūtra ##(No. 8) discusses the doctrine of the Buddhist theory of causa- tion on the analogy of the stem of rice from the stage of seed to that of fruit, and extends this physical phenomenon## (bāhya) ##to the psychological one## (ādhyātmika). ##The text of this## sūtra ##as printed here has been reconstructed from its Tibetan translation by professor N. Ayyaswami Sastri of Visva Bharati, and publi- shed in the Adyar Library Series, No. 76, Madras, 1950. It was also published in part by Louis de la vallee Poussin in his “Theories de Douze Causes”, Ghent, 1912. The second## sūtra of this group, the## Madhyamaka-śāli- stamba-sūtra ##(No. 9) is a new discovery made by Dr. V. V. Gokhale, formerly of the Fergusson College, Poona, and now Professor and Head of the Department of Buddhist Studies in Delhi University. He discovered the Ms. in a monastery in Lhasa in Tibet and handed it over to me for publication in this volume, and is thus being published for the first time. It is a late work as it quotes## nāgārjuna’s kārikās ##from the Madhyamaka-## śāstra, ##but is clearly based on the original## śālistambasūtra. ##For details the reader is referred to the Prefatory Note of Dr. Gokhale to No. 9. The third## sūtra ##in this group is called## pratītyasamutpādādi- vibhaṅganirdeśa nāma sūtra ##(No. 10) as it is called in the Tibetan Translation or## vibhaṅga ##as Vasubandhu calls it in his## bhāṡya ##under III. 28. The special interest of this## sūtra lies in the fact that it was found inscribed in duplicate on two bricks discovered by Mr. J. A. Page in a small votive## stūpa ##near the main## stūpa ##at## nālandā. ##A fragmentary portion of this## sūtra @xii ##was also found on a dhvaja-pillar situated in the Minchon temple near Tunhuang in China and studied by Dr. V. V. Gokhale in Sino-Indian Studies, Vol. I. p. 19. The fourth## sūtra ##(No. 11) of this group is called## pratītya- samutpāda nāma mahāyānasūtra. ##The text of this## sūtra ##is repro- duced here as given by Prof. N. Ayyaswami Sastri of Visva Bharati in his work referred to above. The special interest of this## sūtra ##is that is contains the famous## pratītyasamutpādagāthā, ##as uttered by Buddha:## ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodha evaṃ vādī mahāśramaṇa: || ##now invariably found at the end of all Buddhist works in Sanskrit. The text of the## rāṡṭrapālapariprcchā ##(No. 12) is based the text published in Bibliotheca Buddhica, Vol. II, 1901, and edited by Louis Finot (F in marginal references). He based his text on a single Ms. from the Library of Cambridge University (Bendall’s Catalogue, Add No. 1586). There is one more Ms. of the work in Bibliotheque natonale, Paris## (devanāgarī 83), ##but Finot found it to be merely a copy of the Cambridge Ms. and hence he ignored it completely. I have adopted Finot’s text with slight modifications as to spelling and punctuation to bring it on lines adopted for this series. The## rāṡtrapālapariprcchā ##is ā# mahāyānasūtra ##and is often cited in## śikṡāsamuccaya ##and other works under the title## rāṡṭra- pālasūtra, ##and hence it cannot be later than the end of the 6th century A. D. The Chinese translation of## jñānagupta ##was prepared between 589 and 618 A. D. The Tibetan translation is found in Kanjur, Mdo XIII. 9. There are two Chinese tran- slations, one by## jñānagupta, ##Nanjio No. 23 (18), and the other by Che-hon## (dānapāla, 980-1000 A. D.), ##Nonjio No. 873. The present text has no correspondence with## raṭṭhapālasuttanta, majjhima nikāya, ##No. 82. The## raṭṭhapāla-apadāna ##and## rāṡṭrapālāvadāna ##in## avadānaśataka, ##No. 90, correspond more or less with the## majjhima nikāya ##version rather than with ours. The text of## rāṡṭrapālapariprcchā ##is divided into two Parivartas or chapters, the first forming an introduction## (nidāna) ##and being devoted to the exposition of the conditions which go to make a Bodhisattva or mar his career ; the second chapter @xiii contains the## jātaka ##of prince## puṇyaraśmī. ##In the course of the first part, the## sūtra ##contains references to as many as 50## jātakas ##in stanzas from 112 to 164, references to which have been supplied in foot-notes from the## jātakas ##in Pali,## cariyāpiṭaka, mahāvastu, avadānaśataka, jātakamālā, divyāvadāna ##and## avadānakalpalatā. ##Pictorial and sculptural representations of some of these## jātakas ##are found in Ajanta Caves, Boro-Bodour and Gandhara. Part 1. The Buddha was once staying in## rājagrha ##on the mount## grdhrakūṭa ##in the midst of a company of monks and Bodhisattvas, and used to deliver discourses to them on the Law. Among the Bodhisattvas sitting around him, there was one named## prāmodyarāja ##who stood up and with folded hands recited a hymn in praise of the Buddha and stood silent after the recitation. At this time, a monk named## rāṡṭrapāla, ##after spending three months of the rainy season at## śrāvasti, ##proceeded to## rājagrha ##to see the Buddha. On arrival he also recited a hymn in praise of the Master and requested him to be pleased to answer a few questions on the qualities which go to make the career of a Bodhi- sattva. The Buddha then answers the question of monk## rāṡṭra- pāla, ##mentioning the qualities in groups of four and also the causes of their fall. It is in this connection that he refers to some 50 incidents in his past lives, now recorded in the## jātakas, ##wherein he practiced several virtues and vows which ultimately had helped him to attain the Buddhahood. Part II. The admonitions to## rāṡṭrapāla ##continue in this part, and in support of his views Buddha introduces the story of a prince## puṇyaraśmi. ##This## puṇyaraśmi ##was the son of a king named## arciṡmat, ##and possessed high qualities. Once gods encouraged## puṇyaraśmi ##to follow a course of watchfulness in this mundane existence. From this time,## puṇyaraśmi ##ceased to take pleasures and interest in the worldly affairs. The king placed at his disposal all pleasures and temptations so that he should remain attached to them. The young prince, however, told his father that he took no interest in these worldly pleasures, and that on the contrary he had a longing to lead a quiet life in the forest. While he was still staying in the palace, he heard from gods the praise of Buddha, Dharma and## saṃgha. ##The prince immediately made up his mind to acquire qualities and virtues of a Buddha, and approached the Buddha of his age, namely,## siddhārthabuddhi, ##who explained to him the way of life leading to the attainment of Bodhi. The prince thereupon left the palace; the king followed @xiv him to dissuade him from his resolve, but could not succeed in doing so. The Buddha winds up the story by saying that he himself was prince## puṇyaraśmi. ##The## rāṡṭrapālapariprcchā ##has in both the parts 353 stanzas in a variety of metres. Many of these stanzas are in mixed metres and are often irregular. Of these, Dodhaka metre is most fre- quently used in combination with## meghavitāna. indravajrā ##and## upendravajrā ##and their combination called## upajāti ##come next. Both## indravajrā ##and## upendravajrā ##are mixed with## rathoddhatā, indravaṃśa ##and## vaṃśastha. puṡpitāgrā ##figures next and is mixed with several unnamed metres. No. 13 is ā# mahāyānasūtra ##called## bhaiṡajyaguru-vaidūrya- prabhasūtra, ##and is reproduced here from Gilgit Mss., Vol. 1, edited by N. Dutt. It seems to be one of the late## sūtras, ##the subject of which gradually shifted from philosophical matters to worldly things such as evil doers and protection from them. We find here beginnings of later## tāntric sūtras. ##No. 15 is called## mahākarmavibhaṅga. ##The text and its commentary## karmavibhaṅgopadeśa ##are reproduced here from the edition of Sylvain Levi (Leroux, Paris, 1932) with slight altera- tions mostly regarding punctuation. M. Levi discovered two Mss. of the work in Nepal during his second visit in 1922 through the kindness of the late Rajaguru Pandit Hemaraja Sharma. The text was found translated into Tibetan (T 338, 339, 3959, 4484) and also in Chinese, and is found illustrated in Bas-reliefs of Boro-Bodour in Java. M. Levi has not only given a critical text, but has added voluminous critical notes and French Translation, and comparative tables. The topic of acts and their fruits agitated the minds of almost all philosophers and thinkers of the world, and the divine powers of the thinker depended upon his capacity to devine the anterior births of an individual. Buddha was believed to have such powers. The topic is found discussed in Buddhist literature in Pali as well as in Sanskrit, in Vinaya, Sutta and Abhidhamma of almost all schools. The## śukasutta, ##the## subhasutta, Kammavibhangasutta,## cakravastisūtra ##etc. are mentioned in the present text and also several## jātakas. ##Nos. 16 and 17 contain two recensions, longer and shorter of the famous Buddhist## sūtra, sukhāvatīvyūha, ##description of the @xv land of bliss. Our text of both these recensions is based upon the edition of Max Muller and Nanjio, Published in Anecdota Oxoniensia, Aryan Series, Vol. I, part II, Oxford, 1883. I have made a few changes in the text mostly of punctuation. It is one of the most sacred text of the Buddhists of China and Japan, as one of the most popular Buddhist sect called Pure Land sect, considers it as its sacred text. It is translated into Tibetan (T 115), and it is said that there are as many as twelve translations made between A. D. 148-170 and A. D. 982-1001. Out of these twelve translations only five are known to exist, and the third by## saṃghavarman ##(circa A. D. 252) is considered to be the best among them. This## sūtra ##exists in two recensions, one longer and the other shorter. The first part of the longer recension deals with the vows of monk## dharmākara ##that he would not care to attain the right knowledge of a Buddha till certain conditions are not fulfilled, and the second part deals with the description of the Pure Land. The shorter recension, on the other hand, contains description of Pure Land and the Buddhas residing there. No. 18 is## kāraṇḍavyūha, ##and is mostly in prose. The text was published in Calcutta in 1873 edited by Satyabrata Sama- srami, and my edition is based on it. The text as first printed is very corrupt, and as no good Mss. came to my hands in time, I could not much improve upon it. I understand that several scholars are working upon this text, and they may be able to give a better text. Winternitz and several scholars following him say that there are two recensions of this work, one in prose and the other in verse. I have examined a Ms. in Baroda of the versified## kāraṇḍavyūha, ##but found that it describes the qualities of## manjusrī ##and not of## avalokiteśvara. ##It is thus clear that there are two texts called## kāraṇḍavyūha, ##one in prose dealing with## avalokiteśvara, ##and the other in verse dealing with## manjuśrī. ##The language of both these works, though Sanskrit of the Buddhi- sts, is horribly corrupt. It appears that both these works were composed very late, when elegance of Buddhist Sanskrit had completely vanished. I have given another sample of this horrible Sanskrit of the later Tantric Buddhism, in Part II of## mahāyāna -sūtra-saṃgraha, ##(BST No. 18) of the## manjuśrīmūlakalpa ##which is on par with both the recensions of## kāraṇḍavyūha ##so far known. @xvi The reader will find some details about No. 19,## arthavini- ścayasūtra, ##in the prefatory note to that work on page 309 of the present volume. No. 20.## dharmasaṃgraha, ##contains a list of technical terms usually found in Buddhist works. The text is reproduced here as fixed by K. Kasawara, and edited by Max Muller and H. Wenzel in Anecdota Oxonicnsia, Aryan Series, Vol. I, part V, Oxford, 1885. At the end, this work is ascribed to## nāgārjuna. Poona, 22nd September 1961. P. L. Vaidya @ [xvii-xxvi- Hindi Text] @xxvii ABBREVIATIONS ##AK## (a^ ka^)-avadāna-kalpalatā ##of## kṡemendra, ##Bibliotheca Indica edition; our edition in BST Nos. 22-23.## ##AS## (a^ śa^)-avadāna-śataka ##by J. S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19.## aṡṭa (aṡṭa^)-aṡṭasāhasrikā prajñāpāramitā, ##ed. by Rajendralal Mitra. ##BC-Buddhacarita of## aśvaghoṡa, ##edns. by Cowell and Johnstone.## ##BCA##-bodhicaryāvatāra ##of## śāntideva, ##with## pañjikā ##of## prajñā- karamati, ##ed. by Poussin ; bare text in Zapiski ; our edition in BST, No. 12.## ##BCP##-bodhicaryāvatārapañjikā ##of## prajñākaramati, ##ed. by Poussin. our edition in BST, No. 12.## ##CP##-cariyāpiṭaka, ##PTS edition ; also by B. C. Law.## ##CS##-catuḥstava ##of## nāgārjuna (I. nirupama, II. lokātīta, III. acintya, ##and## IV.## paramārtha) ##DA## (divyā^) divyāvadāna, ##our edition in BST No 20; also Cowell and Neil’s edition.## ##DBh## (da^ bhū^)-daśabhūmikasūtra ##ed. by Rahder ; our edition in BST, No. 6.## ##GM-Gilgit Mss. ed. by N. Dutt.## ##GV## (gaṇḍa^)-gaṇḍavyūhasūtra, ##ed. by Suzuki and Idzumi, Kyoto, Japan, 1949 ; our edition in BST, No. 5.## ##J## (jā^)-jātaka, ##ed. by Fausbol.## ##JM## (jā^ mā^) jātakamālā ##of## ārya śūra, ##ed. by H. Kern, HOS.; our edition in BST No. 21.## ##KV## (kāraṇḍa)-kāraṇḍavyūha, ##BTS edition.## ##LA## (laṅkā^)-laṅkāvatārasūtra, ##ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956.## ##LV## (lalita^)- ##lalita-Vistara, our edition in BST No. 1.## ##MS## (ma^ śā^)-madhyamakaśāstra ##of## nāgārjuna, ##our edition in BST No. 10.## ##MV## (ma^ vr^)-madhyamakavrtti ##called## prasannapadā ##of## candra- kīrti, ##our edition in BST No. 10.## ##MV## astu (ma^ va^)-mahāvastu, ##ed. by E. Senart.## ##MVy## (ma^ vyu^)-mahāvyutpatti ##ed. by I.P. Minayeff, Bibliotheca Buddhica.## @xxviii ##PP##-prajñāpāramitā. ##RGS##-ratnaguṇasaṃcaya. ##RP## (rāṡṭra^)-rāṡṭrapālapariprcchā, ##ed. by L. Feer, Bibliotheca Buddhica ; our edition in BST No. 17.## ##SS## (śikṡā^)-śikṡāsamuccaya ##of## śāntideva, ##ed. by Bendall in Bibliotheca Buddhica; our edition in BST No. 11.## ##SA## (sūtrā^) sūtrālaṃkāra ##of## asaṅga, ##ed. by S. Levi.## ##SBE-Sacred Books of the East.## ##SN-Saundarananda of## aśvaghoṡa, ##edns. by H. P. Shastri and Johnstone. SR## (samādhi^)-samādhirājasūtra ##ed. by N. Dutt, in GM; our edition in BST No. 2.## ##SDP## (saddharma^)-saddharmapuṃḍarīkasūtra, ##ed. by N. Dutt ; also by Kern and Nanjio ; our edition in BST No. 6.## ##SP## (suvarṇa^)-suvarṇaprabhāsasūtra, ##ed. by B. Nanjio and H. Idzumi, Kyoto, Japan, 1931; also by J. Nobel.## ##SV## (sukhā^)-sukhāvatīvyūha ##ed. by Max Muller.## ##T-Tibetan translation.## ##T-(followed by number)-Tohoku Catalogue.## ##TG## (tathā^)-tathāgataguhyasūtra ##or## guhyasamāja, ##GOS edn.## ##TS## (tattvasaṃ^)-tattvasaṃgraha ##of## śāntarakṡita, ##GOS edition.## ##TTP##-Taisho## tripiṭaka, ##Tokyo, 1924-1934.## ##VCh## (vajra^)-vajracchedikā, ##ed. by Max Muller ; our edition in BST. No. 17.## (N. B.-Most of the works mentioned above are planned to be included in the BUDDHIST SANSKRIT TEXTS Series; The list will be found at the end of the Volume.)## @001 || mahāyāna-sūtra-saṃgraha: || 1 suvikrāntavikrāmipariprcchā nāma sārdhadvisāhasrikā prajñāpāramitā | 1 nidānaparivarta: | evaṃ {1 ##The Ms. and Hikata’s edition read before## evaṃ, ##the following## : nama: sarvabuddhabodhisattvebhya: | namo daśadiganantāparyantalokadhātuvyavasthitebhyo sarvabuddhabodhisattvebhyo’tītā- nāgatapratyutpannebhya: | namo bhagavatyā āryaprajñāpāramitāyai. ##And this invocation is followed by the 21 stanzas of## prajñāpāramitāstava ##printed on pages 1 and 2 of our edition of## aṡṭasāhasrikā.} mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma veṇuvane kalandaka- nivāpe mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatai:, aprameyāsaṃkhyaiśca bodhisattvairmahā- sattvai: nānābuddhakṡetrasaṃnipatitairekajātipratibaddhai: | tena khalu puna: samayena bhagavānanekaśata- sahasrayā parṡadā parivrta: puraskrto dharmaṃ deśayati sma || atha khalu tasyāmeva parṡadi suvikrāntavikrāmī nāma bodhisattvo mahāsattva: saṃni- patito’bhūtsaṃniṡaṇṇa: | sa utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-prccheyamahaṃ bhagavantaṃ tathāgata- marhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśam, saced bhagavānavakāśaṃ kuryāt prṡṭaśca praśnavyākaraṇāya | evamukte bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat-prccha tvaṃ suvikrānta- vikrāmiṃstathāgatamarhantaṃ samyaksaṃbuddhaṃ yadyadevākāṅkṡasi | ahaṃ te tasya tasyaiva praśna[sya] {2 ##Not in Ms. nor in H.##} vyākaraṇena cittamārādhayiṡyāmi || evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat-prajñāpāramitā prajñāpāramiteti bhagavannucyate | kiyatā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā prajñāpāramitetyucyate ? kathaṃ bhagavan bodhisattvo mahāsattva: prajñāpāramitāyāṃ carati ? kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata: prajñāpāramitābhāvanā paripūriṃ gacchati ? kathaṃ bhagavan bodhisattvasya prajñāpāramitāṃ bhāvayato māra: pāpīyānavatāraṃ [na] {3 ##Not in Ms. but supplied from C and T.##} labhate, sarvamārakarmāṇi cāvabudhyate ? kīdrgrūpaiśca bhagavan prajñāpāramitāvihārairviharan bodhi- sattvo mahāsattva: kṡipraṃ sarvajñatādharmaparipūrimadhigacchati ? evamukte bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat-sādhu sādhu suvikrāntavikrāmin, yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ prajñāpāramitāṃ pariprcchasi bodhi- @002 sattvānāṃ mahāsattvānāmarthāya, yathāpi nāma tvaṃ bahujanahitāya pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca, etarhyanā- gatānāṃ ca bodhisattvānāṃ mahāsattvānāmālokaṃ kartukāma iti || atha khalu bhagavān jānanneva suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvaṃ pariprcchati sma-kiṃ tvaṃ suvikrāntavikrāmin arthavaśaṃ saṃpaśyaṃstathāgatametamarthaṃ pariprcchasi ? evamukte suvi- krāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat-sarvasattvānāṃ vayaṃ bhagavannarthāya tathāgatametamarthaṃ pariprcchāma: sarvasattvahitāya sarvasattvānukampāyai | tatkasmāddheto: ? prajñāpāra- mitā bhagavan sarvadharmāṇāṃ grāhikā yaduta śrāvakapratyekabuddhabodhisattvasamyaksaṃbuddhadharmāṇām | ato bhagavaṃstathāgataviṡayaṃ tathāgatajñānaṃ ca nirdiśatu | tatra ye sattvā niyatā: śrāvakayāne bhaviṡyanti, te kṡipramanāsravāṃ bhūmiṃ sākṡātkariṡyanti | ye pratyekabuddhayāne niyatā bhaviṡyanti, te kṡipraṃ pratyekabuddhayānena niryāsyanti | ye anuttarāṃ samyaksaṃbodhiṃ saṃprasthitā:, te kṡipra- manuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | ye ca anavakrāntasamyaktvaniyāmā aniyatāstisrṡu bhūmiṡu, te śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṡyanti | sarvasattvānāṃ ca bhagavan kuśalamūlasaṃjananaṃ krtaṃ bhaviṡyati tathāgatena imaṃ prajñāpāramitāpraśnaṃ visarjayatā | na ca vayaṃ bhagavan hīnādhimuktikānāṃ sattvānāṃ krtaśastathāgataṃ pariprcchāma:, na daridra- cittānām, na daridramānasasamanvāgatānām, na kusīdānām, na kausīdyābhibhūtānām, na drṡṭipaṅkāvasannānām, na mārapāśabaddhānām, nānapatrapāṇām, nāsaṃlekhasamanvāgatānām, na muṡitasmrtīnām, na bhrāntacittānām, na kāmapaṅkamagnānām, na śaṭhānām, na māyāvinām, nākrtajñānām, na pāpecchānām, na pāpasamācārāṇām, na śīlavipannānām, nāpariśuddhaśīlānām, na drṡṭivipannānām, na māragocaracāriṇām, nātmotkarṡakāṇām, na parapaṃsakānām, na lābhasatkāragurukāṇām, na pātracīvarādhyavasitānām, na kuhakānām, na lapakānām, na naimittikānām, na naiṡpeṡikāṇām, na lābhena lābhacikīrṡukāṇām | na vayaṃ bhagavan evaṃrūpāṇāṃ sattvānāṃ krtaśastathāgataṃ pariprcchāma: | ye punarbhagavan sattvā: sarvajñajñānaṃ prārthayanti, asaṅgajñānaṃ svayaṃbhūjñānamasamajñānamanuttarajñānaṃ prārthayante, ye nātmāna- mupalabhante na param, kuta: punarātmānamutkarṡayiṡyanti paraṃ vā paṃsayiṡyanti, teṡāṃ nihata- mānānāṃ vayaṃ bhagavaṃśchinnaviṡāṇavrṡabhopamānāṃ bodhisattvānāṃ mahāsattvānāmāvrīḍhaśalyānāṃ nīcamānasānāṃ caṇḍālakumārakopamacittānāṃ prthivyapteṃjovāyvākāśasamacittānāṃ bhagavan sattvānāmarthāya tathāgataṃ pariprcchāmo bodhisattvānāṃ mahāsattvānām | ye dharmamapi nopalabhante nābhiniviśante kuta: punaradharmam, teṡāṃ vayaṃ bhagavannarthāya tathāgataṃ pariprcchāmo bodhisattvānāṃ mahāsattvānāmāśayaśuddhānāmaśaṭhānāmamāyāvināmrjukānāṃ samacittānāṃ sarvasattvahitānukampa- kānāṃ samādāpakānāṃ samuttejakānāṃ saṃpraharṡakāṇāṃ mahābhāravāhikānāṃ mahāyānasamārūḍhānāṃ mahākrtyena pratyupasthitānāṃ mahākāruṇikānāṃ sarvasattvahitasukhāvahānāṃ nāyakānāṃ vināya- kānāṃ pariṇāyakānāṃ sarvadharmāniśritavihārikāṇāṃ sarvopapattyāyatanānarthikānāṃ sarvamārapāśa- @003 vinirmuktānāṃ chandikānāṃ vīryavatāmapramattānāṃ sarvadharmaparamapāramiprāptānāṃ sarvasaṃśayacchedana- kuśalānām | [teṡāṃ] vayaṃ bhagavan sattvānāṃ krtaśastathāgataṃ pariprcchāmo bodhisattvānāṃ mahāsattvānām | ye te bhagavan sattvā bodhijñānamapi na manyante nābhiniviśante nāghyava- sāya tiṡṭhanti, sarvamanyanāsamatikrāntā mārgasthitā mārgapratipannā mārgadaiśikā:, teṡāṃ vayaṃ bhagavan sattvānāṃ krtaśastathāgataṃ pariprcchāmo bodhisattvānāṃ mahāsattvānāṃ ca | sarvasattvānāṃ vayaṃ bhagavannarthāya hitāya sukhāya yogakṡemāya tathāgataṃ pariprcchāma:, sarvasattvānāṃ vayaṃ bhagavan sukhamupasaṃhartukāmā anuttarasukhaṃ niruttarasukhaṃ nirvāṇasukhaṃ buddhasukhamasaṃskrtasukham | tena vayaṃ bhagavan sarvasattvānāṃ saṃśayacchittyarthaṃ tathāgataṃ pariprcchāma: | ni:saṃśayā vayaṃ bhagavan bhavitu- kāmā:, ni:saṃśayāśca bhagavan sarvasattvebhya: saṃśayaprahāṇāya dharmaṃ deśayitukāmā: | tatkasmā- ddheto: ? sarvasattvā hi bhagavan sukhakāmā du:khapratikūlā:, sarvasattvā: sukhenārthikā: | na ca vayaṃ bhagavan sarvasattvānāṃ kiṃcidanyatsukhaṃ samanupaśyāmo’nyatra prajñāta: | na cānya- tkiṃcidbhagavan sarvasattvānāṃ sukhamasti anyatra bodhisattvayānānmahāyānāt | tena vayaṃ bhagavan imamarthavaśaṃ saṃpaśyanta: sattvānāṃ sukhamupasaṃhartukāmā: prajñāpāramitāṃ pariprcchāma: | bodhisattvānāṃ caitamarthaṃ bhagavan samanupaśyadbhirasmābhistathāgata etamarthaṃ pariprṡṭa: || evamukte bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat-sādhu sādhu suvikrāntavikrāmin | guṇānāṃ ten a sukara: paryanto’dhigantum, yastvaṃ tathāgataṃ mahato janakāyasyānukampayā imāṃ prajñāpāramitāṃ pariprcchasi | tena hi tvaṃ suvikrāntavikrāmin śrṇu, sādhu ca suṡṭhu ca manasikuru, bhāṡiṡye’haṃ te | sādhu bhagavanniti suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavata: pratyaśrauṡīt || bhagavānetadavocat-yattvaṃ suvikrāntavikrāmin evaṃ vadasi-prajñāpāramitā prajñāpāramiteti bhagavannucyate, kiyatā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitetyucyata iti, na hi suvikrāntavikrāmin kenaciddharmeṇa prajñāpāramitā vacanīyā | sarvavacanātikrāntā hi prajñāpāramitā | na hi suvikrāntavikrāmin prajñāpāramitā śakyate vaktum-iyaṃ sā prajñāpāra- mitā, asya vā prajñāpāramitā, anena vā prajñāpāramitā, asmādvā prajñāpāramitā | apāra- mitaiṡā suvikrāntavikrāmin sarvadharmāṇām, tenocyate prajñāpāramiteti | prajñaiva suvikrānta- vikrāmiṃstathāgatena na labdhā, nopalabdhā, kuta: puna: prajñāpāramitāmupalapsyate ? prajñeti suvikrāntavikrāmin ajñaiṡā sarvadharmāṇām, ajānanaiṡā sarvadharmāṇām, tenocyate prajñeti | katamā ca suvikrāntavikrāmin ajānanā sarvadharmāṇām ? anyathaite sarvadharmā anyathābhi- lapyante, na cābhilāpavinirmuktā: sarvadharmā: | yā ca ajñā sarvadharmāṇām, yā ca ajā- nanā sarvadharmāṇām, na sā śakyā vācā vaktum | api tu yathā sattvā ajānanā:, tenocyate prajñeti | prajñāptirityevocyate, tenocyate prajñeti | sarvadharmāśca suvikrāntavikrāmin aprajñapanīyā:, apravartyā:, anirdeśyā: adrśyāśca | yaivamajānanā, iyamucyate ajānaneti | prajñeti suvikrāntavikrāmin naiṡā ajñā nāpyanajñā, nāpyajñānajñā, tatastenocyate prajñeti | @004 [na] jñānagocara eṡa suvikrāntavikrāmin, nājñānagocara: | nājñānaviṡayo nāpi jñānaviṡaya: | aviṡayo hi jñānam | sacedajñānaviṡaya: syāt, ajñānaṃ syāt | na jñānamajñānata:, nāpi jñānato’jñānam, nāpi jñānamajñānam, nāpyajñānaṃ jñānam | nājñānena jñānamityucyate, nāpi jñānena jñānamityucyate | ajñānena hi jñānamityucyate, na tu tatra kiṃcidajñānaṃ yacchakyamādarśayitum-idaṃ tajjñānam, asya vā tajjñānam, anena vā tajjñānam | tena tajjñānaṃ jñānatvena na saṃvidyate, nāpi tajjñānaṃ tattvenāvasthitam, nāpya- jñānaṃ jñānamityucyate | sacedajñānena jñānamityucyeta, tata: sarve bālaprthagjanā jñānino bhaveyu: | api tu jñānājñānānupalabdhito jñānājñānaṃ yathābhūtaparijñā | tadeva jñānamityucyate, na punaryathocyate tathā tajjñānam | tatkasmāt ? na hi jñānaṃ vacanīyam, nāpi jñānaṃ kasyaci- dviṡaya: | sarvaviṡayavyatikrāntaṃ hi jñānam, na ca jñānaṃ viṡayam (ya: ?) | ayaṃ suvikrānta- vikrāmin jñānanirdeśa:, adeśo’pradeśa:, yena jñānenāsau jñānināṃ jñānīti saṃkhyāṃ gacchati | yaivaṃ suvikrāntavikrāmin prajānanā anubodhanā ajānanā, iyamucyate prajñeti | ya evaṃ suvikrāntavikrāmin abhisamaya: sākṡātkriyā, iyamucyate lokottarā prajñeti, na punaryathocyate lokottarā prajñeti | tatkasmāddheto: ? loka eva nopalabhyate, kuta: punarlokottarā prajñā ? ka: punarvādo yo lokān samanuttariṡyati lokottarayā prajñayā ? tatkasya heto: ? na hi sā lokamupalabhate, tena na kiṃciduttārayati, tenocyate lokottarā prajñeti | loka iti suvi- krāntavikrāmin prajñaptireṡocyate | na ca prajñaptirlokasamatikrama: | sarvaprajñaptisamatikrāntaṃ lokottaramityucyate | na ca punarlokottaramuttaraṇam, anuttaraṇaṃ lokottaram | tatkasya heto: ? aṇurapi tatra dharmo na saṃvidyate ya uttartavyo yena cottartavya: | tenocyate lokottaramiti | lokottare hi na loko vidyate na lokottaram, anuttarasyānuttara [ṇa]miti, tenocyate lokottaramiti | ayamucyate suvikrāntavikrāmin lokottarāyā: prajñāyā nirdeśa:, na punaryatho- cyate lokottarā prajñeti | tatkasmāddheto: ? na hi yā lokottarā sā vacanīyā, uttīrṇā sā | na tatra bhūya: kiṃciduttartavyam, tenocyate lokottarā prajñeti || tatra suvikrāntavikrāmin yā nirvedhikā prajñā, kiṃ sā prajñā, kiṃ nirvidhyati ? nātra kiṃcinnirveddhavyam | sacetkiṃcinnirveddhavyamabhaviṡyat, prajñapyeta-iyaṃ sā prajñā yā nirvidhya- tīti | na kenacidvidhyate nāvidhyate, na kasyaciduttaramupalabhyate yadvidhyeta | nirvidhyatīti nātra kiṃcidvidhyati nāvidhyati, nātra kiṃcidvidhyate nāvidhyate, tenocyate nirvidhyatīti | nātra kaścidantaṃ prayāti nāpi madhyam, tenocyate nirvidhyatīti | nirvidhyati nirvedhikā prajñetyucyate, nirvidhyati na kvaciddhāvati, na vidhāvati, na saṃdhāvati, tenocyate nirvedhiketi | api tu suvikrāntavikrāmin nirvedhikā prajñeti kiṃ nirvidhyati ? yatkiṃciddarśanam, tatsarvaṃ nirvidhyati | kena nirvidhyati ? prajñayā nirvidhyati | kimiti prajñayā nirvidhyati ? prajñapti- lakṡaṇamiti nirvidhyati | yatkiṃcitprajñaptilakṡaṇam, tatsarvamalakṡaṇamiti, alakṡaṇaṃ prajñapti- lakṡaṇamiti | ya: suvikrāntavikrāmin evaṃrūpayā prajñayā samanvāgato vidhyati, sa traidhātukaṃ @005 vidhyati | kathaṃ vidhyati ? adhātukaṃ traidhātukamiti nirvidhyati | na hyatra kaściddhātuṃ vidhyati, sa traidhātukamadhātukamiti nirvidhyati | yenaivaṃ traidhātukaṃ nirviddham, ayamucyate nairvedhikyā prajñayā samanvāgata iti | kathaṃ ca nairvedhikyā prajñayā samanvāgata: ? na hi kiṃcinnirveddhavya- makuśalam, sa sarvaṃ kuśalamiti nirvidhyati, nairvedhikyā prajñayā atikrāmati | sa evaṃ nairvedhikyā prajñayā samanvāgato yatkiṃcitpaśyati śrṇoti jighrati āsvādayati sprśati vijānīte vā, tatsarvaṃ nirvidhyati | kathaṃ nirvidhyati ? anityato du:khato gaṇḍato rogata: śalyata: śūnyato aghata āghātata: parata: [pralopata:] pralopadharmataścalata: prabhaṅgurato- ‘nātmato’nutpādato’nirodhato’lakṡaṇata iti | ayamucyate suvikrāntavikrāmin śītībhūto viśalya iti | tadyathāpi nāma suvikrāntavikrāmin viśalyā nāma bhaiṡajyajāti: | sā yasmin sthāpyate tata: sarvaśalyānyapanayati nirvidhyati, evameva evaṃrūpairdharmai: samanvāgato bhikṡurviśalya: śītībhūto nairvedhikyā prajñayā samanvāgata: saṃ{1 ##C and T seem to read## ṡaṭśāśvatavihārī.}sārātyantavihārī nairvedhikaprajño virakta: sarvatraidhātukāt, atikrānta: sarvamārapāśebhya: | tadyathāpi nāma suvikrāntavikrāmin vajraṃ yasminneva nikṡipyate nirvedhanārtham, tattadeva nirvidhyati, evameva bhikṡurvajropamasamādhi- rnairvedhikyā prajñayā parigrhītaṃ [cittaṃ ?] yatra sthāpayati yeṡu ca pracārayati, tān sarvā- nnirvidhyati | sa nairvedhikyā prajñayā samanvāgato lokottarayā samyagdu:khakṡayagāminyānulipta- sravidya ityucyate | vidyeti suvikrāntavikrāmin avidyopaśamasyaitadadhivacanam, avidyā- parijñeti du:khaskandhavyupaśamasyaitadadhivacanam | tadyathāpi nāma suvikrāntavikrāmin vaidya: paṇḍito vyakto medhāvī tantraupayikayā mīmāṃsayā samanvāgata: syāt sarvabhaiṡajyakuśala: sarvavyādhyutpattikuśala: sarvadu:khapramocanaka: | sa yaṃ yameva glānaṃ cikitsati taṃ tameva mocayat | tatkasmāddheto: ? tathā hi sa sarvabhaiṡajyakuśala: sarvavyādhyutpattikuśala: sarvaroga- vimocanaka: | evameva suvikrāntavikrāmin trtīyā vidyā sarvāvidyopaśamāya saṃvartate, sarvadu:khaniryātanāya saṃvartate, sarvajarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsānāmupaśamāya saṃvartate | iyamucyate suvikrāntavikrāmin lokottarā prajñā nirvedhagāminīti || idaṃ ca me suvikrāntavikrāmin saṃdhāya bhāṡitam- prajñā śreṡṭhā hi lokasya yeyaṃ nirvedhagāminī | yayā samyak prajānāti bhavajātiparikṡayam || iti | bhavajātiparikṡaya iti suvikrāntavikrāmin kasyaitadadhivacanam ? udayāstaṃgamaprati- vedhasyaitadadhivacanam | katamaśca udayāstaṃgamaprativedha: ? yatkiṃcitsamudayadharmi, tatsarvaṃ nirodha- dharmi ityevaṃ samudayāstaṃgamaṃ pratividhyati | samudaya iti suvikrāmin utpādasyaitadadhivacanam, astaṃgama iti nirodhasyaitadadhivacanam, na punaryathocyate tathodayāstaṃgama: | ya: kaścitsuvi- krāntavikrāmin samudaya:, na sa udayadharma: | na hi suvikrāntavikrāmin samasya kaścidudaya:, nāpi tatsamudāgacchati | samatānuyātameva tat | tenocyate samudaya iti | samatānuyātamiti @006 suvikrāntavikrāmin nātra kaścidudayati na samudāgacchati | na tasya ya: svabhāva: sa svayaṃ saṃbhava:, sa nirodha: | tatra ca na kasyacinnirodha:, samuda{1 ##Ms. not legible, but the word looks like## ^yānuttara^ ##which reading is supported by T; Chinese supports## ^yānantara^. ##The phrase is still not clear.}yānantaranirodha: | yatrotpādo nāsti, na tatra nirodha:, sa nirodha: | evaṃ suvikrāntavikrāmin ya: samudayāstaṃgamaprativedha: anu- tpādāya anirodhāya, so’staṃgamaprativedha: | tenocyate udayāstaṃgamaprativedha iti || prativedha iti suvikrāntavikrāmin pratītyasamutpādasyaiṡā parijñā | yaṃ pratītya yo dharma utpadyate, tameva pratītya sa dharmo na saṃvidyate | ayamucyate pratītyasamutpādaprativedha: | saiṡā suvikrāntavikrāmin pratītyasamutpādasya parijñā yathābhūtatā anutpādena sūcyate | anu- tpādo hi pratītyasamutpāda: | samo’nutpāda: | tenocyate pratītyasamutpāda iti | yatra nāstyu- tpāda:, tatra kuto nirodha: ? anirodho nirodha: pratītyasamutpādasyāvabodha: | asamutpāda: pratītyasamutpāda ityucyate | yo’samutpāda: so’nutpāda: | yo’nutpāda:, sa nātīto na anā- gato na pratyutpanna: | tasya nirodho na saṃvidyate | yasya nirodho na saṃvidyate, taducyate’nu- tpādajñānamiti | yena ca anutpādo jñāta:, sa na bhūya utpādayati, na ca nirodhaṃ sākṡā- tkaroti | yo notpādayati, san a nirodhayati | utpādasya hi sato nirodha: prajñāyate | yenotpādayati, tena niruddhā eva sarvadharmā jñātā drṡṭā: pratividdhā: sākṡātkrtā: | tenocyate nirodha: sākṡātkrta iti || kṡayajñānamiti suvikrāntavikrāmin kṡīṇamajñānam | tenocyate kṡayajñānamiti | kena kṡīṇam ? akṡayatayā kṡīṇam | kṡayamasya na samanupaśyati | ajñānavigama eṡa suvikrāntavikrā- min | tenocyate kṡayajñānamiti | ajñānaparijñaiṡā suvikrāntavikrāmin | tenocyate ajñānakṡaya: kṡayajñānamiti | na hi ajñānaṃ kṡayo vā akṡayo vā | vigama eṡa suvikrāntavikrāmin jñāsyate | tenocyate kṡayajñānamiti | yathābhūtaparijñaiṡā suvikrāntavikrāmin | tenocyate vigama iti | na kiṃcidanyadupalabhyate idaṃ tajjñānavigama iti | jñānameva nopalabhyate, kuta: punarajñānam | yasya kasyacidvimukti:, tenocyate kṡayajñānamiti, na punaryathocyate | yasya puna: kṡayajñānam, tasya na kaścidvyavahāra: | api tu nirdeśa eṡa: ajñānakṡaya iti vā kṡaya[jñāna]- miti | iyaṃ suvikrāntavikrāmin akṡayakṡayajñānaparīkṡā sarvadharmāṇāṃ yenāvabuddhā sa{2 ##Ms. and Matsumoto read## so’kṡaya^; ##H. reads## so kṡaya^ ##which is obviously wrong; both C and T suggest## kṡayajñāna^ ##and hence my reading## sa kṡaya^.} kṡayajñāna- vigata:, akṡayakoṭimanuprāpta: | akoṭirnirvāṇakoṭi:, na punaryathocyate | avacanīyaṃ nirvāṇaṃ sarvavyavahārasamucchinnam | ayaṃ suvikrāntavikrāmin nirvāṇadhātunirdeśa:, na punaryathā nirdiṡṭa: | anirdeśyo hi nirvāṇadhātu: sarvanirdeśasamatikrānta: sarvanirdeśasamucchinno nirvāṇadhātu: | ayamucyate lokottarāyā nirvedhikāyā: prajñāyā nirdeśa:, yo’yaṃ nirvāṇadhāturiti | na ca suvikrāntavikrāmin nirvāṇadhāturdeśastho na pradeśastha: | eṡo’sya nirdeśa iti || @007 tatra katamā suvikrāntavikrāmin prajñāpāramitā ? na hi suvikrāntavikrāmin prajñāpāramitāyā: kiṃcidāraṃ vā pāraṃ vā | sacetsuvikrāntavikrāmin prajñāpāramitāyā āraṃ vā pāraṃ vā upalabhyeta, nirdiśettathāgata: prajñāyā āraṃ vā pāraṃ vā | na ca suvikrānta- vikrāmin prajñāpāramitāyā āramupalabhyate, tenāsyā: pāraṃ na nirdiśyate | api tu suvikrāntavikrāmin prajñāpāramiteti pārametatsarvadharmāṇāṃ jñānaka{1 ##Ms. and printed texts read## ^karmāṇām.}rmaṇām, tenocyate prajñāpāra- miteti, na punaryathocyate | na hi vācā na karmaṇā prajñāpāramitā pratyupasthitā | anirdeśyā hi suvikrāntavikrāmin prajñāpāramitā | sarvadharmāṇāmeṡo’nubodha: | yaścānubodha:, so’virodha: {2 ##C## virodha: ##for## avirodha:.} | tatkasmāddheto: ? na hi tatra kiṃcidanubuddham, na pratividdham | anubodhaprativedhasamatā hi bodhi: sarvadharmānubodhādbodhirityucyate | kathaṃ ca sarvadharmānubodha: ? nātra kācidbodhirnāpyatra kaści[danu{3 ##Ms. and Matsumoto read## bodha: ##for## anubodha: ##C and T support the reading adopted by H.##} bodha: | tatkasmāddheto: ? sacet suvikrāntavikrāmin bodhirupalabhyeta, labdhā syādbodhau bodhi: | na ca suvikrāntavikrāmin bodhau bodhi: saṃvidyate | evameṡā bodhirabhi- saṃboddhavyā | ananubodhādaprativedhādanubudhyetyucyate, na punaryathocyate sarvadharmā hyananubuddhā apratividdhā: | na ca pu{4 ##Ms. and C## dharmādharma^ ##which H adopts.##}nardharmo dharmasvabhāvena saṃvidyate anenānubodhena | iyamucyate bodhiriti | na hi suvikrāntavikrāmiṃstathāgatena bodhirupalabdhā, nāpi tathāgatena bodhirvijñaptā | avijñapanīyā aprajñapanīyā bodhi: | na ca tathāgatena bodhirjñātā na janitā | ajātā anabhinirvrttā hi bodhi: | na ca bodhi: kasyacidviṡaya:, na ca bodhau kaścitsattvo vā sattvaprajñaptirvā | yatra nāsti sattvo vā sattvaprajñaptirvā, kathaṃ vaktavyo’yaṃ bodhisattva:, iyaṃ bodhisattvasya prajñāpāramiteti ? na hi suvikrāntavikrāmin bodhau bodhi:, na ca bodhau kaścitsattva: | atikrāntā hyeṡā bodhi:, anutpannaiṡā bodhi:, anabhisaṃvrttaiṡā bodhi:, alakṡaṇaiṡā bodhi: | na cāsyāṃ sattva: saṃvidyate, nopalabhyate | na bodhi: sattvatayā prajñaptā | ni:sattvānubodho hi bodhirityucyate | bodhi[ra]sattvateti yena jñātā, sa ucyate bodhisattva iti | tatkasmāddheto: ? na hi suvikrāntavikrāmin bodhisattva: sattvasaṃjñāprabhāvita: | sattvasaṃjñāvibhāvanādbodhisattva ityucyate, na pu{4 ##Ms.## na punaranyathocyate.}naryathocyate | tatkasmāddheto: ? avacanīyo hi bodhisattva:, sattvasvabhāvavigato hi bodhisattva:, sattvasaṃjñāvigatā hi bodhi: | yenaivaṃ bodhirjñātā, sa bodhisattva ityucyate | kimiti bodhirjñātā ? atikrāntaiṡā bodhi:, akara- ṇīyaiṡā bodhi:, anutpādānirodho hyeṡā bodhi: | na bodhirbodhiṃ vijñāpayati, nāpi bodhi- rvijñāpanīyā | avijñāpanīyā aprajñapanīyā anabhinirvartanīyā bodhirityucyate | yena ca anubuddhā pratibuddhā avikalpā kalpasamucchedāya, tenocyate bodhisattva iti, na punaryatho- cyate | tatkasmāt ? ni:sattvatvāt | yadi bodhisattva: samupalabhyeta, labdhā syādbodhi:-iyaṃ sā bodhi:, asyāmayaṃ sattva iti | asattvani:sattvasattvāvagamānubodhādbodhisattva ityucyate | ni:sattvatayā sattvasaṃjñāvibhāvanatayā asattvasaṃjñāvibhāvanatayā bodhisattva ityucyate | tat @008 kasmāt ? sattvadhāturityasattvatāyā etadadhivacanam | na hi sattva: sattve saṃvidyate, asaṃvidya- mānatvātsattvadhāto: | yadi sattve sattva: syāt, nocye{1 ##Ms.## nocyate.}ta sattvadhāturiti | adhātunidarśanametat sattvadhāturiti | adhātuko hi sattvadhātu: | yadi sattvadhātau sattvadhāturbhavet, sajīvastaccharīraṃ bhavet | atha sattvadhātunirmukto dhāturbhavet, adhātuko hi sattvadhātu: | dhātu: saṃketena vyavahārapadaṃ gacchati | na hi sattvadhātau dhātu: saṃvidyate, nāpyanyatra sattvadhāto: sattvadhātu: saṃvidyate | adhātukā hi sarvadharmā: | idaṃ ca me saṃdhāya bhāṡitam-na sattvadhātorūnatvaṃ vā pūrṇatvaṃ vā prajñāyate | tatkasmāddheto: ? asattvāt sattvadhāto:, viviktatvātsattvadhāto: | yathā ca sattvadhātornonatvaṃ na pūrṇatvaṃ prajñāyate, evaṃ sarvadharmāṇāmapi nonatvaṃ na pūrṇatvaṃ prajñāyate | sarvadharmāṇāṃ hi na kācitpariniṡpatti:, yenaiṡāmūnatvaṃ vā pūrṇatvaṃ vā bhavet | ya evaṃ sarvadharmāṇāmanubodha:, sa ucyate sarvadharmānubodha iti | iyaṃ ca mayā saṃdhāya vāgbhāṡitā- yathā sattvadhātornonatvaṃ na pūrṇatvaṃ prajñāyate, evaṃ sarvadharmāṇāmapi nonatvaṃ na pūrṇatvaṃ prajñāyata iti | yacca sarvadharmāṇāmanūnatvamapūrṇatvam, tadapariniṡpattiyogena, tadeva buddhadharmāṇāmapi anūnatvamapūrṇatvam | evaṃ sarvadharmāṇāmanubodhādbuddhadharmāṇāmanūnatvamapūrṇatvam | sarvadharmāṇāmanūna- tvādapūrṇatvādbuddhadharmā iti | tena tadbuddhadharmāṇāmadhivacanam | na hi buddhadharmā: kenacicchakyā ūnā vā pūrṇā vā kartum | tatkasmāddheto: ? sarvadharmānubodha eṡa: | yaśca sarvadharmānubodha:, tatra na kasyaciddharmasya ūnatvaṃ vā pūrṇatvaṃ vā | sarvadharmā iti dharmadhātoretadadhivacanam | na ca dharmadhātorūnatvaṃ vā pūrṇatvaṃ vā | tatkasya heto: ? ananto hi dharmadhātu: | na hi sattvadhātośca dharmadhātośca nānātvamupalabhyate, nāpi sattvadhātorvā dharmadhātorvā ūnatvaṃ vā pūrṇatvaṃ vopalabhyate vā saṃvidyate vā | ya evamanubodha:, iyamucyate bodhiriti | tenocyate-na buddhadharmāṇāmūnatvaṃ vā pūrṇatvaṃ vā prajñāyata iti | anūnatvamapūrṇatvamiti suvikrāntavikrāmin yathāvadavikalpasya yathābhūtadarśanasyaitadadhivacanam | na tatra śakyaṃ kenacidutkṡeptuṃ vā prakṡeptuṃ vā | ya evamanubodha:, iyamucyate bodhiriti | [bodhiriti{2 ##Ms. om.## bodhiriti ##which is supplied from C and T.##}] suvikrāntavikrāmin buddha- lakṡaṇametat | kathaṃ buddhalakṡaṇam ? sarvadharmalakṡaṇānyalakṡaṇam, etadbuddhalakṡaṇam | alakṡaṇā hi bodhirlakṡaṇasvabhāvavini{3 ##H## ^vinirvrttā.}vrttā | ya evamanubodha:, iyamucyate bodhiriti, na punaryatho- cyate | eṡāṃ hi suvikrāntavikrāmin dharmāṇāmanubodhatvādvodhisattva ityucyate | yo hi kaścit suvikrāntavikrāmin imān dharmānaprajānannanavabudhyamāno bodhisattva ityātmānaṃ pratijānīte, dūre tasya bodhisattvasya bodhisattvabhūmi:, dūre bodhisattvadharmā:, visaṃvādayati sadevamānuṡā- suraṃ lokaṃ bodhisattvanāmnā | sacetpuna: suvikrāntavikrāmin vāḍmātreṇa bodhisattvo bhavet, tena sarvasattvā api bodhisattvā bhaveyu: | naitatsuvikrāntavikrāmin vāḍmātraṃ yaduta bodhisattva- bhūmiriti | na ca vācā śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum | na hi vākkarmaṇā bodhi: prāpyate, nāpi bodhisattvadharmā: | sarvasattvā: suvikrāntavikrāmin bodhāya caranti, @009 na ca jānanti na budhyante | ten a bodhisattvā ityucyante | tatkasmāddheto: ? na hi sattvā{1 ##Ms. and Matsumoto read## sattvā: sattvamiti. ##Our reading is based on C and T.##} asattvamiti prajānanti | sacedevaṃ te jānīyu:, ātmacaritairbodhisattvā bhaveyu: | vipa{2 ##H## viparyantā:}ryastā: puna: sattvā: svacaryāṃ svaviṡayaṃ svagocaraṃ na prajānanti | sacedātmacaryāṃ prajā- nīyu:, na te bhūya: kasmiṃścidvikalpe careyu: | tābhirvikalpacaryābhi: sarvabālaprthagjanā abhūtārambaṇe caranti | te bodhimapi ārambaṇīkrtya manyante | teṡāmārambaṇacaritānāṃ vikalpacaritānāṃ kuto bodhi:, kuto bodhisattvadharmā: ? ya evaṃ dharmaṃ prajānanti, na te bhūyo’bhūtārambaṇe caranti | na te bhūya: kaṃciddharmaṃ manyante | tenocyate-acaryā bodhisattva- caryeti | na bodhisattvā: kalpe na vikalpe caranti | yatra ca na kalpo na vikalpa:, na tatra kāciccaryā | yatra cāvikalpa:, na tatra kasyaciccaryā | buddhabodhisattvānāṃ sarvacaryā avikalpacaryeti | sarvā manyanā asā{3 ##Matsumoto## sārambaṇā. ##Both C and T support## asārambaṇā.}rambaṇā | sa evaṃ sarvadharmān prajānan na bhūya ārambaṇe vā vikalpe vā carati vicarati vā | iyaṃ bodhisattvānāṃ caryā acaryāyogena | evaṃ hi suvikrāntavikrāmin dharmānavabudhyante pratibudhyante, tenocyante bodhisattvā iti || asattveti bodhisattvasyaitadadhivacanam | vibhāvitā hi tena sattvā: sa{4 ##Ms. and Matsumoto## sarvajñā:. ##C and T support our reading.##}rvasaṃjñā: | tatkasmāddheto: ? jñātā hi tena bhūtā: sarvasattvā:, asattvā: sarvasattvā:, viparyāsasattvā: sarvasattvā:, parikalpitasattvā: sarvasattvā:, abhūtārambaṇasattvā: sarvasattvā:, svacaryāvipranaṡṭa- sattvā: sarvasattvā:, avidyāsaṃskārasattvā: sarvasattvā iti | tatkasya heto: ? ye dharmā: sarvasattvānāṃ na saṃvidyante, tān dharmānabhisaṃskurvanti | tenocyate sarvasattvā avidyāsaṃskāra- sattvā iti | katamo dharmo na saṃvidyate ? ahamiti vā mameti vā ahamasmīti vā na kaściddharmo vidyate | sacetkaściddharma: syāt-ahamiti vā mameti vā ahamasmīti vā, tena bhūtā: sattvā abhaviṡyan | yasmāttarhi suvikrāntavikrāmin na sa kaściddharma:, ya: ahamiti vā mameti vā ahamasmīti vā, tenocyate-abhūtā: sarvasattvā iti, avidyāsaṃskārasattvā: sarvasattvā iti | na hi kaścit suvikrāntavikrāmin sattvo nāma dharma: saṃvidyate yasya syādahamiti vā mameti vā ahamasmīti vā | yasmācca na saṃvidyate, tasmādabhūtā: sattvā ityucyante | abhūtā iti asattvānāmetadadhivacanam | yathā vā punarabhūtāyāṃ sattvasaṃjñāyā- mabhiniviṡṭā:, tasmāducyante abhūtā: sattvā iti | abhūtamiti suvikrāntavikrāmin nātra kiṃcidbhūtaṃ na saṃbhūtam | sarvadharmā hi abhūtā asaṃbhūtā: | tatra sattvā abhūtā adhyavasitā vinibadhyante, tenocyante abhūtārambaṇā: sattvā iti | tāṃ te svacaryāmaprajānanta: abhūta- sattvā ityucyante | aparibodhanā punaryasyāścaryāvabodhādbodhisattvā ityucyate || ya evaṃ suvikrāntavikrāmin dharmānavabudhyate, sa ucyate bodhisattva iti | bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā jñātā: | kathaṃ jñātā: ? abhūtā @010 asaṃbhūtā avitathā:, naite tathā yathā bālaprthagjanai: kalpitā: | naite tathā yathā bālaprtha- gjanairlabdhā: | tenocyante bodhisattvā iti | tatkasya heto: ? akalpitā avikalpitā hi bodhi:, aviṭhapitā hi bodhi:, anupalambhā hi bodhi: | na hi suvikrāntavikrāmiṃstathā- gatena bodhirlabdhā | alambhātsarvadharmāṇāmanupalambhātsarvadharmāṇāṃ bodhiriṃtyucyate | evaṃ buddha- bodhirityucyate, na punaryathocyate | yena suvikrāntavikrāmin bodhāya cittamutpādayanti-idaṃ cittaṃ bodhāyotpādayiṡyāma iti bodhiṃ manyante, astyasau bodhiryasyāṃ vayaṃ cittamutpādayi- ṡyāma iti, na te bodhisattvā ityucyante, utpanna{1 ##C seems to suggest## unmattasattvā:.}sattvāsta ucyante | tatkasmāddheto: ? tathā hi utpādābhiniviṡṭāścittābhiniviṡṭā bodhimabhiniviśante | ye bodhāya cittamutpādayanti, te bodhicittābhiniviṡṭā bodhisattvā ityucyante | yasmādabhisaṃskurvanti, tasmātte bodhāya cittamutpādayanti | tenocyante abhisaṃskārasattvā iti | na te bodhisattvā: | tatkasya heto: ? utpannasattvāsta ucyante | na hi suvikrāntavikrāmin śakyaṃ bodhāya cittamutpādayitum | anutpannā hi bodhi:, acittā hi bodhi: | utpādameva te suvikrānta- vikrāmin abhiniviśante | na te’nutpādaṃ prajānanti | yā puna: suvikrāntavikrāmin utpādasamatā, sā bhūtatā | yā ca cittasamatā yā ca bhūtasamatā, yā ca bhūtasamatā yā ca samatā{2 ##After## samatā, ##H reads## bhūtasamatā ##which is not supported by Ms.##} sā bodhi: | yatra ca yathābhūtatā, na tatra kaścidvikalpa: | te punarvikalpya cittaṃ bodhiṃ cābhiniviśya dvayato bodhāya cittamutpādayanti | na hi suvikrāntavikrāmin {3 ##H## anyaṃ cittaṃ.} anya- ccittamanyā bodhi:, na ca cite bodhi:, nāpi bodhau cittam | yā ca bodhiryacca cittam, sā yathābhūtatā yathāvattā | nātra bodhirna ca cittam, na ca bodhirupalabdhā, notpādo nānutpāda: | tena sa bodhisattva ityucyate, yathābhūtasattva ityucyate, mahāsattva ityucyate | tatkasmāddheto: ? yā hyabhūtatā, sā tena jñātā | katamā ca sā abhūtatā ? sa sarvaloko hyabhūta:, abhūtaparyāpanno’bhūto’saṃbhūto batāyaṃ lokasaṃniveśa: | kimityabhūtasya saṃbhava: ? nābhūtasya kaścitsaṃbhava: | asaṃbhūtaṃ hyabhūtam | tenocyate asvabhāvā abhūtā: sarvadharmā iti | yenaivaṃ jñāta:, sa ucyate yathābhūtasattva iti | na bhūte bhūtamabhiniviśate, tenocyate yathābhūtasattva iti, na punaryathocyate | tatkasya heto: ? na hi yathābhūte kaścitsattvo vā mahāsattvo vā | yo hi mahāyānamavagāhate, sa ucyate mahāsattva iti || katamacca mahāyānam ? sarvaṃ jñānaṃ mahāyānam | katamacca sarvaṃ jñānam ? yatkiṃcitsaṃskrtaṃ jñānam, laukikaṃ jñānam, lokottaraṃ jñānam, tena mahāsattva ityucyate | tatkasmāddheto: ? mahatī hi tasya sattvasaṃjñā vigatā, tenocyate mahāsattva iti | mahānasya avidyāskandho vigata:, tenocyate mahāsattva: | mahānasya saṃskāraskandho vigata:, tenocyate mahāsattva: | mahānasya ajñānaskandho vigata:, tenocyate mahāsattva: | mahānasya du:khaskandho vigata:, @011 tenocyate mahāsattva iti | yairhi suvikrāntavikrāmin mahāsattvasaṃjñā vi{1 ##H## vigatā ##against Ms. and T. The reading offends grammar as well.##}garhitā, na ca cittamupalabhante na ca caitasikān dharmān, cittaprakrtiṃ ca prajānanti, na ca bodhi- mupalabhante, na ca bodhipakṡikān dharmān, bodhiprakrtiṃ ca prajānanti, te nājñātacittena bodhiṃ ca paśyanti, na cānyatra bodheścittaṃ paśyanti, na bodhau cittaṃ paśyanti, na citte bodhiṃ paśyanti | ya evaṃ vibhāvayanti, na te ca bhāvayanti na vibhāvīkurvanti, te bhāvānapi nopalabhante na manyante nābhiniviśante, te hi bodhāya cittamutpādayanti | ye ca suvikrāntavikrāmin evaṃ bodhāya cittamutpādayanti, te bodhisattvā ityucyante, na ca te bodhervivartante | tatkasmāddheto: ? bodhāveva te sthitā:, ya evaṃ na bodhe:, na cittasya, na notpādasya, na nirodhasya nānākaraṇaṃ samanupaśyanti | na hyatra kaścitsamanupaśyati, na kaści- dabhiniviśate, na kaścidvikalpamāpadyate | ya evaṃ suvikrāntavikrāmin adhimuktivimukticitta- mutpādayanti, te bhūtā bodhisattvā ityucyante | ye puna: suvikrāntavikrāmin [ci{2 ##Not in Ms. but is found in C and T.##}ttasaṃjñino] bodhisaṃjñinaśca bodhāya cittamutpādayanti, dūre te bodhe:, na te’bhyāsannā bodhe: | ye puna: suvikrāntavikrāmin bodhernāpi dūre nābhyā{3 ##Ms. and Matsumoto## nādhyāsanne.}sanne samanupaśyanti, te bodherāsannā:, taiśca bodhāya cittamutpāditam | etacca me saṃdhāya bhāṡitam-yo hi advayamātmānaṃ prajānāti, sa buddhaṃ dharmaṃ ca prajānāti | tatkasya heto: ? ātmabhāvaṃ sa bhāvayati sarvadharmāṇām, yena advaya- parijñayā sarvadharmā: parijñātā: | ātmasvabhāvaniyatā hi sarvadharmā: | yo hi advayadharmaṃ prajā- nīte, sa buddhadharmān prajānīte | advayadharmaparijñayā buddhadharmaparijñā, ātmaparijñayā sarvatraidhātuka- parijñā | ātmaparijñeti suvikrāntavikrāmin pārametatsarvadharmāṇām | katamacca pāraṃ sarvadharmā- ṇām ? yo hi naiva āramupalabhate na pāraṃ manyate na pāramabhiniviśate, tasya parijñayā pāragata ityucyate, na punaryathocyate | evameṡāṃ suvikrāntavikrāmin bodhisattvabhūmiranugantavyā | sā bodhisattvaprajñāpāramitā, yatra aṇvapi na kiṃcidgantavyaṃ vā adhigantavyaṃ vā | na hyatra āgamanaṃ vā gamanaṃ vā prajñāyate | iti || {4 ##C does not give chapter division; it is found in Sanskrit and T.##} āryaprajñāpāramitā[yāṃ] nidānaparivarta: prathama: || @012 2 ānandaparivarto dvitīya: | atha khalvāyuṡmānānando bhagavantametadavocat-uttrasiṡyanti bhagavan asminnirdeśe adhimānikā nimittacāriṇa iti | atha khalvāyuṡmān śāradvatīputra āyuṡmantamānandameta- davocat-agatiratrāyuṡman ānanda adhimānikānām, aviṡaya: | na te punaratrottrasiṡyanti | tatkasmāddheto: ? uttrastā ete ye pāpamitrahastagatā: | agatisteṡāmatra, aviṡaya: | ye punarāyuṡmannānanda adhimānaprahāṇāya pratipannā adhimānaprahāṇāyodyuktā:, te hyatra uttrasi- ṡyanti | tatkasmāddheto: ? adhimānapra{1 ##C and T suggest## ^parijñayā ##for## ^prajñayā.}jñayā niradhimānatāṃ gaveṡante mānaprahāṇaṃ ca gaveṡante | ye punarāyuṡmannānanda mānaṃ nopalabhante na samanupaśyanti na manyante nābhiniviśante, na te kvaciduttrasiṡyanti, nāpi kvaciduttrāsamāpsyante | na ca āyuṡmannānanda adhimānikānā- marthāya iyaṃ dharmadeśanā pravrttā | anavakāśo hyatra āyuṡmannānanda adhimānikānām, ye ca adhimānaprahāṇāyodyuktā vyāyacchante{2 ##After## vyāyacchante, ##C and T seem to read a sentence.} | adhimāna ityāyuṡmannānanda adhikārasamāropa- syaitadadhivacanam | ye’dhimāne caranti, adhikārasamārope te caranti | na te samacāriṇa: | samacāriṇo’pyasmin dharma saṃśaya: || ye punarāyuṡmannānanda nāpi samamupalabhante na viṡamam, nāpi samaṃ manyante na viṡamam, evaṃ na samamabhiniviśante na viṡamam, na te kvaciduttrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante || agatiratrāyuṡmannānanda sarvabālaprthagjanānām, aviṡaya: | nātra āyuṡmannānanda sarvabālaprthagjanā gatimapi vindanti | śrāvakayānīyānāmapyānanda agatiratra | ye ca pratyekabuddhayānīyā gambhīreṡu dharmeṡu caranti, teṡāmapyatrāgati: | ye’pyāyuṡmannānanda bodhi- sattvayānīyā nimittacāriṇa: kalyāṇamitrāparigrhītā: pāpamitrahastagatā:, teṡāmapyeṡu dharmeṡu nirupalepeṡu agatiraviṡaya: | sthāpayitvā āyuṡmannānanda drṡṭasatyaṃ śrāvakayānīyaṃ [bodhi- sa{3 ##Not in Ms. but supplied from C and T.##}ttvayānīyaṃ] ca kalyāṇamitropastabdhaṃ gambhīradharmādhimuktam, ya eṡāṃ dharmāṇāmanulomaṃ caranti, ya eṡāṃ dharmāṇā**mavagāhante’vataranti ca | ye punarāyuṡmannānanda bodhisattvā nimittāpagatā animittacāriṇo’nānātvacāriṇo gambhīreṡu dharmeṡvatyantameva niryātā:, ye naivaṃ cittamupalabhante na bodhim, na kasyaciddharmasya nānātvaṃ kurvanti, na samanupaśyanti, teṡāmeṡu evaṃrūpeṡu dharmeṡu na dhandhāyitatvaṃ na kāṅkṡāyitatvam | tatkasmāddheto: ? sarvadharmāṇāṃ hi te’nulomaṃ sthitā:, na vilomam | te yato yato dharmān prcchyante, tatastata eva anulomaṃ visarjayiṡyanti, anulomaṃ ca saṃdhayanti || @013 atha khalu bhagavānāyuṡmantamānandametadavocat-evametadānanda yathāyaṃ śāradvatīputro nirdiśati | abhūmirānanda asyāṃ dharmadeśanāyāmadhimānikānām, aviṡayo hi avatartumasyāṃ buddhabodhau | anulomeyamānanda buddhabodhi: | na hi ānanda hīnā- dhimuktikānāṃ sattvānāmudāreṡu dharmeṡu buddhadharmeṡu cittaṃ krāmati | hīnādhimuktikā hi ānanda ābhi(dhi ?)mānikā: pratilomamavasthitā buddhabodhe: | te’dhimānasya vaśena gacchanti | śuddheyamānanda parṡat pūrvajinakrtādhikārā avaropitakuśalamūlā bahubuddhaparyupāsitā gambhīra- dharmādhimuktikā gambhīradharmacaritā | viśvasto hi ānanda tathāgato’syāṃ parṡadi prasahya dharmaṃ deśayati, na ca kaṃcidanurakṡyaṃ dharmaṃ deśayati | sāreyamānanda parṡadapagataparpaṭaśarkarakaṭhalyā bahubuddhaśatasahasraparyupāsitā sāre pratiṡṭhitā | śarkarakaṭhalyamityānanda bālaprthagjanānā- metadadhivacanam, yeṡāmeṡu dharmeṡu nāstyavakāśa: | parpaṭamityānanda ādhimānikānāṃ pudgalā- nāmetadadhivacanam | nirabhimāneyamānanda parṡad mahadbhi: kuśalamūlairabhyudgatā || tadyathāpi nāma ānanda yadā anavatapto nāgarāja: pramudito bhavati prītisaumanasya- jāta:, tadā svabhavane pañcabhi: kāmaguṇai: paricārayati, svabhavane’bhipramudito mahāvrṡṭi- mutsrjati aṡṭāṅgopetasya pānīyasya | tadā ye’pi tasya putrā bhavanti, te’pi pramuditā: sveṡu sveṡu bhavaneṡu pañcabhi: kāmaguṇai: samarpitā: samanvaṅgībhūtā: krīḍanto mahāvrṡṭimutsrjanti, evameva ānanda tathāgatasyārhata: samyaksaṃbuddhasya mahādharmavrṡṭimutsrjato ya ime jyeṡṭhaputrā bodhisattvā mahāsattvā:, te’pi iha lokadhātau svakasvakāni ca buddhakṡetrāṇi gatvā imaṃ dharmasamudayamārabhya teṡāṃ tathāgatānāṃ purastānmahādharmavrṡṭimutsrjanti, mahādharmavarṡa cābhivarṡanti | tadyathāpi nāma ānanda sāgaro nāgarājo yadā pramudito bhavati, tadā svabhavane mahāvarṡa- dhārā: pramuñcati | ye ca tatra bhavane naivāsikā nāgā bhavanti, te tā varṡadhārā: saṃpratīcchanti, tuṡṭāśca bhavanti, tābhiśca te varṡadhārābhi: sukhaṃ ca saṃjānante | ye’pi tasya putrā bhavanti, te’pi tā varṡadhārā: sahante, tābhiśca varṡadhārābhi: prāmodyaṃ pratilabhante | tatkasmāddheto: ? asahyā hi ānanda tā varṡadhārā anyairnāgai: | nāpyanye nāgā: sukhaṃ saṃjānīraṃstābhirvarṡa- dhārābhi:, na ca tuṡṭā bhaveyu: | evamevānanda ye tathāgatasya dharmaratnamadhyāvasanti, ye ca tathāgatasya jyeṡṭhaputrā bodhisattvā mahāsattvā: krtakuśalamūlā udārāśayā gambhīradharmanaya- nirjātā:, te imāṃ mahādharmanayavrṡṭiṃ tathāgatasya prasahante, śrutvā udagrā: prītā: praharṡitā: sukhaṃ saṃjānante | idamānanda tathāgato’rthavaśaṃ saṃpratītya śuddhāyāṃ parṡadi mahāsiṃhanādaṃ nadati, mahādharmavrṡṭimutsrjati || tadyathā ānanda rājā cakravartī bahuratnakośasaṃnicaya: | bahavaścāsya putrā bhaveyu- rjātimanto mātrśuddhā: | tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kaṃcitputraṃ vañcayet | te khalu evaṃ saṃvibhaktāstasya rājñaścakravartino’ntike bhūyasyā mātrayā adhikaṃ prema ca prasādaṃ ca saṃjanayeyu:, samānārthatāṃ ca rājñaścakravartina: ātmasu saṃjānīran | @014 evameva ānanda tathāgato’pi dharmarājā dharmasvāmī svayaṃbhūrimān putrān saṃnipātya imaṃ dharmaratnagañjaṃ saṃvibhajati ebhya: putrebhya:, na kaṃcidvañcayati, te mamāntike bhūyasyā mātrayā prema ca prasādaṃ ca gauravaṃ cotpādayanti, samānārthatāyāṃ ca buddhavaṃśasyānucchedāya tiṡṭhanti || na śakyamānanda anyai: sattvairidaṃ dharmaratnaṃ soḍhuṃ hīnādhimuktikairadhimānikairdrṡṭicaritai- rnimittacaritairupalambhadrṡṭicaritairasmimānahatai rāgadveṡamohābhibhūtairutpathaprayātai: | na hi ānanda hīnādhimuktikānāṃ sattvānāṃ cakravartidhanaṃ rocate | ye eva ānanda cakravartiputrā bhavanti, teṡāmeva cakravartidhanaṃ rocate | kimānanda daridrasattvānāṃ cakraratnena vā hastiratnena vā aśvaratnena vā maṇiratnena vā strīratnena vā grhapatiratnena vā pariṇāyakaratnena vā udārairvā vastrai:, udārairvā suvarṇamuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataistai: prayojanam, yāni labdhvāpi prītā na śaknuvanti paribhoktum | samarghaṃ vā vikrīṇanti, akauśalyācca ujjhanti | tatkasmāt ? na hi te ratnakovidā: | nāpyānanda daridrasattvā {1 ##H## ratnānāmapi.} ratnānyapi prajānanti-asya ratnasyedaṃ nāmeti | evameva ānanda ye tathāgatasya putrā drṡṭasatyā bodhisattvāśca mahāsattvā:, te khalvasya dharmaratnakośasya pratyeṡakā: | tebhyaścedaṃ dharmaratnamanupalambhaśūnyatāpratisaṃyuktaṃ buddhadharmaprati- saṃyuktaṃ rocate kṡamate ca | te eva anena kāryaṃ kurvanti | kimānanda daridrasattvā: śrutavihīnā: śrutavipratipannā bālā acakṡuṡmanta: anena dharmaratnakośena kariṡyanti ? labdhvā cojjhiṡyanti anyebhyo’pi vā dātavyaṃ maṃsyante | na hi ānanda caṇḍālā vā pukkasā vā veṇukārā vā, ye vā kecidanye daridrajīvina: sattvā: udāraṃ ratnaṃ labdhvā svayaṃ paribhuñjate | te samarghaṃ vā vikrīṇanti ujjhanti vā | daridra{2 ##C seems to suggest## caṇḍālā:.}sattvā ityānanda sarvatīrthyakarāṇāmetadadhivacanam, ye {3 ##H## cānye tīrthikā:.} cānyatīrthikā: śrāvakā: | daridrasattvā ityānanda sarvabālaprthagjanānāmetadadhivacanaṃ drṡṭi- paṅkanimagnānāmaupalambhikānāṃ ban{4 ##Matsumoto reads## dhandhābhiniviṡṭānāṃ ##though C and T support our reading.##}dhābhiniviṡṭānāṃ nimittacaritānāmutpathaprayātānām, ye khalu ānanda idaṃ dharmaratnaṃ labdhvā na śaknuvanti paribhoktum, ujjhanti vā, mudhā vā anyebhya: prayacchanti | ye punarānanda dharmaratnaṃ prāpnuvanti buddhaputrā buddhagocaracāriṇastathāgatavaṃśānuccheda- sthitā:, te khalvimaṃ (daṃ ?) dharmaratnaṃ paribhuñjate | te labdhvā ca na vipraṇāśayanti, ratna- saṃjñinaścātra bhavanti | na hi ānanda śrgāla: siṃhanādaṃ paribhuṅkte | ye punarānanda siṃhapotakā bhavanti mahāsiṃhenotpāditā:, te taṃ mahāsiṃhanādaṃ paribhuñjate | evameva ānanda śrgālopamā: sarvabālaprthagjanā mithyādrṡṭaya: | te na samarthā tathāgatamahāsiṃhanādaṃ paribhoktum, mahāsiṃhasya samyaksaṃbuddhasya dha{5 ##Ms. and H## dhanam ##ex conjecture. T supports our reading.##}rmam | ye punarānanda samyaksaṃbuddhasya potakā: mahābuddhasiṃhena svayaṃ bhuñjā- nenotpāditā:, te imaṃ samyaksaṃbuddhamahāsiṃhanādaṃ paribhuñjate, paribhokṡyante iti || @015 atha khalvāyuṡmān śāradvatīputro bhagavantametadavocat-āścaryaṃ bhagavan yāvatpari- śuddheyaṃ tathāgatasya parṡat saṃnipatitā | paramāścaryaṃ bhagavan pariśuddheyaṃ tathāgatasya parṡat, svayaṃbhūparṡadanavamrdyaparṡad vajropamaparṡad acalākampyākṡobhyaparṡadiyaṃ bhagavan | evamukte bhagavānāyuṡmantaṃ śāradvatīputrametadavocat-guṇāṃstvaṃ śāradvatīputra parṡada: parikīrtayasi | āha-na hyasyā bhagavan parṡado mayā śakyā guṇā: parikīrtayitum | tatkasmāddheto: ? sumerukalpeyaṃ bhagavan parṡadanantaguṇasamanvāgatā | bhagavānāha-evameva śāradvatīputra ananta- guṇasamanvāgateyaṃ parṡat | na hyasyā: parṡado guṇānāmanta: śakyo’dhigantuṃ samyakṃsaṃbuddhairapi, prāgeva anyai: sattvai: | {1 ##Ms. and Matsumoto read## yeyaṃ. ##Our reading is based on C and T.##}neyaṃ śāradvatīputra parṡattathāgatena saṃnipatitā, nāpyasyāṃ tathāgatasya kiṃcidautsukyamāsīdvā | svenaiva kuśalamūlena iyaṃ mama nāmadheyaṃ śrutvā parṡat saṃnipatitā | nāsyāṃ parṡadi tathāgatena kaścidvyāpārito nāpyadhīṡṭa: | svenaiva kuśalamūlenaite saṃcoditā: yadasyāṃ parṡadyāgatā: | dharmataiṡā | avaśyaṃ hi evaṃrūpāyāṃ dharmadeśanāyāmevaṃrūpāṇāṃ mahā- sattvānāṃ saṃnipāto bhavati | ye’pyanye śāradvatīputra buddhā bhagavanta: imaṃ sarvasaṃśayocchedanaṃ bodhisattvapiṭakaṃ saṃprakāśayiṡyanti, teṡāmapyevaṃrūpa: parṡatsaṃnipāto bhaviṡyati, evaṃrūpameva parṡanmaṇḍalamavaśyaṃ bhāvanīyamasyāṃ dharmadeśanāyām | eṡā dharmateti || āryaprajñāpāramitāyāmānandaparivarto nāma dvitīya: || @016 3 tathatāparivartastrtīya: | atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-prajñāpāra- mitā prajñāpāramiteti suvikrāntavikrāmin katamā bodhisattvasya prajñāpāramitā ? yā pāramitā sarvadharmāṇām, na sā śakyā nirdeṡṭum | yathā punaryuṡmākamā{1 ##Ms. and Matsumoto## ajānanā.}jānanā bhaviṡyati, tathā nirdekṡyāmi, yathā prajñāpāramitāyāṃ vyavahārapadānyāgamiṡyanti | na rūpaṃ prajñāpāramitā | peyālam | evaṃ na vedanā, na saṃjñā, na saṃskārā:, na vijñānaṃ prajñāpāramitā | nāpyanyatra rūpātprajñāpāramitā, yāvat nānyatra vijñānātprajñāpāramitā | tatkasmāddheto: ? yaddhi suvi- krāntavikrāmin rūpasya pāram, na tadrūpam | peyālam | evaṃ yadvedanāyā: saṃjñāyā: saṃskārāṇām, yadvijñānasya pāram, na tadvijñānam | yathā ca rūpasya pāram, tathā rūpam | evaṃ yathā vedanāyā: saṃjñāyā: saṃskārāṇām, yathā ca vijñānasya pāram, tathā vijñānam | yathā ca vijñānasya pāram, tathā sarvadharmāṇāṃ pāram | yacca sarvadharmāṇāṃ pāram, na te sarvadharmā: | yathā ca sarvadharmāṇāṃ pāram, tathā sarvadharmā: | tatra suvikrāntavikrāmin “yadrūpasya pāraṃ na tadrūpam” iti rūpavisaṃyogo hyeṡa nirdiṡṭa: | “yathā rūpasya pāraṃ tathā rūpam” iti rūpasvabhāvanirdeśo hyeṡa nirdiṡṭa: | rūpayathāvattaiṡā nirdiṡṭā, rūpaprakrtireṡā nirdiṡṭā, rūpānupalabdhireṡā nirdiṡṭā | evaṃ vedanā saṃjñā saṃskārā: | “yadvijñānasya pāraṃ na tadvijñānam” iti vijñānavisaṃyogo hyeṡa nirdiṡṭa: | “yathā vijñānasya pāraṃ tathā vijñānam” iti vijñānasvabhāvanirdeśa eṡa nirdiṡṭa:, vijñānayathāvattā vijñānaprakrtirvijñānānupalabdhireṡā nirdiṡṭā | “yacca sarvadharmāṇāṃ pāraṃ na te sarvadharmā:” iti sarvadharmāṇāmeṡa visaṃyogo nirdiṡṭa: | “yathā ca sarvadharmāṇāṃ pāraṃ tathā sarvadharmā:” iti sarvadharmasvabhāvanirdeśa eṡa nirdiṡṭa:, sarvadharmayathāvattā sarvadharmaprakrti: sarvadharmānupalabdhireṡā nirdiṡṭā | yathā ca sarvadharmayathāvattā sarvadharmaprakrti: sarvadharmānupalabdhi:, tathā prajñāpāramitā || na hi suvikrāntavikrāmin prajñāpāramitā rūpaniśritā, na vedanāniśritā, na saṃjñāniśritā, na saṃskāraniśritā, na vijñānaniśritā | nāpi prajñāpāramitā rūpasyādhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā viprakrṡṭā sthitā | na vedanāyā na saṃjñāyā na saṃskārā- ṇām | na vijñānasyādhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā viprakrṡṭā sthitā || na hi suvikrāntavikrāmin rūpasaṃyuktā prajñāpāramitā, nāpi rūpavisaṃyuktā | na vedanāsaṃyuktā na saṃjñāsaṃyuktā na saṃskārasaṃyuktā, na vijñānasaṃyuktā prajñāpāramitā | nāpi vijñānavisaṃyuktā prajñāpāramitā | na hi suvikrāntavikrāmin prajñāpāramitā kenaciddharmeṇa saṃyuktā vā visaṃyuktā vā || yā punā rūpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaṃ prajñāpāramitā | evaṃ yā vedanāsaṃjñāsaṃskāravijñānatathatā avitathatā ananyatathatā yathāvattathatā, sā prajñāpāramitā || @017 rūpamiti suvikrāntavikrāmin rūpāpagatametat | tatkasmāddheto: ? na hi rūpe rūpaṃ saṃvidyate | yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā | evaṃ vedanā saṃjñā saṃskārā: | vijñānamiti suvikrāntavikrāmin vijñānāpagatametat | tatkasmāddheto: ? na hi vijñāne vijñānaṃ saṃvidyate | yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā || rūpasvabhāvāpagataṃ hi suvikrāntavikrāmin rūpam | evaṃ vedanā saṃjñā saṃskārā: | vijñānasvabhāvāpagataṃ hi vijñānam | yā ca apagatasvabhāvatā, iyaṃ prajñāpāramitā | rūpā- svabhāvaṃ hi rūpam | evaṃ vedanā saṃjñā saṃskārā: | vijñānāsvabhāvaṃ hi vijñānam | yā ca asvabhāvatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasya rūpaṃ gocara: | na vedanā na saṃjñā na saṃskārā: | na vijñānasya vijñānaṃ gocara: | agocara iti suvikrāntavikrāmin na rūpaṃ rūpaṃ saṃjānīte vā paśyati vā | yā ca rūpasya ajānanā apaśyanā, iyaṃ prajñāpāramitā | na hi suvi- krāntavikrāmin vedanā saṃjñā saṃskārā: na vijñānaṃ [vijñā{1 ##Ms. om.## vijñānaṃ.}naṃ] saṃjānīte vā paśyati vā | yā ca vijñānasya ajānanā apaśyanā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ rūpasvabhāvaṃ jahāti | na vedanā, na saṃjñā, na saṃskārā: | na vijñānaṃ vijñānasvabhāvaṃ jahāti | yā ca asvabhāvaparijñā, iyamucyate prajñāpāra- mitā | na hi suvikrāntavikrāmin rūpaṃ rūpaṃ saṃyojayati na visaṃyojayati | yā ca rūpavedanāsaṃjñāsaṃskāravijñānā[nā]masaṃyojanā, avisaṃyojanā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ hīyate vā vardhate vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ hīyate vā vardhate vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmahāniravrddhi:, iyaṃ sā prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ saṃkliśyate vā vyavadāyate vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ saṃkliśyate vā vyavadāyate vā | yā ca rūpavedanāsaṃjñāsaṃskāra- vijñānānāmasaṃkleśatā avyavadānatā, iyamucyate prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ viśuddhadharmi nāviśuddhadharmi | evaṃ na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ viśuddhadharmi nāviśuddhadharmi | yā ca rūpavedanāsaṃjñā- saṃskāravijñānānāṃ na viśuddhadharmatā nāviśuddhadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ saṃkrāmati vā avakrāmati vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ saṃkrāmati vā avakrāmati vā | yā ca rūpavedanāsaṃskāravijñānānā- masaṃkrāntiranavakrānti:, iyaṃ prajñāpāramitā || @018 na hi suvikrāntavikrāmin rūpaṃ saṃyujyate vā visaṃyujyate vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ saṃyujyate vā visaṃyujyate vā | yaśca rūpavedanāsaṃjñāsaṃskāra- vijñānānāmasaṃyogo’visaṃyoga:, iyaṃ sā prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ cyavate vā upapadyate vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ cyavate vā upapadyate vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānā- macyutiranupapatti:, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ jāyate vā mriyate vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ jāyate vā mriyate vā | yā ca rūpavedanāsaṃjñāsaṃskāravedanāvijñānānāmajāti- ramaraṇam, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ saṃsarati vā saṃsaraṇadharmi vā | evaṃ na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ saṃsarati vā saṃsaraṇadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāra- vijñānānāmasaṃsaraṇatā asaṃsaraṇadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ kṡīyate vā kṡayadharmi vā | evaṃ na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ kṡīyate vā kṡayadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānā- makṡayatā akṡayadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ samudayadharmi na nirodhadharmi | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ samudayadharmi na nirodhadharmi | yā ca rūpavedanāsaṃskāravijñānānā- masamudayadharmatā anirodhadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpamutpādadharmi vā vyayadharmi vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānamutpādadharmi vā vyayadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānā- nāmanutpādadharmatā avyayadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ vipariṇāmadharmi na avipariṇāmadharmi | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ vipariṇāmadharmi na avipariṇāmadharmi | yā ca rūpavedanāsaṃjñā- saṃskāravijñānānāṃ na vipariṇāmadharmatā na avipariṇāmadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ nityaṃ vā anityaṃ vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ nityaṃ vā anityaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na nityatā nāpyanityatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ sukhaṃ vā du:khaṃ vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ sukhaṃ vā du:khaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi sukhatā nāpyasukhatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpamātmā vā anātmā vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānamātmā vā anātmā vā yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyātmatā nāpyanātmatā, iyaṃ prajñāpāramitā || @019 na hi suvikrāntavikrāmin rūpaṃ rāgadharmi vā virāgadharmi vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ rāgadharmi vā virāgadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na rāgadharmatā nāpi virāgadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ dveṡadharmi vā adveṡadharmi vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ dveṡadharmi vā adveṡadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dveṡadharmatā nāpi vigatadveṡadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ mohadharmi vā vigatamohadharmi vā | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ mohadharmi vā vigatamohadharmi vā | yā ca rūpavedanāsaṃjñā- saṃskāravijñānānāṃ na mohadharmatā nāpi vigatamohadharmatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasya kaścitkartā vā kārayitā vā | evaṃ vedanāsaṃjñā- saṃskārāṇām | na vijñānasya kaścitkartā vā kārayitā vā | yā ca rūpavedanāsaṃjñāsaṃskāra- vijñānānāmakartrtā akārayitrtā, iyaṃ prajñāpāramitā | na hi suvikrāntavikrāmin rūpasya kaścidutthāpako vā samutthāpako vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya kaścidutthāpako vā samutthāpako vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ notthāpanā na samutthāpanā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasya kaścijjñātā vā jñāpako vā | evaṃ na vedanā- saṃjñāsaṃskārāṇām | na vijñānasya kaścijjñātā vā jñāpako vā | yā ca rūpavedanāsaṃjñā- saṃskāravijñānānāmajñātrtā ajñāpakatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasya kaścidvedako vā vedayitā vā | evaṃ na vedanā- saṃjñāsaṃskārāṇām | na vijñānasya kaścidvedako vā vedayitā vā | yā ca rūpavedanāsaṃjñā- saṃskāravijñānānāmavettrtā avedanatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasya kaścijjñānako vā paśyako vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya kaścijjānako vā paśyako vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmajānanā apaśyanā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasyocchedatā vā śāśvatatā vā | yā ca rūpavedanā- saṃjñāsaṃskāravijñānānāmanucchedatā aśāśvatatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasya anto vā ananto vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya anto [vā] ananto vā | yā ca rūpavedanā- saṃjñāsaṃskāravijñānānāmantatā nāpyanantatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ drṡṭigataṃ na drṡṭigataprahāṇam | evaṃ na vedanāsaṃjñā- saṃskārā: | na vijñānaṃ drṡṭigataṃ na drṡṭigataprahāṇam | yacca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na drṡṭigataṃ na drṡṭigataprahāṇam, iyaṃ prajñāpāramitā || @020 na hi suvikrāntavikrāmin rūpaṃ trṡṇā na trṡṇāgrahāṇam | evaṃ na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ trṡṇā na trṡṇāprahāṇam | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na trṡṇā na trṡṇāprahāṇatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpaṃ kuśalaṃ vā akuśalaṃ vā | evaṃ na vedanā saṃjñā saṃskārā: | na vijñānaṃ kuśalaṃ vā akuśalaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na kuśalatā nākuśalatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpasya gamanaṃ vā āgamanaṃ vā prajñāyate | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya gamanaṃ vā āgamanaṃ vā prajñāyate | yatra ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na gatirnāgati: prajñāyate, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ sthitirvā asthitirvā | yā ca rūpavedanāsaṃjñāsaṃskāravedanānāṃ na sthitirnāpyasthiti:, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāmāraṃ vā pāraṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyāratā na pāratā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni śīlaṃ vā dau:śīlyaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmaśīlatā adau:śīlyatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni anunayo vā pratidho vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmananunayatā apratighatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni dadati vā pratigrhṇāti vā | yā ca rūpavedanāsaṃskāravijñānānāmadānatā apratigrahatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni kṡāntirvā akṡāntirvā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi kṡāntirnāpyakṡānti:, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni vīryaṃ vā kausīdyaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmavīryatā akausīdyatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ samādhirna vikṡipta- cittatā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na samādhirna vikṡiptacittatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni prajñā vā dauṡpraiyaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṡprajñatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni viparyāsā vā avi- paryāsā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi viparyāsatā nāpyaviparyāsatā, iyaṃ prajñāpāramitā || @021 na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni smrtyupasthānāni vā asmrtyupasthānāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi smrtirnāpyasmrti:, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni samyakprahāṇāni vā asamyakprahāṇāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi samyakprahāṇata nāpyasamyakprahāṇatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni rddhipādā vā apramā- ṇāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi rddhipādatā nāpyapramāṇatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni indriyāṇi vā bala- bodhyaṅgamārgaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nendriyatā na balabodhyaṅgamārgatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni vidyā vā vimuktirvā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vidyatā na vimuktitā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni dhyānavimokṡasamādhi- samāpattyabhijñā vā nāpyanabhijñā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dhyāna- vimokṡasamādhisamāpattitā nāpyabhijñatā nāpyanabhijñatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni śūnyatā vā animittaṃ vā apraṇihitaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na śūnyatā nānimittatā nāpraṇihitatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṃskrtāni vā asaṃskr- tāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃskrtatā nāpyasaṃskrtatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṅgo vā asaṅgo vā | yā ca rūpavedanāsaṃjñāsaṃjñāsaṃskāravijñānānāṃ nāpi saṅgatā nāpyasaṅgatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni jñānaṃ vā ajñānaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi jñānatā nāpyajñānatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā {1 ##H## syandanā.} spandanā vā prapañcanā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanyanatā aspandanatā aprapañcatā, iyaṃ prajñāpāramitā || @022 na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṃjñā nāsaṃjñā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃjñatā nāpyasaṃjñatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni upaśāntāni vā anupaśāntāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyupaśāntirnāpyanupaśānti:, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nirvrttirna anirvrtti: | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi nirvrttirnāpyanivrtti:, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin ya: pañcānāṃ skandhānāmabhinirvrttiparyāpannanirdeśa:, sā prajñāpāramitā | yā puna: pañcaskandhānāmabhinirvrttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin yo dhātvāyatanapratītyasamutpādābhinirvrttiparyāpannanirdeśa:, sā prajñāpāramitā | yā punardhātvāyatanapratītyasamutpādābhinirvrttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāntavikrāmin yo viparyāsanīvaraṇābhinirvrttiparyāpannanirdeśa:, sā prajñāpāramitā | yā punarviparyāsanīvaraṇābhinirvrttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin ya: ṡaṭtriṃśattrṡṇācaritābhinirvrttiparyāpannanirdeśa:, sā prajñāpāramitā | yā puna: ṡaṭtriṃśattrṡṇācaritābhinirvrttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin yo dhyānavimokṡasamādhisamāpattinirdeśa:, sā prajñāpāra- mitā | yā punardhyānavimokṡasamādhisamāpattinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin ya: pañcānāmabhijñānāṃ nirdeśa:, sā prajñāpāramitā | yā puna: pañcānāmabhijñānāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin ya: saṃskrtaparyāpannānāṃ laukikānāṃ sarveṡāṃ kuśalā- kuśalānāṃ dharmāṇāmabhinirvrttiparyāpannanirdeśa:, sā prajñāpāramitā | yā punasteṡāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin ya: smrtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅga- mārgābhinirvrttiparyāpannanirdeśa:, sā prajñāpāramitā | yā puna: smrtyupasthānasamyakprahāṇarddhi- pādendriyabalabodhyaṅgamārgābhinirvrttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāva- ttathatā, iyaṃ prajñāpāramitā || @023 na hi suvikrāntavikrāmin yaścaturāryasatyanirdeśa: sā prajñāpāramitā | yā punaścatu- rāryasatyanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin ya: śīlasamādhiprajñāvimuktivimuktijñānadarśanaviśuddhi- nirdeśa:, sā prajñāpāramitā | yā puna: śīlasamādhiprajñāvimuktijñānadarśanaviśuddhinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin yo’saṃskrtaparyāpannānāṃ lokottarāṇāmaniśritānāmanā- sravāṇāṃ dharmāṇāṃ nirdeśa:, sā prajñāpāramitā | yā punarasaṃskrtaparyāpannānāṃ lokottarāṇāmani- śritānāmanāsravāṇāṃ dharmāṇāṃ nirdeśasya tathatā avitathatā ananyatathā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin ya: śūnyatānimittāpraṇihitānutpādānabhisaṃskrtadharmasya nirdeśa:, sā prajñāpāramitā | yā puna: śūnyatānimittāpraṇihitānutpādānabhisaṃskrtadharma- nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || na hi suvikrāntavikrāmin yo vidyāvimuktivirāganirodhanirvāṇanirdeśa:, sā prajñā- pāramitā | yā punarvidyāvimuktivirāganirodhanirvāṇanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || tatkasmāddheto: ? na hi suvikrāntavikrāmin rūpaparyāpannā prajñāpāramitā | evaṃ na vedanā na saṃjñā na saṃskārā: | na vijñānaparyāpannā prajñāpāramitā | na prthivyaptejovāyvā- kāśaparyāpannā prajñāpāramitā | na kāmadhātu-na rūpadhātu-nārūpadhātuparyāpannā prajñāpāramitā | na saṃskrtāsaṃskrtadharmaparyāpannā prajñāpāramitā | na laukikalokottarasāsravānāsravadharmaparyā- pannā prajñāpāramitā | na kuśalākuśaladharmaparyāpannā prajñāpāramitā | na sattvadhātuparyāpannā nāsattvadhātuparyāpannā prajñāpāramitā | nāpyebhirdharmairvinirmuktā prajñāpāramitā || na hi suvikrāntavikrāmin prajñāpāramitā kasmiṃściddharme paryāpannā nāpyaparyāpannā | yā ca paryāpannāparyāpannānāṃ dharmāṇāṃ tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā || tathateti suvikrāntavikrāmin kasyaitadadhivacanam ? na hyete suvikrāntavikrāmin tathā dharmā yathā bālaprthagjanairupalabdhā:, na cānyathā | yathā punarete dharmāstathāgataistathāgata- śrāvakairbodhisattvaiśca drṡṭā:, tathaiva te sarvadharmā:, tathatā avitathatā ananyatathatā yāvattathatā, tenocyate tathateti | ayaṃ suvikrāntavikrāmin bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā- nirdeśa: || na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivrddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya vā visaṃyogāya vā, ūnatvāya vā pūrṇatvāya vā, apacayāya vā upacayāya vā, saṃkrāntaye vā avakrāntaye vā, utpādāya vā @024 nirodhāya vā, saṃkleśāya vā vyavadānāya vā, pravrttaye vā nivrttaye vā, samudayāya vā astaṃgamāya vā, salakṡaṇāya vā alakṡaṇāya vā, samatāyai vā visamatāyai vā, saṃvrtyai vā paramārthāya vā, sukhāya vā du:khāya vā, nityatāyai vā anityatāyai vā, śubhatāyai vā aśubhatāyai vā, ātmatāyai vā anātmatāyai vā, satyatāyai vā mrṡatāyai vā, kartrtvena vā akartrtvena vā, kāraṇatvena vā akāraṇatvena vā, saṃbhavāya vā, asaṃbhavāya vā, svabhāvatāyai vā asvabhāvatāyai vā, cyutaye vā upapattaye vā, jātaye vā ajātaye vā, abhinirvrttaye vā anabhinirvrttaye vā, upapattaye vā upapattisamucchedāya vā, sāmagryai vā visāmagryai vā, sarāgāya vā virāgāya vā, sadoṡāya vā vigatadoṡāya vā, samohāya vā vigatamohāya vā, viparyāsāya vā aviparyāsāya vā, ārambaṇāya vā anārambaṇāya vā, kṡayāya vā akṡayāya vā, jñānāya vā ajñānāya vā, nīcatvāya vā uccatvāya vā, upakārāya vā nirupakārāya vā, gamanāya vā āgamanāya vā, astitvāya vā nāstitvāya vā, anunayāya vā pratighāya vā, ālokāya vā andhakārāya vā, kausīdyāya vā vīryārambhāya, vā, śūnyatāyai vā aśūnya- tāyai vā, nimittatāyai vā animittatāyai vā, praṇidhānāya vā apraṇidhānāya vā, abhi- saṃskārāya vā anabhisaṃskārāya vā, antardhānāya vā anantardhānāya vā, vidyāyai vā vimuktaye vā, śāntatāyai vā anupaśāntatāyai vā, nirvrttaye vā anabhinirvrttaye vā, yoni- śāya vā ayoniśāya vā, parijñāyai vā aparijñāyai vā, niryāṇāya vā aniryāṇāya vā, vinayāya vā avinayāya vā, śīlāya vā dau:śīlyāya vā, vikṡiptatāyai vā avikṡiptatāyai vā, prajñatāyai vā duṡprajñatāyai vā, vijñānāya vā avijñānāya vā, sthitaye vā, asthitaye vā, sabhāgatāyai vā visabhāgatāyai vā, bhavāya vā vibhavāya vā, prāptaye vā aprāptaye vā, abhi- samayāya vā anabhisamayāya vā, sākṡātkriyāyai vā asākṡātkriyāyai vā, prativedhāya vā aprativedhāya vā pratyupasthitā iti || [prajñāpāramitāyāṃ] tathatāparivarto nāma trtīya: || @025 4 aupamyaparivartaścaturtha: | {1 ##C and T om. this sentence.##}atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavo{1 ##C and T om. this sentence.##}cat-tadyathāpi nāma suvikrāntavikrāmin svapnadarśī puruṡa: svapnasvabhāvanirdeśaṃ ca nirdiśati, na ca svapna- svabhāvanirdeśa: kaścitsaṃvidyate | tatkasmāddheto: ? svapna eva na saṃvidyate, kuta: puna: svapna- svabhāvanirdeśo bhaviṡyati ? evameva suvikrāntavikrāmin prajñāpāramitāyā: svabhāvaśca nirdi- śyate, na ca prajñāpāramitāyā: svabhāva: kaścitsaṃvidyate | tadyathāpi nāma suvikrāntavikrāmin svapno na kasyaciddharmasya nidarśanena pratyupasthita: | evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā || tadyathāpi nāma suvikrāntavikrāmin māyādarśī puruṡo māyāsvabhāvanirdeśaṃ ca nirdiśati, na ca māyāyā: svabhāvanirdeśa: kaścitsaṃvidyate, kuta: punarmāyāsvabhāvanirdeśasya svabhāvo bhaviṡyati ? evameva prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyā: svabhāva- nirdeśa: kaścitsaṃvidyate | tadyathāpi nāma suvikrāntavikrāmin māyā na kasyaciddharmasya abhinirvrttaye pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya abhinirvrttaye pratyupasthitā || tadyathāpi nāma suvikrāntavikrāmin pratibhāsadarśī puruṡa: pratibhāsasvabhāvanirdeśaṃ ca nirdiśati, na ca kaścitpratibhāsasvabhāva: saṃvidyate, kuta: puna: pratibhāsasvabhāvanirdeśo bhaviṡyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca kaścitprajñāpāra- mitāsvabhāva: saṃvidyate, kuta: puna: prajñāpāramitāsvabhāvanirdeśo bhaviṡyati ? tadyathāpi nāma suvikrāntavikrāmin pratibhāso na kasyaciddharmasya nidarśanena pratyupasthita:, evameva prajñāpāra- mitā na kasyaciddharmasya nidarśanena pratyupasthitā || tadyathāpi nāma suvikrāntavikrāmin marīcidarśī puruṡo marīcidarśanaṃ ca nirdiśati, na ca {2 ##Ms. and Matsumoto## marīcidarśanaṃ saṃvidyate; ##T## marīcidarśanaṃ kiṃcitsaṃvidyate.} marīcidarśana [svabhāva: kaścit] saṃvidyate, kuta: punarmarīcidarśanasvabhāvo bhavi- ṡyati ? evameva suvikrāntavikrāmin prajñāpāramitā na nirdiśyate, na ca puna: prajñāpāra- mitāyā: svabhāvanirdeśa: kaścitsaṃvidyate | tadyathāpi nāma suvikrāntavikrāmin marīcirna kasyaciddharmasya nidarśanena pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā || tadyathāpi nāma suvikrāntavikrāmin pratiśrutkāgocarastha: puruṡa: pratiśrutkāyāśca śabdaṃ śrṇoti, na ca taṃ samanupaśyati | yadā puna: svayamevānubhāṡate, tadā taṃ śabdaṃ śrṇoti | evameva prajñāpāramitānirdeśapadaṃ cādhigacchati śravaṇāya, na ca kasyaciddharmasya nirdeśaśravaṇāya gacchati anyatra yadābhibhāṡyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati || @026 tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍadarśī puruṡa: phenapiṇḍasvabhāvaṃ ca nirdiśati, na ca phenapiṇḍasvabhāva upalabhyate adhyātmaṃ vā bahirdhā vā, kuta: punastannirdeśa- svabhāvopalabdhirbhaviṡyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāsvabhāva upalabhyate | tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍo na kasyaciddharmasya abhinirvrttisvabhāvamupaiti, evameva prajñāpāramitā na kasyaciddharmasya abhi- nirvrttisvabhāvamupaiti || tadyathāpi nāma suvikrāntavikrāmin budbudadarśī puruṡo budbudasvabhāvaṃ ca nirdiśati, na ca budbudasvabhāva: saṃvidyate, kuta: punarbudbudasvabhāvanirdeśo bhaviṡyati ? evameva suvikrānta- vikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyā: svabhāva: saṃvidyate | tadyathāpi nāma suvikrāntavikrāmin budbudo na kasyaciddharmasya abhinirvrttisvabhāvena pratyupa- sthita:, evameva suvikrāntavikrāmin prajñāpāramitā na kasyaciddharmasya abhinirvrttisvabhāvena pratyupasthitā || tadyathāpi nāma suvikrāntavikrāmin puruṡa: kadalyā: sāraṃ paryeṡamāṇo nopalabhate, atha ca tasyā: patrai: kāryaṃ karoti, evameva suvikrāntavikrāmin prajñāpāramitāyā: sāraṃ na saṃvidyate, prajñāpāramitāyā nirdeśa: kāryaṃ ca karoti || tadyathāpi nāma suvikrāntavikrāmin puruṡa ākāśanidarśanena vyavaharati, na cākāśasya kiṃcinnidarśanaṃ saṃvidyate | evameva suvikrāntavikrāmin prajñāpāramiteti vyavahāra: kriyate, na ca kasyacinnidarśanena vyavahriyate | tadyathāpi nāma suvikrāntavikrāmin nākāśaṃ ca vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṡpattyā vā vyavahriyate | evameva suvikrāntavikrāmin prajñāpāramitā ca vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṡpattyā vā vyavahriyate || tadyathāpi nāma suvikrāntavikrāmin chāyeti cātapaśceti vyavahriyate, na ca tau kasyaciddharmasya pariniṡpattaye pratyupasthitau, avabhāsaśca vijñāyate | etameva suvikrāntavikrā- min prajñāpāramitā vyavahārapadaṃ gacchati, na ca kasyaciddharmasya nidarśanena vyavahārapada- māgacchati, avabhāsaṃ ca karoti sarvadharmāṇām || tadyathāpi nāma suvikrāntavikrāmin maṇiratnamuttaptaṃ mahatāvabhāsena pratyupasthitaṃ bhavati, na ca so’vabhāso’dhyātmaṃ vā bahirdhā vā darśanamupaiti | evameva suvikrāntavikrāmin prajñā- pāramitā avabhāsakrtyena pratyupasthitā, na ca so’vabhāso’dhyātmaṃ vā bahirdhā vā darśanamupaiti || tadyathāpi nāma suvikrāntavikrāmin tailapradyotasya {1 ##H## dhyāyato.}dhmāyato nāsyārciṡo muhūrtamapi saṃtiṡṭhante, avabhāsaṃ ca kurvanti, tenāvabhāsena rūpāṇi darśanamāgacchanti | evameva suvi- @027 krāntavikrāmin prajñāpāramitā na kasmiṃściddharme’vatiṡṭhate, dharmāṇāṃ cāvabhāsaṃ karoti, tena cāvabhāsena sarvadharmā yathābhūtadarśanamāgacchantyāryāṇām || atha khalvāyuṡmān śāradvatīputro bhagavantametadavocat-āścaryaṃ bhagavan prajñāpāramitā ca nirdiṡṭā, prajñāpāramitāyāśca apariniṡpattirnirdiṡṭā | evamukte bhagavānāyuṡmantaṃ śāradvatī- putrametadavocat-evametacchāradvatīputra, evametat | apariniṡpannā prajñāpāramitā rūpāpari- niṡpattita: | vedanāsaṃjñāsaṃskāravijñānāpariniṡpattito’pariniṡpannā prajñāpāramitā | avidyā- pariniṡpattito’pariniṡpannā prajñāpāramitā | evaṃ saṃskārāpariniṡpattito’pariniṡpannā prajñā- pāramitā | vijñānāpariniṡpattito’pariniṡpannā prajñāpāramitā | nāmarūpāpariniṡpattita:, ṡaḍāyatanāpariniṡpattita:, sparśāpariniṡpattita:, vedanāpariniṡpattita:, trṡṇāpariniṡpattita:, upādānāpariniṡpattita:, bhavāpariniṡpattita:, jātyapariniṡpattita:, jarāvyādhimaraṇaśoka- paridevadu:khadaurmanasyopāyāsāpariniṡpattito’pariniṡpannā prajñāpāramitā | dhātvāyatanānitya- du:khānātmaśāntaviparyāsanīvaraṇadrṡṭivicaritācayopacayāpariniṡpattito’pariniṡpannā prajñāpāra- mitā | sukhadu:khādu:khāsukhāpariniṡpattito’pariniṡpannā prajñāpāramitā | udayavyayasthitya- nyathātvāpariniṡpattito’pariniṡpannā prajñāpāramitā | samudayāstaṃgatātmasattvajīvapoṡapuruṡa- pudgalamanujamānavakārakakārayitrutthāpakasamutthāpakavedakavedayitrjñātrjñāpakāniṡpattito’pari- niṡpannā prajñāpāramitā | satyamr{1 ##H## ^mrṡa^ ##against Ms.##}ṡāsaṃskrtāsaṃskrtagamanāgamanasanidarśanānidarśanādhyātma- bahirdhāpariniṡpattito’pariniṡpannā prajñāpāramitā | prthivyaptejovāyukāmarūpārūpyākāśa- vijñānadharmadhātvapariniṡpattito’pariniṡpannā prajñāpāramitā | karmavipākahetupratyayocchedaśāśvatā- tītānāgatapratyutpannapūrvāntāparāntamadhyāntaśīladau:śīlyakṡāntivyāpādavīryakausīdyadhyāna- vikṡepaprajñādauṡprajñyacittamanovijñānānantarāyacyutyupapattisaṃkleśavyavadānasmrtyupasthānasamyakpra- hāṇarddhipādendriyabalabodhyaṅgamārgāryasatyāpramāṇadhyānavimokṡasamādhisamāpattyabhijñāśūnyatānimi- ttāpraṇihitakuśalākuśalasāsravānāsravalaukikalokottarasāvadyānavadyasaṃskrtāsaṃskrtavyākrtā- vyākrtakrṡṇaśuklākrṡṇaśuklaparyāpannāparyāpannahīnapraṇītamadhyarāgadveṡamohadrṡṭaśrutamatavijñātamanyanā- sthitavitarkavicārārambaṇamāyerṡyāmātsaryasaṃyogadvayalakṡaṇānutpādānabhisaṃskāraśamathavidarśanā- vidyāvimuktikṡayavirāganirodhasarvopadhipratinisargasaṃvrtiparamārthaśrāvakabhūmipratyekabuddhabhūmisarva- jñānājñānāsaṅgajñānasvayaṃbhūjñānāsamasamajñānabodhisattvapraṇidhānaśrāvakapratyekabuddhasaṃpadapramāṇapa- ryāpannāsamasamasarvajñajñānasarvadharmayathāvadanidarśanasarvadharmajñānadarśanāpariniṡpattito’pariniṡpannā prajñāpāramitā | sattvaparipākāpariniṡpattito’pariniṡpannā prajñāpāramitā | lakṡaṇasaṃpadbuddha- kṡetrapariśuddhibuddhabalavaiśāradyāṡṭādaśāveṇikabuddhadharmāpariniṡpattito’pariniṡpannā prajñāpāramitā | nirvāṇāpariniṡpattito’pariniṡpannā prajñāpāramitā, yāvat sarvadharmakuśalākuśalāpariniṡpatti- to’pariniṡpannā prajñāpāramitā | sarvametadvistareṇa kartavyam || @028 tadyathāpi nāma śāradvatīputra ākāśamarūpyanidarśanamabhāvo’pariniṡpannam, evameva prajñāpāramitā arūpiṇyanidarśanā abhāvo’pariniṡpannā | tadyathāpi nāma śāradvatīputra indrāyudhaṃ nānāraṅgavicitraṃ ca saṃdrśyate, na cāsya kācidraṅganiṡpatti: saṃvidyate nopalabhyate, evameva prajñāpāramitā nānānidarśanaiśca pratyupasthitā, na cā{1 ##H## cāsya.}syā nidarśanasvabhāva upalabhyate | tadyathāpi nāma śāradvatīputra ākāśe na jātu kenacitpañcāṅgulipariniṡpatti- rdrṡṭapūrvā, evameva śāradvatīputra na jātu kenacitprajñāpāramitāpariniṡpattisvabhāvo drṡṭapūrva: || evamukte āyuṡmān śāradvatīputro bhagavantametadavocat-durdrśeyaṃ bhagavan prajñāpāra- mitā | āha-tathā hi śāradvatīputra na kasyaciddarśanamupaiti | āha-duranubodhā bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra nāsyāṃ kaścidupalabhyate yo’bhisaṃbuddha: | āha- anidarśaneyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasya- ciddharmasya nidarśanena pratyupasthitā | āha-asvabhāveyaṃ bhagavan prajñāpāramitā | āha- rūpavedanāsaṃjñāsaṃskāravijñānāsvabhāvatvāt śāradvatīputra asvabhāveyaṃ prajñāpāramitā | dhātvāyatana- pratītyasamutpādāsvabhāvato’svabhāvā prajñāpāramitā | viparyāsanīvaraṇadrṡṭigatatrṡṇāvicaritāsva- bhāvato’svabhāvā prajñāpāramitā | ātmasattvajīvapoṡapuruṡapudgalamanujamānavakārakakārayitrutthā- pakasamutthāpakavedakavedayitrasvabhāvato’svabhāvā prajñāpāramitā | prthivyaptejovāyvākāśavijñāna- dharmadhātvasvabhāvato’svabhāvā prajñāpāramitā | kāmarūpārūpyadhātvasvabhāvato’svabhāvā prajñāpāra- mitā | śīladau:śīlyakṡāntivyāpādavīryakausīdyadhyānavikṡepaprajñādauṡprajñyāsvabhāvato’svabhāvā prajñāpāramitā | bodhipakṡadharmāsvabhāvato’svabhāvā prajñāpāramitā | āryasatyaśamathavidarśanā- bhijñādhyānavimokṡasamādhisamāpattyasvabhāvato’svabhāvā prajñāpāramitā | vidyāvimuktayasvabhāva- to’svabhāvā prajñāpāramitā | kṡayavirāganirodhāsvabhāvato’svabhāvā prajñāpāramitā | anutpāda- jñānanirodhajñānāsvabhāvato’svabhāvā prajñāpāramitā | nirvāṇāsvabhāvato’svabhāvā prajñāpāra- mitā | śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyasvabhāvato’svabhāvā prajñāpāramitā | paramārthajñāna- darśanasaṃvrtyasvabhāvato’svabhāvā prajñāpāramitā | asaṅgajñānasarvajñajñānāsvabhāvato’svabhāvā prajñāpāramitā || evamukte āyuṡmān śāradvatīputro bhagavantametadavocat-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya pariniṡpattaye pratyupasthitā na nirodhāya | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya utpādāya vā pariniṡpattaye vā nirodhāya vā ātmatāyai vā anātmatāyai vā pratyupasthitā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ārambaṇayogena pratyupasthitā | āha-tathā hi śāradvatīputra nirārambaṇā: sarvadharmā: | tathā hi ta eva dharmā na saṃvidyante, yatrārambaṇaṃ bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya hānaye vā vrddhaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāra- @029 mitā na kaṃciddharmaṃ samanupaśyati, yo dharmo hīyate vā vardhate vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya samatikramāya pratyupasthitā | āha-tathā hi śāradvatīputra prajñā- pāramitā na kaṃciddharmamupalabhate, yaṃ samatikrāmet | āha-neyaṃ bhagavan prajñāpāramitā kasya- ciddharmasya apacayāya vā upacayāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya apacayo vā upacayo vā bhavet | āha-neyaṃ bhagavan prajñāpāra- mitā kasyaciddharmasya saṃyogāya vā visaṃyogāya vā pratyupasthitā | āha-tathā hi śāradvatī- putra prajñāpāramitā na kaṃciddharmamupalabhate, yaṃ dharmaṃ saṃyojayedvā visaṃyojayedvā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya naye vā vinaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmo netavyo vā vinetavyo vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya upakārāya vā apakārāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya upakāraṃ vā apakāraṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃbhavāya vā asaṃbhavāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma: saṃbhavedvā na saṃbhavedvā | āha-neyaṃ bhagavan prajñāpāramitā kasyaṃciddharmasya saṃpra- yogāya vā viprayogāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma: saṃprayujyate vā viprayujyate vā | āha-neyaṃ bhagavan prajñāpāra- mitā kasyaciddharmasya saṃvāsāya vā asaṃvāsāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma: saṃvasedvā | āha- neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya pravrttaye vā apravrttaye vā pratyupasthitā | āha- tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya pravrttirvā apravrttirvā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya kriyayā vā karaṇena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya kriyā vā karaṇaṃ vā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya samatayā vā viṡamatayā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma: samo vā viṡamo vā syāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃgrahāya vā asaṃgrahāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma: saṃgrahītavyo vā utsraṡṭavyo vā syāt | āha-neyaṃ bhagavan prajñāpāramitā kenacitkāryeṇa pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma: kāryakara: syāt || āha-gambhīreyaṃ bhagavan prajñāpāramitā | āha-rūpagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā | evaṃ vedanāsaṃjñāsaṃskāravijñānagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā | avidyāgambhīratayā gambhīrā prajñāpāramitā | saṃskāravijñānanāmarūpaṡaḍā- @030 yatanasparśavedanātrṡṇopādānabhavajātijarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsagambhīratayā gambhīrā prajñāpāramitā | viparyāsagambhīratayā gambhīrā prajñāpāramitā | pañcanīvaraṇagambhīratayā gambhīrā prajñāpāramitā | drṡṭigambhīratayā gambhīrā prajñāpāramitā | ātmagambhīratayā gambhīrā prajñāpāramitā | sattvagambhīratayā gambhīrā prajñāpāramitā | prapañcagambhīratayā gambhīrā prajñāpāra- mitā | aprapañcagambhīratayā gambhīrā prajñāpāramitā | śīladau:śīlyagambhīratayā gambhīrā prajñāpāramitā | kṡāntivyāpādavīryakausīdyadhyānavikṡepaprajñādauṡprajñyendriyabalabodhyaṅgasmrtyupasthāna- samyakprahāṇarddhipādāviparyāsāryāṡṭāṅgamārgadu:khasamudayanirodhamārgavimuktijñānadarśanātītānāgata- pratyutpannatryadhvasamatāgambhīratayā gambhīrā prajñāpāramitā | caturyaiśāradyarddhipādābhijñāgambhīra- tayā gambhīrā prajñāpāramitā | atītānāgatapratyutpannāsaṅgajñānagambhīratayā gambhīrā prajñāpāra- mitā | buddhadharmagambhīratayā gambhīrā prajñāpāramitā | kṡayajñānānutpādajñānanirodhajñānābhi- saṃskārajñānavirāgajñānagambhīratayā gambhīrā prajñāpāramitā | nīvaraṇagambhīratayā gambhīrā prajñāpāramitā || tadyathāpi nāma śāradvatīputra samudro gambhīro vipulo’prameya:, evameva prajñāpāramitā gambhīrā vipulā aprameyā | gambhīreti śāradvatīputra aprameyadharmaratnasaṃcayabhūtā, yasyā gādho na labhyate | gambhīreti śāradvatīputra nāsyā gatirlabhyate | gambhīreti śāradvatīputra nāsyā guṇaparya- nto’dhigamyate | tadyathāpi nāma śāradvatīputra samudro mahāsāgara: sarvaratnasaṃnicayo’prameyaratnabharito mahāratnaparipūrṇa:, evameva prajñāpāramitā sarvadharmaratnasaṃnicayā mahādharmaratnasaṃnicayā aprameyadharma- ratnasaṃnicayā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya nidarśanena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasyopalambhena pratyupasthitā, yaṃ dharmaṃ nidarśayet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya jñānena vā ajñānena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya jñānaṃ vā ajñānaṃ vā syāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ārakṡāyai vā guptyai vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya ārakṡāṃ vā guptiṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃgrahāya vā parigrahāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya saṃgrahaṃ vā parigrahaṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya niśrayeṇa vā aniśrayeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati, yasya dharmasya niśrayaṃ vā aniśrayaṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ālayena vā vilayena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasmin ālayaṃ vā vilayaṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya abhiniveśena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasminnabhi- @031 niveśaṃ kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya adhyavasānena pratyupa- sthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, na samanupaśyati, yasminnadhyavasānaṃ kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃvāsena vā asaṃvāsena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupa- labhate, yena dharmeṇa sārdhaṃ vaset | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃdhinā vā visaṃdhinā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupa- labhate, yo dharma: saṃdhātavyo vā visaṃdhātavyo vā | āha-neyaṃ bhagavan prajñāpāramitā kasya- ciddharmasya rāgeṇa vā virāgeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasmin dharme rajyeta{1 ##H## rajyedvā ##and## virajyedvā.} vā virajyeta vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya dveṡeṇa vā adveṡeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāra- mitā na kaṃciddharmamupalabhate, yo dharma: sadveṡo vā vigatadveṡo vā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya mohena vā vigatamohena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmo mūḍho vā syādvigatamoho vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya {2 ##H## jñāpayitrā ##and## ajñāpayitrā.}jñāpayitrī vā ajñāpayitrī vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate na samanupaśyati, yaṃ dharmaṃ jānīyāt yasya vā dharmasya {2 ##H## jñāpayitrā ##and## ajñāpayitrā.} jñāpayitrī vā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasya- ciddharmasya prakrtyā vā aprakrtyā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāra- mitā na kasyaciddharmasya prakrtiṃ vā aprakrtiṃ vā samanupaśyati | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya śuddhyā vā viśuddhyā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati, yaṃ dharmaṃ śodhayedvā viśodhayedvā || āha-prakrtipariśuddheyaṃ bhagavan prajñāpāramitā | āha-rūpapariśuddhita: śāradvatīputra pariśuddhā prajñāpāramitā | evaṃ vedanāsaṃjñāsaṃskāravijñānapariśuddhita: śāradvatīputra pariśuddhā prajñāpāramitā | avidyāpariśuddhita: pariśuddhā prajñāpāramitā, saṃskārapariśuddhito vijñānapariśuddhito nāmarūpapariśuddhita: ṡaḍāyatanapariśuddhita: pariśuddhā prajñāpāramitā, sparśavedanātrṡṇopādānabhavajātijarāmaraṇapariśuddhita: pariśuddhā prajñāpāramitā, śokaparideva- du:khadaurmanasyopāyāsapariśuddhita: pariśuddhā prajñāpāramitā | viparyāsanīvaraṇadrṡṭigatapariśuddhita: pariśuddhā prajñāpāramitā | rāgadveṡamohapariśuddhita: pariśuddhā prajñāpāramitā | ātmasattvajīva- poṡapuruṡapudgalamanujamānavakārakakārayitrvedayitrutthāpakasamutthāpakajñātrdarśakapariśuddhita: pari- śuddhā prajñāpāramitā | ucchedaśāśvatapariśuddhita: pariśuddhā prajñāpāramitā | antānantapari- śuddhita: pariśuddhā prajñāpāramitā | dānapāramitāpariśuddhita: pariśuddhā prajñāpāramitā | śīlakṡāntivīryadhyānaprajñāpariśuddhita: pariśuddhā prajñāpāramitā | indriyabalabodhyaṅgadhyāna- @032 vimokṡasamādhisamāpattipariśuddhita: pariśuddhā prajñāpāramitā | maitrīkaruṇāmuditopekṡāpari- śuddhita: pariśuddhā prajñāpāramitā | smrtyupasthānasamyakprahāṇapariśuddhita: pariśuddhā prajñāpāra- mitā | aviparyāsapariśuddhita: pariśuddhā prajñāpāramitā | du:khasamudayanirodhamārgapariśuddhita: pariśuddhā prajñāpāramitā | abhijñāpariśuddhita: pariśuddhā prajñāpāramitā | mārgapariśuddhita: pariśuddhā prajñāpāramitā | śrāvakabhūmipariśuddhita: pariśuddhā prajñāpāramitā | pratyekabuddhabhūmi- pariśuddhita: pariśuddhā prajñāpāramitā | buddhabhūmipariśuddhita: pariśuddhā prajñāpāramitā | buddhadharmasaṃghapariśuddhita: pariśuddhā prajñāpāramitā | {1 ##T om. these two sentences.##}śrāvakadharmapariśuddhita: pariśuddhā prajñāpāra- mitā | pratyekabuddhadharmapariśuddhita: pariśuddhā prajñāpāramitā {1 ##T om. these two sentences.##} | atītānāgatapratyutpannadarśana- pariśuddhita: pariśuddhā prajñāpāramitā | asaṅgajñānadarśanapariśuddhita: pariśuddhā prajñāpāramitā | aṡṭādaśāveṇikabuddhadharmapariśuddhita: pariśuddhā prajñāpāramitā | kāmadhātupariśuddhito rūpadhātu- pariśuddhita: ārūpyadhātupariśuddhita: pariśuddhā prajñāpāramitā | prthvīdhātupariśuddhita: pari- śuddhā prajñāpāramitā | aptejovāyudhātupariśuddhita: pariśuddhā prajñāpāramitā | sattvadhātupari- śuddhito dharmadhātupariśuddhita: ākāśadhātupariśuddhita: pariśuddhā prajñāpāramitā || evamukte āyuṡmān śāriputro bhagavantametadavocat-āścaryaṃ bhagavan yāvat prakrti- pariśuddhā prajñāpāramitā | āha-ākāśapariśuddhita: śāradvatīputra prajñāpāramitā | āha- arūpiṇyanidarśanā bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya rūpapariniṡpattyā vā nidarśanena vā pratyupasthitā | āha-apratihateyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati yasmin pratihanyeta | āha-akrteyaṃ bhagavan prajñāpāramitā | āha-kārakānupalabdhita: śāradvatīputra | āha-asamavasaraṇeyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati yena dharmeṇa sārdhaṃ samavasaret | āha- aprajñapanīyeyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate yena dharmeṇa prajñapyeta | āha-{2 ##Ms.## sādhāraṇeyaṃ.}asādhāraṇeyaṃ bhagavan prajñāpāramitā | [{3 ##Ms. om. the phrase which is supplied from C and T.##} āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate yena dharmeṇa sādhāraṇā bhavet |] āha-alakṡaṇeyaṃ bhagavan prajñāpāramitā | āha-lakṡaṇānupalabdhita: śāradvatī- putra | āha-apratibhāseyaṃ bhagavan prajñāpāramitā | āha pratibhāsānupalabdhitāmupādāya | āha-anantapāramiteyaṃ bhagavan prajñāpāramitā | āha-rūpānantatayā śāradvatīputra ananta- pāramiteyam | evaṃ vedanāsaṃjñāsaṃskāravijñānānantatayā anantapāramiteyam | viparyāsānanta- tayā anantapāramiteyam | nīvaraṇānantatayā anantapāramiteyam | avidyānantatayā saṃskārā- nantatayā vijñānānantatayā nāmarūpānantatayā ṡaḍāyatanasparśavedanātrṡṇopādānabhavajāti- @033 jarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsānantatayā anantapāramiteyam | drṡṭigatānantatayā rāgadveṡamohānantatayā ucchedaśāśvatānantatayā pūrvāntakoṭyanantatayā anantapāramiteyam | aparāntakoṭyanantatayā anantapāramiteyam | dānānantatayā śīlānantatayā kṡāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā anantapāramiteyaṃ prajñāpāramitā | smrtyupa- sthānānantatayā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānantatayā aviparyāsānantatayā anantapāramiteyam | dhyānavimokṡasamādhisamāpattyanantatayā anantapāramiteyam | ārambaṇā- nantatayā anantapāramiteyam | vidyāvimuktijñānadarśanānantatayā anantapāramiteyam | śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyanantatayā anantapāramiteyam | śrāvakadharmapratyekabuddhadharma- buddhadharmānantatayā anantapāramiteyam | ātmasattvānantatayā anantapāramiteyam | kāmadhātva- nantatayā anantapāramiteyam | rūpadhātvanantatayā anantapāramiteyam | ārūpyadhātvanantatayā anantapāramiteyam | abhijñānantatayā anantapāramiteyam | nīvaraṇānantatayā anantapāra- miteyam | atītānāgatapratyutpannajñānadarśanānantatayā anantapāramiteyam | asaṅgānantatayā ākāśānantatayā dharmadhātvanantatayā anantapāramiteyam || na hyasyā: śāradvatīputra prajñāpāramitāyā anto vā madhyaṃ vā paryavasānaṃ vā upa- labhyate, nāpi kenacidupalabdhā: | anantāparyantapāramiteyaṃ śāradvatīputra yaduta prajñāpāramitā | tadyathāpi nāma śāradvatīputra ākāśasyānto nopalabhyate, evameva prajñāpāramitāyā anto nopalabhyate | prthivīdhātvanantatayā śāradvatīputra prajñāpāramitānantatā draṡṭavyā | abdhātva- nantatayā tejodhātvanantatayā vāyudhātvanantatayā vijñānadhātvanantatayā prajñāpāramitānantatā anugantavyā | anantamadhyaparyantatā hi śāradvatīputra prajñāpāramitā anuboddhavyā | na hi śāradvatīputra prajñāpāramitā deśasthā na pradeśasthā | rūpāparyantatayā śāradvatīputra prajñāpāra- mitāparyantatā anugantavyā | peyālam | evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatayā śāradvatī- putra prajñāpāramitāparyantatā anugantavyā | avidyāparyantatayā saṃskārāparyantatayā vijñānā- paryantatayā nāmarūpaṡaḍāyatanāparyantatayā yāvat jarāmaraṇaśokaparidevadu:khadaurmanasyopā- yāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | viparyāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | nīvaraṇāparyantatayā drṡṭigatāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | ātmānantatayā sattvānantatayā prajñāpāra- mitāparyantatā anugantavyā | dānānantatayā śīlānantatayā kṡāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā śāradvatīputra prajñāpāramitānantatā anugantavyā | {1 ##C om. this sentence.##}smrtyupa- sthānasamyakprahāṇarddhipādāparyantatayā prajñāpāramitānantatā anugantavyā {1 ##C om. this sentence.##} | indriyabalabodhyaṅga- mārgadhyānavimokṡasamādhisamāpattyaparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | du:khasamudayanirodhamārgāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | abhi- @034 jñāparyantatayā vimuktyaparyantatayā vimuktijñānadarśanāparyantatayā śāradvatīputra prajñāpāramitā- paryantatā anugantavyā | prthagjanadharmāparyantatayā śrāvakadharmāparyantatayā pratyekabuddhadharmāparyanta- tayā buddhadharmāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | vidyāparyantatayā vimuktayaparyantatayā vimuktijñā[{1 ##Ms. om.## ^nadarśa^.}nadarśa]nāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | paryantānupalabdhita: śāradvatīputra prajñāpāramitāparyantatetyucyate, antānupa- labdhito’nantetyucyate | ananteti śāradvatīputra aparyantavacanametat | ātmānupādānata: śāradvatīputra sarvadharmānantatā anugantavyā | ākāśānantatayā śāradvatīputra sarvadharmānantā- paryantatā anugantavyā || evamukte āyuṡmān śāradvatīputro bhagavantametadavocat-kīdrśānāṃ bhagavan bodhi- sattvānāmeṡu dharmeṡu viṡaya: ? bhagavānāha-ye te śāradvatīputra bodhisattvā dharmamapi nopalabhante prāgevādharmam, mārgamapi nopalabhante prāgevāmārgam, śīlamapi nopalabhante na manyante prāgeva dau:śīlyam, aparyāpannāśca sarvatraidhātuke, aparyāpannāśca sarvabhavagaticyutyupapattiṡu, anadhyava- sitāśca kāye jīvite ca prāgeva bāhyeṡu vastuṡu, krtaparyantāśca saṃsārasrotasa:, uttīrṇāśca mahābhavārṇavāt, samuttīrṇāśca mahāsaṃgrāmāt, teṡāṃ śāriputra bodhisattvānāṃ mahāsattvānāmeṡu dharmeṡu viṡayaśca gatiśca, sarvaviṡayā aviṡayā iti ca yeṡāṃ parijānante (parijñānam ?), te tathārūpā: satpuruṡā: sarvaviṡayeṡvanadhyavasitā:, te mahāsiṃhā: | te sarvaviṡaye- ṡvanadhyāpannā:, te tadrūpā: satpuruṡā: | sarvaviṡayanirupaliptāste, te’saṃsrṡṭā: | sarvaviṡaya- samatikrāntāste, te mahāsārthavāhā: | yeṡāṃ śāradvatīputra eṡu dharmeṡu viṡayo gatiśca | nāhaṃ śāradvatīputra asyāṃ parṡadi samanupaśyāmi ekamapi bodhisattvam, yasya naiṡu dharmeṡu viṡayo vā adhimuktirvā, yo vā eṡu dharmeṡu sākāṅkṡo vā savicikitso vā | niṡkāṅkṡeyaṃ śāradvatīputra parṡadeṡu dharmeṡu nirvicikitsā nirvaimatikā | nāsti śāradvatīputra eṡāṃ bodhisattvānāmeṡu dharmeṡu vimati: | vimatisamuddhātāya śāradvatīputra ete satpuruṡā: sarva- sattvānāṃ sthitā: | ni:saṃśayā hyete śāradvatīputra eṡvevaṃrūpeṡu dharmeṡu saṃśayasamatikrāntā: || ye’pi te śāradvatīputra paścime kāle paścime samaye imāṃ dharmadeśanāṃ śroṡyanti, te’pi ni:saṃśayā bhaviṡyanti sarvadharmeṡu, sarvasattvānāṃ ca saṃśayacchedanāya pratipannā bhavi- ṡyanti, ni:saṃśayāśca te dharmaṃ deśayiṡyanti | nāhaṃ śāradvatīputra parīttakuśalamūlānāṃ sattvānāmeṡu dharmeṡvadhimuktiṃ vadāmi | nāpi teṡāmeṡu dharmeṡvavakāśa:, nāpi teṡāmidaṃ dhanam | nāpi te śāradvatīputra sattvā: parīttakuśalamūlasamanvāgatā bhaviṡyanti, yeṡāmiyaṃ dharmadeśanā śrotrapathamapyāgamiṡyati kimaṅga punarye udgrahīṡyanti dhārayiṡyanti vāca- yiṡyanti paryavāpsyanti | niyatāste buddhadharmeṡu, vyākrtāste buddhairbhagavadbhi: | evaṃ ca te siṃhanādaṃ nadiṡyanti yathāhametarhi siṃhanādaṃ nadāmi astambhitanādaṃ mahāpuruṡanādaṃ svayaṃbhūnādam | ye eṡu dharmeṡvatyantaśa: śraddhāṃ janayitvā chandaṃ janayiṡyanti anuttarāyāṃ samyaksaṃbodhau, @035 teṡāmapi ta eva vyākaraṇaṃ bhaviṡyanti | tatkasmāddheto: ? durlabhā hi śāradvatīputra te sattvā:, ya imān gambhīrān dharmān śrutvā prītiṃ ca vindanti, prāmodyaṃ ca janayanti, adhimuñcante ca | ata: śāradvatīputra durlabhatamāste sattvā:, ye gambhīrān dharmān śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti, chandaṃ ca janayanti mahākuśalamūlasamanvāgatā: | nāhaṃ śāradvatīputra tān sattvān mahāsaṃsārasaṃprasthitāniti vadāmi yeṡāmayaṃ prajñāpāramitānirdeśa: śravaṇapathamapyāgamiṡ{1 ##H## ^ṡyanti.}yati, śrutvā ca [ye] paṭhiṡyanti adhimokṡyanti udāraṃ ca prītisaumanasyaṃ janayiṡyanti, eṡu dharmeṡu chandaṃ janayiṡyanti puna: puna: śravaṇāyāpi, ka: punarvāda: uddeṡṭuṃ vā svādhyātuṃ vā parebhyo deśayituṃ vā | vyākaromyahaṃ śāradvatīputra anavakrāntaniyāmān aniyatān śrāvakapratyekabuddhayāne anuttarāyāṃ samyaksaṃbodhau | nāhaṃ śāradvatīputra hīnadharmasamanvāgatānāṃ sattvānāmagrato dharmeṡvavakāśaṃ samanupaśyāmi | udāreyaṃ śāradvatīputra buddhabodhi: | yadbhūyasā ca sattvā hīnādhimuktikā hīnadharmasamanvāgatā akrtakalyāṇā: | akuśalā eṡvevaṃrūpeṡu gambhīreṡu dharmeṡu nirupalepeṡu | ye punaste śāradvatīputra udārā: sattvā udāradharmādhimuktā mahāyānasaṃpra- sthitā: supariprāptakāryā: susaṃnāhasaṃnaddhā: suvicitrārthā mahāmārgeṇa saṃprasthitā aviṡameṇa rjunā, agahanena samena apagatakhāṇukaṇṭakena apagataśvabhraprapātena śucinā apagatakilbiṡeṇa akuṭilena avaṅkena, ye lokahitāya saṃprasthitā lokasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya ca devānāṃ ca manuṡyāṇāṃ ca, avabhāsakarāstīrthabhūtā: sattvānām, mahākāruṇikā hitānukampakā hitakāmā: sukhakāmā yogakṡemakāmā:, sarva- sattvānāṃ sukhopadhānāya pratyupasthitā:, teṡāṃ śāradvatīputra tathārūpāṇāṃ sattvānāṃ bodhi- sattvānāṃ mahāsattvānāmidaṃ mahādhanam | ta eva ca śāradvatīputra mahāsattvā asya dharmaratnasya pratyeṡakā: | teṡāṃ caitaddhanamudāradhanam | tatkasya heto: ? na hi śāradvatīputra akrtapuṇyānāṃ sattvānāmakrtakalyāṇānāṃ hīnādhimuktikānāṃ śraddhāvihīnānāmasminnudāre dhane’dhimuktirjāyate | etacca me śāradvatīputra saṃdhāya bhāṡitam-dhātuśa: sattvā: saṃsyandanti hīnādhimuktikā hīnādhimuktikai:, udārādhimuktikā udārādhimuktikairiti || atha khalvāyuṡmān śāradvatīputro bhagavantametadavocat-kiṃgocarā bhagavan prajñāpāra- mitā ? evamukte bhagavānāyuṡmantaṃ śāradvatīputrametadavocat-anantaviṡayagocarā śāradvatīputra prajñāpāramitā | tadyathāpi nāma śāradvatīputra vāyudhāturanantaviṡayagocara:, evameva prajñāpāramitā anantaviṡayagocarā | tadyathāpi nāma śāradvatīputra vāyudhāturākāśadhātuviṡayagocara:, evameva prajñāpāramitā ākāśadhātuviṡayagocarā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyu- dhātuśca na kvacitsaṃdrśyete, na kasyaciddharmasya abhinirvrttilakṡaṇena pratyupasthitau, evameva śāradvatīputra prajñāpāramitā na kvaciddharme saṃdrśyate, na kasyaciddharmasya abhinirvrttilakṡaṇena pratyupasthitā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca agrāhyāpariniṡpattito na varṇanimittena saṃkhyāṃ gacchata:, evameva śāradvatīputra prajñāpāramitā agrāhyāniṡpattito na @036 kenacidvarṇanimittena saṃkhyāṃ gacchati vā upaiti vā | tadyathāpi nāma śāradvatīputra ākāśa- dhāturvāyudhātuśca na kasyaciddharmasya pariniṡ{1 ##H## pariniṡpattir.}pattidarśanenopa{2 ##H## upayātā.}yātau, evameva prajñāpāramitā na kasyaciddharmasya pariniṡ{1 ##H## pariniṡpattir.}pattidarśanenopaiti || āha-kiṃlakṡaṇeyaṃ bhagavan prajñāpāramitā ? bhagavānāha-alakṡaṇeyaṃ śāradvatīputra prajñāpāramitā | tadyathāpi nāma śāradvatīputra ākāśadhātuśca vāyudhātuśca na kasyaciddharmasya pariniṡpattilakṡaṇenopagacchata:, evameva śāradvatīputra prajñāpāramitā na kasyaciddharmasya pariniṡpattilakṡaṇenopaiti | ā{3 ##C and Trightly om. this sentence as it is a mere repetition of the previous phrase.##}ha-kiṃlakṡaṇeyaṃ bhagavan prajñāpāramitā ? bhagavānāha-alakṡaṇā hi śāradvatīputra prajñāpāramitā, yato na saṅgalakṡaṇena saṃvidyate | tadyathāpi nāma śāradvatī- putra ākāśadhāturvāyudhātuśca na kasyaciddharmasya pariniṡpattilakṡaṇenopagacchata:, evameva prajñāpāramitā na kasyaciddharmasya pariniṡpattilakṡaṇenopaiti {3 ##C and Trightly om. this sentence as it is a mere repetition of the previous phrase.##} | alakṡaṇā hi śāradvatīputra prajñāpāramitā, yato na saṃvidyate | tadyathāpi nāma śāradvatīputra ākāśadhāturna kvacitsajjati, evameva prajñāpāramitā na kvacitsajjati, tenocyate asaṅgalakṡaṇeti | na ca śāradvatīputra asaṅgasya kiṃcillakṡaṇam, api tu khalu vyavahārapadametat | tenocyate asaṅgalakṡaṇā prajñā- pāramiteti | tadevaitat śāradvatīputra asaṅgalakṡaṇaṃ nirdiśyate | na ca asaṅgasya lakṡaṇaṃ na nimittam | asaṅga iti śāradvatīputra saṅgaparijñaiṡā, saṅgānupalabdhireṡā, saṅgayathābhūta- taiṡā, saṅgaviparyāsaparijñaiṡā | na hi śāradvatīputra saṅge saṅgo vidyate, tenocyate saṅgayathā- bhūtatā saṅgānupalabdhi: | asaṅgateti śāradvatīputra iyaṃ prajñāpāramitā, asaṅgalakṡaṇajñāna- nirdeśa eṡa: | sarvadharmā hi śāradvatīputra asaṅgalakṡaṇā: | yadyasya dharmasya lakṡaṇam, tadalakṡaṇam | na hi tallakṡaṇābhinirvrttaye kaściddharma: pratyupasthita: | yatra ca lakṡaṇaṃ na saṃvidyate, taducyate alakṡaṇamiti | yaccālakṡaṇam, tatra nāsti saṅga: | saceddharmalakṡaṇa- mabhaviṡyat, saṅgo’bhaviṡyatsarvadharmāṇām | yasmāttarhi sarvadharmāṇāṃ lakṡaṇaṃ na saṃvidyate, tenaiṡāṃ saṅgo nāsti | tenocyate asaṅgalakṡaṇā: sarvadharmā iti, na punaryathocyate | yadasaṅgalakṡaṇam, na tacchakyaṃ pravyāhartum | tatkasya heto: ? asattvādasaṅgalakṡaṇasya, viviktatvādasaṅgalakṡaṇasya, anupalabdherasaṅgalakṡaṇasya | yo hi śāradvatīputra dharmo’saṅgalakṡaṇa:, san a kenacinnidarśanena pratyupasthita:, na saṅgadarśanena, api tu khalu puna: sattvānāmetadasaṅgalakṡaṇanidarśanaṃ krtam | yaddhi śāradvatīputra saṃkleśasya lakṡaṇam, tadalakṡaṇam | na hi lakṡaṇena saṃkleśa: pratyupasthita:, viparyāsena śāradvatīputra saṃkleśa: pratyupasthita: | yaśca viparyāsa:, tadalakṡaṇam | yadalakṡaṇam, na tadvyavahāreṇāpi lakṡaṇam | alakṡaṇametat | yadapi śāradvatīputra vyavadānam, tasyāpi nāsti lakṡaṇam | tatkasmāddheto: ? saṃkleśa eva ca tāvacchāradvatīputra alakṡaṇa:, prāgeva vyavadānam | yā śāradvatīputra saṃkleśasya parijñā, sā yathābhūtā | na tasyā: kaścitsaṃkleśa: | viparyastāstu sattvā: saṃkliśyante | yaśca viparyāsa:, so’bhūta: | yo’bhūta:, tatra{4 ##Ms. and Matsumoto## tatrābhūtasya.} bhūtasya pari- @037 niṡpattirvā lakṡaṇaṃ vā nāsti | yaivaṃ śāradvatīputra parijñā, tadvyavadānamityucyate | saṃkleśa evālakṡaṇa:, prāgeva vyavadānam | ubhāvetau śāradvatīputra dharmāvalakṡaṇau apariniṡpannau, yaduta saṃkleśo vyavadānaṃ ca | yā ca śāradvatīputra sarvadharmāṇāmalakṡaṇatā apariniṡpatti:, iyamasaṅgatetyucyate | asaṅgalakṡaṇā: sarvadharmā iti | sarvadharmāṇāṃ hi saṅgo na saṃvidyate | asaṅgalakṡaṇeṡu hi śāradvatīputra {1 ##Ms. om.## sajjanti; ##H## sajanti.} sajjanti sarvabālaprthagjanā: | ayaṃ śāradvatīputra sarvadharmāṇā- masaṅgalakṡaṇajñānagocaranirdeśa: | ayaṃ ca śāradvatīputra prajñāpāramitāyā gocara: | asaṅga- lakṡaṇajñānagocarā hi śāradvatīputra prajñāpāramitā | tenocyate anantagocarā prajñāpāramiteti | yā asaṅgatā, sā anantaviṡayajñānagocarā | gocara iti śāradvatīputra agocarasyaitadadhi- vacanam | na hi śāradvatīputra gocaranidarśanalakṡaṇena prajñāpāramitā bhāvyate | viṡaya iti śāradvatīputra aviṡaya eṡa dharmāṇām | eṡā yathābhūtatā, yathāvattā | sarvadharmā hi aviṡayā:, aviṡayatvāt | yaivaṃ dharmāṇāṃ parijñā, ayamucyate viṡayagocara iti, na punaryathocyate | ya evaṃ sarvadharmaparijñayā na kvacitsaṅga:, idamucyate asaṅgalakṡaṇamiti | tenocyate asaṅgalakṡaṇā prajñāpāramitā iti || eṡvevaṃrūpeṡu śāradvatīputra dharmeṡu na bahava: sahāyakā: pratilabhyante | tathāgatajñāna- viṡayanirdeśa eṡa:, yaivaṃ dharmāṇāṃ sūcanā saṃprakāśanā vibhājanā | na hyeṡu śāradvatīputra dharmeṡu kaścidanya: sahāya:, anyatra drṡṭasatyai: śrāvakairavinivartanīyairvā bodhisattvairmahāsattvai- rdrṡṭisaṃpannairvā pudgalairapratyudāvartanīyai: | teṡāmapi tāvacchāradvatīputra drṡṭisaṃpannānāmeṡu dharmeṡu caritānāṃ saṃśaya: syāt | ni:saṃśaya: śāradvatīputra kāyasākṡī ca bodhisattvaśca pratilabdha- kṡāntika: | abhūmireṡu śāradvatīputra dharmeṡu bālaprthagjanānām | nāyaṃ śāradvatīputra prajñāpāra- mitānirdeśo hīnādhimuktikānāṃ sattvānāṃ hastaṃ gamiṡyati | pariśuddhakuśalamūlasamanvāgatāste śāradvatīputra sattvā bhaviṡyanti bahubuddhaparyupāsitā:, yeṡāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṡyati | avaropitakuśalamūlāste sattvā bhaviṡyanti kalyāṇāśayā:, krtādhikārā buddheṡu bhagavatsu bodhāyāvaropitabuddhabījā buddhayānasamārūḍhā buddhānāṃ bhagavatāmāsannasthāyino yoniśa: praśnaprcchakā:, yeṡāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṡyati | āsannāste kṡānti- pratilambhasya, kṡāntipratilabdhā vā bhaviṡyanti, yeṡāmayaṃ prajñāpāramitānirdeśo hastaṃ {2 ##H## gamiṡyanti.} gamiṡyati | ye ca vyākrtā:, te kṡipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante sthāpayitvā praṇidhānavaśāt | ye na vyākrtā:, te kṡipraṃ saṃmukhaṃ vyākaraṇaṃ pratilapsyante, atha ca śāradvatīputra vyākrtā eva te mantavyā: saṃmukhavyākaraṇena | na hi śāradvatīputra aparipakva- kuśalamūlānāṃ sattvānāmayaṃ sūtrānta: śrotrapathamapyāgamiṡyati, kimaṅga punaryadetaṃ sūtrāntaṃ pratilabheran vā lekhayeyurvā ārādhayeyurvā uddiśeyurvā dhyāyeran vā, parebhyo vā vistareṇa saṃprakāśayeyu:, naitatsthānaṃ vidyate | paripakvakuśalamūlāste śāradvatīputra sattvā:, ya imaṃ sūtrāntaṃ śroṡyanti likhiṡyanti vācayiṡyanti svādhyāsyanti | kiṃcāpi śāradvatīputra @038 uttaptakuśalamūlānāṃ sattvānāmayaṃ dharmaparyāyo hastaṃ gamiṡyati | api tu khalu puna: śāradvatī- putra ārocayāmi te, prativedayāmi te | na tena kulaputreṇa vā kuladuhitrā vā bodhisattva- yānīyena vā śrāvakayānīyena vā imān dharmān pratilabhya alpotsukena bhavitavyam, kusīdena vā middhabahulena vā asaṃprajñena vā anupasthitasmrtinā vā vikṡiptacittena vā āmiṡagrddhena vā lolena vā mukhareṇa vā {1 ##H## tuṇḍena.} tundena vā pragalbhena vā prākrtendriyeṇa vā | kiṃcāpi śāradvatīputra kuśalamūlāni krtāni na visaṃvādayanti | api tu khalu imān dharmān labdhvā bodhisattvena bhūyasyā mātrayā apramādaśca vīryaṃ ca utsāhaśca chandaśca akausīdyaṃ ca saṃvrtendriyatā ca amukharatā cāsevitavyā, smrtyupasthāneṡu bāhuśrutyeṡu ca yoga: karaṇīya: | ārabdhavīryeṇa caiṡāmevaṃrūpāṇāṃ guṇānāṃ paripūraye vyāyantavyam | naitacchāradvatīputra evaṃrūpāṇāṃ dharmāṇāṃ śravaṇaphalam, yadbodhisattvo vā śrāvakayāniko vā evaṃrūpān dharmān śrutvā pramādamāpadyeta, viśvāsaṃ vā gacchet, chandaṃ vā parihīyeta,{2 ##H## parihīyet.} vīryaṃ vā hāpayet, śaithilyaṃ vopadarśayet, vyāpādabahulo vā bhavet | naitatsaphalaṃ bhavet, nāpi tena ime evaṃrūpā dharmā: śrutā bhaveyu: | śrutamapi śāradvatīputra bhūtapratipatteretadadhivacanam, na vipratipatte: | na hi śāradvatīputra vipratipannena ayaṃ dharma: śruto bhavati | śrutārthakuśalai: śāradvatīputra yuṡmābhirbhavitavyaṃ pratipattisthitai: | nāsti śāradvatīputra vipratipannānāmā{3 ##H## anulo^.}nu- lomikī kṡānti: | pratipattireṡā śāradvatīputra asmin dharma ucyate, yo yathānirdiṡṭeṡu dharmeṡu pratipadyate | kṡāntisaṃpannasya śāradvatīputra pudgalasya pratipattisthitasya na bhūyo’pāyagamanaṃ bhavati, kṡipraṃ caiṡu dharmeṡu samudāgacchati | na avaramātrakeṇa kuśalamūlena viśvāsamāpattavyam | anikṡiptadhureṇāpi viśvāso na kartavya:, yāvadeṡu dharmeṡu pariniṡpatsyata iti | ya: śāradvatī- putra eṡu dharmeṡu pariniṡpanna: śikṡito labdhakṡāntirna bhūyasā apāyagamanasaṃvartanīyaṃ karma kuryāt | na cāsya bhūya: kausīdyaṃ vā hīnabhāgīyaṃ vā bhavet | nāpi tasya pratyudāvartanabhayaṃ bhavet | nāpi śaithilyamāpadyeta | tatkasya heto: ? parijñāto hi śāradvatīputra tena bhavati saṃkleśaśca vyavadānaṃ ca, drṡṭaṃ ca tena yathābhūtaṃ bhavati-sarvadharmā viparyāsasamutthitā abhūtā iti | sa evaṃ samyagdarśī kṡāntisaṃpanno bhavati sūrato’mandavān (?) śīlaviśuddhisthita ācāragocaracāritrasaṃvarasaṃpanna: | devā api śāradvatīputra tathārūpebhya: sprhayanti prāgeva manuṡyā: | devānāmapi te tathārūpā: sattvā: sprhaṇīyā bhavanti prāgeva manuṡyāṇām | devānāmapi te satkārārhā bhavanti prāgeva manuṡyāṇām | devairapi te rakṡaṇīyā bhavanti prāgeva manuṡyai: | devanāgayakṡarākṡasagaruḍagandharvairapi te rakṡaṇīyā bhavanti, teṡāṃ ca rakṡāvaraṇaguptaye samutsukā bhavantīti || āryaprajñāpāramitāyāmaupamyaparivarto nāma caturtha: || @039 5 subhūtiparivarta: pañcama: | atha khalvāyuṡmān śāradvatīputra āyuṡmantaṃ subhūtimetadavocat-kimāyuṡman subhūte tūṡṇīṃbhāvenātināmayasi ? kiṃ na pratibhāti te prajñāpāramitāmārabhya ayaṃ śāstā svayaṃ saṃmukhībhūta:, iyaṃ ca parṡad bhājanībhūtā gambhīrāyā dharmadeśanāyā: ? śuddheyamāyuṡman subhūte parṡat, ākāṅkṡati ca gambhīraṃ dharmaṃ śrotum || evamukte āyuṡmān subhūtirāyuṡmantaṃ śāriputramevamāh-nāhaṃ tamāyuṡman dharmaṃ samanu- paśyāmi yaṃ me ārabhya pratibhāyāt-na cāhamāyuṡman śāradvatīputra prajñāpāramitāṃ samanupaśyāmi, na ca bodhisattvaṃ nāpi pratibhānam, nāpi yatpratibhāyāt, nāpi yena pratibhāyāt, nāpi yata: pratibhāyāt | evaṃ samanupaśyan nāhamāyuṡman śāradvatīputra prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ yacca pratibhāyāt, yena ca pratibhāyāt, yataśca pratibhāyāt, yasya ca prati- bhāyāt, kimiti nirdekṡyāmi, kiṃ me ārabhya pratibhāsyati | eṡaivātra āyuṡman śāradvatī- putra prajñāpāramitā yo’vyāhāra:, anudāhāra:, anabhihāra:, anabhilāpa: | na hi āyuṡman śāradvatīputra prajñāpāramitā śakyodāhartuṃ vā, pravyāhartuṃ vā, abhilapituṃ vā | yaivaṃ visarjanā, iyaṃ prajñāpāramitā | na hi āyuṡman śāradvatīputra prajñāpāramitā atītā vā anāgatā vā pratyutpannā vā | na hi āyuṡman śāradvatīputra prajñāpāramitā atītalakṡaṇā vā śakyā nirdeṡṭum, anāgatalakṡaṇā vā pratyutpannalakṡaṇā vā | alakṡaṇā avyavahārā eṡā āyuṡman śāradvatī- putra prajñāpāramitā | nāhamāyuṡman śāradvatīputra prajñāpāramitāyā lakṡaṇaṃ samanupaśyāmi, yena lakṡaṇena prajñāpāramitā nirdiśye{1 ##H## nirdiśet.}ta | na hi āyuṡman śāradvatīputra yadrūpasya atīta- lakṡaṇaṃ vā anāgatalakṡaṇaṃ vā pratyutpannalakṡaṇaṃ vā, sā prajñāpāramitā | nāpi yadvedanāsaṃjñā- saṃskāravijñānānāmatītalakṡaṇaṃ vā anāgatalakṡaṇaṃ vā pratyutpannalakṡaṇaṃ vā sā prajñāpāramitā | yacca āyuṡman śāradvatīputra atītānāgatapratyutpannarūpalakṡaṇasya tathatā avitathatā ananya- tathatā yāvattathatā, sā prajñāpāramitā | yā ca atītānāgatapratyutpannānāṃ vedanāsaṃjñāsaṃskāra- vijñānānāṃ tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā | yā ca āyu- ṡman śāradvatīputra atītānāgatapratyutpannasya rūpavedanāsaṃjñāsaṃskāravijñānalakṡaṇasya tathatā avitathatā ananyatathatā yāvattathatā, sā na śakyā prajñapayituṃ vā udāhartuṃ vā abhilapituṃ vā vākkarmaṇā vā visarjayitum | ya āyuṡman śāradvatīputra evaṃ prajñāpāramitānirdeśamava- tarati, sa prajñāpāramitāṃ budhyate | na hi āyuṡman śāradvatīputra prajñāpāramitā kasyaciddharmasya nirdeśalakṡaṇena pratyupasthitā, na rūpanidarśanalakṡaṇena pratyupasthitā, na vedanāsaṃjñāsaṃskāra- vijñānanirdeśalakṡaṇena pratyupasthitā, na saṃskāranirdeśalakṡaṇena, na pratītyasamutpādanirdeśa- lakṡaṇena, na nāmarūpalakṡaṇena, nātmalakṡaṇena, na sattvalakṡaṇena, na dharmadhātulakṡaṇena, na saṃyogalakṡaṇena, na visaṃyogalakṡaṇena, na hetulakṡaṇena, na pratyayalakṡaṇena, na du:khalakṡaṇena, @040 na sukhalakṡaṇena, na vyavasthānalakṡaṇena nāvyavasthānalakṡaṇena, notpādalakṡaṇena na vyayalakṡa- ṇena, na saṃkleśalakṡaṇena na vyavadānalakṡaṇena, na prakrtilakṡaṇena, [na] saṃvrtilakṡaṇena na paramārthalakṡaṇena, na satyalakṡaṇena na mrṡālakṡaṇena, na saṃkrāntilakṡaṇena nāvakrāntilakṡaṇena pratyupasthitā | tatkasya heto: ? sarvalakṡaṇavigatā hi āyuṡman śāradvatīputra prajñāpāramitā | sā na kasyaciddarśanamupaiti-iyaṃ vā prajñāpāramitā, iha vā prajñāpāramitā, anena vā prajñāpāra- mitā, asya vā prajñāpāramiteti || nāhamāyuṡman śāradvatīputra taṃ dharmaṃ samanupaśyāmi yena dharmeṇa prajñāpāramitā nirdi- śyeta | na hi āyuṡman śāradvatīputra prajñāpāramitā kasyaciddharmasya nidarśanamupaiti vā utpaśyati vā | na hi āyuṡman śāradvatīputra prajñāpāramitā rūpasya nidarśanamupaiti, na vedanāsaṃjñāsaṃskāravijñānānāṃ nidarśanamupaiti, na cakṡu:śrotraghrāṇajihvākāyamanasāṃ nidarśana- mupaiti | nāpi dhātvāyatanānāṃ nidarśanamupaiti, na pratītyasamutpādasya nidarśanamupaiti, nāpi vidyāvimuktyornidarśanamupaiti | yāpi sā āyuṡman śāradvatīputra {1 ##Ms.## prajñāpāramitā ; ##Matsumoto## prajñālokottarā ##as one word.##}prajñā lokottarā nirvedha- gāminī, tasyā api prajñāpāramitā nidarśanaṃ nopaiti | tadyathā āyuṡman śāradvatīputra dharmo nidarśanaṃ nopaiti kasyaciddharmasya, kathaṃ tasyā eva udāhāranirdeśo bhaviṡyati ? api tu khalu āyuṡman śāradvatīputra ya evaṃ dharmāṇāṃ dharmanayaṃ prajānanti, te prajñāpāramitānirdeśaṃ prajānanti || na hi āyuṡman śāradvatīputra prajñāpāramitā kasyaciddharmasya saṃdarśanena pratyupasthitā, nāpi nidarśanena | na hi āyuṡman śāradvatīputra prajñāpāramitā rūpasya saṃdarśanena pratyupa- sthitā, na nidarśanena | na vedanāsaṃjñāsaṃskāravijñānānāṃ saṃdarśanena pratyupasthitā, na nidarśanena | na nāmarūpasya saṃdarśanena pratyupasthitā, na nidarśanena | na saṃkleśasya na vyavadānasya saṃdarśanena pratyupasthitā, na nidarśanena | na pratītyasamutpādasya saṃdarśanena pratyupasthitā, na nidarśanena | na viparyāsānāṃ saṃdarśanena pratyupasthitā, na nidarśanena | na sattvadhāto:, nātmadhāto: saṃdarśanena pratyupasthitā, na nidarśanena | na prthivīdhāto:, na aptejovāyudhāto: saṃdarśanena pratyupasthitā, na nidarśanena | na kāmadhāto:, na rūpadhāto:, na ārūpyadhāto: saṃdarśanena pratyupasthitā, na nidarśanena | na {1 ##T om.## dānamātsarya^} dānamātsaryaśīladau:śīlya- saṃdarśanena pratyupasthitā na nidarśanena | na kṡāntivyāpādavīryakausīdyadhyānavikṡepaprajñā- dauṡprajñyasaṃdarśanena pratyupasthitā, na nidarśanena | na smrtyupasthānasamyakprahāṇarddhipādāpramā- ṇendriyabalabodhyaṅgadhyānavimokṡasamādhisamāpattyabhijñāsaṃdarśanena pratyupasthitā, na nidarśanena | na satyamārgaphalasaṃdarśanena pratyupasthitā, na nidarśanena | na śrāvakapratyekabuddhabodhisattvabhūmi- saṃdarśanena pratyupasthitā, na nidarśanena | na śrāvakadharma^ na pratyekabuddhadharma^, na bodhisattvadharma^, @041 na buddhadharmasaṃdarśanena pratyupasthitā, na nidarśanena | nāpi kasyaciddharmasya jñānena vā ajñānena vā saṃ{1 ##Ms. and H## nidarśanena.}darśanena vā nidarśanena vā pratyupasthitā | nāpyanutpādajñānasya vā kṡayajñānasya vā nirodhajñānasya vā saṃdarśanena vā nidarśanena vā pratyupasthitā | nāpi nirvāṇasya saṃdarśanena vā nidarśanena vā pratyupasthitā | tadyathā āyuṡman śāradvatīputra na kasyaciddharmasya saṃdarśanena vā pratyupasthitā nidarśanena vā, kathaṃ tasyā vyavahāraṃ nirdekṡyāmi ? api tu khalu āyuṡman śāradvatīputra ya evaṃ nirdeśamavabudhyate-na prajñāpāramitā kasyaciddharmasya saṃdarśanena vā nidarśanena vā pratyupasthiteti, sa prajñāpāramitāṃ jānīte, prajñāpāramitānirdeśaṃ ca prajānīte | na hi āyuṡman śāradvatīputra prajñāpāramitā kasyaciddharmasya yogāya vā viyogāya vā pratyupasthitā | tatkasmāddheto: ? na hi āyuṡman śāradvatīputra prajñāpāramitā rūpaṃ saṃyojayati na visaṃyojayati | evaṃ na vedanāsaṃjñāsaṃskāravijñānāni saṃyojayati na visaṃyojayati | na pratītyasamutpādaṃ saṃyojayati na visaṃyojayati | na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātuṃ saṃyojayati na visaṃyojayati | na prthivīdhātuṃ nābdhātuṃ na tejo- dhātuṃ na vāyudhātuṃ saṃyojayati na visaṃyojayati | na sattvadhātuṃ nātmadhātuṃ na dharmadhātuṃ nākāśadhātuṃ saṃyojayati na visaṃyojayati | {2 ##T om.## na dānaṃ na mātsaryaṃ.} na dānaṃ na mātsaryaṃ na śīlaṃ na dau:śīlyaṃ na kṡāntiṃ na vyāpādaṃ na vīryaṃ na kausīdyaṃ na dhyānaṃ na vikṡepaṃ na prajñāṃ na dauṡprajñyaṃ saṃyoja- yati na visaṃyojayati | na smrtyupasthānāni na samyakprahāṇāni na rddhipādāpramāṇāni nendriyabalabodhyaṅgadhyānavimokṡasamādhisamāpattyabhijñā: saṃyojayati na visaṃyojayati | na mārgaṃ na mārgaphalaṃ na du:khaṃ na du:khasamudayaṃ na nirodhaṃ saṃyojayati na visaṃyojayati | na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ na bodhisattvabhūmiṃ na buddhabhūmiṃ saṃyojayati na visaṃyojayati | na śrāvakadharmān na pratyekabuddhadharmān na bodhisattvadharmān na buddhadharmān saṃyojayati na visaṃyojayati | nātītānāgatapratyutpannatryadhvasamatāṃ saṃyojayati na visaṃyojayati | nāsaṅga- tānutpādajñānaṃ na kṡayajñānaṃ na nirvāṇaṃ saṃyojayati na visaṃyojayati | tadyathā āyuṡman śāradvatīputra dharmo na kasyaciddharmasya saṃyogāya vā visaṃyogāya vā pratyupasthita:, kathaṃ tasya nirdeśo bhaviṡyati ? idamāyuṡman śāradvatīputra arthavaśaṃ saṃpaśyannahamevaṃ vadāmi-nāhaṃ taṃ dharmaṃ samanupaśyāmi yo me dharma: pratibhāyāt, yena me pratibhāyāt, yato me pratibhāyāt, yaṃ me ārabhya pratibhāyāditi || āryaprajñāpāramitāyāṃ subhūtiparivarta: pañcama: || 6 caryāparivarta: ṡaṡṭha: | atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat-iha khalu suvikrāntavikrāmin bodhisattvo mahāsattva: prajñāpāramitāyāṃ caranna kvaciddharme carati | tatkasmāddheto: ? sarvadharmā hi suvikrāntavikrāmin viparyāsasamutthitā:, abhūtā asanto mithyā vitathā: | tadyathā suvikrāntavikrāmin kasmiṃściddharme carati, viparyāse sa carati | viparyāse caran na bhūte carati | na ca suvikrāntavikrāmin bodhisattvo viparyāsacaryā- prabhāvita:, abhūtacaryāprabhāvito vā | nāpi viparyāse vā abhūte vā caran bodhisattva: prajñāpāramitāyāṃ carati | yaśca viparyāsa:, so’bhūta: | na tatra kāciccaryā, tena tatra bodhi- sattvo na carati | viparyāsa iti suvikrāntavikrāmin vitatha: | eṡa bālaprthagjanairgrhīta: | {1 ##The sentence is rather obscure; neither C nor T helps in arriving at the correct sense.##} na tathā yaiste te dharmā: | ye ca na tathā yathā grhītā:, sa ucyate’viparyāso’tra bhūta iti | na hi suvikrāntavikrāmin bodhisattvo mahāsattvo viparyāse vā abhūte vā carati | bhūta{2 ##Ms.## abhūta^.}vādīti suvikrāntavikrāmin bodhisattvo’viparyāsacārī | yatra ca bhūtamaviparyāsa:, tatra ca na kāciccaryā | tenocyate-acaryā bodhisattvacaryeti | sarvacaryāsamucchinnā hi suvikrānta- vikrāmin bodhisattvacaryā | sā na śakyā ādarśayitum-iyaṃ vā bodhisattvacaryā, anena vā bodhisattvacaryā, iha vā bodhittvacaryā, it ovā bodhisattvacaryeti | naivaṃ bodhisattvacaryā prabhāvitā | sarvacaryāvinivrttaye hi bodhisattvā bodhisattvacaryāṃ caranti prthagjanacaryāvini- vrttaye śrāvakacaryāvinivrttaye pratyekabuddhacaryāvinivrttaye | ye’pi te suvikrāntavikrāmin buddhadharmā:, teṡvapi bodhisattvā na caranti nābhiniviśante-ime vā te bodhisattvadharmā:, iha vā te bodhisattvadharmā:, anena vā te bodhisattvadharmā:, asya vā te bodhisattvadharmā iti | evamapi suvikrāntavikrāmin bodhisattvo na carati | {3 ##Ms. and Matsumoto## sarveṡāṃ ##for## sarvā eṡāṃ} sarvā eṡāṃ suvikrāntavikrāmin vikalpa- caryā | na bodhisattvo vikalpe carati nāvikalpe | sarvavikalpaprahīṇā hi bodhisattvacaryā | kalpa iti suvikrāntavikrāmin vikalpanaiṡā sarvadharmāṇām | na hi śakyā: sarvadharmā: kalpayitum | akalpitā hi sarvadharmā: | tadyo dharmaṃ kalpayati, sa vikalpayati | na hi suvikrāntavikrāmin dharma: kalpo vā vikalpo vā | kalpa iti suvikrāntavikrāmin eṡa eko’nta:, vikalpa iti dvitīyo’nta: | na ca suvikrāntavikrāmin bodhisattvo’nte carati, nāpyanante | yo naiva ante na anante carati, sa madhyaṃ na samanupaśyati | madhyamapi suvi- krāntavikrāmin samanupaśyan madhye caran anta eva carati | na hi suvikrāntavikrāmin madhyasya kāciccaryā [vā{4 ##Ms. and Matsumoto om.## vā kiṃcid ##and## nidarśanaṃ vā. ##It is supplied from C and T.##}vā kiṃci]ddarśanaṃ vā [ ni{4 ##Ms. and Matsumoto om.## vā kiṃcid ##and## nidarśanaṃ vā. ##It is supplied from C and T.##}darśanaṃ vā] | madhyamiti suvikrāntavikrā- @043 min {1 ##H## api ##for## nāpi ##against Ms.##}nāpi āryāṡṭāṅgamārgasyaitadadhivacanam | na ca suvikrāntavikrāmin āryāṡṭāṅgo mārga: kasyaciddharmasyopalambhena pratyupasthita:, nāpi kasyaciddharmasya samanupaśyanatayā || api tu yasmin samaye suvikrāntavikrāmin bodhisattvo na kaṃciddharmaṃ bhāvayati na vibhāvayati, tadā pratiprasrabdhamārga ityucyate | sa sarvadharmān na bhāvayanna vibhāvayan bhāvanāsamatikrānto dharmasamatāmanuprāpnoti, yayā dharmasamatayā mārgasaṃjñāpyasya na pravartate, kuta: punarmārgaṃ drakṡyati ? pratiprasrabdhamārga iti suvikrāntavikrāmin arhata: kṡīṇāsrava- syaitadbhikṡoradhivacanam | tatkasmāddheto: ? vibhāvito hi {2 ##Ms.## na ##for## sa.} sa mārgo na bhāvito na vibhāvita: | tenocyate vibhāvita iti | vibhāvanāpi tatra nāsti, tenocyate vibhāvita iti | vigatā tasya bhāvanā, tenocyate vibhāvaneti | sacetkhalu puna: suvikrāntavikrāmin bhāvanā syādvibhāvanā vā, sā punarupalabhyate, nāsyā vibhāvanā syāt | vibhāvaneti suvikrānta- vikrāmin vigatā asyāṃ bhāvaneti vibhāvanā, bhāvo’syā vigata iti, tenocyate vibhāvaneti, na punaryathocyate | tatkasmāt ? avyāhārā hi vibhāvanā, vigama eṡa vibhāvanā | katamo vigama: ? yato viparyāsasya asamutthānaṃ yadabhūtasyāsamutthānam | na hi suvikrāntavikrāmin viparyāso viparyāsaṃ samutthāpayati | asamutthita eṡa viparyāsa: | na hi tatra kiṃcitsamu- tthānam | yadi tatra kiṃcitsamutthānamabhaviṡyat, nocyeta | yasmādabhūtasamutthita:, tasmā- ducyate viparyāsa iti | aviparyastā hi suvikrāntavikrāmin sarvadharmā bodhisattvenānubuddhā: | tatkasmāddheto: ? jñāto hi tena viparyāso’bhūta iti | na viparyāse viparyāsa: saṃvidyate | yena viparyāso’bhūto jñāta:, na viparyāse viparyāsa: saṃvidyate, tena aviparyastā: sarvadharmā: samanubuddhā: | yaśca aviparyāsasyānubodha:, na tatra bhūyo viparyāsa: | yatra [{3 ##Ms. and Matsumoto om.## na; ##C and T give it.}na] kaścidvipa- ryāsa:, tatra na kāciccaryā | sarvā hi suvikrāntavikrāmin caryā sā caryāsamutthānā | caryāvikalpādviparyāsa: | bodhisattvastu {4 ##Ms.## caryā.} caryāyāṃ na vikalpayati | tena sārdha{5 ##Ms. om.## a^.}maviparyāsa: sthita ityucyate | yaśca {6 ##Ms. and Matsumoto## viparyasta:.} aviparyasta:, sa na kvacidbhūyaścarati | tenocyate acaryā bodhisattva- caryeti | acaryeti suvikrāntavikrāmin yanna kvaciddharme carati na vicarati na caryālakṡaṇaṃ saṃdarśayatim, iyamucyate bodhisattvacaryeti | ya evaṃ carati, sa carati prajñāpāramitāyām || na hi suvikrāntavikrāmin bodhisattvo rūpārambaṇe caraṃścarati prajñāpāramitāyām, na vedanāsaṃjñāsaṃskāravijñānārambaṇe caraṃścarati prajñāpāramitāyām | tatkasmāddheto: ? sarvā- rambaṇāni hi tena viviktāni vijñātāni | yaśca viveka:, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvaścakṡurārambaṇe caraṃścarati prajñāpāramitāyām, na śrotraghrāṇajihvākāyamanaārambaṇe caraṃścarati prajñāpāramitāyām | @044 tatkasmāddheto: ? sarvārambaṇāni hi tena abhūtāni jñātāni | yaśca sarvārambaṇāni abhūtā- nīti jānāti, nāsau kvaciccarati | tenocyate acaryā bodhisattvacaryeti | na hi suvikrānta- vikrāmin bodhisattvo rūpaśabdagandharasaspraṡṭavyadharmārambaṇe caraṃścarati prajñāpāramitāyām | tatkasmāddheto: ? sarvārambaṇāni hi tena viparyāsasamutthitāni jñātāni | yaśca viparyāsa:, so’bhūta: parijñāta: | yena viparyāsa: abhūta: parijñāta:, sa na kasmiṃścidārambaṇe carati | teno- cyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvo nāmarūpārambaṇe caraṃ- ścarati prajñāpāramitāyām | tatkasmāddheto: ? sarvārambaṇāni hi tena anārambaṇānītyanubuddhāni | yena ca sarvārambaṇāni anārambaṇānītyanubuddhāni, sa na kvacidārambaṇe carati | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhi[ {1 ##Portion in [ ] lacking in Ms. and is supplied from C and T.##}sattvā mahāsattvā:] sattvārambaṇe [ ca {1 ##Portion in[ ]lacking in Ms. and is supplied from C and T.##} ātmārambaṇe ] ca carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? parijñātā hi tai: sattvasaṃjñā ca ātmasaṃjñā ca-abhūtaiṡā sattvasaṃjñā ca ātmasaṃjñā ceti | yaiśca abhūtā sattvasaṃjñā ca ātmasaṃjñā ca jñātā, na te kasyāṃciccaryāyāṃ caranti | ye na kasyāṃciccaryāyāṃ caranti, tena ca caryā apagatā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā jīvasaṃjñāyāṃ vā poṡapuruṡapudgalamanujamānavotthāpaka- samutthāpakakārakakārayitrvedakavedayitrsaṃjñāyāṃ jñātrjñāpakasaṃjñāyāṃ caranta: prajñāpāramitāyāṃ caranti | tatkasmāddheto: ? vibhāvitā hi tai: sarvasaṃjñā: | yaiśca vibhāvitā: sarvasaṃjñā:, na te bhūya: kasyāṃcitsaṃjñāyāṃ caranti | tenocyate acaryā bodhisattvacaryeti | na hi suvikrānta- vikrāmin bodhisattvā viparyāsairvā drṡṭigatairvā nīvaraṇairvā carantaścaranti prajñāpāramitāyām | nāpi viparyāsadrṡṭigatanīvaraṇāramvaṇeṡu carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? parijñātāni hi tairviparyāsadrṡṭigatanīvaraṇārambaṇāni | yā ca parijñā, sā acaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā: pratītyasamutpādārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? parijñāto hi tai: pratītyasamutpāda:, parijñātaṃ pratītyasamutpādasyārambaṇam | yā ca parijñā pratītyasamutpādasya pratītyasamutpādā- rambaṇasya ca, tatra na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrānta- vikrāmin bodhisattvā: kāmadhātvārambaṇe carantaścaranti prajñāpāramitāyām | na rūpārūpya- dhātvārambaṇe vā carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhāvitāni hi tai: kāmadhāturūpadhātvārūpyadhātvārambaṇāni | yā ca kāmadhāturūpadhātvārūpyadhātvārambaṇavibhā- vanā, na tasyā: kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrānta- vikrāmin bodhisattvā dānamātsaryaśīladau:śīlyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasya heto: ? parijñātaṃ hi tairdānamātsaryaśīladau:śīlyārambaṇam | yā ca parijñā dāna- mātsaryaśīladau:śīlyārambaṇasya, tasyāṃ na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na @045 hi suvikrāntavikrāmin bodhisattvā: kṡāntivyāpādavīryakausīdyadhyānavikṡepaprajñādauṡprajñyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? parijñātāni hi tai: sarvārambaṇāni | yā ca parijñā sarvārambaṇānām, tatra na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvi- krāntavikrāmin bodhisattvā aviparyāsasamyakprahāṇasmrtyupasthānāpramāṇārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? sarvārambaṇāni hi tairvaśikāni jñātāni | yā ca vaśikā ārambaṇaparijñā, tasyā na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvi- krāntavikrāmin bodhisattvā indriyabalabodhyaṅgadhyānasamādhisamāpattyārambaṇe carantaścarantiṃ prajñā- pāramitāyām | tatkasmāddheto: ? vibhāvitāni hi tairindriyabalabodhyaṅgadhyānasamādhisamāpattyā- rambaṇāni | yā ca vibhāvanā, tasyā na kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā du:khasamudayanirodhamārgārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhāvitāni hi tairdu:khasamudayanirodhamārgārambaṇāni | yā ca vibhāvanā, na tasyāṃ kācidbhāvanā, na ca tasyāṃ bhūya: kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā vidyāvimuktayārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhāvitaṃ hi tairvidyāvimuktyārambaṇam | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā anutpādārambaṇe vā kṡayārambaṇe vā anabhisaṃskārārambaṇe vā carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhāvitaṃ hi tairanutpādakṡayānabhisaṃskārārambaṇam | yā ca vibhāvanā, na tatra kācidbhūya- ścaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā: prthivyaptejovāyvākāśārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhā- vitāni hi tai: prthivyaptejovāyvākāśārambaṇāni | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā: śrāvakapratyeka- buddhabhūmyārambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhāvitāni hi tai: śrāvakapratyekabuddhabhūmyārambaṇāni | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin bodhisattvā: śrāvakapratyekabuddhadharmā- rambaṇe carantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhāvitāni hi tai: śrāvaka- pratyekabuddhadharmārambaṇāni | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrāmin nirvāṇārambaṇe bodhisattvāścarantaścaranti prajñāpāramitāyām | tatkasmāddheto: ? parijñātaṃ hi tairbhavati nirvāṇārambaṇam | yā ca parijñā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | na hi suvikrāntavikrā- min bodhisattvā lakṡaṇapariśuddhyārambaṇe carantaścaranti prajñāpāramitāyām, na buddhakṡetrapari- śuddhyārambaṇe caranta:, na śrāvakasaṃpadārambaṇe caranta:, na bodhisattvasaṃpadārambaṇe caranta- ścaranti prajñāpāramitāyām | tatkasmāddheto: ? vibhāvitāni hi tairlakṡaṇapariśuddhyārambaṇam, @046 buddhakṡetrapariśuddhyārambaṇam, śrāvakasaṃpadārambaṇam, bodhisattvasaṃpadārambaṇam | yā ca vibhāvanā, na tatra kāciccaryā | tenocyate acaryā bodhisattvacaryeti | evaṃ caranta: suvikrāntavikrāmin bodhisattvāścaranti prajñāpāramitāyām | iyaṃ bodhisattvasya prajñāpāramitāyāṃ carata: sarvārambaṇapari[jñā]caryā, sarvārambaṇavibhāvanācaryā yaduta prajñāpāramitācaryā || evaṃ caran suvikrāntavikrāmin bodhisattvo rūpārambaṇapariśuddhāvapi na carati | evaṃ vedanāsaṃjñāsaṃskāravijñānārambaṇapariśuddhāvapi na carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena rūpārambaṇaṃ parijñātam | evaṃ vedanāsaṃjñāsaṃskāravijñānārambaṇaṃ parijñātam | yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā | evaṃ caran suvikrāntavikrāmin bodhisattvo na cakṡurārambaṇaviśuddhau carati, na śrotraghrāṇajihvākāyamanaārambaṇaviśuddhau carati | tatkasmā- ddheto: ? prakrtipariśuddhaṃ hi tena yāvanmanaārambaṇaṃ parijñātam | yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā | evaṃ caran suvikrāntavikrāmin bodhisattvo na rūpaśabda- gandharasaspraṡṭavyadharmārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena yāvaddharmārambaṇaṃ parijñātam | yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā | evaṃ caran suvikrāntavikrāmin bodhisattvo na nāmarūpārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena nāmarūpārambaṇaṃ parijñātam | yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā | evaṃ caran suvikrāntavikrāmin bodhisattvo nātmasattvārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? parijñātā hi tena ātmasattvārambaṇaprakrti{1 ##H## ^pariśuddhā ##against Ms.## ^pariśuddhatā ##would have been better.##}parijñā | yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā | evaṃ caran suvikrāntavikrāmin bodhisattvo na jīvabhavapudgalakārakakārayitrutthāpakasamutthāpakavedakavedayitrdraṡṭrārambaṇapariśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena jīvabhavapudgalakārakakārayitrutthāpakasamutthāpaka- vedakavedayitrdraṡṭrārambaṇaṃ parijñātam | yā evaṃ caryā, bodhisattvasyeyaṃ prajñāpāramitācaryā | evaṃ caran suvikrāntavikrāmin bodhisattvo na viparyāsadrṡṭigatārambaṇapariśuddhāvapi carati | tatkasya heto: ? prakrtipariśuddhaṃ hi tena viparyāsadrṡṭigatārambaṇaṃ parijñātam | yā evaṃ caryā, iyaṃ bodhisattvasya prajñāpāramitācaryā | evaṃ caran suvikrāntavikrāmin bodhisattvo na nīvaraṇārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi nīvaraṇārambaṇaṃ parijñātam | evaṃ caran suvikrāntavikrāmin bodhisattvo na pratītyasamutpādārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena pratītyasamutpādārambaṇaṃ parijñātam | evaṃ caran suvikrāntavikrāmin bodhisattvo na kāmadhāturūpadhātvārūpyadhātvārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena kāmadhāturūpadhātvārūpyadhātvārambaṇaṃ parijñātam | evaṃ caran suvikrāntavikrāmin bodhisattvo na dānamātsaryaśīladau:śīlyārambaṇa- viśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena dānamātsaryaśīladau:śīlyā- @047 rambaṇaṃ parijñātam | evaṃ caran suvikrāntavikrāmin bodhisattvo na kṡāntivyāpādavīrya- kausīdyadhyānavikṡepaprajñādauṡprajñyārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena kṡāntivyāpādavīryakausīdyadhyānavikṡepaprajñādauṡprajñyārambaṇaṃ parijñātam | evaṃ caran suvikrāntavikrāmin bodhisattvo nātītānāgatapratyutpannārambaṇaviśuddhāvapi carati | tatkasmā- ddheto: ? prakrtipariśuddhāni hi tena atītānāgatapratyutpannārambaṇāni parijñātāni | evaṃ caran suvikrāntavikrāmin bodhisattvo nāsaṅgāvaraṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena asaṅgārambaṇaṃ parijñātam | evaṃ caran suvikrāntavikrāmin bodhisattvo nābhijñārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tenābhijñārambaṇaṃ parijñātam | evaṃ caran suvikrāntavikrāmin bodhisattvo na sarvajñatārambaṇaviśuddhāvapi carati | tatkasmāddheto: ? prakrtipariśuddhaṃ hi tena sarvajñatārambaṇaṃ parijñātam | evaṃ caran suvikrānta- vikrāmin bodhisattvaścarati prajñāpāramitāyām, yanna kasyāṃcidārambaṇaviśuddhau carati | tatkasmāddheto: ? prakrtipariśuddhatvātsarvārambaṇānām | iyaṃ suvikrāntavikrāmin bodhisattvasya mahāsattvasya sarvārambaṇaprakrtipariśuddhi: prajñāpāramitāyāṃ carata: || evaṃ caran suvikrāntavikrāmin bodhisattva: idaṃ rūpamiti na samanupaśyati, anena rūpamiti na samanupaśyati, asya rūpamiti na samanupaśyati, asmādrūpamiti na samanu- paśyati | sa evaṃ rūpamasamanupaśyan na rūpamutkṡipati na nikṡipati, na rūpamutpādayati na nirodhayati, na rūpe carati na vicarati, na rūpārambaṇe carati na vicarāte | evaṃ caran suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām | evamime vedanāsaṃjñāsaṃskārā:, idaṃ vijñānamiti na samanupaśyati, anena vijñānamiti na samanupaśyati, asya vijñānamiti na samanupaśyati, asmādvijñānamiti na samanupaśyati | sa evaṃ vijñānamasamanupaśyan na vijñānamutkṡipati na nikṡipati, na vijñānamutpādayati na nirodhayati, na vijñāne carati na vicarati, na vijñānārambaṇe carati na vicarati | evaṃ suvikrāntavikrāmin bodhisattvaścarati prajñāpāramitāyām || punaraparaṃ suvikrāntavikrāmin evaṃ caran bodhisattvo na rūpamatītamiti carati, na rūpamanāgatamiti carati, na rūpaṃ pratyutpannamiti carati | evaṃ na vedanāsaṃjñāsaṃskārā: | na vijñānamatītamiti carati, na anāgatam, na pratyutpannam || na rūpamātmeti carati, na rūpamātmīyamiti carati | evaṃ na vedanāsaṃjñāsaṃskārā: | na vijñānamātmeti carati, na vijñānamātmīyamiti carati | na rūpaṃ du:khamiti carati | evaṃ na vedanāsaṃjñāsaṃskārā: | na vijñānaṃ du:khamiti carati | na rūpaṃ mama nānyeṡāmiti carati | evaṃ na vedanāsaṃjñāsaṃskārā: | na vijñānaṃ mama nānyeṡāmiti carati | evaṃ caran suvikrānta- vikrāmin bodhisattvaścarati prajñāpāramitāyām || @048 punaraparaṃ suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caran na rūpasamudaye carati, na rūpanirodhe carati, na rūpaṃ gambhīramiti carati, na rūpamuttānamiti carati, na rūpaṃ śūnyamiti carati, na rūpamaśūnyamiti carati, na rūpaṃ nimittamiti carati, na rūpamanimittamiti carati, na rūpaṃ praṇihitamiti carati, na rūpamapraṇihitamiti carati, na rūpamabhisaṃskāramiti carati, na rūpamanabhisaṃskāramiti carati | {1 ##After## evaṃ, ##H adds## na ##against Ms.##} evaṃ vedanāsaṃjñāsaṃskārā: | na vijñānasamudaye carati, na vijñānanirodhe carati, na vijñānaṃ gambhīramiti carati, na vijñānamuttānamiti carati, na vijñānaṃ śūnyamiti carati, na vijñānamaśūnyamiti carati, na vijñānaṃ nimittamiti carati, na vijñānamanimittamiti carati, na vijñānaṃ praṇihitamiti carati, na vijñānamapraṇihitamiti carati, na vijñānamabhisaṃskāramiti carati, na vijñāna- manabhisaṃskāramiti carati | tatkasmāddheto: ? sarvāṇyetāni suvikrāntavikrāmin manyitāni s{2 ##H## syanditāni.}panditāni prapañcitāni trṡṇāgatāni | ahaṃ carāmīti s{2 ##H## syanditāni.}panditametat, iha carāmīti prapañcitametat, anena carāmīti trṡṇāgatametat, asmiṃścarāmīti manyitametat | tatra suvikrāntavikrāmin bodhisattvā: sarvāṇyetāni manyitaspa{2 ##H## syanditāni.}nditaprapañcitāni trṡṇāgatāni jñātvā sarvājñānasamud{3 ##H## ^samuddhātā ##agaisnt Ms.##}ddhātān na kaṃciddharmaṃ manyante, amanyamānā na kvaciccaranti, na kvacidālīyante | te anālayā asaṃyogā avisaṃyogā na kvacidutthāpayanti, na samutthāpayanti | ayaṃ suvikrāntavikrāmin bodhisattvasya sarvamanyanāsamuddhāta: prajñāpāramitāyāṃ carata: || punaraparaṃ suvikrāntavikrāmin bodhisattva: evaṃ prajñāpāramitāyāṃ caran na rūpaṃ nityaṃ nānityamiti carati, na rūpaṃ śūnyaṃ nāśūnyamiti carati, na rūpaṃ māyopamamiti carati, na rūpaṃ svapnopamamiti carati, na rūpaṃ pratibhāsopamamiti carati, na rūpaṃ pratiśrutkopamamiti carati | evaṃ vedanā saṃjñā saṃskārā: | na vijñānaṃ nityaṃ nānityamiti carati, na vijñānaṃ śūnyaṃ nāśūnyamiti carati, na vijñānaṃ māyopamamiti carati, na vijñānaṃ svapnopamamiti carati, na vijñānaṃ pratibhāsopamamiti carati, na vijñānaṃ pratiśrutkopamamiti carati | tatkasya heto: ? sarvāṇyetāni suvikrāntavikrāmin vitarkitāni vi{4 ##H## vicāritāni ##against Ms.##}caritāni caritavicaritāni | tatra suvikrāntavikrāmin bodhisattva: etāni sarvāṇi vitarkitāni vi{4 ##H## vicāritāni ##against Ms.##}caritāni carita- vicaritāni jñātvā sarvacaryāsamuddhātāya sarvacaryāparijñāyai prajñāpāramitāyāṃ carati | ayaṃ suvikrāntavikrāmin bodhisattvasya sarvacaryānirdeśa: || evamukte suvikrāntavikrāmī bodhisattvo bhagavantametadavocat-acintyeyaṃ bhagavan bodhisattvasya prajñāpāramitācaryā | bhagavānāha-evametat suvikrāntavikrāmin | rūpācintya- tayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | evaṃ vedanāsaṃjñāsaṃskāravijñānācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | nāmarūpācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | pratītyasamutpādācintyatayā saṃkleśācintyatayā acintyeyaṃ bodhisattvasya @049 prajñāpāramitācaryā | karmavipākācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | sārācintyatayā acintyeyaṃ bodhi[sattva]sya prajñāpāramitācaryā | viparyāsācintyatayā aci- ntyeyaṃ bodhisattvasya prajñāpāramitācaryā, drṡṭigatācintyatayā acintyeyaṃ bodhisattvasya prajñā- pāramitācaryā | kāmadhātvacintyatayā, rūpadhātvacintyatayā, ārūpyadhātvacintyatayā aci- ntyeyaṃ bodhisattvasya prajñāpāramitācaryā | ātmācintyatayā, sattvācintyatayā, dānācintyatayā, mātsaryācintyatayā, śīlācintyatayā, dau:śīlyācintyatayā, kṡāntyacintyatayā, vyāpādā- cintyatayā, vīryācintyatayā, kausīdyācintyatayā, dhyānācintyatayā vikṡepācintyatayā, prajñācintyatayā, dauṡprajñyācintyatayā acintyā bodhisattvasya prajñāpāramitācaryā | rāgadveṡa- mohācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | smrtyupasthānācintyatayā samyakprahāṇāviparyāsarddhipādācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | indriyabalabodhyaṅgasamādhisamāpattyacintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | {1 ##C and T om. this sentence.##}gatyacintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitāca{1 ##C and T om. this sentence.##}ryā | du:khasamudayanirodhamārgā- cintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | vidyāvimuktayacintyatayā, kṡayajñānānutpādajñānābhisaṃskārajñānācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | śrāvakabhūmipratyekabuddhabhūmyacintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | śrāvakapratyekabuddhadharmācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | abhijñā- cintyatayā, atītānāgatapratyutpannajñānācintyatayā acintyā bodhisattvasyaṃ prajñāpāramitācaryā | asaṅgajñānācintyatayā, nirvāṇācintyatayā, buddhadharmācintyatayā acintyeyaṃ bodhisattvasya prajñāpāramitācaryā | tatkasmāddheto: ? na hi suvikrāntavikrāmin bodhisattvasya prajñāpāramitācaryā cittajanikā, tenocyate acintyeti || cittasyotpāda iti suvikrāntavikrāmin viparyāsa eṡa: | cittaṃ cittajamiti suvi- krāntavikrāmiṃścetasa: {2 ##C## prativedha; ##T## pratibodha.}pratiṡedha eṡa: | na hi suvikrāntavikrāmin yā cittasya prakrti: sā utpadyate vā jāyate vā | viparyāsasaṃprayuktaṃ suvikrāntavikrāmiṃścittamutpadyate | tatra cittamapi vivrtam, yena viparyāsenotpadyate tadapi vivrtam | na puna: suvikrāntavikrāmin bālaprtha- gjanā jānanti vivrtaṃ cittamiti | yatrāpyutpadyeta tadapi vivrtam, yenāpyutpadyeta tadapi vivrtamiti | te cittavivekamajānanta:, ārambaṇavivekamajānanta: abhiniviśante-ahaṃ cittam, mama cittam, asya cittam, asmāccittamiti | te cittamabhiniviśya kuśalamiti vā abhiniviśante, akuśalamiti vā abhiniviśante | sukhamiti vā abhiniviśante, du:khamiti vā abhiniviśante | uccheda ityabhiniviśante, śāśvata ityabhiniviśante, drṡṭigata ityabhini- viśante, nīvaraṇa ityabhiniviśante | dānamātsaryaśīladau:śīlyamityabhiniviśante | dharmadhātu- kāmadhāturūpadhātvārūpyadhātumityabhiniviśante, pratītyasamutpādamityabhiniviśante, nāmarūpami- @050 tyabhiniviśante, rāgadveṡamohamityabhiniviśante | īrṡyāmātsaryamityabhiniviśante | asmimānamitya- bhiniviśante | du:khamityabhiniviśante | samudayamityabhiniviśante | nirodhamityabhiniviśante | mārgamityabhiniviśante | smrtyupasthānamityabhiniviśante | samyakprahāṇāviparyāsarddhipādendriya- balabodhyaṅgānītyabhiniviśante | dhyānavimokṡasamādhisamāpattīnapyabhiniviśante | anutpādakṡayā- nabhisaṃskāramityabhiniviśante | śrāvakapratyekabuddhabhūmimabhiniviśante | śrāvakapratyekabuddha- dharmānapyabhiniviśante | mārgamityabhiniviśante | abhijñāmapyabhiniviśante | nirvāṇamapyabhi- niviśante | buddhajñānamapyabhiniviśante | lakṡaṇānyapyabhiniviśante | pratyekabuddhasaṃpadamapyabhi- niviśante | bodhisattvasaṃpadamapyabhiniviśante || tatra suvikrāntavikrāmin bodhisattva: imānevaṃrūpānabhiniveśān sattvānāṃ viparyāsa- cittajān samanupaśyan na kvacidviparyāse cittamutpādayati | tatkasmāddheto: ? cittāpagatā hi prajñāpāramitā | yā ca cittasya prakrtiprabhāsvaratā prakrtipariśu{1 ##H## ^pariśuddhitā.}ddhatā, tatra na kāci- ccittasyotpatti: | ārambaṇe sati suvikrāntavikrāmin bālaprthagjanāścittamutpādayanti | tatra bodhisattvo’pyārambaṇaṃ prajānannapi cittasyotpattiṃ prajānāti-kutaścittamutpadyate ? sa evaṃ pratyavekṡate-prakrtiprabhāsvaramidaṃ cittam | tasyaivaṃ bhavati-ārambaṇaṃ pratītya cittamutpadyate iti | sa ārambaṇaṃ parijñāya na cittamutpādayati nāpi nirodhayati | tasya taccittaṃ prabhāsvaraṃ bhavati asaṃkliṡṭaṃ kamanīyaṃ pariśuddham | sa cittānutpādasthito na kaṃciddharmamutpādayati na nirodhayati | iyaṃ suvikrāntavikrāmin cittānutpādaparijñā prajñāpāramitāyāṃ carata: | ya evaṃ carati bodhisattva:, sa prajñāpāramitāyāṃ carati | tasyaivaṃ carato naivaṃ bhavati-ahaṃ carāmi prajñāpāramitāyām, asyāṃ carāmi prajñāpāramitāyām, anena carāmi prajñāpāramitāyām, asmāccarāmi prajñāpāramitāyāmiti | sacetpuna: saṃjānīte-iyaṃ prajñāpāramitā, anena prajñāpāra- mitā, asya vā prajñāpāramiteti, na carati prajñāpāramitāyām | atha tāmapi prajñāpāramitāṃ na samanupaśyati nopalabhate-ahaṃ carāmi prajñāpāramitāyāmiti na carati, carati prajñā- pāramitāyām || evamukte suvikrāntavikrāmī bodhisattvo mahāsattvo bhagavantametadavocat-anuttareyaṃ caryā bhagavan bodhisattvasya yaduta prajñāpāramitācaryā | prabhāsvareyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā | niruttareyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāra- mitāṃcaryā | atyadbhuteyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā | anavakrānteyaṃ bhagavan bodhisattvasya caryā māreṇa vā māraparṡadbhirvā anyairvā puna: kaiścinnimittacaritairupa- lambhacaritairātmadrṡṭibhi: sattvadrṡṭibhirjīvadrṡṭibhi: pudgaladrṡṭibhirbhavadrṡṭibhirvibhavadrṡṭibhiruccheda- drṡṭibhi: śāśvatadrṡṭibhi: satkāyadrṡṭibhi: skandhadrṡṭibhirdhātudrṡṭibhirāyatanadrṡṭibhirbuddhadrṡṭibhi- rdharmadrṡṭibhi: saṃghadrṡṭibhirnirvāṇadrṡṭibhi: prāptasaṃprajñairvā adhimānikairvā rāgadveṡamohacaritairvā @051 viparyāsacaritairvā utpathonmārgaprasthitairvā anākramaṇīyā | sarvalokābhyudayacaryeyaṃ bhagavan bodhisattvasya caryā yaduta prajñāpāramitācaryā || evamukte bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat-evametat suvikrāntavikrāmin, evametat | anavakrāntacaryeyaṃ bodhisattvasya māreṇa vā mārakāyikairvā devaputrairmāraparṡadā vā, antaśo nirvāṇadrṡṭikairapi nirvāṇābhiniviṡṭairvā anākramaṇīyā sarvabālaprthagjanairvā | yā bodhisattvānāmiyaṃ suvikrāntavikrāmiṃścaryā, neyaṃ caryā bālaprtha- gjanānām | nāpīyaṃ caryā śaikṡāśaikṡāṇāṃ śrāvakayānīyānām, nāpi pratyekabuddhayānīyānām | sacet suvikrāntavikrāmin iyaṃ caryā śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā abhaviṡyat, na teṡāṃ kaścidvyavahāro’bhaviṡyat-śrāvakayānīyā vā pratyekabuddhayānīyā veti | bodhisattvā evābhaviṡyan, te’pi tathāgatā vā caturvaiśāradyaprāptā abhaviṡyan | yasmāttarhi suvikrāntavikrāmin na śrāvakayānīyānāṃ na pratyekabuddhayānīyānāmiyaṃ caryā, tasmātte na bodhisattvā iti saṃkhyāṃ gacchanti, na ca tathāgatā bhavanti caturvaiśāradyaprāptā: | vaiśāradyabhūmiriyaṃ suvikrāntavikrāmin {1. ##H## dharmaṇeyaṃ ##against Ms. which reads## dharma neyaṃ.}dharma, neyaṃ prajñāpāramitācaryā | evaṃ caranta: suvikrānta- vikrāmin bodhisattvā: kṡipraṃ caturvaiśāradyatāmanuprāpnuvanti, anabhisaṃbuddhā eva yāvadanu- ttarāṃ samyaksaṃbodhiṃ praṇidhānavaśena ca buddhānāṃ ca bhagavatāmadhiṡṭhānavaśena | na hi suvikrāntavikrāmin śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā caturvaiśāradyaṃ bhavati, nāpi tathāgatasteṡāṃ caturvaiśāradyamadhitiṡṭhati | bodhisattvabhūmireṡā suvikrānta- vikrā{2. ##H## ^bhinnasyāṃ.}min yasyāṃ caturvaiśāradyamanuprāpyate praṇidhānavaśena | tatkasmāddheto: ? prajñāpāra- mitāyāṃ suvikrāntavikrāmiṃścaranto bodhisattvā: catasra: pratisaṃvido’nuprāpnuvanti | katamāścatasra: ? yaduta arthapratisaṃvidaṃ dharmapratisaṃvidaṃ niruktipratisaṃvidaṃ pratibhānaprati- saṃvidam | ābhiścatasrbhi: pratisaṃvidbhi: samanvāgatā anabhisaṃbuddhā eva praṇidhānavaśena vaiśāradyāni pratigrhṇanti | tathāgatā api tān kuśalamūlasamanvāgatāniti viditvā prajñāpāramitābhūmyanuprāptāniti viditvā adhitiṡṭhanti caturvaiśāradyena | tasmāttarhi suvikrānta- vikrāmin bodhisattvena catasra: pratisaṃvido’nuprāptukāmena kṡipraṃ caturvaiśāradyakuśalena bhavitukāmena prajñāpāramitāyāṃ śikṡitavyaṃ caritavyam || punaraparaṃ suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caran sarvadharmāṇāṃ hetuṃ ca samudayaṃ ca astaṃgamaṃ ca nirodhaṃ ca pravidhyati na kaṃciddharmam, yatprajñāpāramitāyāṃ na yojayati | sarvadharmāṇāṃ hetusamudayanirodhamārgalakṡaṇaṃ prajānāti | teṡāṃ hetusamudayanirodhamārga- lakṡaṇaṃ prajānan na rūpaṃ prabhāvayati na vibhāvayati | evaṃ vedanāsaṃjñāsaṃskārān | na vijñānaṃ bhāvayati na vibhāvayati | na nāmarūpaṃ bhāvayati na vibhāvayati | na saṃkleśa- vyavadānaṃ bhāvayati na vibhāvayati | na viparyāsadrṡṭigatanīvaraṇāni bhāvayati na vibhāvayati | @052 na rāgadveṡamohān bhāvayati na vibhāvayati | na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātuṃ bhāvayati na vibhāvayati | na sattvadhātuṃ nātmadhātuṃ bhāvayati na vibhāvayati | nocchedadrṡṭiṃ na śāśvatadrṡṭiṃ bhāvayati na vibhāvayati | na dānamātsaryaṃ bhāvayati na vibhāvayati | na śīladau:śīlyaṃ bhāvayati na vibhāvayati | na kṡāntivyāpādaṃ bhāvayati na vibhāvayati | na vīryakausīdyaṃ na dhyānavikṡepaṃ na prajñādauṡprajñyaṃ bhāvayati na vibhāvayati | na smrtyupasthāna- samyakprahāṇāviparyāsarddhipādāpramāṇāni bhāvayati na vibhāvayati | nendriyabalabodhyaṅgasamādhi- samāpattīrbhāvayati na vibhāvayati | na pratītyasamutpādaṃ bhāvayati na vibhāvayati | na du:khasamudayanirodhamārgān bhāvayati na vibhāvayati | nānutpādajñānaṃ na kṡayajñānaṃ nābhi- saṃskārajñānaṃ bhāvayati na vibhāvayati | na prthagjanabhūmiṃ bhāvayati na vibhāvayati | na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ na bodhisattvabhūmiṃ bhāvayati na vibhāvayati | na prthagjana- dharmān na śrāvakadharmān na pratyekabuddhadharmān [na{1. ##Ms. om. this expression; it is however found in both C and T.##}bodhisattvadharmabuddhadharmān] bhāvayati na vibhāvayati | na śamathaṃ na vidarśanāṃ bhāvayati na vibhāvayati | na nirvāṇaṃ bhāvayati na vibhāvayati | nātītānāgatapratyutpannajñānadarśanaṃ bhāvayati na vibhāvayati | na saṅgatāṃ bhāvayati na vibhāvayati | nāsaṅgatāṃ bhāvayati na vibhāvayati | na buddhajñānaṃ bhāvayati na vibhāvayati | na buddhavaiśāradyāni bhāvayati na vibhāvayati | tatkasmāddheto: ? abhāvyāni hi suvikrānta- vikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni | abhāvyāni nāmarūpaviparyāsadrṡṭigatasmrtyupa- sthānasamyakprahāṇarddhipādāviparyāsāpramāṇendriyabalabodhyaṅgasamādhisamāpattyabhijñākṡayajñānābhi- saṃskārajñānāni | abhāvyā prthagjanabhūmi:, abhāvyā: śrāvakapratyekabuddhabodhisattvabhūmaya:, abhāvyā: prthagjanaśrāvakapratyekabuddhadharmā:, abhāvyaṃ nirvāṇam, abhāvyamatītānāgatapratyutpanna- jñānadarśanam, abhāvyamasaṅgajñānadarśanam, abhāvyamanāsaṅgajñānadarśanam, abhāvyaṃ samyaksaṃ- buddhajñānam | tatkasmāddheto: ? na hi suvikrāntavikrāmin kācidasti bhāvapariniṡpatti: | abhūtā hyete sarva eva vyavahārā: | nātra kaścitsvabhāva: | abhāvasvabhāvā hi suvikrāntavikrāmin sarvadharmā:, abhūtā asaṃbhūtā: | tatkasmāddheto: ? yo hi viparyāsa: so’bhūta: | viparyāsasamutthitā: sarvadharmā: | yo hi viparyāsa:, so’bhāva: | bhāvāpagatā hi suvikrāntavikrāmin sarvadharmā: | bhāvo nopalabhyate’svabhāvatvāt | abhāva iti suvikrāntavikrāmin abhūta: | so’saṃbhūta:, tenocyate abhāva iti | asatparidīpanaiṡā suvikrāntavikrāmin abhāva iti | yaśca abhāva:, tatra na bhāvanā na vibhāvanā | viparyāsasamutthitatayā hi suvikrāntavikrāmin sattvā bhāvayanti ca vibhāvayanti ca | na tatra kiṃcidbhāvyam | tatkasmāddheto: ? abhāvasvabhāvā hi suvikrānta- vikrāmin sarvadharmā:, bhāvāpagatā vastvasattvāt | na tatra kiṃcidbhāvyam | yasmin samaye suvikrāntavikrāmin bodhisattva evaṃ dharmeṡu dharmānudarśīṃ viharan prajñāpāramitāyāṃ caran na kaṃciddharmaṃ bhāvayati na vibhāvayati, iyamucyate prajñāpāramitābhāvaneti | evaṃ carata evaṃ viharata: suvikrāntavikrāmin bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā paripūriṃ gacchati || @053 1 suvikrāntavikrāmipariprcchā-caryāparivarta: ṡaṡṭha: | punaraparaṃ suvikrāntavikrāmin bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na rūpasaṃprayoganimittaṃ cittamutpadyate | na vedanā, na saṃjñā, na saṃskāra: | na vijñānasaṃprayoga- nimittaṃ cittamutpadyate | na khilasahagataṃ cittamutpadyate | na vyāpādasaharātaṃ cittamutpadyate | na mātsaryasahagataṃ cittamutpadyate | na saṃkleśasahagataṃ cittamutpadyate | na kausīdyasahagataṃ cittamutpadyate | na vikṡepasahagataṃ cittamutpadyate | na dauṡprajñyasahagataṃ cittamutpadyate | na kāmasahagataṃ cittamutpadyate | na rūpārambaṇābhiniveśasahagataṃ cittamutpadyate | nābhidhyā- sahagataṃ cittamutpadyate | na paiśunyasahagataṃ cittamutpadyate | na mithyādrṡṭisahagataṃ cittamutpa- dyate | na bhogābhiniveśasahagataṃ cittamutpadyate | naiśvaryābhiṡvaṅgasahagataṃ cittamutpadyate | na mahākulopapattyabhiṡvaṅgasahagataṃ cittamutpadyate | na devopapattyabhiṡdhaṅgasahagataṃ cittamutpadyate | na kāmadhātvabhiṡvaṅgasahagataṃ cittamutpadyate | na rūpārūpyadhātvabhiṡvaṅgasahagataṃ cittamutpadyate | na śrāvakabhūmau cittamutpadyate | na pratyekabuddhabhūmau cittamutpadyate | na bodhisattvacaryābhi- niveśābhiṡvaṅgasahagataṃ cittamutpadyate | nāntaśo nīvaraṇadrṡṭisahagatamapi cittamutpadyate | so’nayā cittaviśuddhyā samanvāgata: sattvān maitryā {1. ##H## sphurati; ##Matsumoto## harati.}spharati karuṇayā muditayopekṡayā | sattva- saṃjñā cānena vibhāvitā bhavati, na ca sattvasaṃjñāyāṃ tiṡṭhati, na caināṃścaturo brāhmyān vihārānabhiniviśate, prājñaśca bhavatyupāyakauśalyasamanvāgata: | tasyaibhirdharmai: samanvāgatasya prajñāpāramitāyāṃ carata: kṡipraṃ prajñāpāramitābhāvanā paripūriṃ gacchati | sa evaṃ prajñāpāramitāṃ bhāvayan na rūpamupaiti, nopādatte | na vedanāṃ na saṃjñāṃ na saṃskārān | na vijñānamupaiti, nopādatte | na viparyāsanīvaraṇadrṡṭigatānyupaiti, nopādatte | na kāmadhātuṃ na rūpadhātuṃ nārūpya- dhātumupaiti, nopādatte | nocchedaśāśvatamupaiti, nopādatte | na pratītyasamutpādamupaiti, nopādatte | na prthivyaptejovāyudhātumupaiti, nopādatte | na rāgadveṡamohānupaiti, nopādatte | na dānamātsaryaśīladau:śīlyamupaiti, nopādatte | na kṡāntivyāpādavīryakausīdyadhyānavikṡepaprajñā- dauṡprajñyamupaiti, nopādatte | na smrtyupasthānasamyakprahāṇāviparyāsāpramāṇarddhipādānupaiti, nopādatte | nendriyabalabodhyaṅgadhyānavimokṡasamāpattīrupaiti, nopādatte | nābhijñāmupaiti, nopādatte | na du:khasamudayanirodhamārgānupaiti, nopādatte | nānutpādajñānakṡaya- jñānābhisaṃskārajñānānyupaiti, nopādatte | nātmadhātuṃ na sattvadhātuṃ na dharmadhātumupaiti nopādatte | na prthagjanaśrāvakapratyekabuddhasamyaksaṃbuddhabhūmimupaiti, nopādatte | na prthagjanadharmān, na śrāvakadharmān na pratyekabuddhadharmānupaiti, nopādatte | nātītānāgatapratyutpanna- jñānadarśanamupaiti, nopādatte | nāsaṅgajñānadarśanamupaiti, nopādatte | na buddhajñānabala- vaiśāradyānyupaiti, nopādatte | na nīvaraṇānyupaiti, nopādatte | tatkasmāddheto: ? sarvadharmā hi suvikrāntavikrāmin anupagatā anupādattā:, na kenacidupagatā: | na hi suvikrāntavikrā- min kaściddharma upādātavyo nāpi kenacidupādatta: | tatkasmāddheto:? nātra kiṃcidupā- @054 dātavyaṃ nopādānīyaṃ vā | tatkasmāddheto: ? asārakā hi suvikrāntavikrāmin sarvadharmā māyopamatayā | vaśikā hi sarvadharmā: sārānupalabdhita: | pratibhāsasamā hi sarvadharmā agrāhyatāmupādāya | riktakā hi sarvadharmā: svabhāvāsattvāt | phenapiṇḍopamā hi sarvadharmā avimardanakṡamatvāt | buddhudopamā hi sarvadharmā utpannabhaṅgavilīnatāmupādāya | marīcyupamā hi sarvadharmā viparyāsasamutthānatāmupādāya | kadalīgarbhopamā hi sarvadharmā: sārāsattāmupādāya | udakacandrasadrśā hi sarvadharmā agrāhyatāmupādāya | indrāyudharaṅgasadrśā hi sarvadharmā asatparikalpanatāmupādāya | nirīhakā hi sarvadharmā asamutthāpanatāmupādāya | riktamuṡṭisamā hi sarvadharmā vaśikasvabhāvalakṡaṇatayā | tatra suvikrāntavikrāmin bodhisattva: evaṃ sarvadharmān samanupaśyan na kaṃciddharmamupaiti nopādatte, nādhitiṡṭhati, nādhyavasāya tiṡṭhati | iyaṃ suvi- krāntavikrāmin bodhisattvasya sarvadharmaśraddadhānatā anadhiṡṭhānatā anadhyavasānatā anabhi- ṡvaṅgatā prajñāpāramitāyāṃ carata: | evaṃ carata: suvikrāntavikrāmin bodhisattvasya prajñāpāramitā- bhāvanā paripūriṃ gacchati || punaraparaṃ suvikrāntavikrāmin evaṃ śikṡamāṇo bodhisattvo na rūpe śikṡate, na rūpasamatikramāya śikṡate | na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṡu | na vijñāne śikṡate na vijñānasamatikramāya śikṡate | na rūpotpattau śikṡate, na rūpanirodhe śikṡate | evaṃ na vedanā na saṃjñā na saṃskārā: | na vijñānotpattau śikṡate, na vijñānanirodhe śikṡate | na rūpavinayāya śikṡate nāvinayāya | evaṃ na vedanāsaṃjñāsaṃskāravijñānavinayāya śikṡate nāvinayāya | na rūpasya saṃkrāntaye śikṡate nāvakrāntaye | na sthitaye śikṡate nāsthitaye | evaṃ na vedanāsaṃjñāsaṃskāravijñānānāṃ saṃkrāntaye śikṡate nāvakrāntaye, na sthitaye śikṡate nāsthitaye | evaṃ śikṡamāṇa: suvikrāntavikrāmin bodhisattvo na rūpanityatāyāṃ śikṡate, na rūpasukhatāyāṃ śikṡate, na rūpadu:khatāyāṃ śikṡate na rūpaśubhatāyām, na rūpānātmatāyāṃ śikṡate | na vedanāsaṃjñāsaṃskārā:, na vijñānanityatāyāṃ śikṡate, na vijñānasukhatāyāṃ śikṡate, na vijñānadu:khatāyām, na vijñānaśubhatāyāṃ na vijñānātmatāyāṃ śikṡate | evaṃ śikṡamāṇa: suvikrāntavikrāmin bodhisattvo na rūpātītārambaṇe carati, na rūpānāgatārambaṇe carati, na rūpapratyutpannārambaṇe carati | na vedanā, na saṃjñā, na saṃskārā: | na vijñānātītārambaṇe carati, nānāgatārambaṇe carati, na pratyutpannārambaṇe carati | evaṃ caran suvikrānta- vikrāmin bodhisattvo’tītaṃ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṡate-yadatītaṃ tacchūnyam, evaṃ śāntamanātmeti | evamapi [na]{1. ##C and T suggest the addition of## na ##here##.} carati | anāgataṃ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṡate-yadatītaṃ tacchūnyaṃ śāntamanātmeti | evamapi [na]{1. ##C and T suggest the addition of## na ##here##.} carati | pratyutpannaṃ śūnyākāreṇa śāntākāreṇa anātmākāreṇa pratyavekṡate-yatpratyutpannaṃ tacchūnyaṃ śāntamanātmeti | evamapi [na]{2. ##H C and T read## na ##which Ms.om.##} carati | atītaṃ śūnyaṃ śānta{3. ##C and T om.## śāntam.}manātmanā vā anātmīyena @055 vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā vā, evamapi na carati | anāgataṃ śūnyaṃ śānta{1. ##C and T om.## śāntam.}manātmanā vā anātmīyena vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā vā, evamapi na carati | pratyutpannaṃ śūnyaṃ śānta{1. ##C and T om.## śāntam.}manātmanā vā anātmīyena vā anityena vā adhruveṇa vā aśāśvatena vā vipariṇāmadharmiṇā veti, evamapi na carati | evaṃ carata: suvikrāntavikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṃ gacchati | evaṃ carata: suvikrāntavikrāmin bodhisattvasya māra: pāpīyānavatāraṃ na labhate | evaṃ caran sarvamārakarmāṇi budhyate, na ca tairmārakarmabhi: saṃhriyate || punaraparaṃ suvikrāntavikrāmin evaṃ caran bodhisattvo na rūpamālambate, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānamālambate | na nāmarūpamālambate, na viparyāsadrṡṭigata- mālambate, nātmābhiniveśamālambate, na sattvābhiniveśamālambate, nocchedaśāśvatamālambate, nāntaṃ nānantamālambate | na rūpaśabdagandharasasparśadharmānālambate | na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātumālambate | na pratītyasamutpādamālambate | na prthivyaptejovāyvākāśadhātūnā- lambate | na satyaṃ na mrṡā{2. ##H## bhrṡam ##against Ms.##} ālambate | na saṃyogaṃ na visaṃyogamālambate | na rāgadveṡamohā- nālambate | na rāgadveṡamohaprahāṇamālambate | na dānamātsaryaśīladau:śīlyamālambate | na kṡāntivyāpādamālambate | na vīryakausīdyamālambate | na dhyānavikṡepamālambate | na prajñā- dauṡprajñyamālambate | na smrtyupasthānasamyakprahāṇarddhipādāviparyāsānālambate | nendriyabala- bodhyaṅgasamādhisamāpattīrālambate | na maitrīkaruṇāmuditopekṡā ālambate | nānutpādajñānakṡaya- jñānābhisaṃskārajñānānyālambate | na prthagjanaśrāvakapratyekabuddhabhūmīrālambate | na prthagjana- śrāvakapratyekabuddhadharmānālambate | na du:khasamudayanirodhamārgānālambate | nābhijñājñānadarśana- mālambate | na vimuktimālambate | na vimuktijñānadarśanamālambate | na nirvāṇamālambate | nātītānāgatapratyutpanna{3. ##Ms. and Matsumoto om.## ^jñānadarśana^ ##which is supplied from C and T.##}[jñānadarśana]mālambate | nāsaṅgajñānamālambate | na buddhajñānamālambate | na buddhabalavaiśāradyānyālambate | na buddhakṡetrapariśuddhimālambate | na lakṡaṇapariśuddhimālambate | na śrāvakasaṃpadamālambate | na pratyekabuddhasaṃpadamālambate | na bodhisattvasaṃpadamālambate | tatkasmāddheto: ? nirālambanā hi suvikrāntavikrāmin sarvadharmā: | na hi sarvadharmāṇāṃ kiṃcidgrahaṇaṃ saṃvidyate yatraiṡāmālambanaṃ bhavet | yāvat suvikrāntavikrāmin ālambanam, tāvadadhyavasānam, tāvadabhiniveśa:,{4. ##H##mārgam.} tāvadupādānam | yāvadupādānam, yāvadālambanam, tāvaddu:khadaurmanasyam, tāvadgāḍhā: śokaśalyopāyāsaparidevā: saṃbhavanti | yāvat suvikrānta- vikrāmin ālambanaṃ tāvadbandhanam | yāvadālambanaṃ tāvannāsti {4 ##H## mārgam.}mārga:, tāvaddu:khadaurmanasyam | yāvadālambanaṃ tāvanmanyanā spanda{5. ##H## syandanā.}nā prapañcanā | yāvadālambanaṃ tāvadadhikaraṇavigraha- vivādā: | yāvadālambanaṃ tāvadavidyāndhakāramohā: | yāvadālambanaṃ tāvadbhayāni, @056 tāvadbhairavāṇi | yāvadālambanaṃ tāvanmārapāśamāravidhvaṃsanāni | yāvadālambanaṃ tāvaddu:khapratipīḍanā sukhaparyeṡaṇā ca | tatra suvikrāntavikrāmin bodhisattva imānādīnavān saṃpaśyan na kaṃciddharmamālambate | so’nālaṃmbamāno na kaṃciddharmaṃ parigrhṇāti | sa nāpyudgrahāya nāgrahāya sthita: sarvadharmāṇāṃ tāmapi nirālambanavaśikatāṃ na manyate | evaṃ caran suvikrāntavikrāmin bodhisattvo mahāsattvo na kaṃciddharmamabhiniviśate nābhivadati, na kaṃciddharmamadhyavasāya tiṡṭhati | ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmālambana- visaṃyoga: prajñāpāramitāyāṃ carata: | evaṃ suvikrāntavikrāmin bodhisattvasya carata: prajñāpāra- mitābhāvanā paripūriṃ gacchati | na cāsya māra: pāpīyān antarāyaṃ śaknoti kartum, na mārakāyikā devatā:, na māraparṡat, na mārādhiṡṭhi{1. ##H## mārādhiṡṭhitā.}tā: | na cāsya te’vatāraṃ labhante yatrāsya viheṭhān kuryu:, yatrainaṃ grhītvā dharṡayeyu: | nityaṃ ca sarvāṇi mārakarmāṇyavabudhyante | na ca mārakarmavaśago bhavati | sarvāṇi ca mārabhavanāni dhyāmīkaroti | sarvānyatīrthikānāṃ ca nigrahāya sthito bhavati, sarvāṃścānyatīrthikāṃścarakaparivrājakānabhibhavati | anavamardanīyaśca bhavati sarvaparapravādibhi: || evaṃ caran suvikrāntavikrāmin bodhisattvo na rūpakalpanāyāṃ sthito bhavati na rūpavikalpanāyām | evaṃ na vedanāsaṃjñāsaṃskāravijñānakalpanāyāṃ sthito bhavati na vikalpa- nāyām | nāpi rūpaṃ kalpayati na vikalpayati | evaṃ na vedanāsaṃjñāsaṃskāravijñānāni kalpayati na vikalpayati | na nīvaraṇadrṡṭigatāni kalpayati na vikalpayati | noccheda- śāśvataṃ kalpayati na vikalpayati | na kāmadhāturūpadhātvārūpyadhātūn kalpayati na vikalpayati | na rāgadveṡamohān kalpayati na vikalpayati | na satyaṃ kalpayati na vikalpayati | na mr{2. ##H## mrṡaṃ ##against Ms.##}ṡā kalpayati na vikalpayati | na prthivyaptejovāyvākāśadhātuṃ kalpayati na vikalpayati | na saṃyogaṃ kalpayati na vikalpayati | na visaṃyogaṃ kalpayati na vikalpa- yati | na pratītyasamutpādaṃ kalpayati na vikalpayati | nātmasaṃjñāṃ kalpayati na vikalpayati | na sattvasaṃjñāṃ kalpayati na vikalpayati | na jīvasaṃjñāṃ kalpayati na vikalpayati | na pudgalasaṃjñāṃ kalpayati na vikalpayati | na dānamātsaryaśīladau:śīlyaṃ kalpayati na vikalpa- yati | na kṡāntivyāpādau kalpayati na vikalpayati | na vīryakausīdyaṃ kalpayati na vikalpayati | na dhyānavikṡepau kalpayati na vikalpayati | na prajñādauṡprajñye kalpayati na vikalpayati | nāviparyāsasamyakprahāṇarddhipādasmrtyupasthānāni kalpayati na vikalpayati | nendriyabalabodhyaṅgasamādhisamāpattī: kalpayati na vikalpayati | na du:khasamudayanirodhamārgān kalpayati na vikalpayati | na maitrīkaruṇāmuditopekṡā: kalpayati na vikalpayati | nānutpādajñānakṡayajñānābhisaṃskārajñānāni kalpayati na vikalpayati | na prthagjanadharmān na śrāvakadharmān na pratyekabuddhadharmān na buddhadharmān kalpayati na vikalpayati| @057 na prthagjanabhūmiṃ na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ na buddhabhūmiṃ kalpayati na vikalpayati | na nīvaraṇāni kalpayati na vikalpayati | nātītānāgatapratyutpanna- jñānadarśanaṃ kalpayati na vikalpayati | nāsaṅgajñānaṃ kalpayati na vikalpayati | na vidyā- vimuktiṃ kalpayati na vikalpayati | na muktiṃ na vimuktijñānadarśanaṃ kalpayati na vikalpa- yati | na buddhajñānavaiśāradyāni kalpayati na vikalpayati | na lakṡaṇapariśuddhiṃ kalpayati na vikalpayati | na buddhakṡetrapariśuddhiṃ kalpayati na vikalpayati | na śrāvakasaṃpadaṃ kalpayati na vikalpayati | na pratyekabuddhasaṃpadaṃ kalpayati na vikalpayati | na bodhisattvasaṃpadaṃ kalpayati na vikalpayati | tatkasmāddheto: ? kalpanāyāṃ suvikrāntavikrāmin satyāṃ vikalpo bhavati | yatra puna: suvikrāntavikrāmin kalpanā nāsti, na tatra vikalpanā | sarvabāla- prthagjanā hi suvikrāntavikrāmin kalpanāsamutthitā: | teṡāṃ saṃjñā vikalpasamutthitā: | te kalpayanti vikalpayanti ca | kalpaneti suvikrāntavikrāmin eṡa eko’nta:, vikalpaneti dvitīyo’nta: | yatra nāsti kalpo vā vikalpo [vā], tatra nāsti anto vā madhyaṃ vā | madhyamiti suvikrāntavikrāmin kalpayata: sa evānto bhavati | yāvatkalpanā, tāvadvikalpanā | nāstyatra vikalpanāsamuccheda: | yatra puna: suvikrāntavikrāmin na kalpanā na vikalpanā, tatra kalpasamuccheda: | kalpasamuccheda iti suvikrāntavikrāmin nātra kasyaciccheda: | tatkasmā- ddheto: ? anto hi suvikrāntavikrāmin kalpo vikalpo vikalpasamutthita: | teṡāṃ yo vyupaśama:, so’viparyāsa: | yo’viparyāsa:, na tatra kaściccheda: | samuccheda iti suvikrānta- vikrāmin du:khasamucchedasyaitadadhivacanam | na ca du:khasya kaścitsamuccheda: | syāddhu:kha- samuccheda:, yadi du:khasya kācitpariniṡpatti: syāt | apariniṡpattidarśanametat du:khasamu- ccheda iti | du:khaparijñānametat, yadidaṃ du:khasamuccheda iti | yo du:khaṃ naiva kalpayati na vikalpayati, ayaṃ du:khavyupaśama:, ayaṃ du:khasyānutpādo’prādurbhāva: | sa evaṃ paśyan suvi- krāntavikrāmin bodhisattvo na kaṃciddharmaṃ kalpayati na vikalpayati | iyaṃ suvikrāntavikrāmin bodhisattvasya sarva{1 ##Ms. om.## ^kalpa,^ ##which is supplied from C and T.##}[kalpa]vikalpaparijñā prajñāpāramitāyāṃ carata: | evaṃ carata: suvikrānta- vikrāmin bodhisattvasya prajñāpāramitābhāvanā paripūriṃ gacchati | na cāsya māra: pāpīyānanta- rāyasthito bhavati, na ca māraparṡat | utpannotpannāni ca mārakarmāṇi budhyate | na cotpanno- tpannānāṃ māraka{2 ##H## ^karmāṇāṃ.}rmaṇāṃ vaśaṃ gacchati | mārasya ca pāpīyasa: parājayaṃ karoti dhyāmīkaroti ca | evamalpapa{3. ##Ms. and Matsumoto## alpapakṡavigata^; ##our reading is adopted by H.##}kṡīkaroti vigatabhayabhairavaśca bhavati | na ca mārairākramaṇīyo bhavati | prasra- bdhāni cāsya saṃbhavanti sarvāṇyapāyagamanāni | pithitāśca bhavanti kumārgā: | sarvaughottīrṇaśca bhavati, vigatamohāndhakāraśca bhavati, pratilabdhacakṡurālokabhūtaśca bhavati sarvasattvānām, sthitaśca bhavatyanucchedāya buddhavaṃśasya, pratilabdhamārgaśca bhavati mārgasamatāyām, anukampa- @058 {1 ##H om.## ^ka^.}[ka]śca bhavati sarvasattvānām, viśuddhaṃ cakṡurbhavati dharmeṡu, vīryasaṃpannaśca bhavatyakusīda:, kṡāntibalapratilabdhaśca bhavatyavyāpannacitta:, dhyāyī ca bhavatyaniśritadhyāyī, pratilabdhaprajñaśca bhavati nirvedhikaprajñāsamanvāgata:, vigatakaukrtyaśca bhavati apagatanīvaraṇa:, visaṃyuktaśca bhavati sarvamārapāśai:, chinnabandhanaśca bhavati sarvatrṡṇājālaviyogāt, upasthitasmrtiśca bhavatyasaṃpra- moṡadharmatayā, viśuddhaśīlaśca bhavati śīlaviśu{2. ##H## ^viśuddha^.}ddhipāramitāprāpta:, paramaguṇapratiṡṭhitaśca bhavati sarvadoṡanirghātāya, prajñābalādhānaprāptaśca bhavatyaprakampyatayā, anākṡiptaśca bhavati sarvamāra{3. ##C T om.## ^māra^.}- paravādibhi:, aparihīṇadharmā ca bhavati sarvadharmaviśuddhiprāptatayā, viśāradaśca bhavati sarvadharma- deśanāyām, amaṅkuśca bhavati parṡadupasaṃkramaṇāya, anāgrhītaśca bhavati muktatyāgo dharma- dānam (?), prativiśodhitamārgaśca bhavati mārgasamatayā, vibhāvitabhāvanaśca bhavati kumā{4 ##H## kumārgapari^ ##against Ms.##}rgā- parijñatayā, vāsitavāsanaśca bhavati viśuddhadharmatayā, śodhitaśodhanaśca bhavati viśuddhaprajñatayā, gambhīraprajñaśca bhavati sāgaropamatayā, duravagāhaśca bhavati astambhitatayā, aprameyaśca bhavati dharmasāgarāprameyatayā | evaṃ caran suvikrāntavikrāmin bodhisattva: ebhiścānyaiśca{5 ##H om.## ca.} guṇai: samanvāgato bhavati yeṡāṃ guṇānāṃ na paryanta: śakyo’dhigantum || punaraparaṃ suvikrāntavikrāmin bodhisattva: evaṃ prajñāpāramitāyāṃ caran nendriyavikalo bhavati | san a rūpavikalo bhavati, na bhogavikalo bhavati, na parivāravikalo bhavati, na jātivikalo bhavati, na kulavikalo bhavati, na deśavikalo bhavati, na ca pratyanteṡu jana- padeṡūpapadyate, na cākṡaṇaprāpto bhavati, na cāpariśuddhai: sattvairapariśuddhakarmāntai: saṃsargajāto bhavati, na ca svacittaṃ hāpayati, na ca prajñāyā hīyate | sa yān dharmān parata: śrṇoti, tān sarvadharmasamatāyāṃ saṃsyandayati, sthitaśca bhavati buddhavaṃśasya sarvajñatāvaṃśasyānupacchedāya | sa ālokalabdhaśca bhavati buddhadharmeṡu, atyāsannaśca bhavati sarvajñatāyām | taṃ sacenmāra: pāpīyān upasaṃkrāmati viheṭhanārtham, sa tanmāraparṡadaṃ bhasmīkaroti chinnapratibhā{6 ##H## pratibhānam.}nām, sarvāṃśca mārapāśāṃśchinatti, sarvairmārakāyikairmārakoṭibhiścādhrṡyo bhavati | tato mārā bhītāstrastā: palāyante | evaṃ ca mārasya pāpīyaso bhavati-atikrāntaviṡayo’yaṃ mama, nāyaṃ mama bhūyo viṡaye carati, nāyaṃ mama bhūyo viṡaye sthita:, nāyaṃ mama bhūyo viṡayamākramiṡyatīti, anyāṃśca sattvān mama viṡayānmocayiṡyatīti, uttārayiṡyatīti | tatra māra: pāpīyān śocati krandati paridevate-alpapakṡīkariṡyati ayaṃ bodhisattvo māmiti | daurbalyaṃ cāsya viśati, du:khitaśca bhavati durmanā vipratisārī | yasmiṃśca samaye suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ carati, prajñāpāramitāṃ bhāvayati, prajñāpāramitāyāṃ yogamāpadyate, sarvamārabhavanāni tasmin samaye dhyāmībhavanti alpatejaskāni, mārāśca pāpīyāṃso du:khitā durmanaso bhavanti śoka- śalyasamarpitā mahāśokaśalyaviddhā:-ativāhayiṡyatyayaṃ vata sattvānasmadviṡayāt, uttāra- @059 yiṡyatyayaṃ sattvānasmadviṡayāt, parimocayiṡyatyayaṃ sattvānasmadviṡayāt, abhyuddhariṡyatyayaṃ bata sattvānasmadviṡayāt, chedayiṡyatyayaṃ sattvān mārapāśāt, samutkṡepsyatyayaṃ sattvān kāmapaṅka- lagnān, mocayiṡyatyayaṃ sattvān drṡṭijālebhya:, uttārayiṡyatyayaṃ sattvān nīvaraṇapathāt, pratiṡṭhāpayiṡyatyayaṃ sattvān sanmārge, uttārayiṡyatyayaṃ sattvān drṡṭigahanāditi | imamarthavaśaṃ suvikrāntavikrāmin saṃpaśyantaste mārā du:khitā bhavanti durmanasa: śokaśalyaviddhā: | tadyathāpi nāma suvikrāntavikrāmin puruṡo mahatā dhanaskandhena vipannena du:khito vedanātta(rtaṃ)manā mahatā du:khadaurmanasyena samanvāgata: | evameva māra: pāpīyān du:khito bhavati durmanā vipratisārī śokaśalyaviddha: | na ca svake āsane ramate, yasmin samaye bodhisattva: prajñāpāramitāyāṃ carati, prajñāpāramitāṃ bhāvayati, prajñāpāramitāyāṃ yogamāpadyate | punaraparaṃ suvikrāntavikrāmin te mārā: pāpīyāṃsa: ekata: samāgamya cintayanti-kathaṃ kariṡyāma:, kiṃ nu kariṡyāma: | kathaṃkathāśokaśalyaviddhā bhavanti | te kathaṃkathāśokaśalyaviddhā bhūtvā upasaṃkrāmanti bodhi- sattvasyāvatāragaveṡiṇa: prajñāpāramitāyāṃ carata: | tatra bodhisattvasya romāpi na hrṡyati, na{1 ##C and T suggest## kiṃ ##for## na which is better.##} puna: kāyasyānyathātvaṃ bhaviṡyati cittasyānyathātvaṃ vā | vigatabhayaromaharṡaśca māra: pāpīyā- niti saṃbudhyate | buddhvā cādhiṡṭhānaṃ karoti | tato māra: pāpīyānadhiṡṭhito durbalo bhavati līnacitto bhayamāpanna: | na cāsya śaknotyavatāraṃ labdhum | tasyaivaṃ bhavati-ahamevāsya na śakto’vatāraṃ labdhum, kiṃ punarmama parṡat, kiṃ punaryadanye’dhiṡṭhāsyanti | tataste mārā[stra{2.##Ms.illegible; our reading is based on C and T##}stā utsāhapa]rihīṇā: svabhavanāni gatvā du:khadaurmanasyajātā: pradhyāyantastiṡṭhanti, na ca śaknuvanti bodhisattvasya prajñāpāramitāyāṃ carato’cchaṭāmātramapi cittasya mohanaṃ kartum, prāgevāsyāntarāyam | iyaṃ(daṃ) suvikrāntavikrāmin prajñāpāramitāyāṃ carato [bodhisattvasya] evaṃrūpaṃ prajñābalādhiṡṭhānaṃ bhavati, evaṃrūpeṇa ca prajñābalādhiṡṭhānena samanvāgato bhavati | sacedye sarvasmiṃstrisāhasramahāsāhasre lokadhātau sattvā:, te sarve mārā bhaveyu:, te sarve mahatībhirmāraparṡadbhi: sārdhaṃ taṃ bodhisattvaṃ prajñāpāramitāyāṃ carantamupasaṃkrameyurviheṭhābhiprāyā: | te’pi sarve suvikrāntavikrāmin mārā: pāpīyāṃso na prabhavantyantarāyaṃ kartum | tatkasmāddheto: ? tathārūpeṇa hi prajñābalādhānena prajñākhaṅgena prajñāśastreṇa tasmin samaye bodhisattva: samanvāgato bhavati | acintyayā suvikrāntavikrāmin prajñayā aprameyayā asamasamayā bodhisattvastadā samanvāgato bhavati | tena taṃ na pratibalo bhavati māra: pāpīyānabhibhavitum | mahāśastraṃ hyetatsuvikrāntavikrāmin yaduta prajñāśastram, mahākhaṅgo hyeṡa suvikrāntavikrāmin yaduta prajñākhaṅga:, yatrāgatiraviṡayo mārāṇāṃ pāpīyasām, abhūmirmārāṇāṃ pāpīyasām | ye’pi tāvatsuvikrāntavikrāmin bāhyā rṡayaścaturṇāṃ dhyānānāṃ lābhina:, catasrṇāṃ vā ārūpya- samāpattīnām, ye māraviṡayaṃ kāmadhātumatikramya brahmaloke copapadyante caturṡu ca ārūpyeṡu @060 sadevanikāyeṡu, teṡāmapi tāvadagatiraviṡaya: yaduta evaṃrūpāyāṃ prajñāyām, yā bodhisattvasya prajñā prākrtā, kiṃ punaryā prajñāpāramitāyāṃ carata: prajñā, ka: punarvādo mārāṇāṃ pāpīyasāṃ yeṡāmaviṡayo rūpārūpyadhātau | balādhānaprāpta: suvikrāntavikrāmin bodhisattvastasmin samaye bhavati mahābalādhānasamanvāgato yaduta prajñāpāramitābalena | ye khalu kecit suvikrāntavikrāmin prajñāpāramitābalena samanvāgatā bhavanti tīkṡṇena prajñāśasterṇa, adhrṡyāste bhavanti mārai: pāpīyobhiranākramaṇīyā: | ye kecit suvikrāntavikrāmin prajñābalena samanvā- gatā bhavanti tīkṡṇena ca prajñāśastreṇa, na te kvacinniśrayaṃ kurvanti, aniśritāste bhavanti | tatkasmāddheto: ? niśraye hi suvikrāntavikrāmin sati calitaṃ bhavati, calite sati spa{1 ##H## syandanā, syanditaṃ.}ndanā bhavati, spa{1 ##H## syandanā, syanditaṃ.}ndanāyāṃ satyāṃ prapañcanā bhavati | yeṡāṃ keṡāṃcit suvikrāntavikrāmin niśrayaśca bhavati calitaṃ ca bhavati {1 ##H## syandanā, syanditaṃ.}spanditaṃ ca bhavati prapañcanā [ca]bhavati, te mārasya pāpīyaso vaśagatā bhavanti, aparimuktāśca bhavanti te māraviṡayāt | ye’pi tāvat suvikrāntavikrāmin yāvad bhavāgropapannā: sattvā niśritā niśrayanibaddhā niśrayādhyāsitā:, te’pyāgamiṡyanti puna- rmāraviṡayam | aparimuktāśca te mārapāśebhya:, anugatasūtrāśca te mārapāśai: | tadyathā udrakaśca rāmaputra: ārāḍaśca kālāma:, ye vā punaranye’pi kecinniśritā ārūpyeṡu niśrayavinibaddhā niśrayādhyāśritā: | bodhisattvastu puna: suvikrāntavikrāmin prajñāpāramitāyāṃ caran prajñāpāra- mitāṃ bhāvayan prajñāpāramitāyāṃ yogamāpadyamāna: na kvacinniśrayaṃ karoti, aniśrito bhavati sarvatra | yasmin khalu puna: samaye suvikrāntavikrāmin bodhisattva: prajñāpāramitābhāvanā- yogamanuyukto viharati, tasmin samaye na rūpaniśrito bhavati, na vedanāsaṃjñāsaṃskāravijñāna- niśrito bhavati, na viparyāsanīvaraṇadrṡṭigataniśrito bhavati, na nāmarūpaniśrito bhavati, na kāmarūpārūpyadhātuniśrito bhavati, nātmasattvasaṃjñāniśrito bhavati, na jīvapudgaladhātvāyatana- niśrito bhavati, na prthivyaptejovāyvākāśavijñānenaivasaṃjñānāsaṃjñāyatananiśrito bhavati, na trṡṇāniśrito bhavati, na bhavatrṡṇāniśrito bhavati, nocchedatrṡṇāniśrito bhavati, nāntā- nantaniśrito bhavati, na pratītyasamutpādaniśrito bhavati, na dānamātsaryaniśrito bhavati, na śīlaśau:śīlyaniśrito bhavati, na kṡāntivyāpādaniśrito bhavati, na vīryakausīdyaniśrito bhavati, na dhyānavikṡepaniśrito bhavati, na prajñādauṡpraśyaniśrito bhavati, nāviparyāsasamya- kprahāṇāpramāṇasmrtyupasthānaniśrito bhavati, nendriyabalabodhyaṅgasamādhisamāpattiniśrito bhavati, na du:khasamudayanirodhamārganiśrito bhavati, nānutpādajñānakṡayajñānānabhisaṃskārajñāna- niśrito bhavati, na vidyāvimuktiniśrito bhavati, na vimuktijñānadarśananiśrito bhavati, na prthagjanaśrāvakapratyekabuddhabhūminiśrito bhavati, na prthagjanaśrāvakapratyekabuddhasamyaksaṃbuddhadharma- niśrito bhavati, na nīvaraṇaniśrito bhavati, nātītānāgatapratyutpannāsaṅgatāniśrito bhavati, na tryadhvasamatāniśrito bhavati, na buddhajñānabalavaiśāradyaniśrito bhavati, na sarvajñajñānaniśrito @061 bhavati, na lakṡaṇasaṃpattiniśrito bhavati, na buddhakṡetrasaṃpanniśrito bhavati, na śrāvakavyūha- saṃpanniśrito bhavati, na bodhisattvavyūhasaṃpanniśrito bhavati | sa sarvadharmaiścāniśrito na calati na saṃcalati, niśrayāśca tena sarve vibhāvitā bhavanti | aniśritaśca sa mārgamapi nābhiniviśate, aniśrayaṃ na manyate | so’yaṃ niśraya iti nopalabhate, iha niśraya iti nopalabhate, asya niśraya iti nopalabhate na manyate, asmānniśraya iti nopalabhate na manyate | sarvaniśrayānamanyamāno’nupalabhamāno’nabhiniviśamāna: na kvacinniśrayamupaiti nopadiśati, nābhinandati nādhyavasāya tiṡṭhati | sa sarvaniśrayānupalipto’sakta: sarvadharmaniśrayaviśuddhimanu- prāpnoti | idaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmaniśrayaviśuddhijñānadarśanaṃ prajñāpāra- mitāyāṃ carata:, yenāsya mārā: pāpīyāṃso’vatāraṃ na labhante, anākramaṇīyaśca bhavati sarvamārai: pāpīyobhi:, abhibhavati ca mārān pāpīyasa iti || āryaprajñāpāramitāyāṃ caryāparivarta: ṡaṡṭha: || @062 7 anuśaṃsāparivarta: saptama: | punaraparaṃ suvikrāntavikrāmin bodhisattva ādita eva anuttarāyāṃ samyaksaṃbodhā- vutpanne citte bahukuśalamūlasaṃbhārasamudāgataśca bhavati, bahubuddhaparyupāsitaśca bhavati, bahubuddha- pariprcchakaśca bhavati, krtādhikāraśca bhavati buddhānāṃ bhagavatām, adhyāśayasaṃpannaśca bhavati, dānasaṃvibhāgarataśca bhavati, śīlaviśuddhigurukaśca bhavati, kṡāntisauratyasaṃpannaśca bhavati, vīrya- vāṃśca bhavati, vīryaviśuddhiguruka:, dhyānaviśuddhigurukaśca bhavati, prajñāvāṃśca bhavati, prajñā- viśuddhiguruka: | so’nuttarāyāṃ samyaksaṃbodhau citamutpādya prajñāpāramitāyāmabhiyukto mārān pāpīyaso’dhitiṡṭhati tena prajñābalena jñānabalena ca–yathā me mārā: pāpīyāṃso’vatāraṃ na labheran, mā ca me viheṭhāṃ kuryu: | tasyādhiṡṭhāne mā{1.##H## mārāvatāraṃ.}rā avatāraṃ na labhante, na cāsyānta- rāyāya pratyupasthitā bhavanti, nāpi cittamutpādayanti-kimiti vayamasya bodhisattvasya avatāraṃ gaveṡāmahe, viheṭhanāṃ kuryāmaha iti | sacetteṡāṃ cittamutpadyate’ntarāyāya, tato mahāvyasana- mātmana: saṃjānate, bhayaṃ ca teṡāṃ mahatpratyupasthitaṃ bhavati, saṃvignāśca bhavanti-mā vayaṃ sarveṇa sarvaṃ na bhaviṡyāma iti | te tadviheṭhanācittaṃ punarapi pratisaṃharanti | punarapi teṡāṃ te cittotpādā antardhīyante | anenāpi suvikrāntavikrāmin paryāyeṇa bodhisattvasya mārā: pāpīyāṃso’ntarāyāya pratyupasthitā avatāraṃ na labhante || punaraparaṃ suvikrāntavikrāmin bodhisattvena mahāsattvena prajñāpāramitāyāṃ bhāṡyamāṇāyāṃ deśyamānāyāṃ chandaśca adhyāśayaśca gauravaṃ ca citrīkāraśca śāstrsaṃjñā ca utpāditā bhavati | na ca ṡaṭpāramitāsaṃyuktāyāṃ kathāyāṃ bhāṡyamāṇāyāṃ kāṅkṡā vā vimatirvā vicikitsā vā utpāditā bhavati, nāpi gambhīrān dharmān śrutvā kāṅkṡāyitatvaṃ vā dhan{2. ##H## bandhāyitatvaṃ.}dhāyitatvaṃ vā vicikitsāyitatvaṃ vā utpāditaṃ bhavati, nāpyanena jātu dharmavyasanasaṃvartanīyaṃ karmopacitaṃ bhavati, nāpyanena jātu dharmavyasanasaṃvartanīyaṃ cittamutpāditaṃ bhavati | anye ca bahava: sattvā: prajñāpāramitāyāṃ samādāpitā bhavanti, sarvāsu ṡaṭpāramitāsu saṃharṡitā bhavanti samuttejitā: | tasya pūrvāśayacittaviśuddhitayā pūrvāśayāsaṃkliṡṭatayā na mārā: pāpīyāṃso’ntarāyāya pratyupasthitā bhavanti, nāpi tasya mārā: pāpīyāṃso’vatāraṃ labhante | sarvāṇi ca mārakarmāṇyutpannotpannāni budhyate | na ca mārakarmabhi: saṃhriyate, na ca mārakarmavaśago bhavati | anenāpi suvikrānta- vikrāmin paryāyeṇa bodhisattvasya mārā: pāpīyāṃso na viheṭhāya pratyupasthitā bhavanti || punaraparaṃ suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caran na rūpayoganimitte carati, na rūpavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānayoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānavisaṃyoganimitte carati | na rūpalakṡaṇayoganimitte carati, na rūpa- lakṡaṇavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānalakṡaṇasaṃyoganimitte carati | na rūpaviśuddhinimitte carati, na rūpaviśuddhyanimitte carati, na vedanāsaṃjñāsaṃskāravijñāna- @063 viśuddhinimitte carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānaviśuddhinimitte carati | na rūpārambaṇaviśuddhinimitte carati, na rūpārambaṇaviśuddhyanimitte carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇaviśuddhinimitte carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇaviśuddhyanimitte carati | na rūpasaṃbhavaviśuddhisaṃyoge carati, na rūpasaṃbhava- viśuddhivisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānasaṃbhavaviśuddhisaṃyoge carati, na vijñānasaṃbhavaviśuddhivisaṃyoge carati | na rūpārambaṇasvabhāvaviśuddhisaṃyoge carati, na rūpārambaṇasvabhāvaviśuddhivisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇa- svabhāvaviśuddhisaṃyoge carati, na vijñānārambaṇasvabhāvaviśuddhivisaṃyoge carati | na rūpaprakrti- viśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānaprakrtiviśuddhau carati | na rūpārambaṇa- prakrtiviśuddhisaṃyoge carati, na rūpārambaṇaprakrtiviśuddhivisaṃyoge carati, na vedanā-na saṃjñā- na saṃskāra-na vijñānārambaṇaprakrtiviśuddhivisaṃyoge carati | na rūpātītānāgatapratyutpanna- viśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannaviśuddhau carati | na rūpārambaṇātītānāgatapratyutpannaviśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānā- rambaṇātītānāgatapratyutpannaviśuddhau carati | na rūpātītānāgatapratyutpannaviśuddhisaṃyoge carati, na rūpātītānāgatapratyutpannaviśuddhivisaṃyoge carati, na vedanā-na saṃjñā-na saṃskāra-na vijñā- nātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānātītā- nāgatapratyutpannaviśuddhivisaṃyoge carati | na rūpārambaṇātītānāgatapratyutpannaviśuddhisaṃyoge carati, na rūpārambaṇātītānāgatapratyutpannaviśuddhivisaṃyoge na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhivisaṃyoge carati | evaṃ caran na rūpeṇa saṃyujyate na visaṃyujyate | na vedanāsaṃjñāsaṃskāravijñānai: saṃyujyate na visaṃyujyate | na nāmarūpeṇa saṃyujyate na visaṃyujyate | na viparyāsadrṡṭigatai: saṃyujyate na visaṃyujyate | na kāmarūpā- rūpyadhātubhi: saṃyujyate na visaṃyujyate | na rāgadveṡamohai: saṃyujyate na visaṃyujyate | nātmasattva- jīvapudgalabhāvābhāvasaṃjñayā saṃyujyate na visaṃyujyate | nocchedaśāśvatena saṃyujyate na visaṃ- yujyate | na dhātvāyatanai: saṃyujyate na visaṃyujyate | na prthivyaptejovāyvākāśavijñānadhātubhi: saṃyujyate na visaṃyujyate | na pratītyasamutpādena saṃyujyate na visaṃyujyate | na pañcabhi: kāmaguṇai: saṃyujyeta na visaṃyujyate | na saṃkleśavyavadānena saṃyujyate na visaṃyujyate | na dānamātsaryeṇa saṃyujyate na visaṃyujyate | na śīladau:śīlyena saṃyujyate na visaṃyujyate | na kṡāntivyāpādena saṃyujyate na visaṃyujyate | na vīryakausīdyena saṃyujyate na visaṃyujyate | na dhyānavikṡepeṇa saṃyujyate na visaṃyujyate | na prajñādauṡprajñyacittatayā saṃyujyate na visaṃyujyate | nāviparyāsa- samyakprahāṇasmrtyupasthānarddhipādai: saṃyujyate na visaṃyujyate | nendriyabalabodhyaṅgasamādhi- samāpattibhi: saṃyujyate na visaṃyujyate | na du:khasamudayanirodhamārgai: saṃyujyate na @064 visaṃyujyate | na śamathavidarśanābhyāṃ saṃyujyate na visaṃyujyate | na vidyāvimuktibhyāṃ saṃyujyate na visaṃyujyate | na vimuktijñānadarśanena saṃyujyate na visaṃyujyate | nābhijñābhi: saṃyujyate na visaṃyujyate | na prthagjanaśrāvakapratyekabuddhabhūmibhi: saṃyujyate na visaṃyujyate | nānutpādajñānakṡayajñānābhisaṃskārajñānai: saṃyujyate na visaṃyujyate | na saṃsāranirvāṇābhyāṃ saṃyujyate na visaṃyujyate | na buddhajñānabalavaiśāradyai: saṃyujyate na visaṃyujyate | na lakṡaṇa- saṃpadā saṃyujyate na visaṃyujyate | na buddhakṡetravyūhai: saṃyujyate na visaṃyujyate | na du:kha- samudayanirodhamārgai: saṃyujyate na visaṃyujyate | na śrāvakapratyekabuddhabodhisattvasaṃpadā saṃyujyate na visaṃyujyate | tatkasmāddheto: ? sarvadharmā hi suvikrāntavikrāmin na saṃyuktā na visaṃyuktā: | tatkasmāddheto: ? na hi suvikrāntavikrāmin sarvadharmā: saṃyogena pratyupa- sthitā na visaṃyogena | saṃyoga iti hi suvikrāntavikrāmin śāśvatapadametat, visaṃyoga ityuccheda eṡa: | sarvadharmāṇāṃ hi suvikrāntavikrāmin na kaścidavabodha:, yena saṃyujyeran vā visaṃyujyeran vā | sarvadharmāṇāṃ hi suvikrāntavikrāmin na kaścitsaṃyogāya pratyupasthito na visaṃyogāya | sacet suvikrāntavikrāmin dharmāṇāṃ kaścitsaṃyojayitā vā visaṃyojayitā vā abhaviṡyat, labdho’bhaviṡyaddharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā [vā], vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā | prajñapayettathāgata:-ayamasau dharmāṇāṃ kārako vā kārayitā vā, utthā- pako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā | yasmāttarhiṃ vikrāntavikrāmin sarvadharmāṇāṃ na kaścitsaṃyogāya pratyupasthito na visaṃyogāya, tasmānna kaściddharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā samupalabhyate | anupalabhyamāne na tathāgata: prajñapayati | viparyāsasamutthitā hi suvikrāntavikrāmin sarvadharmā: | na ca viparyāsa: kenacitsaṃyukto vā visaṃyukto vā | tatkasmāddheto: ? na hi suvikrāntavikrāmin viparyāsasya vastūpalabhyate, nā{1. ##Ms.## nāpyasaṃbhava}pi saṃbhava upalabhyate | tatkasmāddheto: ? abhūto hi suvikrānta- vikrāmin viparyāsa:, vitatho mrṡādharmastuccha: | na cātra kaściddharma upalabhyate yo’sau vipa- ryāsa ityucyeta | viparyāsa iti suvikrāntavikrāmin vipratilambha eṡa sattvānām, ullāpa- naiṡā sattvānām, abhūtaparikalpa eṡa sattvānām, manyanā spandanā prapañcanaiṡā sattvānām | tadyathāpi nāma suvikrāntavikrāmin bāladārako riktena muṡṭinollāpita: saṃjānāti bhūtamiti, evameva suvikrāntavikrāmin bālaprthagjanā ucchedena viparyāsenollāpitā mūḍhā evaṃ manyante- bhūtametaditi | te abhūte bhūtasaṃjñino viparyāsagrastā durmocyā bhavanti tasmādviparyāsāt | evaṃ suvikrāntavikrāmin sarvabālaprthagjanā asaṃyuktā avisaṃyuktā bandhanabaddhā: saṃdhāvanti | te @065 saṃyoga iti manyante, te saṃyoga ityupalabhante, saṃyoga iti sthāpitaṃ paśyanti, saṃyoga ityabhi- niviśante | yatra suvikrāntavikrāmin saṃyoga:, tatra visaṃyoga: | ya: puna: saṃyogaṃ nopa- labhate na manyate nābhiniviśate, na visaṃyogamapi sa manyate, so’tyantavimukta: | sace- dvisaṃyogaṃ manyeta vā upalabheta vā abhiniviśeta vā, saṃyukta evāsau bhavenna visaṃyukta: | tatra suvikrāntavikrāmin bodhisattva imamarthavaśaṃ saṃpaśyan na kenaciddharmeṇa saṃyujyate na visaṃyujyate, nāpi kasyaciddharmasya saṃyogāya pratyupasthito bhavati na visaṃyogāya | iyaṃ suvikrāntavikrāmin bodhisattvasya mahāsattvasya saṃyogavisaṃyogaparijñā prajñāpāramitāyāṃ carata: | evaṃ caran suvikrānta- vikrāmin bodhisattva: kṡipraṃ sarvadharmāṇāṃ pāramadhigacchati || punaraparaṃ suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caran na rūpāsaṅgatāyāṃ carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgatāyāṃ carati | na rūpāsaṅgaviśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgaviśuddhau carati | na rūpāsaṅgārambaṇe carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgārambaṇe carati | na rūpāsaṅgatāsaṃyoge carati, na rūpāsaṅgatāvisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgatā- saṃyoge carati, na vijñānāsaṅgatāvisaṃyoge carati | na rūpāsaṅgatāviśuddhisaṃyoge carati, na rūpāsaṅgatāviśuddhivisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgatāviśuddhi- saṃyoge carati, na vijñānāsaṅgatāviśuddhivisaṃyoge carati | na rūpārambaṇaviśuddhisaṃyoge carati, na rūpārambaṇaviśuddhivisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇa- viśuddhisaṃyoge carati, na vijñānārambaṇaviśuddhivisaṃyoge carati | tatkasmāddheto: ? sarvāṇi hyetāni suvikrāntavikrāmin iñjitāni nimittā{1 ##C T## manyitāni.}ni spanditāni caritāni vicaritāni bodhisattvena parijñātāni | sa na kvacidbhūyaścarati vicarati || punaraparaṃ suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caran na rūpātītānāgata- pratyutpannasaṅgatāyāṃ carati, na rūpātītāgatapratyutpannāsaṅgatāyāṃ carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannasaṅgatāyāṃ carati, na vijñānātītānāgata- pratyutpannāsaṅganāyāṃ carati | na rūpātītānāgatapratyutpannaviśuddhau carati, na rūpātītā- nāgatapratyutpannāviśuddhau carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgata- pratyutpannaviśuddhau carati, na vijñānātītānāgatapratyutpannāviśuddhau carati | na rūpātītānā- gatapratyutpannāsaṅgārambaṇaviśuddhau carati, na rūpātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannāsaṅgārambaṇa- viśuddhau carati, na vijñānātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati | tatkasmāddheto: ? na hi suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caraṃścaryāṃ samanupaśyati | acaryeyaṃ suvikrāntavikrāmin bodhisattvasya sarvacaryā | prajñāpraveśaścaiṡa prajñāpāramitāyāṃ carata: | evaṃ caran suvikrāntavikrāmin bodhisattva: kṡipraṃ sarvajñatādharmaparipūrimadhigacchati || @066 punaraparaṃ suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caran na rūpaṃ vivrtamiti carati, na rūpamavivrtamiti carati | na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ vivrta- miti carati, na vijñānamavivrtamiti carati | na rūpaṃ śāntamiti carati, na rūpamaśānta- miti carati | na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ śāntamiti carati, na vijñānamaśāntamiti carati | na rūpaṃ prakrtivivrtamiti carati, na rūpaṃ prakrtyavivrtamiti carati | na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ prakrtivivrtamiti carati, na vijñānaṃ prakrtyavivrtamiti carati | na rūpaṃ prakrtiśāntamiti aśāntamiti carati | na vedanā na saṃjñā na saṃskārā: | na vijñānaṃ pra{1. ##Ms. om.## prakrti^.}krtiśāntamiti aśāntamiti carati | na rūpamatītānāgatapratyutpannaṃ prakrtiviviktaṃ vā prakrtiśāntaṃ vā carati | na rūpamatītānāgata- pratyutpannaṃ prakrtyaviviktaṃ vā prakrtyaśāntaṃ vā carati | na vedanā na saṃjñā na saṃskārā: | na vijñānamatītānāgatapratyutpannaṃ prakrtiviviktaṃ vā prakrtiśāntaṃ vā carati, na vijñānamatītā- nāgatapratyutpannaṃ prakrtyaviviktaṃ vā prakrtiśāntaṃ vā carati | evaṃ caran suvikrāntavikrāmin bodhisattva: kṡipraṃ sarvajñatādharmaparipūrimadhigacchati || punaraparaṃ suvikrāntavikrāmin bodhisattva: prajñāpāramitāyāṃ caran rūpaṃ na manyate | evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān | na vijñānaṃ manyate | rūpaviśuddhiṃ na manyate, rūpārambaṇaviśuddhiṃ na manyate | evaṃ vedanā saṃjñā saṃskārā: | vijñānaviśuddhiṃ na manyate, vijñānārambaṇaviśuddhiṃ na manyate || punaraparaṃ suvikrāntavikrāmin bodhisattva: [pra{2. ##Ms. om.## prajñāpāramitāyāṃ caran ##which is supplied from C and T.##}jñāpāramitāyāṃ caran] rūpaṃ nābhi- niviśate | evaṃ vedanāṃ saṃjñāṃ saṃskārān | vijñānaṃ nābhiniviśate | rūpaviśuddhiṃ nābhiniviśate | evaṃ vedanā-saṃjñā-saṃskārā: | vijñānaviśuddhiṃ nābhiniviśate | rūpārambaṇaviśuddhiṃ nābhiniviśate | evaṃ vedanā-saṃjñā-saṃskārā: | vijñānārambaṇaviśuddhiṃ nābhiniviśate | evaṃ caran suvikrāntavikrāmin bodhisattva: kṡipraṃ sarvajñatādharmaparipūriṃ gacchati | evaṃ caran suvikrāntavikrāmin bodhisattva āsanno bhavati daśānāṃ tathā- gatabalānām, caturṇāṃ tathāgatavaiśāradyānām, aṡṭādaśānāmāveṇikānāṃ buddhadharmāṇām, mahāmaitryā mahākaruṇāyā mahāmuditāyā mahopekṡāyā: | evaṃ caran suvikrāntavikrāmin bodhisattva āsanno bhavati dvātriṃśatāṃ mahāpuruṡalakṡaṇānām | āsanno bhavati suvarṇavarṇa- cchavitāyā: | āsanno bhavati tathāgatānantaprabhatāyā: | āsanno bhavati nāgāvalokitasya | āsanno bhavatyanavalokitamūrdhatāyā: | āsanno bhavatyatītānāgatapratyutpannāsaṅgajñānadarśanasya | āsanno bhavati tathāgatānuvādānuśāsanīprātihāryasya | āsanno bhavati atītānāgatapratyu- tpannāsaṅgajñānadarśanavyākaraṇasya | evaṃ caran suvikrāntavikrāmin bodhisattva: kṡipraṃ sarva- @067 buddhadharmaparipūrimadhigacchati | evaṃ caran suvikrāntavikrāmin bodhisattva: kṡipraṃ buddhakṡetrapari- śuddhimadhigacchati | kṡipraṃ śrāvakabodhisattvavyūhasaṃpadaṃ parigrhṇāti | evaṃ caran suvikrānta- vikrāmin bodhisattvo na rūpe pratiṡṭhate, na vedanāsaṃjñāsaṃskāravijñāneṡu pratiṡṭhate | na nāmarūpe pratiṡṭhate | na viparyāsanīvaraṇadrṡṭigateṡu pratiṡṭhate | na kāmarūpārūpyadhātau pratiṡṭhate, nātmadhātau, na sattvadhātau pratiṡṭhate | na pudgalajīvasaṃjñāyāṃ pratiṡṭhate | na prthivyaptejo- vāyvākāśavijñānadhātau pratiṡṭhate | na dhātvāyataneṡu pratiṡṭhate | na saṃkleśavyavadāne pratiṡṭhate | na pratītyasamutpāde pratiṡṭhate | na tyāgamātsarye pratiṡṭhate | na śīladau:śīlye pratiṡṭhate | na kṡāntivyāpāde pratiṡṭhate | na vīryakausīdye pratiṡṭhate | na dhyānavikṡepe pratiṡṭhate | na prajñādauṡprajñye pratiṡṭhate | na smrtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṡu pratiṡṭhate | na dhyānavimokṡasamādhisamāpattiṡu pratiṡṭhate | na du:khasamudayanirodhamārgeṡu pratiṡṭhate | na kṡayānutpādābhisaṃskārajñāneṡu pratiṡṭhate | na śamathavidarśanāyāṃ pratiṡṭhate | nābhijñāsu pratiṡṭhate | na vidyāvimuktau pratiṡṭhate | na śrāvakapratyekabuddhasamyaksaṃbuddhabhūmiṡu pratiṡṭhate | na prthagjanaśrāvakapratyekabuddhadharmeṡu pratiṡṭhate | na nirvāṇe pratiṡṭhate | na buddhajñānabalavaiśāradyeṡu pratiṡṭhate | nāsaṅgajñāne pratiṡṭhate | nātītānāgatapratyutpannajñānadarśaneṡu pratiṡṭhate | na buddhakṡetra- saṃpadi pratiṡṭhate | na śrāvakavyūhasaṃpadi pratiṡṭhate | na bodhisattvavyūhasaṃpadi pratiṡṭhate | tatkasmāddheto: ? apratiṡṭhitā hi suvikrāntavikrāmin sarvadharmā: | na hi suvikrāntavikrāmin sarvadharmāṇāṃ pratiṡṭhānaṃ vidyate | tatkasmāddheto: ? sarvadharmā hi suvikrāntavikrāmin anālayā: | anālayatvānna pratiṡṭhante | sacetsuvikrāntavikrāmin dharmāṇāṃ pratiṡṭhānamabhaviṡyat, ālayo vā kūṭastho vā dharmāṇāmabhaviṡyat, ni[nya ?]darśayiṡyattathāgato dharmāṇāṃ pratiṡṭhānam-idaṃ dharmāṇāṃ pratiṡṭhānam, ayaṃ dharmāṇāmālaya:, ayaṃ dharmāṇāṃ saṃcaya iti | yasmāttarhi suvikrāntavikrāmin sarvadharmā apratiṡṭhitā: anālayā: asaṃcayā:, tasmānna kaściddharma: kūṭastha: | tasmāttathāgato dharmāṇāṃ pratiṡṭhānaṃ vā ālayaṃ vā saṃcayaṃ vā na nirdiśati | na hi suvikrāntavikrāmin dharmā: pariniṡpannā:, nāpi svabhāva: kaścit, asaṃbhavādapariniṡpattito dharmāṇāṃ na kaścidava- tiṡṭhate | tenocyate apratiṡṭhitā: sarvadharmā iti | asthānayogena anadhiṡṭhānayogena suvikrānta- vikrāmin apratiṡṭhitā: sarvadharmā: | nāsti suvikrāntavikrāmin sarvadharmāṇāṃ sthiti: | tadyathāpi nāma suvikrāntavikrāmin catasrṇāṃ mahānadīnāmanavataptāt sarasa: prasravantīnāṃ nāstyadhiṡṭhānamanyatra mahāsamudrāt, evameva suvikrāntavikrāmin sarvadharmāṇāṃ nāsti sthiti:, yāvadanabhisaṃskāraṃ na kṡapayanti | anabhisaṃskāra iti suvikrāntavikrāmin na tatra sthānaṃ nāsthānaṃ nādhiṡṭhānam, sarvatraiṡā gaṇanā nāsti | sthānamiti vā adhiṡṭhānamiti vā asthāna- miti vā abhisaṃskāra iti suvikrāntavikrāmin gaṇanaiṡā nirdiṡṭā | yathāsattvapravrttisaṃdarśana- metatkrtamasthānaṃ vā sthānaṃvā pratiṡṭhānaṃ vā | nānabhisaṃskāre kācidbhūya iyaṃ gaṇanā | tenocyate apratiṡṭhitā: sarvadharmā iti | ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmā- @068 pratiṡṭhānayoga: prajñāpāramitāyāṃ carata: | evaṃ caran suvikrāntavikrāmin bodhisattva: kṡipraṃ sarvajñadharmān paripūrayati, āsannaśca bhavatyanuttarāyāṃ samyaksaṃbodhau, kṡipraṃ ca bodhi- maṇḍamupasaṃkrāmati, kṡipraṃ ca sarvajñajñānaṃ pratilabhate, kṡipraṃ ca atītānāgatapratyutpannajñāna- paripūrimadhigacchati, kṡipraṃ ca sarvasattvacittacaritavi{1. ##H## ^visyanditānāṃ.}spanditānāṃ pāraṃ gacchati || tasmāttarhi suvikrāntavikrāmin bodhisattvena mahāsattvena arthaṃ kartukāmena, sarvasattvānāṃ dānaṃ dātukāmena, sarva{2 ##H## ^sattvānāṃ.}sattvān dharmadānena saṃtarpayitukāmena, sarvasattvānāmavidyāṇḍakośaṃ bhettu- kāmena, sarvasattvānāṃ mahājñānaṃ buddhajñānamupasaṃhartukāmena, sarvasattvānāmanukampakena bhavitukāmena, sarvasattvānāṃ hitaiṡiṇā bhavitukāmena, sarvasattvānāṃ dharmasubhikṡaṃ kartukāmena, sarvasattvānāṃ bhogasubhikṡaṃ kartukāmena, sarvasattvānāṃ śīlasubhikṡaṃ kartukāmena, sarvasattvānāṃ kṡāntisauratya- subhikṡaṃ kartukāmena, sarvasattvānāṃ vīryasubhikṡaṃ kartukāmena, sarvasattvānāṃ dhyānasubhikṡaṃ kartukāmena, sarvasattvānāṃ prajñāsubhikṡaṃ kartukāmena, sarvasattvānāṃ vimuktisubhikṡaṃ kartukāmena, sarvasattvānāṃ svargopapattisubhikṡaṃ kartukāmena, sarvasattvānāṃ vidyāvimuktisubhikṡaṃ kartukāmena, sarvasattvānāṃ vimuktijñānadarśanasubhikṡaṃ kartukāmena, sarvasattvānāṃ nīvaraṇasubhikṡaṃ kartukāmena, sarvasattvānāṃ buddhadharmasubhikṡaṃ kartukāmena, sarvasattvānāṃ sarvaguṇasaṃpatsubhikṡaṃ kartukāmena, dharmacakraṃ pravartayitukāmena apravartitapūrvaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā puna: kenacillokena sahadharmeṇa, dharmasāṃkathyaṃ kartukāmena, buddhabhūmau vyākartu- kāmena, śrāvakabhūmau vyākartukāmena, pratyekabuddhabhūmau vyākartukāmena, sarvasattvānāṃ pūrvapraṇidhāna- kuśalamūlāni saṃcodayitukāmena asyāṃ prajñāpāramitāyāṃ śikṡitavyaṃ ghaṭitavyaṃ vyāyacchitavyaṃ prajñāpāramitābhāvanāyogamanuyuktena bha{3. ##H## bhāvitavyaṃ ##against Ms.##}vitavyam | nāhaṃ suvikrāntavikrāmin bodhisattvasya kaṃciddharmamevaṃ kṡipraṃ paripūrikaraṃ samanupaśyāmi sarvadharmāṇāṃ ya{4. ##H## anyatheha ##against Ms.##}theha prajñāpāramitāyāṃ yathānirdiṡṭā- yāmabhiyoga: pratipatti: asya vihārasyānutsarga: yaduta prajñāpāramitāvihārāya || ye kecitsuvikrāntavikrāmin bodhisattvā asyāṃ prajñāpāramitāyāṃ caranti, niṡṭhā tatra gantavyā-āsannā ime bodhisattvā anuttarāyāṃ samyaksaṃbodhāviti | yeṡāṃ keṡāṃcit suvikrāntavikrāmin iyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṡyati, śrutvā cādhimokṡyanti abhinandiṡyanti, bhūtasaṃjñāṃ cotpādayiṡyanti, teṡāmapyahaṃ kuśalamūlamanuttarāyā: samyaksaṃ- bodherāhārakaṃ vadāmi-niṡṭhā ca tatra gantavyā-mahāprajñāsaṃbhāropacitā hyete kulaputrā vā kuladuhitaro vā, anyāni ca kuśalamūlāni parigrhṇantīti | yeṡāṃ ca suvikrāntavikrāmin bodhisattvānāmayaṃ prajñāpāramitopāyakauśalyaparivartanirdeśo hastaṃ gamiṡyati, kiṃcāpi tatra kecinna vyākrtā bhaviṡyanti saṃmukhaṃ buddhairbhagavadbhi:, atha ca punarveditavyametat-āsannā hyete vyākaraṇasya, nacireṇaite saṃmukhaṃ vyākaraṇaṃ pratilapsyanta iti || @069 tadyathāpi nāma suvikrāntavikrāmin ye sattvā daśakuśalān karmapathān samādāya vartante, niṡṭhā tatra gantavyā-āsannā hyete sattvā uttarakuruṡūpapatte: | evameva suvikrānta- vikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā hastaṃ gamiṡyati, veditavyametat- āsanno’yamanuttarāyā: samyaksaṃbodheriti || tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaṃ prayacchanti muktatyāgāśca bhavanti, sattvāṃśca dānena priyavadyatayā arthacaryayā samānārthatayā ca saṃgrhṇanti, śīlaṃ ca rakṡaṃnti, nihatamānāśca bhavanti, niṡṭhā tatra gantavyā-kṡipramime sattvā mahābhogā bhavantyuccakulīnāśca || tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaśīlāśca bhavanti śīlasaṃpannāśca bhavanti, kṡāntisaṃpannāśca bhavanti, vīryadhyānapratiṡṭhitā: prajñayā samanvāgatāśca bhavanti, maitrīṃ ca sattvānāmantike utpādayanti, sattvāṃśca śīle samādāpayanti, adhipatisaṃvartanīyaṃ ca karmopacinvanti, veditavyametat-acirādete cakravartirājyaṃ kārayiṡyanti iti | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā hastagatā bhaviṡyati, veditavyametat-kṡipramayaṃ bodhimaṇḍamupasaṃkramiṡyatīti || tadyathāpi nāma suvikrāntavikrāmin yasya rājña: kṡatriyasya pūrṇāyāṃ pūrṇamāsyāṃ pañcadaśyāṃ purato’rthakaraṇe saṃniṡaṇṇasya cakraratnaṃ prādurbhavati, tatraivaṃ veditavyam-cakravartī cāyaṃ bhaviṡyati, kṡipraṃ cāsya sapta ratnāni prādurbhaviṡyantīti | evameva suvikrāntavikrāmin yasya bodhisattvasya ayaṃ prajñāpāramitāparivarto hastaṃ gamiṡyati, veditavyamidam-kṡipramayaṃ sarvajñatārambaṇai: samanvaṅgībhaviṡyati iti || tadyathāpi nāma suvikrāntavikrāmin ye sattvā utkrṡṭakuśalamūlasamanvāgatāśca bhavi- ṡyanti śobhanasamācārāśca bhaviṡyanti, udārādhimuktikāśca bhaviṡyanti, pratikūlasaṃjñā caiṡāṃ mānuṡyake ātmabhāve saṃtiṡṭhate, śīlasaṃpannāśca bhavanti, mahājanasya ca krtyakāriṇo bhavanti, devopapattiṃ cākāṅkṡanti, veditavyametat-kṡipramete cāturmahārājikānāṃ devānāṃ sahavratāyopa- patsyante, tatra cādhipatyaṃ kārayiṡyanti | ye kecitsuvikrāntavikrāmin pariśuddhatarai: kuśala- mūlai: samanvāgatā utkrṡṭakuśalamūlāśca pūrvaṃ ca dānaṃ dadati paścātsvayaṃ bhuñjate, prāk cānyeṡāṃ sattvānāṃ krtyāni kurvanti paścādātmana:, na cādharmarāgaraktā bhavanti, na viṡamarāgaraktā bhavanti, devaiśvaryādhipatyaṃ cākāṅkṡanti, veditavyametat-acirādete aprakampyaṃ devānāṃ trāyastriṃśatāmaiśvaryādhipatyaṃ kariṡyanti, śakrāśca bhaviṡyanti devānāmindrā iti | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā upanaṃsyate, niṡṭhā tatra gantavyā-kṡipramayaṃ sarvadharmaiśvaryādhipativaśavartitāmanuprāpsyatīti || tadyathāpi nāma suvikrāntavikrāmin ye sattvāścaturṇāṃ bra{1. ##H## brahmaṇāṃ vihārāṇāṃ}hmavihārāṇāṃ lābhino bhavanti, veditavyametat-kṡipramete brahmaloke upapatsyanta iti | evameva suvikrāntavikrāmin yasya @070 kasyacid bodhisattvasya ayaṃ prajñāpāramitānirdeśa upanaṃsyate, veditavyamidam-kṡipramayaṃ dharmacakraṃ pravartayiṡyatīti || tadyathāpi nāma suvikrāntavikrāmin vārṡikeṡu māseṡu pratyupasthiteṡu iyaṃ mahāprthivī meghān pratītya snigdhā bhavati, anupūrveṇa ca pravarṡati, devenābhiṡyandamānā uparyupari udakaṃ pravarṡanti, yenot{1. ##H## utsadhiṃ ##against Ms.##}tsāhaṃ bahavo’nugacchanti | ye cāsyā mahāprthivyāstalaṃ saṃtarpayanti | evamiyaṃ mahāprthivī abhyantarā ca abhiṡyanditā snigdhā ca bhavati, upariṡṭācca udakamuhyate, yathā nimnāni ca sthalāni saṃtarpayati, evamiyaṃ mahāprthivī upariṡṭānmeghairabhiṡyanditā satī trṇagulmauṡadhivana- spatīnabhiṡyandayati | te’bhiṡyanditā: santo bahūn śākhāpatrapalāśān muñcanti bahupuṡpaphalāśca bhavanti, tadā ceyaṃ mahāprthivī manojñagandhamutsrjati | evamiyaṃ mahāprthivī puṡpapha{2. ##Ms.## phalāsesara^; ##Matsumoto## ^phalāsara^.}lotsasara- staḍāgaistasmin samaye upaśobhitā bhavati | tataśca tuṡṭā bhavanti manuṡyāśca amanuṡyāśca tāni puṡpaphalāni paribhuñjamānāstaṃ ca gandhaṃ jighranta: | evameva suvikrāntavikrāmin yadā bodhisattvasya iyaṃ prajñāpāramitā abhimukhī bhavati, asyāṃ ca prajñāpāramitāyāṃ yogamāpadyate, veditavyametat suvikrāntavikrāmin acireṇāyaṃ bodhisattvo’bhiṡyandita: sarvajñajñānena, sarvajña- jñānaṃ vivariṡyati, sarvajñajñānaṃ prakāśayiṡyati, tena ca sattvānārdrīkariṡyatyanuttaradharmaratna- prakāśanatāyai || tadyathāpi nāma suvikrāntavikrāmin ye’navataptasya nāgarājasya bhavane sattvā upapannā:, te catvāro mahānadīrutsrjati yā mahāsamudraṃ saṃtarpayanti | evameva suvikrāntavikrāmin yeṡāṃ bodhisattvānāmiyaṃ prajñāpāramitā hastamupanaṃsyati, asyāṃ ca śikṡiṡyante, sarve te mahādharma- dhārā: pravarṡanti, yābhi: sarvasattvān dharmadānena saṃtarpayiṡyanti || tadyathāpi nāma suvikrāntavikrāmin ye kecitsattvā: sumero: parvatarājasyāntikamupa- saṃkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇā bhavanti | evameva suvikrāntavikrā- min yeṡāṃ bodhisattvānāmayaṃ prajñāpāramitānirdeśo hastagato bhaviṡyati, sarve te ekāṃ gatiṃ gamiṡyanti yaduta tathāgatagatiṃ sarvajñatāgatim || tadyathāpi nāma suvikrāntavikrāmin sāgaro mahāsamudra: sarvodakasaṃdhārayitā, nityaṃ tatra sarvamudakaṃ samavasarati, evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya ayaṃ prajñāpāramitānirdeśo hastagato bhaviṡyati, niṡṭhā tatra gantavyā-kṡipramayaṃ sarvadharmasāgaratāṃ sarvadharmabhājanatāṃ sarvadharmasamavasaraṇatāmanuprāpsyati, kṡipraṃ ca dharmasaṃketena akṡobhyo bhaviṡyatīti || tadyathāpi nāma suvikrāntavikrāmin sūryamaṇḍalamabhyudgacchat sarvā diśa: prabhā- dhyāmīkaroti, evameva suvikrāntavikrāmin bodhisattvo’syāṃ prajñāpāramitāyāṃ caran sarvasattvānāṃ dharmāvabhāsakrtyena pratyupasthito bhavati, ihābhyudgacchan suvikrāntavikrāmin bodhisattva: @071 sarvasattvānāṃ kuśalamūlāvabhāsena pratyupasthito bhavati, sarvasattvānāṃ ca dakṡiṇīyatāṃ gacchati, sarvasattvānāṃ ca puṇyakṡetraviśuddhiṃ gacchati, sarvasattvānāṃ cābhigamanīyo bhavati, sarvasattvānāṃ ca pūjyo bhavati praśaṃsanīya: || asyāṃ suvikrāntavikrāmin prajñāpāramitāyāṃ śikṡamāṇo bodhisattvo’gratāyāṃ śikṡate, sarvasattvānāṃ ca nirvāṇapathaśodhanāya śikṡate | tatkasmāddheto: ? eṡā hi suvikrāntavikrāmin agrā śikṡā jyeṡṭhā varā pravarā anuttarā niruttarā yeyaṃ prajñāpāramitāśikṡā | asyāṃ śikṡamāṇa: suvikrāntavikrāmin bodhisattva: sarvaśikṡāpāramitāṃ prāpnoti, sarvaśikṡāśca samādāya abhyudgacchati, sarvaśikṡāṇāṃ ca deśayitā bhavati, sarvaśikṡāṇāṃ ca abhivāhayitā bhavati | asyāṃ hi suvikrāntavikrāmin śikṡāyāmatītānāgatapratyutpannā buddhā bhagavanto bodhi- sattvacaryāyāṃ caranta: śikṡitā: śikṡiṡyante śikṡante ca | asyāṃ ca śikṡāyāṃ supratiṡṭhitā buddhā bhagavanta: sarvasattvebhyo’nuttarāṃ śikṡāpariśuddhiṃ saṃprakāśitavanta:, saṃprakāśayiṡyanti saṃprakāśayanti ca | tatkasmāddheto: ? sarvalokābhyudgataśikṡā hyeṡā suvikrāntavikrāmin yaduta prajñāpāramitāśikṡā | sarvalokaviśiṡṭā śikṡā sarvalokasvayaṃbhūśikṡā yaduta prajñāpāra- mitāśikṡā | prajñāpāramitāyāṃ śikṡamāṇa: suvikrāntavikrāmin bodhisattvo na kasmiṃściddharme śikṡito bhavati laukike vā lokottare vā, saṃskrte vā, saṃskrte vā, sāsrave vā anāsrave vā, sāvadye vā anavadye vā | na kvacitsaṅgaṃ janayati, sarvadharmāsaṅgavihārī bhavati | tatkasmā- ddheto: ? sarvadharmā hi suvikrāntavikrāmin asaktā abaddhā amuktā: | nāpi kasyaciddharmasya saṅgena pratyupasthitā na bandhanena | rūpaṃ hi suvikrāntavikrāmin asaktamabaddhamamuktam | vedanāsaṃjñāsaṃskāravijñānamasaktamabaddhamamuktam | nāmarūpamasaktamabaddhamamuktam | viparyāsadrṡṭi- gatanīvaraṇānyasaktāni abaddhāni amuktāni | rāgadveṡamohā asaktā abaddhā amuktā: | ṡaḍādhyātmikānyāyatanāni asaktāni abaddhāni amuktāni | ṡaḍbāhyāyatanāni asaktāni abaddhāni amuktāni | kāmarūpārūpyadhātavo’saktā abaddhā amuktā: | ātmadhātu: sattva- dhātuśca asakto’baddho’mukta: | pratītyasamutpādo’sakto’baddho’mukta: | saṃkleśavyavadānamasakta- mabaddhamamuktam | evaṃ tyāgamātsaryaśīladau:śīlyakṡāntivyāpādavīryakausīdyadhyānavikṡepaprajñādau- ṡprajñyāni asaktāni abaddhāni amuktāni | du:khasamudayanirodhamārgā asaktā abaddhā amuktā: | smrtyupasthāna samyakprahāṇārddhipādāpramāṇāviparyāsā asaktā abaddhā amuktā: | indriya- balabodhyaṅgasamādhisamāpattayo’saktā abaddhā amuktā: | prthivyaptejovāyvākāśavijñāna- dhātavo’saktā abaddhā amuktā: | anutpādakṡayābhisaṃskārajñānāni asaktāni abaddhāni amuktāni | vidyāvimuktī asakte abaddhe amukte | abhijñāsaṅgatā asaiktā abaddhā amuktā | vidyāvimuktijñānadarśanamasaktamabuddhamamuktam | prthagjanaśrāvakapratyekabuddhadharmā asaktā abaddhā amuktā: | nirvāṇamasaktamabaddhamamuktam | buddhajñānabalavaiśāradyāni asaktāni abaddhāni amuktāni | atītānāgatapratyutpannāsaṅgajñānadarśanamasaktamabaddhamamuktam | tatkasmāddheto: ? sarvadharmāṇāṃ hi suvikrāntavikrāmin bandhanaṃ nopalabhyate | asaṅgā abaddhā hi suvikrānta- @072 vikrāmin sarvadharmā:, tena teṡāṃ vimuktirnopalabhyate | asaktā iti suvikrāntavikrāmin na teṡāṃ kaścinmocayitā, api tu yadevaṃ sarvadharmāṇāṃ darśanam, idamucyate asaṅgajñānadarśana- miti | asaṅga iti suvikrāntavikrāmin saṅgānupalabdhi: | asaṅgo’saṅgatayā, asaṅgo’saṅga- bhūtatayā asaṅga ityucyate | nātra kaścidupalabhyate, ya: saṃyujyeta vā badhyeta vā | yataśca nopalabhyate ya: saṃyujyeta vā badhyeta vā, tena asaṅga ityucyate | abaddha iti suvikrāntavikrāmin vandhānanupalabdhita:, bandhanābhūtatayā avaddha ityucyate | na hi tatra kiṃcidbandhanaṃ vidyate, nāpi tatra kaścidupalabhyate yo baddha: | yataśca nopalabhyate yo baddha:, tena abaddha ityucyate | yaśca asakto’baddha:, kutastasya mukti: ? yaśca na sajjate na badhyate, mukto’sau visaṃyukta: śītībhūto vipramukta: | tatra na kācidbhūyo bandhanā | tenocyate vimukta iti | mokṡo’sya bhūyo na saṃvidyate | ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmāsaktābaddhāmuktajñānadarśanapraveśa: prajñāpāra- mitāyāṃ carata: | evaṃ caran suvikrāntavikrāmin bodhisattva āsanno bhavatyanuttarāyā: samyaksaṃbodhe: | kṡipraṃ ca sa sarvajñajñānaṃ pratilabhate | imāmahaṃ suvikrāntavikrāmin mudrāṃ sthāpayāmi bodhisattvānāṃ saṃśayacchedāya prajñāpāramitāmabhiyuktānāṃ prajñāpāramitāyāṃ caratām | svayamimaṃ suvikrāntavikrāmin mudrānirdeśamadhiṡṭhāsyāmi, na pratibalā mama śrāvakā imāṃ prajñāpāramitāmudrāṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ dhārayitum || atha khalu bhagavān bhadrapālasusārthavāhapūrvaṃgamāni pañcamātrāṇi bodhisattvaśatānyā- mantrayate sma suvikrāntavikrāmiṇaṃ ca bodhisattvam-śakyatha yūyaṃ kulaputrāstathāgate parinirvrte paścime kāle paścime samaye paścimikāyāṃ pañcaśatyāṃ saddharmāntardhānakālasamaye saddharmavipralope vartamāne saṃkṡīṇakāle imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītaṃ dharmaratnakoṡaṃ prajñāpāramitāpūrvaṃgamaṃ prajñāpāramitāprabhavaṃ prajñāpāramitāpratiṡṭhānaṃ dhārayitum, parebhyaśca vistareṇa saṃprakāśayitum ? evamukte bodhisattvā bhagavantametadavocan-śakyāmo vayaṃ bhagavan imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītamanuttaraṃ dharmaratnakoṡaṃ prajñāpāra- mitāpūrvaṃgamaṃ prajñāpāramitāprabhavaṃ prajñāpāramitāpratiṡṭhānaṃ dhārayitum, parebhyaśca vistareṇa saṃprakāśayitum | kiṃcāpi bhagavan sa kālo mahābhayo mahākāntāro mahāghoraśca bhaviṡyati, yadbhūyasā ca tasmin samaye sattvā: saddharmavyasanasaṃvartanīyena karmaṇā samanvāgatā bhaviṡyanti, viṡamalobhalubdhā viṡamarāgaraktā adharmarāgaraktā īrṡyālobhaparīta- cetasa: krodhanāścaṇḍā: paruṡā: durvacasa: śaṭhā: kuhakā māyāvino’dharmacāriṇa: kalaha- bhaṇḍanavivādavigrahabahulā asaṃvarasthitā: lubdhā lobhābhibhūtā: kusīdā hīnavīryā muṡita- smrtayo’saṃprajñāstuṇḍā: mukharā: pragalbhā antarhrdayapraticchannapāpakarmāṇa: utsadarāgadveṡamohā avidyāṇḍakoṡatamomohāndhakārābhibhūtā mārapakṡānukūlacāriṇa: pratyarthikāśca bhaviṡyanti, asya gambhīrasya dharmavinayasya dharmaratnakoṡasya apratyudgatamana:śīlāśca bhaviṡyanti, atha ca punarutsahāmahe vayaṃ bhagavan imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrakuśalamūlasamudā- nītamanuttaraṃ dharmaratnakoṡaṃ dhārayituṃ vācayitum, ye ca tasminnantakāle parīttaparīttā api @073 sattvā bhaviṡyanti ebhirdharmairarthikā:, eṡu dharmeṡu śikṡitukāmā, aśaṭhā rjavo’māyāvina:, ye jīvitamapi parityajeyu:, na punareṡāṃ dharmāṇāṃ pratyarthikā bhaveyu:, nāpīmān dharmān prati- kṡipeyu:, nāpyebhyo dharmebhya: parāṅmukhā bhaveyu:, teṡāmarthaṃ kariṡyāma:, utsāhaṃ ca dāsyāma:, eṡvevaṃrūpeṡu dharmeṡu saṃdarśayiṡyāma:, samuttejayiṡyāma: saṃpraharṡayiṡyāma: || atha khalu bhagavāṃstasyāṃ velāyāmidaṃ dharmādhiṡṭhānaṃ prajñāpāramitānirdeśamadhitiṡṭhati sma, mārasya ca pāpīyaso’smin dharmaparyāye mārapāśānāṃ chedāya adhiṡṭhānamakarot | atha khalu bhagavān smitaṃ prāviṡkaroti sma, yathāyaṃ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo’bhūt | devā api manuṡyān paśyanti sma, manuṡyā api devān | ye tatra saṃnipatitā devanāgayakṡagandharvāsuragaruḍakinnaramahoragā:, te sarve divyai: puṡpairbhagavantamabhyavakiranti sma, divyāni ca cīvarāṇi kṡipanti sma, mahāntaṃ ca nirnādanirghoṡamakārṡu:-mahādhiṡṭhānaṃ batedaṃ tathāgatenādhiṡṭhitaṃ yatrāgatirmārāṇāṃ pāpīyasām | sarvamārapāśā hi cchinnā anena dharmā- dhiṡṭhānena ca | teṡāṃ kulaputrāṇāṃ kuladuhitr#ṇāṃ ca bhūyo {1. ##Ms and Matsumoto## mārā: pāpīyāṃso bhayaṃ; ##our reading is based on C and T.##}mārebhya: pāpīyobhyo’bhaya prati- kāṅkṡitavyam | ye imaṃ dharmaparyāyaṃ dhārayiṡyanti vācayiṡyanti parebhyaśca vistareṇa saṃprakāśa- yiṡyanti, uttīrṇāste bodhisattvā bhaviṡyanti | māraṃ ca te {2. ##Ms. and Matsumoto## teṡāṃ ##for## te.} pāpīyāṃsaṃ sasainyaṃ parājayiṡyanti ye imaṃ dharmaparyāyaṃ dhārayiṡyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti || atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvametadavocat-evametatsuvikrānta- vikrāmin, evametat, yathaite devaputrā vāco bhāṡante | baddhasīmā suvikrāntavikrāmin mārāṇāṃ pāpīyasāmasmin dharmaparyāye bhāṡyamāṇe tathāgatena | ye’tra khalu puna: suvikrāntavikrāmin kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyamudgrahīṡyanti dhārayiṡyanti vācayiṡyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, agatistatra mārasya pāpīyaso bhaviṡyati, anākramaṇīyāśca te kulaputrā: kuladuhitaraśca bhaviṡyanti mārai: pāpīyobhi: | nihatamārapratyarthikāśca te bhavi- ṡyanti uttīrṇasaṃgrāmāśca, ye imaṃ dharmaparyāyamudgrahīṡyanti dhārayiṡyanti vācayiṡyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti | na khalu puna: suvikrāntavikrāmin ayaṃ dharmaparyāya: saṃkliṡṭānāṃ sattvānāṃ hastaṃ gamiṡya{3. ##H## gamiṡyanti.}ti, nāpi mārapāśabaddhānām | ā{4. ##Ms.## ajāneya^.}jāneyabhūmiriyaṃ suvikrāntavikrāmin, neyamanājāneyānā{5. ##Ms.## ajāneya^.}manājāneyabhūmi: | tadyathāpi nāma suvikrāntavikrāmin ye te bhaviṡyanti hastyājāneyā vā aśvājāneyā vā, na te koṭṭarājñāṃ paricaryāṃ kurvanti, nāpi te krūrajanānāṃ darśanamupayānti | cakravartināṃ suvikrāntavikrāmiṃstathārūpā hastyājāneyā aśvājāneyāśca darśanamupayānti, teṡāṃ ca abhyudgacchanti paribhogāya upasthānaparicaryāyai, cakravartināṃ hi rājñāṃ paribhogāya bhavanti | evameva suvikrāntavikrāmin manuṡyājāneyānāṃ sattvānāmime evaṃrūpā dharmaparyāyā: paribhogāya hastaṃ gamiṡyanti | tadyathāpi nāma suvikrāntavikrāmin @074 upoṡadho nāgarāja: supratiṡṭhitaśca nāgarāja: airāvaṇo nāgarāja: | na te manuṡyāṇāmupabhogāya saṃkrāmanti, nāpi tem anuṡyāṇāṃ darśanāyopasaṃkrāmanti, nāpi te anyeṡāṃ devānāmupabhogāya paribhogāya saṃkrāmanti, devājāneyānāṃ te nāgarājāna: paribhogāya saṃkrāmanti | yathā yathā ca śakro devānāmindro’bhikrāmati vyūhaṃ krtvā, tathā tathā cāpi nāgarājānastādrśameva vyūhaṃ krtvā upasaṃkrāmanti paribhogāya | evameva suvikrāntavikrāmin ye te bhaviṡyanti manuṡyendrā: puruṡendrā:, teṡāmime dharmaparyāyā upabhogaparibhogāya bhaviṡyanti, yaduta vācanatayā deśana- tayā saṃprakāśanatayā, teṡāṃ ceme dharmaparyāyā mahāvyūhā mahāviṡkā{1. ##H## mahāviṡkārā.}rā mahādharmālokā bhaviṡyanti, mahatīṃ ca dharmaprītimeṡu dharmaparyāyeṡu te’nubhaviṡyanti | mahatā ca prītiprāmodyena samanvāgatā bhaviṡyanti, asya dharmaparyāyasya ekaṃ nayaṃ ye dhā{2. ##H## dhārayiṡyamāṇā:.}rayiṡyanti, ka: punarvādo ye sakalasamāptaṃ lekhayitvā dhārayiṡyanti vācayiṡyanti pūjayiṡyanti vaistārikaṃ ca kariṡyanti, te te manuṡyendrā manuṡyājāneyā: | parigrhītāste khalu puna: suvikrāntavikrāmin anena dharmaparyāyeṇa bhaviṡyanti | agatirasminnanājāneyānām | etadapyahaṃ suvikrāntavikrāmin sarvasaṃśayacchedāya vadāmi || asmin khalu punardharmaparyāye bhagavatā bhāṡyamāṇe anekairaprameyairbodhisattvairanutpattikeṡu dharmeṡu kṡānti: pratilabdhābhūt | aprameyāsaṃkhyeyāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittā- nyutpādayanti | niyatāśca te tathāgatena nirdiṡṭā abhūvan bodhāya || idamavocadbhagavān | āttamanā: suvikrāntavikrāmī bodhisattvo mahāsattva:, catasra: parṡada:, sadevamānuṡanāgayakṡagandharvāsuragaruḍakinnaramahoragaśca loko bhagavato bhāṡita- mabhyanandan | iti || āryaprajñāpāramitāyāmanuśaṃsāparivarta: saptama: || āryasuvikrāntavikramipariprcchā prajñāpāramitānirdeśa: || sārdhadvisāhasrikā bhagavatī āryaprajñāpāramitā samāptā || * * * * * yā{3. ##These verses are not found in Chineese and Tibetan translations.##} sarvajñatayā nayatyupasaptaṃ śāntaiṡiṇa: śrāvakān yā mārgajñatayā jagaddhitakrtyaṃ lokārthasaṃpādikā | sarvākāramidaṃ vadanti munayo viśvaṃ bahya saṃgatā- stasyai śrāvakabodhisattvagaṇino buddhasya sre nama: ||1|| ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodho evaṃ vādī mahāśramaṇa: ||2|| @075 2 vajracchedikā nāma triśatikā prajñāpāramitā | || namo bhagavatyā āryaprajñāpāramitāyai || evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme mahatā bhikṡusaṃghena sārthaṃ trayodaśabhirbhikṡuśatai: saṃbahulaiśca bodhisattvairmahāsattvai: | atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṡat | atha khalu bhagavān śrāvastīṃ mahānagarīṃ piṇḍāya caritvā krtabhaktakrtya: paścā- dbhaktapiṇḍapātapratikrānta: pātraṃcīvaraṃ pratiśāmya pādau prakṡālya nyaṡīdatprajñapta evāsane paryaṅka- mābhujya rjuṃ kāyaṃ praṇidhāya pratimukhīṃ smrtimupasthāpya | atha khalu saṃbahulā bhikṡavo yena bhagavāṃstenopasaṃkrāman | upasaṃkramya bhagavata: pādau śirobhirabhivandya bhagavantaṃ triṡpradakṡiṇī- krtya ekānte nyaṡīdan ||1|| tena khalu puna: samayenāyuṡmān subhūtistasyāmeva parṡadi saṃnipatito’bhūtsaṃniṡaṇṇa: | atha khalvāyuṡmān subhūtirutthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā anuparigrhītā: parameṇānugraheṇa | āścaryaṃ bhagavan yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā: parīnditā: paramayā parīndanayā | tatkathaṃ bhagavan bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pragrahītavyam ? evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat-sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi | anuparigrhītāstathāgatena bodhisattvā mahāsattvā: parameṇānugraheṇa | parīnditāstathāgatena bodhisattvā mahāsattvā: paramayā parīndanayā | tena hi subhūte śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye’haṃ te-yathā bodhisattvayānasaṃprasthitena sthātavyaṃ yathā pratipattavyaṃ yathā cittaṃ pragrahītavyam | evaṃ bhagavan ityāyuṡyān subhūtirbhagavata: pratyaśrauṡīt ||2|| bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṃprasthitenaivaṃ cittamutpādayitavyam- yāvanta: subhūte sattvā: sattvadhātau sattvasaṃgraheṇa saṃgrhītā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naiva- saṃjñino nāsaṃjñino vā, yāvān kaścitsattvadhātu: prajñapyamāna: prajñapyate, te ca mayā sarve’nupadhi- śeṡe nirvāṇadhātau parinirvāpayitavyā: | evamaparimāṇānapi sattvān parinirvāpya na kaścitsattva: parinirvāpito bhavati | tatkasya heto: ? sacetsubhūte bodhisattvasya sattvasaṃjñā pravarteta, na sa bodhisattva iti vaktavya: | tatkasya heto: ? na sa subhūte bodhisattvo vaktavyo yasya sattvasaṃjñā pravarteta, jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta ||3|| @076 api tu khalu puna: subhūte na bodhisattvena vastupratiṡṭhitena dānaṃ dātavyam, na kvacitpratiṡṭhitena dānaṃ dātavyam | na rūpapratiṡṭhitena dānaṃ dātavyam | na śabdagandharasaspraṡṭavya- dharmeṡu pratiṡṭhitena dānaṃ dātavyam | evaṃ hi subhūte bodhisattvena mahāsattvena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyāmapi pratitiṡṭhet | tatkasya heto: ? ya: subhūte bodhisattvo’pratiṡṭhito dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇamudgrahītum | tatkiṃ manyase subhūte sukaraṃ pūrvasyāṃ diśi ākāśasya pramāṇamudgrahītum ? subhūtirāha-no hīdaṃ bhagavan | bhagavānāha-evaṃ dakṡiṇapaścimottarāsu adha ūrdhvaṃ digvidikṡu samantāddaśasu dikṡu sukaramākāśasya pramāṇamudgrahī- tum ? subhūtirāha-no hīdaṃ bhagavan | bhagavānāha-evameva subhūte yo bodhisattvo’pratiṡṭhito dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇamudgrahītum | evaṃ hi subhūte bodhisattvayānasaṃprasthitena dānaṃ dātavyaṃ yathā na nimittasaṃjñāyāmapi pratitiṡṭhet ||4|| tatkiṃ manyase subhūte lakṡaṇasaṃpadā tathāgato draṡṭavya: ? subhūtirāha-no hīdaṃ bhagavan | na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: ? yā sā bhagavan lakṡaṇa- saṃpattathāgatena bhāṡitā saivālakṡaṇasaṃpat | evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat- yāvatsubhūte lakṡaṇasaṃpat tāvanmrṡā, yāvadalakṡaṇasaṃpat tāvanna mrṡeti hi lakṡaṇālakṡaṇata- stathāgato draṡṭavya: ||5|| evamukte āyuṡmān subhūtirbhagavantametadavocat-asti bhagavan | kecitsattvā bhaviṡyantyanāgate'dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralopakāle vartamāne, ye imeṡvevaṃrupeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyanti | api tu khalu puna: subhūte bhaviṡyantyanāgate’dhvani bodhisattvā mahāsattvā: paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne guṇavanta: śīlavanta: prajñāvantaśca bhavi- ṡyanti, ye imeṡvevaṃrūpeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu bhūtasaṃjñāmutpādayiṡyanti | na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṡyanti, naikabuddhāvaropitakuśalamūlā bhaviṡyanti | api tu khalu puna: subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśata- sahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṡyanti, ye imeṡvevaṃrūpeṡu sūtrāntapadeṡu bhāṡyamāṇeṡu ekacittaprasādamapi pratilapsyante | jñātāste subhūte tathāgatena buddhajñānena, drṡṭāste subhūte tathāgatena buddhacakṡuṡā, buddhāste subhūte tathāgatena | sarve te subhūte aprameya- masaṃkhyeyaṃ puṇyaskandhaṃ prasaviṡyanti pratigrahīṡyanti | tatkasya heto: ? na hi subhūte teṡāṃ bodhisattvānāṃ mahāsattvānāmātmasaṃjñā pravartate, na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā pravartate | nāpi teṡāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravartate | evaṃ nādharma- saṃjñā | nāpi teṡāṃ subhūte saṃjñā nāsaṃjñā pravartate | tatkasya heto: ? sacetsubhūte teṡāṃ bodhi- sattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravarteta, sa eva teṡāmātmagrāho bhavet, sattvagrāho jīvagrāha: pudgalagrāho bhavet | sacedadharmasaṃjñā pravarteta, sa eva teṡāmātmagrāho bhavet, sattvagrāho @077 jīvagrāha: pudgalagrāha iti | tatkasya heto: na khalu puna: subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharma: | tasmādiyaṃ tathāgatena saṃdhāya vāgbhāṡitā-kolopamaṃ dharmaparyāya- mājānadbhirdharmā eva prahātavyā: prāgevādharmā iti ||6|| punaraparaṃ bhagavānāyuṡmantaṃ subhūtimetadavocat-tatkiṃ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṃbodhirityabhisaṃbuddha:, kaścidvā dharmastathāgatena deśita: ? evamukte āyuṡmān subhūtirbhagavantametadavocat-yathāhaṃ bhagavan bhagavato bhāṡitasyārthamājā- nāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṃbodhirityabhisaṃbuddha:, nāsti dharmo yastathāgatena deśita: | tatkasya heto: ? yo’sau tathāgatena dharmo’bhisaṃbuddho deśito vā, agrāhya: so’nabhilapya: | na sa dharmo nādharma: | tatkasya heto: ? asaṃskrtaprabhāvitā hyāryapudgalā: ||7|| bhagavānāha-tatkiṃ manyase subhūte ya: kaścitkulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt | subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyaskandhaṃ prasunuyāt | tatkasya heto: ? yo’sau bhagavan puṇyaskandhastathāgatena bhāṡita:, askandha: sa tathāgatena bhāṡita: | tasmāttathāgato bhāṡate-puṇyaskandha: puṇyaskandha iti | bhagavānāha-yaśca khalu puna: subhūte kulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo vistareṇa deśayet saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyasaṃkhyeyam | tatkasya heto: ? ato- nirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanuttarā samyaksaṃbodhi:, atonirjātāśca buddhā bhagavanta: | tatkasya heto: ? buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṡitā: | tenocyante buddhadharmā iti ||8|| tatkiṃ manyase subhūte api nu srotaāpannasyaivaṃ bhavati-mayā srotaāpattiphalaṃ prāptamiti ? subhūtirāha-no hīdaṃ bhagavan | na srotaāpannasyaivaṃ bhavati-mayā srotaāpatti- phalaṃ prāptamiti | tatkasya heto: ? na hi sa bhagavan kaṃciddharmamāpanna:, tenocyate srotaāpanna iti | na rūpamāpanno na śabdān na gandhān na rasān na spraṡṭavyān dharmānāpanna: | tenocyate srotaāpanna iti | sacedbhagavan srotaāpannasyaivaṃ bhavet-mayā srotaāpattiphalaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāha: pudgalagrāho bhavediti || bhagavānāha-tatkiṃ manyase subhūte api nu sakrdāgāmina evaṃ bhavati-mayā sakrdā- gāmiphalaṃ prāptamiti ? subhūtirāha-no hīdaṃ bhagavan | na sakrdāgāmina evaṃ bhavati-mayā @078 sakrdāgāmiphalaṃ prāptamiti | tatkasya heto: ? na hi sa kaściddharmo ya: sakrdāgāmitva māpanna: | tenocyate sakrdāgāmīti || bhagavānāha-tatkiṃ manyase subhūte api nu anāgāmina evaṃ bhavati-mayānāgāmiphalaṃ prāptamiti ? subhūtirāha-no hīdaṃ bhagavan | na anāgāmina evaṃ bhavati-mayā anāgāmiphalaṃ prāptamiti | tatkasya heto: ? na hi sa bhagavan kaściddharmo yo’nāgāmitvamāpanna: | tenocyate anāgāmīti || bhagavānāha-tatkiṃ manyase subhūte api nu arhata evaṃ bhavati-mayā arhattvaṃ prāpta- miti ? subhūtirāha-no hīdaṃ bhagavan | nārhata evaṃ bhavati-mayā arhattvaṃ prāptamiti | tatkasya heto: ? na hi sa bhagavan kaściddharmo yo’rhannāma | tenocyate-arhanniti | sacedbhagavan arhata evaṃ bhavet-mayā arhattvaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīva- grāha: pudgalagrāho bhavet | tatkasya heto: ? ahamasmi bhagavaṃstathāgatenārhatā samyaksaṃbuddhena araṃṇāvihāriṇāmagryo nirdiṡṭa: | ahamasmi bhagavan arhan vītarāga: | na ca me bhagavannevaṃ bhavati-arhannasmyahaṃ vītarāga iti | sacenmama bhagavannevaṃ bhavet-mayā arhattvaṃ prāptamiti, na māṃ tathāgato vyākariṡyadaraṇāvihāriṇāmagrya: subhūti: kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti ||9|| bhagavānāha-tatkiṃ manyase subhūte-asti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāntikādudgrhīta: ? subhūtirāha-no hīdaṃ bhagavan | nāsti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāntikādudgrhīta: || bhagavānāha-ya: kaścitsubhūte bodhisattva evaṃ vadet-ahaṃ kṡetravyūhān niṡpāda- yiṡyāmīti, sa vitathaṃ vadet | tatkasya heto: ? kṡetravyūhā: kṡetravyūhā iti subhūte avyūhāste tathāgatena bhāṡitā: | tenocyante kṡetravyūhā iti | tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṡṭhitaṃ cittamutpādayitavyaṃ yanna kvacitpratiṡṭhitaṃ cittamutpā- dayitavyam | na rūpapratiṡṭhitaṃ cittamutpādayitavyaṃ na śabdagandharasaspraṡṭavyadharmapratiṡṭhitaṃ cittamutpādayitavyam | tadyathāpi nāma subhūte puruṡo bhavedupetakāyo mahākāyo yattasyaivaṃ rūpa ātmabhāva: syāt tadyathāpi nāma sumeru: parvatarāja: | tatkiṃ manyase subhūte api nu mahān sa ātmabhāvo bhavet ? subhūtirāha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet | tatkasya heto: ? ātmabhāva ātmabhāva iti bhagavan na bhāva: sa tathāgatena bhāṡita: | tenocyata ātmabhāva iti | na hi bhagavan sa bhāvo nābhāva: | tenocyate ātmabhāva iti ||10|| bhagavānāha-tatkiṃ manyase subhūte-yāvatyo gaṅgāyāṃ mahānadyāṃ vālukāstāvatya eva gaṅgānadyo bhaveyu: ? tāsu yā vālukā:, api nu tā bahvyo bhaveyu: ? subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyu:, prāgeva yāstāsu gaṅgānadīṡu vālukā: | bhagavānāha- @079 ārocayāmi te subhūte, prativedayāmi te | yāvatyastāsu gaṅgānadīṡu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṡo vā saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃ- buddhebhyo dānaṃ dadyāt, tat kiṃ manyase subhūte-api nu sā strī vā puruṡo vā tato- nidānaṃ bahu puṇyaskandhaṃ prasunuyāt ? subhūtirāha-bahu bhagavan, bahu sugata strī vā puruṡo vā tatonidānaṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | bhagavānāha-yaśca khalu puna: subhūte strī vā puruṡo vā tāvato lokadhātūn saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśa- ścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayet saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam ||11|| api tu khalu puna: subhūte yasmin prthivīpradeśe ito dharmaparyāyādantaśaścatuṡpādi- kāmapi gāthāmudgrhya bhāṡyeta vā saṃprakāśyeta vā, sa prthivīpradeśaścaityabhūto bhavet sadeva- mānuṡāsurasya lokasya, ka: punarvādo ye imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṡyanti vāca- yiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti | parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṡyanti | tasmiṃśca subhūte prthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīya: ||12|| evamukte āyuṡmān subhūtirbhagavantametadavocat-ko nāma ayaṃ bhagavan dharmaparyāya:, kathaṃ caimaṇ dhārayāmi ? evamukte bhagavānāyuṡmantaṃ subhūtimetadavocat-prajñāpāramitā nāmāyaṃ subhūte dharmaparyāya: | evaṃ caimaṇ dhāraya | tatkasya heto: ? yaiva subhūte prajñāpāramitā tathāgatena bhāṡitā, saiva apāramitā tathāgatena bhāṡitā | tenocyate prajñāpāramiteti || tatkiṃ manyase subhūte-api nu asti sa kaściddharmo yastathāgatena bhāṡita: ? subhūti- rāha-no hīdaṃ bhagavan | nāsti sa kaściddharmo yastathāgatena bhāṡita:{1. ##Gilgit Ms.(G) begings here on folio 5a.##} || bhagavānāha-ta{2. ##G om.## tatkiṃ manyase subhūte.}tkiṃ manyase subhūte-yāvat trisāhasramahāsāhasre lokadhātau prthivīraja: {3 ##G## kaścit.}kaccit, tadbahu {4 ##G om.## bhavet ? subhūti:.}bhavet ? subhūtirāha-bahu bhagavan, ba{5 ##G om.## bahu sugata.}hu sugata prthivīrato {6 ##G om. from## bhavet ##upto## bhāṡitam.}bhavet | tatkasya heto: ? yattadbhagavan prthivīrajastathāgatena bhāṡitam, arajastadbhagavaṃstathāgatena bhāṡitam{6. ##G om. from## bhavet ##upto## bhāṡitam.}| tenocyate prthivīraja iti | yo’pyasau lokadhātu{7. ##G om.## tathāgatena bhāṡita:}stathāgatena bhāṡita:, adhātu: sa tathāgatena bhāṡita: | tenocyate lokadhāturiti || bhagavānāha-tatkiṃ manyase subhūte dvātriṃśanmahāpuruṡalakṡaṇaistathāgato'rhana{8. ##G om.## arhan samyaksaṃbuddha:.} samyaksaṃbuddho draṡṭavya: ? subhu{9 ##G om.## subhūti:.}tirāha-no hīdaṃ {10 ##G om.## hīdaṃ.} bhagavan | {11 ##G om. from## dvātriṃ ##upto## draṡṭavya:.} dvātriṃśanmahāpuruṡaṡalakṡaṇaistathāgato’rhan samya- @080 ksaṃbuddho draṡṭa{1 ##G## ^kopamān,}vya: | tatkasya heto: ? yāni hi tāni bhagavan dvātriṃśanmahāpuruṡalakṡaṇāni tathāgatena bhāṡitāni, alakṡaṇāni tāni bhagavaṃstathāgatena bhāṡitāni | tenocyante dvātriṃśa- nmahāpuruṡalakṡaṇānīti || bhagavānāha-yaśca khalu puna: subhūte strī vā puruṡo vā dine dine gaṅgānadī{1. ##G## ^kopamān.}vālukā- samānātmabhāvān parityajet, {2 ##G om. from.## evaṃ ##upto## tyajet.##}evaṃ parityajan gaṅgānadīvālukāsamān kalpāṃ- stānātmabhāvān parityajet{2. ##G om. from## evaṃ ##upto## tyajet.}, yaśca ito dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayet saṃpra{3. ##G. om.## saṃprakāśayet.}kāśayet, ayameva tatonidānaṃ ba{4. ##G## bahu puṇyaṃ ##for## bahutaraṃ puṇyaskandhaṃ.}hutaraṃ puṇyaskandhaṃ pra{5. ##G## prasavet ##for## prasunuyāt.}sunuyādaprameya- masaṃkhyeyam ||13|| atha khalvāyuṡmān subhūti{6. ##G## dharmapravegena.}rdharmavegenāśrūṇi prāmuñcat | so’śrūṇi pramrjya bhagavantameta- davocat-āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadayaṃ dharmaparyāyastathāgatena bhāṡito’- gr{7. ##G om. from## agra^ ##upto## arthāya.}yānasapraṃsthitānāṃ sattvānāma{7. ##G om. from## agra^ ##upto## arthāya.}rthāya, śreṡṭhayānasaṃprasthitānāmarthāya, yato me bhagavan jñānamutpannam | na {8. ##G## me ##for## mayā.}mayā bhaga{9. ##G om.##bhagavan.}van {10. ##G## jātvayaṃ ##for## jātvevaṃrūpa:.}jātvevaṃrūpo dharmaparyāya: śrutapūrva: | parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisa{11. ##G.om.## bodhisattvā.}ttvā bhaviṡyanti, ye iha sūtre bhāṡyamāṇe {12. ##G om.## śrutvā.}śrutvā bhūtasaṃjñāmutpādayiṡyanti | {13. ##G om.## tatkasya heto:.}tatkasya heto: ? yā caiṡā bhagavan bhūtasaṃjñā, saiva abhūtasaṃjñā | tasmāttathāgato bhāṡate- bhūtasaṃjñā bhūtasaṃjñeti || na mama bhagavan āścaryaṃ yada{14. ##M## yadāhaṃ ##for## yadahaṃ.}hamimaṃ dharmaparyāyaṃ bhāṡyamāṇamavakalpayāmi adhimu{15. ##G## adhimucye ##for## ^mucya.}cye | ye’pi te bhagavan sattvā {16 ##G om. from.## bhaviṡyanti ##upto## paryavāpsyānti.}bhaviṡyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne, ye imaṃ bhagavan dharmaparyāyamudgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsya{16. ##G om. from## bhaviṡyanti ##upto## paryavāpsyanti.}nti, parebhya{17. ##G om. ## parebhyaśca vistareṇa saṃprakāśayiṡyanti.}śca vistareṇa saṃprakāśayiṡyanti, te paramāścaryeṇa samanvāgatā bhaviṡyanti | api tu khalu punarbhagavan na teṡāmātmasaṃjñā prava{18. ##G## pravatsyate.}rtiṡyate, na sattvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā {19 ##G om. from## pravartiṡyate ##upto## tatkasya heto: ##(second)##}pravartiṡyate, nāpi teṡāṃ kācitsaṃjñā nāsaṃjñā pravartate | tatkasya heto:{19. ##G om. from## pravartiṡyate ##upto## tatkasya heto: ##(second)} ? yā sā bhagavan ātmasaṃjñā, saivāsaṃjñā | yā sattvasaṃjñā jīvasaṃjñā pudgala- saṃjñā, saivāsaṃjñā | tatkasya heto: ? sarvasaṃjñāpagatā hi buddhā bhagavanta: || {20. ##G om.## evamukte.}evamukte bhagavānāyu{21. ##G om.## āyuṡmantaṃ subhūtimetad.}ṡmantaṃ subhūtimetadavocat-evametat subhūte, {22. ##G om.## evametat.}evametat | paramā- ścaryasamanvāgatāste {23. ##G om.## sattvā.}sattvā bhaviṡyanti, ye iha{24. ##G## imaṃ dharmaparyāyaṃ śrutvā ##for## iha subhūte sūtre.} subhūte sūtre bhāṡyamāṇe nottrasiṡyanti na @081 saṃtrasiṡyanti na saṃtrāsamāpatsyante | tatkasya heto: ? paramapāramiteyaṃ subhūte tathāgatena bhāṡitā ya{1 ##G om.## yadutāpāramitā.}dutāpāramitā | yāṃ ca subhūte tathāgata: paramapāramitāṃ bhāṡate, tāmaparimāṇā {2 ##G om.## api.}api buddhā bhagavanto bhāṡante | tenocyate paramapāramiteti || api tu khalu puna: subhūte yā tathāgatasya kṡāntipāramitā, saiva apāramitā | tatkasya heto: ? yadā me subhūte {3 ##M## kaliṅgarājā.}kalirājā aṅgapratyaṅgamāṃsānyacchaitsīt, {4 ##M om.## nāsīnme.}nāsīnme tasmin samaye ātmasaṃjñā vā sattvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā, {5 ##G om. from## nāpi ##upto.## abhaviṡyad.}nāpi me kācitsaṃjñā vā asaṃjñā vā babhūva | tatkasya heto: ? sacenme subhūte tasmin samaye ātmasaṃjñā{5. ##G om. from## nāpi ##upto##. abhaviṡyad.}abhavi- ṡyat, vyāpādasaṃjñāpi me tasmin samaye’bhaviṡyat | sacetsattvasaṃjñā jīvasaṃjñā pudgalasaṃjñā- bhaviṡyat, vyāpādasaṃjñāpi me tasmin samaye’bhaviṡyat | {6. ##G om.## tatkasya heto:.}tatkasya heto: ? abhijānāmyahaṃ subhūte atīte’dhvani pañca jātiśatāni {7. ##G yo’haṃ ##for## yadahaṃ.}yadahaṃ kṡāntivādī rṡirabhūvam | tatrāpi me nātmasaṃjñā {8 ##G## abhūt ##for## babhūva.}babhūva, na sattvasaṃjñā, na jīvasaṃjñā, na pudgalasaṃjñā {9 ##G om.## babhūva.}babhūva | tasmāttarhi bodhisattvena mahāsattvena sarvasaṃjñā viva{10. ##G## varjayitvā ##for## vivarja^.}rjayitvā anu{11. ##Folio 6 is missing in G.##}ttarāyāṃ samyaksaṃbodhau cittamutpādayitavyam | na rūpapratiṡṭhitaṃ cittamutpādayitavyam, na śabdagandharasaspraṡṭavyadharmapratiṡṭhitaṃ cittamutpādayita- vyam, na dharmapratiṡṭhitaṃ cittamutpādayitavyam, nādharmapratiṡṭhitaṃ cittamutpādayitavyam, na kvacitpratiṡṭhitaṃ cittamutpādayitavyam | tatkasya heto: ? yatpratiṡṭhitaṃ tadevāpratiṡṭhitam | tasmādeva tathāgato bhāṡate-apratiṡṭhitena bodhisattvena dānaṃ dātavyam | na rūpaśabdagandha- rasasparśadharmapratiṡṭhitena dānaṃ dātavyam || api tu khalu puna: subhūte bodhisattvena evaṃrūpo dānaparityāga: kartavya: sarvasattvānā- marthāya | tatkasya heto: ? yā caiṡā subhūte sattvasaṃjñā, saiva asaṃjñā | ya evaṃ te sarvasattvā- stathāgatena bhāṡitāsta eva asattvā: | tatkasya heto: ? bhūtavādī subhūte tathāgata:, satyavādī tathāvādī ananyathāvādī tathāgata:, na vitathavādī tathāgata: || api tu khalu puna: subhūte yastathāgatena dharmo’bhisaṃbuddho deśito nidhyāta:, na tatra satyaṃ na mrṡā | tadyathāpi nāma subhūte puruṡo’ndhakārapraviṡṭo na kiṃcidapi paśyet, evaṃ vastupatito bodhisattvo draṡṭavyo yo vastupatito dānaṃ parityajati | tadyathāpi nāma subhūte cakṡuṡmān puruṡa: prabhātāyāṃ rātrau sūrye’bhyudgate nānāvidhāni rūpāṇi paśyet, evamavastu- patito bodhisattvo draṡṭavyo yo’vastupatito dānaṃ parityajati || api tu khalu puna: subhūte ye kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyamudgrahī- ṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, @082 jñātāste subhūte tathāgatena buddhajñānena, drṡṭāste subhūte tathāgatena buddhacakṡuṡā, buddhāste tathā- gatena | sarve te subhūte sattvā aprameyamasaṃkhyeyaṃ puṇyaskandhaṃ prasaviṡyanti pratigrahīṡyanti ||14|| yaśca khalu puna: subhūte strī vā puruṡo vā pūrvāhṇakālasamaye gaṅgānadīvālukā- samānātmabhāvān parityajet, evaṃ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṃ dharmaparyāyaṃ śrutvā na pratikṡipet, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam, ka: punarvādo yo likhitvā udgrhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṃprakāśayet || api tu khalu puna: subhūte acintyo’tulyo’yaṃ dharmaparyāya: | ayaṃ ca subhūte dharmaparyāyastathāgatena bhāṡito’grayānasaṃprasthitānāṃ sattvānāmarthāya, śreṡṭhayānasaṃprasthitānāṃ sattvānāmarthāya | ye imaṃ dharmaparyāyamudgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṡyanti, jñātāste subhūte tathāgatena buddhajñānena, drṡṭāste subhūte tathāgatena buddhacakṡuṡā, buddhāste tathāgatena | sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṃ samanvāgatā bhaviṡyanti | acintyenātulyenāmāpyenāpa{1. ##In G, folio 7a begins here.##}rimāṇena pu{2. ##G om.## puṇyaskandhena samanvāgatā bhaviṡyanti.}ṇyaskandhena samanvāgatā bhaviṡyanti | sarve te subhūte sattvā: samāṃśena bodhiṃ dhārayiṡyanti vā{3 ##G om.## vācayiṡyanti paryavāpsyanti.}cayiṡyanti paryavā- psyanti | tatkasya heto: ? na hi śakyaṃ subhūte ayaṃ dharmaparyāyo hīnādhimuktikai: sattvai: śrotum, nātmadrṡṭikairna {4 ##G## sattvajīvapudgaladrṡṭikai: ##for## sattvadrṡṭikairna jīvadrṡṭikairna pudgaladrṡṭikai: nābodhisattvapratijñai: sattvai:.} sattvadrṡṭikairna jīvadrṡṭikairna pudgaladrṡṭikai: | nābodhisattvapratijñai: sattvai: śakyamayaṃ dharmaparyāya: śrotuṃ vā udgrahītuṃ vā dhā{5. ##G om.## dhārayituṃ vā vācayituṃ vā paryavāptuṃ vā.}rayituṃ vā vācayituṃ vā paryavāptuṃ vā | nedaṃ sthānaṃ vidyate || api tu khalu puna: subhūte yatra prthivīpradeśe idaṃ sūtraṃ prakāśayiṡyate, pūjanīya: sa prthivīpradeśo bhaviṡyati sadevamānuṡāsurasya lokasya | vandanīya: {6 ##G## pradakṡiṇīkaraṇīya: ##for## pradakṡiṇīyaśca.}pradakṡiṇīyaśca {7 ##G om.## sa prthivīpradeśo bhaviṡyati.}sa prthivīpradeśo bhaviṡyati, caityabhūta: sa prthivīpradeśo bhaviṡyati ||15|| {8 ##G om.## api tu.}api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṃrūpān sūtrāntānudgrahī- ṡyanti dhāra{9. ##G## yāvat ##for## dhārayiṡyanti vācayiṡyanti.}yiṡyanti vācayiṡyanti parvāpsyanti, yoni{10. ##G om. from## yoniśaśca ##upto## saṃprakāśayiṡyanti.}śaścaṃ manasikariṡyanti, parebhyaśca vistareṇa saṃprakā{10 ##G om. from## yoniśaśca ##upto## saṃprakāśayiṡyanti.}śayiṡyanti, te paribhūtā bhaviṡyanti, {11 ##G## suparibhūtā: ##for## suparibhūtāśca bhaviṡyanti | tatkasya heto:.}suparibhūtāśca bhaviṡyanti | tatkasya heto: ? yāni ca teṡāṃ {12 ##G om.## subhūte sattvānāṃ.}subhūte sattvānāṃ paurvajanmikānyaśubhāni karmāṇi {13 ##G om.## krtāni.}krtānyapāyasaṃvarta- @083 nīy0āni, drṡṭa eva dharme paribhūtatayā {1.##G om.## tāni paurvajanmikānyaśubhāni karmāṇi.}tāni paurvajanmikānyaśubhāni karmāṇi kṡapayiṡyanti, buddhabodhiṃ cānuprāpsyanti || abhijānāmyahaṃ subhūte atīte’dhvanyasaṃkhyeyai: kalpairasaṃkhyeyatarairdīpaṃkarasya tathāgatasyā- rhata: samyaksaṃbuddhasya pareṇa {2. ##G om.## paratareṇa.}paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan {3. ##G## ārāgitāni, ārāgya ca na virāgitāni.}ye mayārāgitā:, ārāgya na virāgitā: | yacca mayā subhūte te buddhā bhagavanta {4. ##G om.## ārāgitā:}ārāgitā:, ārāgya na virāgitā:, yacca {5 ##G## varime ##for## paścime kāle paścime samaye.}paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ {6 ##G om.## saddharmavipralopakāle vartamāne.}saddharmavipra- lopakāle vartamāne imānevaṃrūpān sūtrāntānudgrahīṡyanti dhā{7 ##G## yāvat ##for## dhārayiṡyanti vācayiṡyanti.}rayiṡyanti vācayiṡyanti paryavāpsyanti, {8. ##G om.## parebhyaśca vistareṇa saṃprakāśayiṡyanti.}parebhyaśca vistareṇa saṃprakāśayiṡyanti, asya khalu{9. ##G om.## khalu.} puna: subhūte puṇyaskandha- syāntikakā{10. ##G om.## antikāt.}dasau paurvaka: puṇyaskandha: śatatamīmapi kalāṃ nopaiti, sahasratamīmapi śatasahasra- tamīmapi koṭi{11 ##G om. from## koṭitamīmapi ##upto## ^sahasratamīmāpi.}tamāmapi koṭīśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasra- {11 ##G om. from## koṭitamīmapi ##upto## ^sahasratamīmapi.}tamīmapi | saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi {12 ##G## upaniśāmapi ##for## upaniṡadamapi.}upaniṡadamapi {13 ##G om## yāvadaupamyamapi.}yāvadaupamyamapi na kṡamate || sacetpuna: subhūte teṡāṃ kulaputrāṇāṃ kuladuhitrṇāṃ vā ahaṃ puṇyaskandhaṃ bhāṡeyam, yāva{14. ##G## yāvantaste sattvā: ##for## yāvatte.}tte kulaputrā vā kuladuhitaro vā{15. ##G## ca ##for## vā.} tasmin samaye puṇyaskandhaṃ {16. ##G om.## prasaviṡyanti.}prasaviṡyanti, pratigrahī- ṡyanti, unmādaṃ sattvā anuprāpnuyuścittavikṡepaṃ vā gaccheyu: | api tu khalu puna: subhūte acintyo’tu{17. ##G. om.## atulya:.}lyo’yaṃ dharmaparyāyasta{18. ##G om.## tathāgatena bhāṡita:.}thāgatena bhāṡita: | asya acintya eva vipāka: pratikā{19. ##G## āha ##for## pratikāṅkṡitavya: |}ṅkṡitavya: ||16|| atha khalvāyuṡmān subhūtirbhagavantametadavocat-kathaṃ bhagavan bodhisattvayānasaṃpra- sthitena sthātavyam, kathaṃ pratipattavyam, kathaṃ cittaṃ pragrahītavyam ? bhagavānāha-iha subhūte bodhisattvayānasaṃprasthitena evaṃ cittamutpādayitavyam-sarve sattvā mayā anupadhiśeṡe nirvāṇa- dhātau parinirvāpayitavyā: | evaṃ ca sattvān parinirvāpya na kaścitsattva: parinirvāpito bhavati | tatkasya heto: ? sacetsubhūte bodhisattvasya sattvasaṃjñā pravarteta, {20. ##G om.## na sa bodhisattva iti vaktavya:.}na sa bodhisattva iti vaktavya: | jīvasaṃjñā vā yāvatpudgalasaṃjñā vā pravarteta, na sa bodhisattva iti vaktavya: | tatkasya heto: ? nāsti subhūte sa {21. ##G om.## kaścit.}kaściddharmo yo bodhisattvayānasaṃprasthito nāma || @084 tatkiṃ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyānti- kādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: ? {1. ##G## āha ##for## evamukte..mājānāmi.}evamukte āyuṡmān subhūtirbhagavantametadavocat-yathāhaṃ bhagavato bhāṡitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṃkarasya tathāgatasyārhata:{2. ##G om.## arhata: samyaksaṃbuddhasya.} samyaksaṃbuddhasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | eva{3. ##G## āha ##for## evamukte… mabhisaṃbuddha:.}mukte bhagavā- nāyuṡmantaṃ subhūtimetadavocat-evametatsubhūte, evametat | nāsti subhūte sa kaściddharmo yastathā- gatena dīpaṃkarasya tathāgatasyārhata: samyaksaṃbuddhasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | sacetpuna: subhūte kaściddharmastathāgatenābhisaṃbuddho’bhaviṡyat, na māṃ dīpaṃkarastathāgato vyākariṡyat-bhaviṡyasi tvaṃ māṇava anāgate’dhvani śākyamunirnāma tathāgato’rhan samyaksaṃ- buddha iti | yasmāttarhi subhūte tathāgatenārhatā samyaksaṃbuddhena nāsti sa kaściddharmo yo’nu- ttarāṃ samyaksaṃbodhimabhisaṃbuddha:, tasmādahaṃ dīpaṃkareṇa tathāgatena vyākrta:-bhaviṡyasi tvaṃ māṇava anāgate’dhvani śākyamunirnāma tathāgato’rhan samyaksaṃbuddha: | tatkasya heto: ? tathāgata iti subhūte {4 ##G om.## bhūta^.}bhūtatathatāyā etadadhivacanam | {5 ##G om. from## tathāgata ##upto## paramārtha:.}tathāgata iti subhūte anutpāda- dharmatāyā etadadhivacanam | tathāgata iti subhūte dharmocchedasyaitadadhivacanam | tathāgata iti subhūte atyantānutpannasyaitadadhivacanam | tatkasya heto: ? eṡa subhūte anutpādo ya: paramā{5. ##G om. from## tathāgata ##upto## paramārtha:.}rtha: | ya: kaścitsubhūte evaṃ vadet-tathāgatenārhatā{6 ##G om.## arhatā samyaksaṃbuddhena.} samyaksaṃbuddhena anuttarā samyaksaṃ- bodhirabhisaṃbuddheti, {7 ##G om from## sa vitathaṃ ##upto## heto:.}sa vitathaṃ vadet | abhyācakṡīta māṃ sa subhūte asatodgrhītena | tatkasya heto:-{7 ##G om. from## sa vitathaṃ ##upto## heto:.}? nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | yaśca subhūte tathāgatena dharmo’bhisaṃbuddho deśito{8. ##G om.## deśito vā.} vā tatra na satyaṃ na mrṡā | tasmāttathāgato bhāṡate-sarvadharmā buddhadharmā iti | {9. ##G om.## tatkasya heto: ? sarvadharmā iti.}tatkasya heto: ? sarvadharmā iti {10. ##After##subhūte, ##G adds## sarve te.}subhūte adharmāsta{11. ##G om.## tathāgatena bhāṡitā: | tenocyate.}thāgatena bhāṡitā: | tasmāducyante sarvadharmā {12. ##G om.## buddhadharmā.}buddhadharmā iti || tadyathāpi nāma subhūte puruṡo bhavedupetakāyo mahākāya: ? {13. ##G om.## āyuṡmān.}āyuṡmān subhūtirāha- yo’sau {14. ##G om.## bhagavan.}bhagavaṃstathāgatena puruṡo bhāṡita upetakāyo mahākāya {15. ##G om.## iti.}iti, akāya: sa bhagavaṃstathā- gatena bhāṡita: | tenocyate upetakāyo mahākāya iti || bhagavānāha-evametatsubhūte | yo bodhisattva evaṃ vadet-ahaṃ sattvān parinirvāpa- yiṡyāmīti, na sa bodhisattva iti vaktavya: | tatkasya heto: ? asti subhūte sa kaściddharmo yo bodhisattvo nāma ? {16 .##G om.## subhūti:.}subhūtirāha-no hīdaṃ bhagavan |{17.##G om. from## nāsti ##upto## nāma.}nāsti sa kaściddharmo yo bodhisattvo @085 nā{17. ##G om. from## nāsti ##upto## nāma.}ma | bhagavānāha-{1. ##G om. from## sattvā ##upto## sattvā iti.}sattvā: sattvā iti subhūte asattvāste tathāgatena bhāṡitā:, tenocyante sattvā{1. ##G om. from## sattvā ##upto## sattvā iti.}iti | tasmāttathāgato bhāṡate-ni{2.##G## ni:sattvā: ##for## nirātmāna:.}rātmāna: sarvadharmā nirjīvā niṡpoṡā{3. ##G reads## niṡpudgalā: ##before## niṡpoṡā:.}niṡpudgalā: niṡpudgalā: {4. ##G om.## sarvadharmā iti.}sarvadharmā iti || ya: subhūte bodhisattva evaṃ vadet-ahaṃ kṡetravyūhānniṡpādayiṡyāmīti, sa {5. ##G## so’pi tathaiva vaktavya: ##for## sa vitathaṃ vadet.} vitathaṃ vadet | tatkasya heto: ? kṡetravyūhā: kṡetravyūhā iti subhūte avyūhāste tathāgatena bhāṡitā: | tenocyante kṡetravyūhā iti || ya: subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate, tathāgatenā- rhatā samyaksaṃbuddhena bodhisattvo mahāsattva ityākhyāta: ||17|| bhaga{6. ##G om.## bhagavānāha.}vānāha-tatkiṃ manyase subhūte-saṃvidyate tathāgatasya māṃsacakṡu:? subhū{7. ##G om.## subhūti:.}tirāha- evametadbhagavan, saṃvidyate tathāgatasya māṃsacakṡu: | bhagavānāha-tatkiṃ manyase subhūte saṃvidyate tathāgatasya divyaṃ cakṡu: ? {8 ##G## prajñācakṡu: dharmacakṡu: buddhacakṡu: ##for the expanded phrases of the text.##}subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya divyaṃ cakṡu: | bhagavānāha-tatkiṃ manyase subhūte saṃvidyate tathāgatasya prajñācakṡu: ? subhūtirāha-eva- metadbhagavan, saṃvidyate tathāgatasya prajñācakṡu: | bhagavānāha-tatkiṃ manyase subhūte saṃvidyate tathāgatasya dharmacakṡu: ? subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya dharmacakṡu: | bhagavānāha-tatkiṃ manyase subhūte saṃvidyate tathāgatasya buddhacakṡu: ? subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya buddhacakṡu: || {9. ##G om. from## bhagavānāha ##upto## vālukā:.}bhagavānāha-tatkiṃ manyase subhūte yāvantyo gaṅgāyāṃ mahānadyāṃ vālukā:, api nu tā vālukāstathāgatena bhāṡitā: ? subhūtirāha-evametadbhagavan, evametat sugata | bhāṡitāstathā- gatena vālukā: | bhagavānāha-tatkiṃ manyase subhūte yāvatyo gaṅgāyāṃ mahānadyāṃ vālukā:, tāvatya eva gaṅgānadyo bhaveyu:, tāsu yā vālukā:, tāvantaśca lokadhātavo bhaveyu:, kaccidvahavaste lokadhātavo bhaveyu: ? {10. ##G om. from## subhūtirāha ##upto## bhaveyu:.}subhūtirāha-evametadbhagavan, evametat sugata | vahavarate lokadhātavo bhaveyu: | bhagavānāha-yāvanta: subhūte teṡu lokadhātuṡu sattvā:, teṡāmahaṃ nānābhāvāṃ cittadhārāṃ prajā{11. ##G## jānīyā: ##for## prajānāmi.}nāmi| tatkasya heto: ? cittadhārā cittadhāreti subhūte {12. ##G## adhārāstā: ##for## adhāraiṡā.}adhāraiṡā tathāgatena bhāṡitā, tenocyate cittadhāreti | tatkasya heto: ? atītaṃ subhūte cittaṃ nopalabhyate | anāgataṃ cittaṃ nopalabhyate | pratyutpannaṃ cittaṃ nopalabhyate ||18|| tatkiṃ manyase subhūte ya: {13. ##G om.## kaścitkulaputro vā kuladuhitā vā.}kāścitakulaputro vā kuladuhitā vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ krtvā {14. ##G om.## tathāgatebhyo’rhadbhaya: samyaksaṃbuddhebhya:.}tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu @086 sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu{1. ##G## puṇyaṃ ##for## puṇyaskandhaṃ.}puṇyaskandhaṃ {2. ##G## prasaveta ##for## prasunuyāt.}prasunuyāt ? subhūtirāha- bahu bhagavan, bahu sugata | bhagavānāha-evametatsubhūte, evametat | bahu sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇya{3. ##G## bahupuṇyaṃ ##for## puṇyaskandhaṃ.}skandhaṃ prasunu{4. ##G om. from## aprameyaṃ ##upto## puṇyaskandha iti.}yādaprameyamasaṃkhyeyam | tatkasya heto: ? puṇyaskandha: puṇyaskandha iti subhūte askandha: sa tathāgatena bhāṡita: | tenocyate puṇyaskandha iti | sacet puna: subhūte puṇyaskandho’bhaviṡyat, na tathāgato’bhāṡiṡyat puṇyaskandha: puṇyaskandha iti ||19|| tatkiṃ manyase subhūte rūpakāyapariniṡpattyā tathāgato draṡṭavya: ? {5. ##G om.## subhūtirāha.}subhūtirāha-no hīdaṃ bhagavan | na rūpakāyapariniṡpattyā tathāgato draṡṭavya: | tatkasya heto: ? rūpakāyapariniṡpattī rūpakāyapariniṡpattiriti bhagavan apariniṡpattireṡā tathāgatena bhāṡitā | tenocyate rūpa- kāyapariniṡpattiriti || bhagavānāha-tatkiṃ manyase subhūte lakṡaṇasaṃpadā tathāgato draṡṭavya: ? {6. ##G om.## subhūti:.}subhūtirāha-no hīdaṃ bhagavan | na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: ? yaiṡā bhagavan lakṡaṇa- saṃpattathāgatena bhāṡitā, lakṡaṇasaṃpadeṡā tathāgatena bhāṡitā | tenocyate lakṡaṇasaṃpaditi ||20|| bhagavānāha-tatkiṃ manyase subhūte api nu tathāgatasyaivaṃ bhavati-mayā dharmo deśita iti ? {7. ##G om. from.## subhūti: ##upto## bhagavānāha.}subhūtirāha-no hīdaṃ bhagavan tathāgatasyaivaṃ bhavati-mayā dharmo deśita iti | bhagavānāha-ya: subhūte evaṃ vadet-tathāgatena dharmo deśita iti, sa{8. ##G om.## sa vitathaṃ vadet.} vitathaṃ vadet | abhyā- cakṡīta māṃ sa subhūte asatodgrhītena | tatkasya heto: ? dharmadeśanā dharmadeṡaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate || {9 ##G om. from## evamukte ##upto## avocet.}evamukte āyuṡmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhavi- ṡyantyanāgate’dhvani {10. ##G om. from## paścime ##upto## vartamāne.}paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne, ya imānevaṃrūpān {11. ##After## dharmān ##G adds## bhāṡamāṇān.}dharmān śrutvā abhiśraddh#asyanti | bhagavānāha-na te subhūte sattvā nāsattvā:| tatkasya heto: ? {12. ##G## sarvasattvā ##for## sattvā: sattvā:.}sattvā: sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṡitā: | tenocyante {13. ##G## sarvasattvā ##for## sattvā.}sattvā iti ||21|| tatkiṃ manyase subhūte-api nu asti sa kaściddharma:, yastathāgatenānuttarāṃ samyaksaṃ- bodhimabhisaṃbuddha: ? āyuṡ{14. ##G om.## āyuṡmān subhūti:}mān subhūtirāha-no{15. ##G om.## no hīdaṃ bhagavan.} hīdaṃ bhagavan | nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | bhagavānāha-evametatsubhūte, evametat | aṇu- rapi tatra dharmo na saṃvidyate nopalabhyate | tenocyate anuttarā samyaksaṃbodhiriti ||22|| @087 api tu khalu puna: subhūte sama: sa dharmo na tatra {1. ##G## kiṃcit ##for## kaścit.}kaścidviṡama: | tenocyate anuttarā samyaksaṃbodhiriti | ni{2. ##G om.## nirātmattvena ni:sattvatvena.}rātmatvena ni:sattvatvena nirjīvatvena niṡpudgalatvena samā sā anuttarā samyaksaṃbodhi: sarvai: kuśalairdharmairabhisaṃbudhyate | tatkasya{3. ##G om.## tatkasya heto:} heto: ? kuśalā dharmā: kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṡitā: | tenocyante kuśalā dharmā iti ||23|| yaśca khalu puna: subhūte strī {4. ##G om.## strī vā puruṡo vā.}vā puruṡo vā yāvantastrisāhasramahāsāhasre lokadhātau sumerava: parvatarājāna:, tāvato rāśīn saptānāṃ ratnānāmabhisaṃhrtya {5. ## G. om.## tathāgatebhyo’rhadbhaya: samyaksaṃbuddhebhyo.}tathāgatebhyo’rhadbhya: samya- ksaṃbuddhebhyo dānaṃ dadyāt, yaśca {6. ##G om.## kulaputro vā kuladuhitāvā ita:.}kulaputro vā kuladuhitā vā ita: prajñāpāramitāyā {7. ##G om.## dharmaparyāyāt.}dharma- paryāyādantaśaścatuṡpādikāmapi gāthāmudgrhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvaka: puṇyaskandha: śatatamīmapi kalāṃ nopaiti, {8. ##G## upaniśām ##for## upaniṡadam.}yāvadupaniṡadamapi na kṡamate ||24|| tatkiṃ manyase subhūte-api nu tathāgatasyaivaṃ bhavati-mayā sattvā: {9. ##G## mocitā: ##for## parimocitā:.}parimocitā iti ? na khalu puna: subhūte evaṃ draṡṭavyam | tatkasya heto: ? {10. ##G## na sa ##for## nāsti subhūte.}nāsti subhūte kaścitsattvo yastathāgatena parimocita: | yadi puna: subhūte kaścitsattvo’bhaviṡyadyastathāgatena parimocita: syāt, sa eva {11. ##G## tasya ##for## tathāgatasya.}tathāgatasyātmagrāho’bhaviṡyat, sattvagrāho jīvagrāha: pudgalagrāho’bhaviṡyat | ātmagrāha iti subhūte agrāha eṡa tathāgatena bhāṡita: | sa ca bālaprthagjanairudgrhīta: | bālaprthagjanā iti subhūte ajanā eva te tathāgatena bhāṡitā: | tenocyante bālaprthagjanā iti ||25|| tatkiṃ manyase subhūte-lakṡaṇasaṃpadā tathāgato draṡṭavya: ? {12. āhaivaṃ ##for## subhūtirāha-no hīdaṃ.}subhūtirāha-no hīdaṃ bhagavan | {13. ##G om.## yathāhaṃ bhagavato bhāṡitasyārthamājānāmi.}yathāhaṃ bhagavato bhāṡitasyārthamājānāmi, na lakṡaṇasaṃpadā tathāgato draṡṭavya: | bhagavānāha-{14. ##G om. from## sādhu ##upto## heto:.}sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi | na lakṡaṇasaṃpadā tathāgato draṡṭavya: | tatkasya heto: ? sacetpuna: subhūte lakṡaṇasaṃpadā tathāgato draṡṭavyo’bhaviṡyat, rājāpi cakravatī tathāgato’bhaviṡyat | {15. ##G om. from## tasmānna ##upto## avocet.}tasmānna lakṡaṇasaṃpadā tathāgato draṡṭavya: | āyuṡmān subhūtirbhagavanta- metadavocat-yathāhaṃ bhagavato bhāṡitasyārthamājānāmi, na lakṡaṇasaṃpadā tathāgato draṡṭavya: || atha khalu bhagavāṃstasyāṃ velāyāmime{16. ##G## imā gāthā ##for## ime gāthe.} gāthe abhāṡata- ye māṃ rūpeṇa {17. ##G om.## ca.}cādrākṡurye māṃ ghoṡeṇa {17 ##G om.## ca.}cānvagu: | mithyāprahāṇaprasrtā na māṃ drakṡyanti te janā: ||1|| {18. ##G## draṡṭavyo dharmato buddho dharmakāyastathāgata: ##for## dharmato buddho draṡṭavyo dharmakāyā hi nāyakā:.}dharmato buddho draṡṭavyo dharmakāyā hi nāyakā: | {19. ##G## dharmato cāsya vijñeyā na sa śakyaṃ vijānitum ##for line.##}dharmatā ca na vijñeyā na sā śakyā vijānitum ||2||26|| @088 tatkiṃ manyase subhūte lakṡaṇasaṃpadā tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā ? na khalu punaste subhūte evaṃ draṡṭavyam | {1. ##G om.## tatkasya heto:.}tatkasya heto: ? na hi{2. ##G## khalu punaste ##for## hi.}subhūte lakṡaṇasaṃpadā tathāgatena anuttarā samyaksaṃbodhirabhisaṃbuddhā syā{3. ##G om.## syāt.}t | na{4. ##G## yatkhalu puna: subhūte syādeva ##for## na khalu punaste subhūte kaścidevaṃ vedet.} khalu punaste subhūte kaścidevaṃ vadet-bodhisattvayānasaṃprasthitai: kasyaciddharmasya vināśa: prajñapta: ucchedo veti | na khalu punaste subhūte evaṃ draṡṭavyam | {1.##G. om.## tatkasya heto:.}tatkasya heto:? na bodhisattvayānasaṃprasthitai: kasyaciddharmasya vināśa: prajñapto noccheda: ||27|| yaśca khalu puna: subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāṃ^lloka- dhātūn saptaratnaparipūrṇaṃ krtvā tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca bodhisattvo nirātmakeṡvanu{5. ##G om.## anutpattikeṡu.}tpattikeṡu dharmeṡu kṡāntiṃ pratilabhate, ayameva tatonidānaṃ bahutaraṃ puṇya{6. ##G## puṇyaṃ ##for## puṇyaskandhaṃ.}skandhaṃ prasaveda{7. ##G om.## aprameyamasaṃkhyeyam.}prameyamasaṃkhyeyam | na khalu puna: subhūte bodhisattvena mahā{8##G om.## mahāsattvena.}sattvena puṇyaskandha: parigrahītavya: | ā{9.##G om.##āyuṡmān subhūti:.}yuṡmān subhūtirāha-nanu bhagavan bodhisattvena puṇyaskandha: parigrahītavya: ? bhagavānāha-parigrahītavya: subhūte no grahītavya: | tenocyate parigrahī- tavya iti ||28|| api tu khalu puna: subhūte ya: kaścidevaṃ vadet-tathāgato gacchati vā āgacchati vā tiṡṭhati vā niṡīdati vā, śayyāṃ vā kalpayati, na me subhūte (sa){10. ##M om.## sa.}bhāṡitasyārthamājā- nāti | tatkasya heto: ? tathāgata iti subhūte ucyate na kvacidgato na kutaścidāgata: | tenocyate tathāgato’rhan samyaksaṃbuddha iti ||29|| yaśca khalu puna: subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau prthivīrajāṃsi, tā{11. ##G## tāvato lokadhātūn ##for## tāvatāṃ lokadhātūnāṃ.}vatāṃ lokadhātūnāmevṃrūpaṃ maṡiṃ kuryāt {12. ##G om.## yāvadevamasaṃkhyeyena vīryeṇa.}yāvadevamasaṃkhye- yena vīryeṇa tadyathāpi nāma paramāṇusaṃcaya:, tatkiṃ manyase subhūte-{13. ##G om.## api nu.}api nu bahu: sa paramāṇu- saṃcayo bhavet ? {14. ##G om.## subhūti.}subhūtirāha-evametadbhagavan, eva{15. ##G om.## evametat sugata.}metatsugata | bahu: sa paramāṇusaṃcayo bhavet | tatkasya heto: ? sacedbhagavan bahu:{16. ##G om.## bahu: paramāṇu.} paramāṇusaṃcayo’bhaviṡyat, na bhagavānavakṡyat-paramāṇu- saṃcaya iti | tatkasya heto: ? yo’sau {17 ##G om.## bhagavan.}bhagavan paramāṇusaṃcayastathā{18 ##G om.## tathāgatena.}gatena bhāṡita:, asaṃcaya: sa tathā{19. ##G## bhagavatā ##for## tathāgatena.}gatena bhāṡita: | tenocyate paramāṇusaṃcaya iti | yaśca tathā{20. ##G## tathāgato bhāṡati ##for## tathāgatena bhāṡita:.}gatena bhāṡitastrisāhasra mahāsāhasro lokadhāturiti, adhātu: sa tathāgatena bhāṡita: | tenocyate trisāhasramahāsāhasro lokadhāturiti | tatkasya heto: ? sacedbhagavan lo{21 ##G## dhātu: ##for## lokadhātu:.}kadhāturabhaviṡyat, sa eva piṇḍagrāho’- @089 bhaviṡyat | yaścaiva piṇḍagrāhastathāgatena bhāṡita:, agrāha: sa tathāgatena bhāṡita: | tenocyate piṇḍagrāha iti | bhagavānāha-piṇḍagrāhaścaiva {1 ##G om.## subhūte.}subhūte avyavahāro’nabhilāpya: | na{2 ##G om.## sa dharma: ##for## na sa dharmo nādharma:.} sa dharmo nādharma: | sa ca bālaprthagjanairudgrhīta: ||30|| tatkasya heto: ? yo hi{3 ##G om.## hi.} kaścitsubhūte evaṃ vadet-ātmadrṡṭistathāgatena bhāṡitā, sattvadrṡṭirjīvadrṡṭi: pudgaladrṡṭista{4. ##G om.## tathāgatena bhāṡitā.}thāgatena bhāṡitā, api nu sa subhūte samyagvadamāno vadet ? su{5.##G om.## subhūti:.}bhūtirāha-no hīdaṃ bhagavan, no{6.##G om.## no hīdaṃ sugata, na samyagvadamāno vadet.} hīdaṃ sugata, na samyagvadamāno vadet | tatkasya heto: ? yā sā bhagavan ātmadrṡṭistathāgatena bhāṡitā, adrṡṭi: sā tathāgatena bhāṡitā | tenocyate ātmadrṡṭiriti || bhagavānāha-evaṃ hi{3. ##G om.## hi.} subhūte bodhisattvayānasaṃprasthitena sarvadharmā jñātavyā dra{7. ##G om.## draṡṭavyā.}ṡṭavyā adhimoktavyā: | tathāca jñā{8. ##G om.## jñātavyā draṡṭavyā.}tavyā draṡṭavyā adhimoktavyā:, yathā na dharmasaṃjñā{9.##G## ^saṃjñāpi ##for## ^saṃjñāyāmapi.}yāmapi pratyupa- tiṡṭhennā{10. ##G om.## nādharmasaṃjñāyām.}dharmasaṃjñāyām | tatkasya heto: ? dharmasaṃjñā dharmasaṃjñeti subhūte asaṃjñaiṡā tathāgatena bhāṡitā | tenocyate dharmasaṃjñeti ||31|| yaśca khalu puna: subhūte bodhisattvo mahāsattvo’prameyānasaṃkhyeyāṃllokadhātūn saptaratna- paripūrṇaṃ krtvā {11.##G om.## tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhya:.}tathāgatebhyo’rhadbhya: samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā ita: prajñāpāramitāyā {12. ##G om.## dharmaparyāyāt.}dharmaparyāyādantaśaścatuṡpādikāmapi gāthāmudgrhya {13. ##G om.## dhārayet.}dhārayeddeśayedvācayet paryavāpnuyāt, {14. ##G om.## parebhyaśca vistareṇa prakāśayet.}parebhyaśca vistareṇa saṃprakāśayet, ayameva tatonidā{15. ##G om.## ^nidānaṃ.}naṃ bahutaraṃ puṇ{16. ##G## puṇyaṃ ##for## puṇyaskandhaṃ.}yaskandhaṃ prasunuyādaprameyamasaṃkhyeyam | kathaṃ ca saṃprakāśayet ? {17. ##G## yathā na prakāśayet, tenocyate saṃprakāśayediti ##for## yathākāśe.}tadyathākāśe- tārakā timiraṃ dīpo māyāvaśyāya budbudam | {18. ##G## supinaṃ ##for## svapnaṃ ca.}svapnaṃ ca vidyudabhraṃ ca evaṃ draṡṭavya saṃskrtam || tathā{19. ##G om.## tathā prakāśayet, tenocyate saṃprakāśayediti.}prakāśayet, tenocyate saṃprakāśayediti || idamavocadbhagavān āttamanā: | sthavirasubhūtiste ca bhikṡubhikṡuṇyupāsakopāsikāste{20. ##G om.## te ca bodhisattvā:.} ca bodhisattvā: sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandanniti ||32|| || āryavajracchedikā bhagavatī prajñāpāramitā samāptā || @090 naya-dvyardhaśatikā-ardhaśatikādyaparaparyāyā adhyardhaśatikā prajñāpāramitā | oṃ^ namo bhagavatyai prajñāpāramitāyai nama: | evaṃ{1. ##The text of## adhyardhaśatikā ##as printed by E. Leumann in his work “Zur nordarischen Literatur and Sprache” 1912, (pp 92-98) is a fragment, and reproduced here as he gave it with slight modifications regarding punctuation. Taisho University Journal, Tokyo, 1930, also republished it, but I could not get the Journal in India.##}evaṃ mayā śrutam | ekasmin samaye bhagavān ***** vajrapāṇinā bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena mahāsattvena, ākāśagarbheṇa ca, vajramuṡṭinā ca, mañjuśriyā, ca sacittotpādadharmacakrapravarta(rti)nā (?) ca, gaganagañjena ca, sarvamārapramardinā ca bodhisattvena mahāsattvena | evaṃpramukhairaṡṭābhirbodhisattvakoṭibhi: * * * ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ sadarthaṃ supadākṡaraṃ paryavadātam, sarvadharma- viśuddhinirhāraṃ deśayati sma-kāmaviśuddhipadametat yaduta bodhisattvapadam | drṡṭiviśuddhipada- metat yaduta bodhisattvapadam | rativiśuddhipadametat yaduta bodhisattvapadam | trṡṇāviśuddhi- padametat yaduta bodhisattvapadam | bhūṡaṇaviśuddhipadametat yaduta bodhisattvapadam | āhlādana- viśuddhipadametat yaduta bodhisattvapadam | ālokaviśuddhipadametat yaduta bodhisattvapadam | kāyasukhaviśuddhipadematat yaduta bodhisattvapadam | [vāksukha]viśuddhipadametat yaduta bodhisattvapadam | manoviśuddhipadametat yaduta bodhisattvapadam | śabdaviśuddhipadametat yaduta bodhisattvapadam | gandhaviśuddhipadametat yaduta bodhisattvapadam | rasaviśuddhipadametat yaduta bodhisattvapadam | sparśaviśuddhipadametat yaduta bodhisattvapadam | tatkasya heto: ? tadyathā sarvadharmā: svabhāvaviśuddhā: | sarvadharmā: [svabhāvaśūnyā:] | svabhāvaśūnyatayā prajñāpāramitā- viśuddhirbhavati{2. ##After this there is one folio which does not contain Sanskrit text, but gives only Khotanese translation.##} || atha bhagavān vairocanastathāgata: punarapīdaṃ prajñāpāramitānayaṃ sarvatathāgataśāntadharmatābhi- saṃbodhinirhāraṃ deśayati sma-vajrasamatābhisaṃbodhi(dhau ?) mahābodhivajradrḍhatayā | arthasamatābhi- saṃbodhau mahābodhirekārthatayā | dharmasamatābhisaṃbodhau mahābodhi: svabhāvaśuddhatayā (?) | sarvasamatābhisaṃbodhau mahābodhi: sarvāvikalpanatayeti|{2. ##After this there is one folio which does not contain Sanskrit text, but gives only Khotanese translation.##} || atha bhagavān sarvaduṡṭavinayaśākyamunistathāgata: punarapi sarvadharmasamatāvijayasaṃgrahaṃ nāma prajñāpāramitānirhāraṃ deśayāmāsa-rāgāprapañcatayā * * * | dvepāprapañcatayā * * * mohāprapañcatā, mohāprapañcatayā sarvadharmāprapañcatā, sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyā iti |{2. ##After this there is one folio which does not contain Sanskrit text, but gives only Khotanese translation.##} || @091 atha bhagavān svabhāvaśuddhastathāgata: punarapīdaṃ sarvadharmasamatāvalokiteśvarajñānamudraṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvarāgaviśuddhitā loke dveṡaviśuddhitāyai saṃvartate | sarvamalaviśuddhitā loke dveṡavi[śu]ddhitāyai saṃvartate | sarvamalaviśuddhitā loke sarvapāpaviśuddhi- tāyai saṃvartate | sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṃvartate | sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhyai saṃvartate iti || atha bhagavān sarvatraidhātukādhipatistathāgata: punarapi sarvatathāgatābhiṡekasabhavajñāna- garbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-abhiṡekadānaṃ sarvatraidhātukarājyapratilambhāya saṃvartate | arthadānaṃ sarvāśāparipūraye saṃvartate | dharmadānaṃ sarvadharmatāprāptaye saṃvartate | āmiṡadānaṃ sarva- kāyavākcittasukhapratilambhāya saṃvartate iti || atha bhagavān sarvatathāgatajñānamudrāprāptasarvatathāgatamuṡṭidharastathāgata: [śāśvata] (?) punarapi sarvatathāgatajñānamudrādhiṡṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvatathāgata- kāyamudrāparigraha: sarvatathāgatatvāya saṃvartate | vāgmudrāparigraha: sarvadharmapratilambhāya saṃvartate | cittamudrāparigraha: sarvasamādhipratilambhāya saṃvartate | vajramudrāpratigraha: sarvakāyavākcitta- vajrasattvasarvottamasiddhaye saṃvartate {1. ##After this there is one folio which does not contain Sanskrit text, but gives only Khotanese translation.##}iti || atha bhagavān sarvadharmāprapañcastathāgata: punarapi cakrākṡaraparivartaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-śu{2. ##This phrase occurs in the## madhyamakavrtti ##of## candrakīrti ##on pp. 104, 122,193, 218 and 219 under## dvyardhaśatikā, ardhaśatikā ##and## prajñāpāramitā. ##See our edition in BST No. 10.##}nyā: sarvadharmā ni:svabhāvayogena, nirnimittā: sarvadharmā nirnimittatāmupādāya, apraṇihitā: sarvadharmā apraṇidhānayogena, prakrtiprabhāsvarā: prajñāpāramitāpariśuddhyā iti || atha bhagavān sarvatathāgatacakrāntargatastathāgata: punarapi mahācakrapraveśaṃ nāma prajñā- pāramitānayaṃ deśayāmāsa-vajrasamatāpraveśa: sarvatathāgatacakrapraveśāya saṃvartate | arthasamatā- praveśo mahābodhisattvacakrapraveśāya saṃvartate | dharmasamatāpraveśa: sarvadharmacakrapraveśāya saṃvartate | sarvasamatāpraveśa: sarvacakrapraveśāya saṃvartate iti || atha bhagavān sarvapūjāvidhivistarabhājanastathāgata: punarapi sarvapūjāgryaṃ nāma prajñāpāra- mitānayaṃ deśayāmāsa-bodhicittotpādanatā sarvatathāgatapūjāvidhivistara: | sarvasattvadhātuparitrā- ṇatā sarvatathāgatapūjāvidhivistara: | saddharmaparigraha: sarvatathāgatapūjāvidhivistara: | prajñāpāramitā- likhanalekhanadhāraṇavācanoccāraṇabhāvanapūjanakarmaṇa(karma ?) sarvatathāgatapūjāvidhivistara: iti || atha khalu bhagavān sarvavinayasamarthastathāgata: punarapīdaṃ jñānamuṡṭiparigrahaṃ sarva[sa]ttva- vinayajñānagarbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasattvasamatāyāṃ krodhasamatā, sarvasattva- vinayanatāyāṃ krodhavinayanatā, sarvasattvadharmatāyāṃ krodhadharmatā, sarvasattvavajratāyāṃ krodhavajratā | tatkasya heto: ? sarvasattvavinayo bodhiriti || @092 atha bhagavān sarvadharmasamatāpratiṡṭhitastathāgata: punarapīdaṃ sarvadharmāgryaṃ nāma prajñāpāra- mitānayaṃ deśayāmāsa-sarvasamatayā prajñāpāramitāsamatā, sarvārthatayā prajñāpāramitārthatā, sarva- dharmatayā prajñāpāramitādharmatā, sarvakarmatayā prajñāpāramitākarmatā veditavyā iti || atha bhagavāṃstathāgato vairocana: punarapi sarvasattvādhiṡṭhānaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasattvāstathāgatagarbhā: samantabhadramahābodhisattvasarvātmatayo(yā ?) | vajragarbhā: sarvasattvā vajragarbhābhiṡiktatayā, dharmagarbhā: sarvasattvā: sarvavākpravartanatayā, karmagarbhā: sarvasattvā: sarvasattvakaraṇatāprayogatayā iti || atha bhagavānanantāparyantāniṡṭhastathāgato’nantāparyantāniṡṭhadharmā punarapyasya kalpasya pariniṡṭhādhiṡṭhānārthamidaṃ sarvadharmasamatāparininadhiṡṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsa- prajñāpāramitānantatayā sarvatathāgatānantatā, prajñāpāramitāparyantatayā sarvatathāgatāparyantatā, prajñāpāramitānaikatayā sarvadharmānaikatā, prajñāpāramitāpariniṡṭhatayā sarvadharmāpariniṡṭhitā bhava{1. ##After this there is one folio which does not contain Sanskrit text, but gives only Khotanese translation.##}ti || atha bhagavān vairocana: sarvatathāgataguhyadharmatāprāptasarvadharmāprapañca: punarapi idaṃ mahāsukhavajrāmogha * * * nāma vajrāmoghadharmatāprajñāpāramitāmukhaṃ paramamanādinidhanamadhyaṃ deśayāmāsa-mahārāgottamasiddhirmahābodhisattvānāṃ mahāsukhottamasiddhyai saṃvartate | mahāsukhottama- siddhirmahābodhisattvānāṃ sarvatathāgatamahābodhyuttamasiddhyai saṃvartate | sarvatathāgatamahābodhyuttama- siddhirmahābodhisattvānāṃ sarvamahāmārapramardanottamasiddhyai saṃvartate | sarvamahāmārapramardanottama- siddhirmahābodhisattvānāṃ sakalamahātraidhātukaiśvaryottamasiddhyai saṃvartate | sakalamahātraidhātukaiścaryo- ttamasiddhirmahābodhisattvānāmaśeṡānavaśeṡasarvasattvadhātuparitrāṇasarvasattvahitasukhaparamātyantamahā- sukhottamasiddhyai saṃvartate iti || tatkasya heto: ? yāvadbhavādhiṡṭhāne’tra bhavanti varasūraya: | tāvatsattvārthamatulaṃ śakyā kartumanirvrtā: ||1|| prajñāpāramitopāyajñānādhiṡṭhānasādhitā | sarvakarmaviśuddhyā tu bhavaśuddhā bhavanti ha ||2|| rāgādivinayo loke ābhavātmāsakrtsadā | teṡāṃ viśodhanārthaṃ tu vinayaṃ jñātavān svayam ||3|| yathā padmaṃ suraktaṃ tu rāgadoṡairna lipyate | vāsadoṡairbhave nityaṃ na lipyante jagaddhitām (?) ||4|| mahārāgaviśuddhāstu mahāsaukhyā mahādhanā: | tridhātvīśvaratāṃ prāptā arthaṃ kurvantu taṃ drḍham ||5|| iti|| adhyardhaśatikā prajñāpāramitā samāptā || @093 4 svalpākṡarā prajñāpāramitā | nama: sarvabuddhabodhisattvebhya: || evaṃ mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma grdhrakūṭe parvate mahatā bhikṡusaṃghena sārdhaṃ dvādaśasāhasrapañcaśatairbodhisattvakoṭiniyutaśatasahasrai: sārdhaṃ viharati sma, lokapālādidevakoṭiniyutasahasrai: parivrta: puraskrta: śrīsiṃhāsane viharati sma || atha khalu bodhisattvo mahāsattvo āryāvalokiteśvaro utthāya āsanādekamaṃsamuttarā- saṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya prahasita- vadano bhūtvā bhagavantametadavocat-deśayatu bhagavān prajñāpāramitāṃ svalpākṡarāṃ mahāpuṇyām, yasyā: śravaṇamātreṇa sarvasattvā: sarvakarmāvaraṇāni kṡapayiṡyanti, niyataṃ ca bodhiparāyaṇā bhaviṡyanti | ye ca sattvā mantrasādhane udyuktāsteṡāṃ cāvighnena mantrā: sidhyanti || atha khalu bhagavān āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya sādhukāramadāt-sādhu sādhu kulaputra, yastvaṃ sarvasattvānāmarthāya hitāya sukhāya pradhānāya ca dīrgharātraṃ niyukta: | tena hi tvaṃ kulaputra śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye’haṃ te prajñāpāramitāṃ svalpākṡarāṃ mahāpuṇyām, yasyā: śravaṇamātreṇa sarvasattvā: sarvakarmāvaraṇāni kṡapayiṡyanti, niyataṃ ca bodhiparāyaṇā bhaviṡyanti | ye ca sattvā mantrasādhane udyuktāsteṡāṃ cāvighnena mantrā: sidhyanti || atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-tena hi sugata bhāṡatu sarvasattvānāmarthāya hitāya sukhāya ca || atha khalu bhagavāṃstasyāṃ velāyāṃ sarvadu:khapramocano nāma samādhiṃ samāpadyate sma, yasya ca samādhiṃ samāpannasya bhagavata ūrṇākośavivarāllavādanekāni raśmikoṭiniyuta- śatasahasrāṇi niścaranti sma | taiśca raśmibhi: sarvabuddhakṡetrāṇi parisphuṭānyabhūvan | ye ca sattvāstayā prabhayā sprṡṭā:, te sarve niyatā abhūvannanuttarāya samyaksaṃbodhau | yāvannārakā: sattvā: *** sarve ca buddhakṡetrāṇi ṡaḍvikāraṃ pravicelu: | divyāni ca candanacūrṇavarṡāṇi tathāgatapādamūlaṃ vavarṡu: || atha khalu bhagavāṃstasyāṃ velāyāṃ prajñāpāramitāṃ bhāṡate sma | tadyathā-bodhisattvena mahāsattvena samacittena bhavitavyam | sarvasattveṡu maitracittena bhavitavyam | krtajñena bhavi- tavyam | krtavedinā ca bhavitavyam | sarvapāpaviratacittena bhavitavyam | idaṃ ca prajñāpāra- mitāhrdayamāgrahītavyam-namo ratnatrayāya | nama: śākyamunaye tathāgatāya arhate samya- ksaṃbuddhāya | tadyathā-oṃ mune mune mahāmunaye svāhā || asyā: prajñāpāramitāyā lābhāt mayā anuttarā samyaksaṃbodhiranuprāptā | sarvabuddhāśca ato niryātā: | mayā api iyameva @094 prajñāpāramitā śrutā mahāśākyamunestathāgatasya sākṡāt | tena hi tvaṃ sarvabodhisattvānāmagrato buddhatve ca vyākrta:-bhaviṡyasi tvaṃ māṇava anāgate’dhvani sa(mantaraśmisamu)dgata: śrīkūṭa- rājā nāma tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavid anuttara: puruṡa- damyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | [badiyamapi ?] ye idaṃ nāmadheyaṃ śroṡyanti dhārayiṡyanti vāṃcayiṡyanti likhayayiṡyanti, parebhyaśca vistareṇa saṃpra- kāśayiṡyanti, pustakalikhitamapi krtvā grhe dhārayiṡyanti pūjayiṡyanti, te sarve alpopāyena alpaśravaṇena ca tathāgatā bhaviṡyanti | tadyathā-oṃ jeya jeya padmābhe avame avame sarasaraṇi dhiridhiri devatā anupālani yuddhottāriṇi paracakranivāriṇi pūraya pūraya bhagavati sarva āśā mama ca sarvasattvānāṃ ca | sarvakarmāvaraṇāni viśodhaya, buddhādhiṡṭhite svāhā || iyaṃ sā kulaputra paramārthaprajñāpāramitā sarvabuddhānāṃ jananī bodhisattvamātā (bodhidātrī) pāpahārakā | sarvabuddhairapi na śaknoti asyānuśaṃsā vaktuṃ yāvatkalpakoṭiśatairapi | anayā paṭhitamātreṇa sarvaparṡanmaṇḍalābhiṡiktā bhavanti, sarve ca mantrā: abhimukhā bhavanti || atha āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-kena kāraṇena bhagavan iyaṃ svalpākṡarā prajñāpāramitā ? bhagavānāha—alpopāyatvāt | ye’pi sattvā mandā- svādā:, te’pi imāṃ prajñāpāramitāṃ svalpākṡarāṃ dhārayiṡyanti vācayiṡyanti likhiṡyanti likha- yiṡyanti, te sarve alpopāyena bodhiparāyaṇā bhaviṡyanti | anena kāraṇena kulaputra iyaṃ saṃkṡiptā svalpākṡarā prajñāpāramitā || evamukte āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadeva bhagavān sarvasattvahitāya ayaṃ dharmaparyāyo bhāṡito mandapudgalānāmeva arthāya hitāya sukhāya ceti || idamavocadbhagavān | āttamanā āryāvalokiteśvaro bodhisattvo mahāsattva:, te ca bhikṡavaste ca bodhisattvā: sā ca sarvāvatī parṡat sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandanniti || svalpākṡarā prajñāpāramitā samāptā || @095 5 kauśikaprajñāpāramitāsūtram | namo sarvabuddhabodhisattvebhya: || evaṃ mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma grdhrakūṭe parvate mahatā bhikṡusaṃghena sārdhamanekaiśca bodhisattvaśatasahasrai: sarvai: kumārabhūtai: | tatra khalu bhagavān śakraṃ devānāmindramāmantrayate sma || ayaṃ kauśika prajñāpāramitāyā: artha:-prajñāpāramitā na dvayena draṡṭavyā na advayena | na nimittato na animittata: | na āyūhato na nirāyūhata: | notkṡepato na prakṡepata: | na saṃkleśato na asaṃkleśata: | na vyavadānato na avyavadānata: | notsargato na anutsargata: | na sthānato na asthānata: | na yogato na ayogata: | na saṃbandhato na asaṃbandhata: | na pratyayato na apratyayata: | na dharmato na adharmata: | na tathata(yā) na atathata(yā) na bhūtakoṭyā na abhūtakoṭyā (vedi)tavyā || evamevāyaṃ sa kauśika prajñāpāramitāyā: artha: | tadyathā sarvadharmasamatvāt prajñāpāra- mitā samā | sarvadharmaviviktatvāt prajñāpāramitā viviktā | sarvadharmācalatvāt prajñāpāramitā acalā | sarvadharmāmanyatvāt prajñāpāramitā amanyatā | sarvadharmābhīrutvāt prajñāpāramitā abhīru | sarvadharmācchambhitatayā prajñāpāramitā acchambhī | sarvadharmaikarasatvāt prajñāpāramitā ekarasā | sarvadharmānutpādatvāt prajñāpāramitā anutpādā | sarvadharmānirodhatvāt prajñāṃpāramitā anirodhā | gaganakalpatvāt sarvadharmāṇāṃ prajñāpāramitā gaganakalpā | rūpāparyantatvāt prajñāpāramitā aparyantā | evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatvāt prajñāpāramitā aparyantā | prthivīdhātvaparyantatvāt prajñāpāramitā aparyantā | evamabdhātu-tejodhātu- vāyudhātu-ākāśadhātu-vijñānadhātvaparyantatvāt prajñāpāramitā aparyantā | sumervaparyantatvāt prajñāpāramitā aparyantā | samudrāparyantatvāt prajñāpāramitā aparyantā | vajrasamatvāt prajñāpāramitā samā | sarvadharmābhedatvāt prajñāpāramitā abhedā | sarvadharma(svabhāvā)nupalabdhi- tvāt prajñāpāramitā anupalabdhi: | sarvadharmavibhāva(nā)-samatvāt prajñāpāramitā (a)- vibhāva(nā)-samā | sarvadharmaniśceṡṭatvāt prajñāpāramitā niśceṡṭā | sarvadharmācintyatvāt prajñāpāramitā acintyeti || evaṃ dānapāramitā-śīlapāramitā-kṡāntipāramitā-vīryapāramitā-dhyānapāramitā-prajñā- pāramitātrimaṇḍalapariśuddhyaparyantatvāt prajñāpāramitā aparyantā iti || prajñāpāramitā ucyate yaduta aṡṭādaśaśūnyatā | tadyathā-ādhyātmaśūnyatā bahirdhā- śūnyatā ādhyātmābahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramā(rtha)śūnyatā saṃskrta- śūnyatā asaṃskrtaśūnyatā atyantaśūnyatā anādyagraśūnyatā (ana)pakāraśūnyatā prakrti- śūnyatā svalakṡaṇaśūnyatā sarvadharmaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā iti | ayamucyate saṃkṡiptena prajñāpāramiteti || @096 tārakā timiraṃ dīpo māyāvaśyāya buddhudam | supinaṃ vidyudabhraṃ ca evaṃ draṡṭavya saṃskrtamiti || anirodhamanutpādamanucchedamaśāśvatam | anekārthamanānārthamanāgamamanirgamam || ya: pratītyasamutpādaṃ prapañcopaśamaṃ śivam | deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam || namo daśasu dikṡu sarveṡāmatītānāgatapratyutpannānāṃ trayāṇāṃ ratnānām | namo bhagavatyai prajñāpāramitāyai sarvatathāgatasunibhāyai sarvatathāgatānujñātavijñātāyai | (oṃ) prajñe mahāprajñe prajñāvabhāse prajñālokakāri ajñānavidhamane siddhe susiddhe siddhyamane (bha)gavate sarvāṅga- sundari (bha)ktivatsale prasārahaste samāśvāsakare sidhya sidhya, budhya budhya, kampa kampa, cala cala, rāva rāva, āgaccha bhagavate mā vilamba svāhā || namo dharmodgatasya bodhisattvasya mahāsattvasya mahākāruṇakasya || namo prajñāpāramitāyai | tadyathā-munidharme saṃgrahadharme anugrahadharme vimokṡadharme sattvānu- grahadharme vaiśramaṇadharme samantanuparivartanadharme guṇigrahasaṃgrahadharme sarvatrānugatadharme sarvakālapari- pūrṇadharme svāhā || namo prajñāpāramitāyai | tadyathā-akhane nikhane mukhana nekhane (avaravandane) paṭane paṭane paṭare svāhā || namo prajñāpāramitāyai | tadyathā-gaṅgā gaṅgā na tīrāvabhāsa gaṅgā svāhā || namo prajñāpāramitāyai | tadyathā śrīye śrīye muni śrīye śrīyase svāhā || namo prajñāpāramitāyai | tadyathā-oṃ vajrabale svāhā || namo prajñāpāramitāyai | tadyathā-oṃ hrī śrī dhī śruti smrti mati gati vijaye svāhā || namo prajñāpāramitāyai | tadyathā-bambari bambari mahābambari būru būru mahābūru svāhā || nama: prajñāpāramitāyai | tadyathā-hūte hūte hūvitāśane sarva-karmāvaraṇane svāhā || nama: prajñāpāramitāyai | tadyathā-oṃ ārolik svāhā || nama: prajñāpāramitāyai | tadyathā-oṃ sarvavit svāhā || nama: prajñāpāramitāyai | tadyathā-gate gate pāragate pārasaṃgate bodhi svāhā || idamavocadbhagavān | āttamanā āyuṡmān sāriputra: śakro devānāmindraste ca bodhisattvā mahāsattvā: sā ca sarvāvatī parṡad sadevagandharvamānuṡāsuraśca loko bhagavato bhāṡitamabhyanandan || kauśikanāma prajñāpāramitā samāptā || @097 6 prajñāpāramitāhrdayasūtram | [saṃkṡiptamātrkā] || nama: sarvajñāya || āryāvalokiteśvarabodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavaloka- yati sma | pañca skandhā:, tāṃśca svabhāvaśūnyān paśyati sma || iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam | rūpānna prthak śūnyatā, śūnyatāyā na prthag rūpam | yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam || evameva vedayāsaṃjñāsaṃskāravijñānāni || iha śāriputra sarvadharmā: śūnyatālakṡaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇā: | tasmācchāriputra śūnyatāyāṃ na rūpam, na vedanā, na saṃjñā, na saṃskārā:, na vijñānāni | na cakṡu:śrotraghrāṇajihvākāyamanāṃsi, na rūpaśabdagandharasaspraṡṭavyadharmā: | na cakṡurdhāturyāvanna manodhātu: || na vidyā nāvidyā na vidyākṡayo nāvidyākṡayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṡayo na du:khasamudayanirodhamārgā na jñānaṃ na prāptitvam || bodhisattvasya(śca ?) prajñāpāramitāmāśritya viharati cittāvaraṇa: | cittāvaraṇa- nāstitvādatrasto viparyāsātikrānto niṡṭhanirvāṇa: | tryadhvavyavasthitā: sarvabuddhā: prajñāpāra- mitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā: || tasmājjñātavya: prajñāpāramitāmahāmantro mahāvidyāmantro’nuttaramantro’samasamamantra: sarva- du:khapraśamana: satyamamithyatvāt prajñāpāramitāyāmukto mantra: | tadyathā-gate gate pāragate pārasaṃgate bodhi svāhā || iti prajñāpāramitāhrdayasūtraṃ samāptam || @098 7 prajñāpāramitāhrdayasūtram | [vistaramātrkā] || nama: sarvajñāya || evaṃ mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma grdhrakūṭe parvate mahatā bhikṡusaṃghena sārdhaṃ mahatā ca bodhisattvasaṃghena | tena khalu samayena bhagavān gambhīrāva- saṃbodhaṃ nāma samādhiṃ samāpanna: | tena ca samayena āryāvalokiteśvaro bodhisattvo mahāsattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇa: evaṃ vyavalokayati sma | pañca skandhāṃstāṃśca svabhāvaśūnyaṃ vyavalokayati || athāyuṡmān śāriputro buddhānubhāvena āryāvalokiteśvaraṃ bodhisattvametadavocat-ya: kaścit kulaputro [vā kuladuhitā vā asyāṃ] gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāma:, kathaṃ śikṡitavya: ? evamukte āryāvalokiteśvaro bodhisattvo mahāsattva: āyuṡmantaṃ śāriputra- metadavocat-ya: kaścicchāriputra kulaputro vā kuladuhitā vā [asyāṃ] gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāma:, tenaivaṃ vyavalokitavyam-pañca skandhāṃstāṃśca svabhāvaśūnyān samanupaśyati sma | rūpaṃ śūnyatā, śūnyataiva rūpam | rūpānna prthak śūnyatā, śūnyatāyā na prthag rūpam | yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam | evaṃ vedanāsaṃjñāsaṃskāravijñānāni ca śūnyatā | evaṃ śāriputra sarvadharmā: śūnyatālakṡaṇā anutpannā aniruddhā amalā vimalā anūnā asaṃpūrṇā: | tasmāttarhi śāriputra śūnyatāyāṃ na rūpam, na vedanā, na saṃjñā, na saṃskārā:, na vijñānam | na cakṡurna śrotraṃ na ghrāṇaṃ na jihvā na kāyo na mano na rūpaṃ na śabdo na gandho na raso na spraṡṭavyaṃ na dharmā: | na cakṡurdhāturyāvanna manodhāturna dharmadhāturna manovijñānadhātu: | na vidyā nāvidyā na kṡayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṡaya:, na du:khasamudayanirodhamārgā na {1. ##From here there is another version of the longer text which is given below:-##} na rūpaṃ na jñānaṃ na prāptirnāprāpti:| tasmāttarhi śāriputra aprāptiprāptiryāvat prajñāpāramitāmāśritya viharaṃścittālambanaṃ nāstitvādatrasto viparyāsātikrānto niṡṭhānirvāṇaṃ prāpnoti | tryadhvavyavasthitairapi samyaksaṃ- yuddhai: prajñāpāramitāmāśritya anuttarā samyaksaṃbodhi: prāptā | etasmājjñātavya: prajñāpāramitāmantro vidyā- mantro’nuttaro mantra:, sarvadu:khapraśamino mantra:, samyaktvaṃ na mithyātvaṃ prajñāpāramitāyukto mantra: | tadyathā-gate gate pāragate pārasaṃgate bodhi svāhā | evaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṡitavyam || atha khalu bhagavāṃstasyāṃ velāyāṃ tasmātsamāghervyutthāya avalokiteśvarāya bodhisattvāya sādhukāra- madāt-sādhu sādhu kulaputra, evametat kulaputra, evametat | evamevaiṡā prajñāpāramitā yathā tvayā nirdiṡṭā | anumodyate sarvatathāgatairarhadbhi: samyaksaṃbuddhai: || idamavocadbhagavān | āttamanā āryāvalokiteśvaro bodhisattvo mahāsattva:, te ca bhikṡavaste ca bodhisattvā: mahāsattvā:, sā ca sarvāvatī parṡat, sadevamānuṡāsuragaruḍagandharvaśca loka: bhagavato bhāṡitamabhyanandan || || iti āryapañcaviṃśatikā bhagavatī prajñāpāramitāhrdayam || jñānaṃ na prāptirnāprāpti: | tasmācchāriputra aprāptitvena bodhisattvānāṃ prajñāpāramitāmāśritya @099 viharati cittāvaraṇa: | cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṡṭhanirvāṇa: | tryadhva- vyavasthitā: sarvabuddhā: prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā: | tasmād jñātavya: prajñāpāramitāmahāmantra: anuttaramantra: asamasamamantra: sarvadu:khapraśamanamantra: satya- mamithyatvāt prajñāpāramitāyāmukto mantra: | tadyathā-gate gate pāragate pārasaṃgate bodhi svāhā | evaṃ śāriputra gambhīrāyāṃ prajñāpāramitāyāṃ caryāyāṃ śikṡitavyaṃ bodhisattvena || atha khalu bhagavān tasmātsamādhervyutthāya āryāvalokiteśvarasya bodhisattvasya sādhukāramadāt-sādhu sādhu kulaputra | evametat kulaputra, evametad gambhīrāyāṃ prajñāpāra- mitāyāṃ caryaṃ cartavyaṃ yathā tvayā nirdiṡṭam | anumodyate tathāgatairarhadbhi: || idamavocadbhagavān | ānandamanā āyuṡmān śāriputra: āryāvalokiteśvaraśca bodhisattva: sā ca sarvāvatī pariṡat sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandan || iti prajñāpāramitāhrdayasūtraṃ samāptam || @100 8 śālistambasūtram | evaṃ mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma grdhrakūṭe parvate mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡusahasrai: saṃbahulaiśca bodhisattvamahāsattvai: | athā- yuṡmān śāriputro yena maitreyasya bodhisattvasya mahāsattvasya caṃkrama:, tenopasamakramīt | upasaṃkramya anyonyaṃ saṃmodanīyāṃ kathāṃ bahuvidhāṃ vyatisārayitvā ubhau śilātale upāviśatām || athāyuṡmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-adyātra śālistamba- mavalokya maitreya bhagavatā bhikṡubhya: sūtramidamuktam-yo bhikṡava: pratītyasamutpādaṃ paśyati, sa dharmaṃ paśyati | yo dharmaṃ paśyati, sa buddhaṃ paśyati | ityuktvā bhagavāṃstūṡṇīṃ babhūva | atha maitreya sugatoktasūtrāntasya artha: katama: ? pratītyasamutpāda: katama: ? dharma: katama: ? buddha: katama: ? kathaṃ pratītyasamutpādaṃ paśyan dharmaṃ paśyati ? kathaṃ dharmaṃ paśyan buddhaṃ paśyati ? evamukte maitreyo bodhisattvo mahāsattva: āyuṡmantaṃ śāradvatīputrametadavocat-atra yaduktaṃ bhadanta śāriputra bhagavatā dharmasvāminā sarvajñena-yo bhikṡava: pratītyasamutpādaṃ paśyati, sa dharmaṃ paśyati | yo dharmaṃ paśyati, sa buddhaṃ paśyati iti, tatra katama: pratītyasamutpādo nāma ? pratītyasamutpādo nāma yadidam-asmin sati idaṃ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayā: saṃskārā: | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṡaḍāyatanam | ṡaḍāyatanapratyaya: sparśa: | sparśapratyayā vedanā | vedanāpratyayā trṡṇā | trṡṇāpratyayamupādānam | upādānapratyayo bhava: | bhavapratyayā jāti: | jātipratyayā jarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsā: saṃbhavanti | evamasya kevalasya mahato du:kha- skandhasya samudayo bhavati | tatra avidyānirodhāt saṃskāranirodha: | saṃskāranirodhā- dvijñānanirodha: | vijñānanirodhānnāmarūpanirodha: | nāmarūpanirodhāt ṡaḍāyatananirodha: | ṡaḍāyatananirodhāt sparśanirodha: | sparśanirodhāt vedanānirodha: | vedanānirodhāt trṡṇā- nirodha: | trṡṇānirodhādupādānanirodha: | upādānanirodhādbhavanirodha: | bhavanirodhājjāti- nirodha: | jātinirodhājjarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsā nirudhyante | evamasya kevalasya mahato du:khaskandhasya nirodho bhavati | ayamucyate pratītyasamutpādo bhagavatā || katamo dharma: ? āryāṡṭāṅgiko mārga: | tadyathā-samyagdrṡṭi: samyaksaṃkalpa: samyagvāk samyakkarmānta: samyagājīva: samyagvyāyāma: samyaksmrti: samyaksamādhi: | ayamukto bhagavatā āryāṡṭāṅgiko mārga: phalalābhanirvāṇaikasaṃgrhīto dharma: || tatra katamo buddho bhagavān ? ya: sarvadharmāvabodhādbuddha ucyate, sa āryaprajñānetra: dharmakāyasamanvita: śaikṡāśaikṡadharmānimān paśyati || tatra kathaṃ pratītyasamutpādaṃ paśyati ? ihoktaṃ bhagavatā-ya imaṃ pratītyasamutpādaṃ satatasamitam, ajīvaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamakrtamasaṃskrtamapratighamanālambanaṃ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, [sa dharmaṃ paśyati] | yastu evaṃ dharmaṃ @101 satatasamitamajīvaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamakrtamasaṃskrtamapratighamanālambanaṃ śivamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, so’nuttaradharmaśarīraṃ buddhaṃ paśyati | āryadharmā- bhisamaye samyagjñānopanayenaiva || pratītyasamutpāda iti kasmāducyate ? sahetuka: sapratyayo nāhetuko nāpratyaya:, tasmāt pratītyasamutpāda ityucyate | tatra bhagavatā pratītyasamutpādalakṡaṇaṃ saṃkṡepeṇoktamidaṃ- pratyayatāphalam | utpādādvā tathāgatānāmanutpādādvā sthitaiveṡā dharmāṇāṃ dharmatā yāvadyaiṡā dharmatā dharmasthititā dharmaniyāmatā pratītyasamutpādasamatā tathatā aviparītatathatā ananya- tathatā bhūtatā satyatā aviparītatā aviparyayatā iti || atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | katamābhyāṃ dvābhyām ? yadidaṃ hetūpanibandhata: pratyayopanibandhataśca | so’pi dvividho draṡṭavya:-bāhyaśca ādhyā- tmikaśca | tatra bāhyasya pratītyasamutpādasya hetūpanibandha: katama: ? yadidaṃ bījādaṅkura: | aṅkurātpatram | patrātkāṇḍam | kāṇḍānnālam | nālādgaṇḍa: | gaṇḍādgarbham | garbhācchūka: | śūkātpuṡpam | puṡpāt phalam | asati bīje aṅkuro na bhavati, yāvadasati puṡpe phalaṃ na bhavati | sati tu bīje aṅkurasyābhinirvrttirbhavati, evaṃ yāvat sati puṡpe phalasyābhinirvrtti- rbhavati | tatra bījasya naivaṃ bhavati-ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṃ bhavati- ahaṃ bījenābhinirvartita iti | evaṃ yāvat puṡpasya naivaṃ bhavati-ahaṃ phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati-ahaṃ puṡpeṇābhinirvartitamiti | atha puna: bīje sati aṅkurasyābhi- nirvrttirbhavati prādurbhāva: | evaṃ yāvat puṡpe sati phalasyābhinirvrttirbhavati prādurbhāva: | evaṃ bāhyasya pratītyasamutpādasya hetūpanibandho draṡṭavya: || kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: ? ṡaṇṇāṃ dhātūnāṃ samudā- yāt | katameṡāṃ ṡaṇṇāṃ dhātūnāṃ samavāyāt ? yadidaṃ prthivyaptejovāyvākāśartudhātusama- vāyādbāhyasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: | tatra prthivīdhāturbījasya saṃdhāraṇakrtyaṃ karoti | abdhāturbījaṃ snehayati | tejodhāturbījaṃ paripācayati | vāyudhātu- rbījamabhinirharati | ākāśadhāturbījasyānāvaraṇakrtyaṃ karotīti | rturapi bījasya pariṇāma- nākrtyaṃ karoti | asatsu eṡu pratyayeṡu bījādaṅkurasyābhinirvrttirna bhavati | yadā bāhyaśca prthivīdhāturavikalo bhavati, evamaptejovāyvākāśartudhātavaścāvikalā bhavanti, tata: savaṡāṃ samavāyādvīje nirudhyamāne aṅkurasyābhinirvrttirbhavati | tatra prthivīdhātornaivaṃ bhavati-ahaṃ bījasya saṃdhāraṇakrtyaṃ karomīti | evamabdhātorapi naivaṃ bhavati-ahaṃ bījaṃ snehayāmīti | tejodhātorapi naivaṃ bhavati-ahaṃ bījaṃ paripācayāmīti | vāyudhātorapi naivaṃ bhavati-ahaṃ bījamabhinirharāmīti | ākāśadhātorapi naivaṃ bhavati-ahaṃ bījasyānāvaraṇakrtyaṃ karomīti | rtorapi naivaṃ bhavati-ahaṃ bījasya pariṇāmanākrtyaṃ karomīti | bījasyāpi naivaṃ bhavati- ahaṃ bījaṃ [aṅkuraṃ ?] abhinirvartayāmīti | aṅkurasyāpi naivaṃ bhavati-ahamebhi: pratyayairabhi- @102 nirvartita iti | atha puna: satsu eteṡu pratyayeṡu bīje nirudhyamāne aṅkurasyābhinirvrttirbhavati | evaṃ yāvat puṡpe sati phalasyābhinirvrttirbhavati | sa ca aṅkuro na svayaṃkrto na parakrto nobhayakrto neśvarakrto na kālapariṇāmito na prakrtisaṃbhūto [na caikakāraṇādhīno] nāpya- hetusamutpanna: | atha puna: prthivyaptejovāyvākāśartudhātusamavāyād bīje nirudhyamāne aṅkurasyābhinirvrttirbhavati | evaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: || tatra bāhya: pratītyasamutpāda: pañcabhirākārairdraṡṭavya: | katamai: pañcabhi: ? na śāśvatata:, nocchedata:, na saṃkrāntita:, parīttahetuto vipulaphalābhinirvrttita:, tatsadrśānuprabandhataśca | kathaṃ na śāśvatata iti ? yasmādanyo’ṅkura: anyadbījam | na ca ya evāṅkura: tadeva bījam | na ca niruddhādvījādaṅkura utpadyate nāpyaniruddhāt | bījaṃ punarnirudhyate, tadaivāṅkuraścotpadyate | tasmānna śāśvatata: || kathaṃ nocchedata: ? na ca pūrvaniruddhād bījādaṅkuro niṡpadyate | nāpya- niruddhāt | api ca bījaṃ ca nirudhyate, tasminneva samaye aṅkura utpadyate tulādaṇḍonnāmā- vanāmavat | ato nocchedata: || kathaṃ na saṃkrāntita: ? visadrśo bījādaṅkura iti | ato na saṃkrāntita: || kathaṃ parīttahetuto vipulaphalābhinirvrttita: ? parīttaṃ bījamupyate, vipulaphala- mabhinirvartayatīti | ata: parīttahetuto vipulaphalābhinirvrttita: || kathaṃ tatsadrśānuprabandhata: ? yādrśaṃ bījamupyate, tādrśaṃ phalamabhinirvartayatīti | atastatsadrśānuprabandhataśceti || evaṃ bāhya: pratītyasamutpāda: pañcabhirākārairdraṡṭavya: || evamādhyātmiko’pi pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | katamābhyāṃ dvābhyām ? yadidaṃ hetūpanibandhata: pratyayopanibandhataśca | tatrādhyātmikasya pratītyasamutpādasya hetūpanibandha: katama: ? yadidamavidyāpratyayā: saṃskārā:, yāvajjātipratyayaṃ jarāmaraṇa- miti | avidyā cennābhaviṡyat, naiva saṃskārā: prajñāsyante | evaṃ yāvajjātiścennābhaviṡyat, jarāmaraṇaṃ na prajñāsyate | atha satyāmavidyāyāṃ saṃskārāṇāmabhinirvrttirbhavati | evaṃ yāvajjātyāṃ satyāṃ jarāmaraṇasyābhinirvrttirbhavati | tatra avidyāyā naivaṃ bhavati-ahaṃ saṃskārā- nabhinirvartayāmīti | saṃskārāṇāmapi naivaṃ bhavati-vayamavidyayā abhinirvatitā iti | evaṃ yāvajjāterapi naivaṃ bhavati-ahaṃ jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavati-ahaṃ jātyābhinirvartitamiti | atha ca satyāmavidyāyāṃ saṃskārāṇāmabhinirvrtti- rbhavati prādurbhāva: | evaṃ yāvajjātyāṃ satyāṃ jarāmaraṇasyābhinirvrttirbhavati prādurbhāva: | eva- mādhyātmikasya pratītyasamutpādasya hetūpanibandho draṡṭavya: || kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: ? ṡaṇṇāṃ dhātūnāṃ samavāyāt | katameṡāṃ ṡaṇṇāṃ dhātūnāṃ samavāyāt ? yadidaṃ prthivyaptejovāyvākāśavijñāna- dhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: | tatra ādhyātmikasya pratītyasamutpādasya prthivīdhātu: katama: ? yo’yaṃ kāyasya saṃśleṡata: kaṭhinabhāvamabhinirvartayati, ayamucyate prthivīdhātu: | ya: kāyasya anuparigrahakrtyaṃ karoti, ayamucyate’bdhātu: | ya: kāyasya aśitapītabhakṡitaṃ paripācayati, @103 ayamucyate tejodhātu: | ya: kāyasya āśvāsapraśvāsakrtyaṃ karoti, ayamucyate vāyudhātu: | ya: kāyasyānta:śauṡiryamabhinirvartayati, ayamucyate ākāśadhātu: | ya kāyasya nāmarūpāṅkuramabhinirvartayati, naḍakalāpayogena, pañcavijñānakāyasaṃyuktaṃ sāsravaṃ ca manovijñā- nam, ayamucyate vijñānadhātu: | tatra asatāmeṡāṃ pratyayānāṃ kāyasyotpattirna bhavati | yadā ādhyātmika: prthivīdhāturavikalo bhavati, evamaptejovāyvākāśavijñānadhātavaśca avikalā bhavanti, tata: sarveṡāṃ samavāyāt kāyasyābhinirvrttirbhavati | tatra prthivīdhātornaivaṃ bhavati- ahaṃ kāyasya saṃśleṡata: kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṃ bhavati-ahaṃ kāyasya anuparigrahakrtyaṃ karomīti | tejodhātorapi naivaṃ bhavati-ahaṃ kāyasya aśitapītabhakṡitaṃ paripācayāmīti | vāyudhātornaivaṃ bhavati-ahaṃ kāyasya āśvāsapraśvāsakrtyaṃ karomīti | ākāśadhātornaivaṃ bhavati-ahaṃ kāyasyānta:śauṡiryamabhinirvartayāmīti | vijñānadhātornaivaṃ bhavati- ahaṃ kāyasya nāmarūpamabhinirvartayāmīti | kāyasyāpi naivaṃ bhavati-ahamebhi: pratyayairjanita iti | atha ca satsu eṡu pratyayeṡu kāyasyotpattirbhavati || tatra prthivīdhāturnātmā na sattvo na jīvo na jantu: na manujo na mānavo na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit | evamabdhātustejodhāturvāyu- dhāturākāśadhāturvijñānadhātu: nātmā na sattvo na jīvo na jantu: na manujo na mānavo na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cānyasya kasyacit || tatra avidyā katamā ? yā eṡāmeva ṡaṇṇāṃ dhātūnāmekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā sattvajīvajantupoṡapuruṡapudgalasaṃjñā manujamānava- saṃjñā ahaṃkāramamakārasaṃjñā, evamādi vividhamajñānam | iyamucyate avidyeti | evamavidyāyāṃ satyāṃ viṡayeṡu rāgadveṡamohā: pravartante | tatra ye rāgadveṡamohā viṡayeṡu, amī [avidyāpratyayā:] saṃskārā ityucyante | vastuprativijñaptirvijñānam | vijñānasahabhuvaścatvāra: skandhā arūpiṇa: upādānākhyā: tannāma | rūpaṃ catvāri mahābhūtāni tāni copādāya rūpam | tacca nāma tacca rūpamaikadhyamabhisaṃkṡipya tannāmarūpam | nāmarūpasaṃniśritāni indriyāṇi ṡaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipāta: sparśa: | sparśānubhavo vedanā | vedanādhyavasānaṃ trṡṇā | trṡṇāvaipulyamupādānam | upādānanirjātaṃ punarbhavajanakaṃ karma bhava: | bhavahetuka: skandha- prādurbhāvo jāti: | jātasya skandhaparipāko jarā | jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṃmūḍhasya sābhiṡvaṅgasya anta:paridāha: śoka: | śokotthamālapanaṃ parideva: | pañcavijñānakāyasaṃyuktamasātamanubhavanaṃ du:kham | manasikārasaṃyuktaṃ mānasaṃ du:khaṃ daurmanasyam | ye cāpi anye evamādaya: kleśā:, te upāyāsā iti || tatra mahāndhakārārthena avidyā | abhisaṃskārārthena saṃskārā: | vijñāpanārthena vijñā- nam | anyonyopastambhanārthena nāmarūpam | āyadvārārthena ṡaḍāyatanam | sparśanārthena sparśa: | anubhavanārthena vedanā | paritarṡaṇārthena trṡṇā | upādānārthena upādānam | punarbhavajananārthena bhava: | skandhaprādurbhāvārthena jāti: | skandhaparipākārthena jarā | vināśā- @104 rthena maraṇam | śocanārthena śoka: | vacanaparidevanārthena parideva: | kāyasaṃpīḍanārthena du:kham | cittasaṃpīḍanārthena daurmanasyam | upakleśārthena upāyāsā: || punaraparam-tattve’pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṃ satyāṃ trividhā: saṃskārā abhinirvartante-puṇyopagā apuṇyopagā āneñjyopagā: | tatra puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati | apuṇyopagānāṃ saṃskārāṇāmapuṇyopagameva vijñānaṃ bhavati | āneñjyopagānāṃ saṃskārāṇāmāneñjyopagameva vijñānaṃ bhavati | idamucyate saṃskāra- pratyayaṃ vijñānamiti | vijñānasahabhuvaścatvāro’rūpiṇa: skandhā nāmarūpam | tadvijñānapratyayaṃ nāmarūpamucyate | nāmarūpavivrddhyā ṡaḍbhirāyatanadvārai: krtyakriyā: pravartante | tannāmarūpa- pratyayaṃ ṡaḍāyatanamityucyate | ṡaḍbhyaścāyatanebhya: ṡaṭ sparśakāyā: pravartante | ayaṃ ṡaḍāya- tanapratyaya: sparśa ityucyate | yajjātīya: sparśo bhavati, tajjātīyā vedanā pravartate | iyamucyate sparśapratyayā vedaneti | yastāṃ vedanāṃ viśeṡeṇāsvādayati abhinandati adhyavasyati adhyavasāya tiṡṭhati, sā vedanāpratyayā trṡṇetyucyate | āsvādanābhinandanādhyavasānādhyava- sāyasthānādātmapriyarūpasātarūpairviyogo mā bhūditi nityamaparityāgāya yaivaṃ prārthanā, ida- mucyate trṡṇāpratyayamupādānam | evaṃ prārthayamāna: punarbhavajanakaṃ karma samutyāpayati kāyena vācā manasā ca, sa upādānapratyayo bhava ityucyate | tatkarmanirjātānāṃ pañcaskandhānāmabhi- nirvrttiryā, sā bhavapratyayā jātirityucyate | jātyābhinirvrttānāṃ skandhānāmupacayana- paripākādvināśo bhavati, tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate || evamayaṃ dvādaśāṅga: pratītyasamutpāda: anyonyahetuka: anyonyapratyaya: | na nityo nānityo na saṃskrto nāsaṃskrto nāhetuko nāpratyayo na vedayitā na kṡayadharmo na vināśa- dharmo na nirodhadharmo’nādikālapravrtto’nucchinno’nupravartate nadīsrotavat || yadyayaṃ dvādaśāṅga: pratītyasamutpādo’nyonyahetuko'nyonyapratyaya:, na nityo nānityo na saṃskrto nāsaṃskrto nāhetuko nāpratyayo na vedayitā na kṡayadharmo na vināśadharmo na nirodhadharmo- ‘nādikālapravrtto’nucchinno’nupravartate nadīsrotavat, atha ca imānyasya dvādaśāṅgasya pratītya- samutpādasya catvāri aṅgāni saṃghātakriyāyai hetutvena pravartante | katamāni catvāri ? yaduta avidyā trṡṇā karma vijñānaṃ ca | tatra vijñānaṃ bījasvabhāvatvena hetu: | karma kṡetrasvabhāvena hetu: | avidyā trṡṇā ca kleśasvabhāvatvena hetu: | tatra karmakleśā vijñānabījaṃ janayanti | tatra karma vijñānabījasya kṡetrakāryaṃ karoti | trṡṇā vijñānabījaṃ snehayati | avidyā vijñānabījamavakirati | asatāmeṡāṃ pratyayānāṃ vijñānabījasyābhinirvrttirna bhavati | tatra karmaṇo naivaṃ bhavati-ahaṃ vijñānabījasya kṡetrakāryaṃ karomīti | trṡṇāyā api naivaṃ bhavati-ahaṃ vijñānabījaṃ sneha- yāmīti | avidyāyā api naivaṃ bhavati-ahaṃ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṃ bhavati-ahamebhi: pratyayairjanitamiti | atha ca vijñānabījaṃ karmakṡetrapratiṡṭhitaṃ trṡṇāsnehā- bhiṡyanditamavidyayā svavakīrṇaṃ virohati | tatratatra upapattyāyatanapratisaṃdhau mātu: kukṡau nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṃkrto na parakrto nobhayakrto @105 neśvarakrto na kālapariṇāmito na prakrtisaṃbhūto na caikakāraṇādhīno nāpyahetusamutpanna: | atha ca mātāpitrsaṃyogādrtusamavāyādanyeṡāṃ ca pratyayānāṃ samavāyāt tatra tatra āsvādaviddhaṃ vijñānabījamupapattyāyatanapratisaṃdhau mātu: kukṡau nāmarūpāṅkuramabhinirvartayati, asvāmikeṡu dharmeṡu amameṡu aparigraheṡu ākāśasameṡu māyālakṡaṇasvabhāveṡu hetupratyayānāmavaikalyāt | tadyathā-pañcabhi: kāraṇai: cakṡurvijñānamutpadyate | katamai: pañcabhi: ? yaduta cakṡu: pratītya rūpaṃ ca ālokaṃ ca ākāśaṃ ca tajjamanasikāraṃ ca pratītya utpadyate cakṡurvijñānam | tatra cakṡurvijñānasya cakṡurāśrayakrtyaṃ karoti | rūpaṃ cakṡurvijñānasya ālambanakrtyaṃ karoti | āloka: avabhāsakrtyaṃ karoti | ākāśamanāvaraṇakrtyaṃ karoti | tajjamanasikāra: samanvā- hārakrtyaṃ karoti | asatāmeṡāṃ pratyayānāṃ cakṡurvijñānaṃ notpadyate | yadā tu cakṡurādhyātmika- māyatanamavikalaṃ bhavati, evaṃ rūpālokākāśaśatajjamanasikārāśca avikalā bhavanti, tata: sarveṡāṃ samavāyāccakṡurvijñānamutpadyate | tatra cakṡuṡo naivaṃ bhavati-ahaṃ cakṡurvijñānasyāśrayakrtyaṃ karomīti | rūpasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya ālambanakrtyaṃ karomīti | āloka- syāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya avabhāsakrtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya anāvaraṇakrtyaṃ karomīti | tajjamanasikārasyāpi naivaṃ bhavati- ahaṃ cakṡurvijñānasya samanvāhārakrtyaṃ karomīti | cakṡurvijñānasyāpi naivaṃ bhavati-ahamebhi: pratyayairjanitamiti | atha ca puna: satsu eṡu pratyayeṡu cakṡurvijñānasyotpattirbhavati | evaṃ śeṡāṇāmindriyāṇāṃ yathāyogaṃ yojyam || tatra na kaściddharmo’smāllokāt paralokaṃ saṃkrāmati | asti ca karmaphalaprativijñapti:, hetupratyayānāmavaikalyāt | tadyathā supariśuddhe ādarśamaṇḍale mukhapratibimbakaṃ drśyate | na ca tatra ādarśamaṇḍale mukhaṃ saṃkrāmati | asti ca mukhaprativijñapti:, hetupratyayānāmavaikalyāt | evamasmāllokāt na kaścit cyuta:, nāpyanyatropapanna: | asti ca karmaphalaprativijñapti:, hetupratyayānāmavaikalyāt | tadyathā candramaṇḍalaṃ catvāriṃśadyojanaśatamūrdhvaṃ vrajati | atha ca puna: parītte’bhyudakabhājane candrasya pratibimbaṃ drśyate | na ca candramaṇḍalaṃ tasmātsthānā- ccyutam, parītte udakasya bhājane saṃkrāntaṃ bhavati | asti ca candramaṇḍalaprativijñapti:, hetupratyayānāmavaikalyāt | evamasmāllokānna kaścit cyuta:, nāpyanyatropapanna: | asti ca karmaphalaprativijñapti:, hetupratyayānāmavaikalyāt || tadyathā agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati, evameva karmakleśajanitaṃ vijñānabījaṃ tatra tatra upapattyāyatanapratisaṃdhau mātu: kukṡau nāmarūpāṅkuramabhi- nirvartayati, asvāmikeṡu dharmeṡu amameṡu aparigraheṡu ākāśasameṡu māyālakṡaṇasvabhāveṡu hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: || tatra ādhyātmika: pratītyasamutpāda: pañcabhirākārairdraṡṭavya: | katamai: pañcabhi: ? na śāśvatata:, nocchedata:, na saṃkrāntita:, parīttahetuto vipulaphalābhinirvrttita:, tatsadrśānu- prabandhataśceti | kathaṃ na śāśvatata: ? yasmādanye māraṇāntikā: skandhā:, anye aupapattyaṃ- @106 śikā: skandhā:, na tu ya eva māraṇāntikā: skandhā:, ta eva aupapattyaṃśikā: | api tu māraṇāntikā: skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikā: skandhā: prādu- rbhavanti | ato na śāśvatata: || kathaṃ nocchedata: ? na ca pūrvaniruddheṡu māraṇāntikeṡu skandheṡu aupapattyaṃśikā: skandhā: prādurbhavanti, nāpyaniruddheṡu | api tu māraṇāntikā: skandhā nirudhyante, tasminneva ca samaye aupapattyaṃśikā: skandhā: prādurbhavanti tulādaṇḍonnāmāva- nāmavat | ato nocchedata: || kathaṃ na saṃkrāntita: ? visadrśā: sattvanikāyā: sabhāgāyāṃ jātyāṃ jātimabhinirvartayanti | ato na saṃkrāntita: || kathaṃ parīttahetuto vipulaphalā- bhinirvrttita: ? parīttaṃ karma kriyate, vipula: phalavipāko'nubhūyate | ata: parīttahetuto vipulaphalābhinirvrttita: || kathaṃ tatsadrśānuprabandhata: ? yathāvedanīyaṃ karma kriyate, tathāveda- nīyo vipāko’nubhūyate | atastatsadrśānuprabandhataśca || evamādhyātmika: pratītyasamutpāda: pañcabhirākārairdraṡṭavya: || ya: kaścid bhadanta śāriputra imaṃ pratītyasamutpādaṃ bhagavatā samyakpraṇītamevaṃ yathābhūtaṃ samyakprajñayā satatasamitamajīvaṃ nirjīvaṃ yathāvadaviparītamajātamabhūtamakrtamasaṃskrtamapratigha- manālambaṃ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṃ paśyati, asata: tucchata: riktata: asārata: rogata: gaṇḍata: śalyata: aghata: anityata: du:khata: śūnyata: anātmata: samanu- paśyati, na sa pūrvāntaṃ pratisarati-kiṃ nvahamabhūvamatīte’dhvani, kathaṃ nvahamabhūvamatīte’dhvani iti | aparāntaṃ vā na puna: pratisarati-kiṃ nvahaṃ bhaviṡyāmyanāgate’dhvani, āhosvinna bhaviṡyāmyanāgate’dhvani, ko nu bhaviṡyāmyanāgate’dhvani, kathaṃ nu bhaviṡyāmyanāgate’dhvani iti | pratyutpannaṃ vā punarna pratisarati-kiṃ nvidam, kathaṃ nvidam, ke santa: ke bhaviṡyāma:, ime sattvā: kuta āgatā:, itaścyutā: kutra gamiṡyantīti | yāni ekeṡāṃ śramaṇabrāhmaṇānāṃ prthag loke drṡṭigatāni bhaviṡyanti, tadyathā-ātmavādapratisaṃyuktāni sattva- vādapratisaṃyuktāni jīvavādapratisaṃyuktāni pudgalavādapratisaṃyuktāni kautukamaṅgalavādaprati- saṃyuktāni unmiñjitāni nimiñjitāni ca, tānyasya tasmin samaye prahīṇāni bhavanti parijñātāni samucchinnamūlāni tālamastakavadanābhāsagatāni āyatyāmanutpādānirodhadharmāṇi || yo bhadanta śāriputra evaṃvidhadharmakṡāntisamanvita: pratītyasamutpādaṃ samyagavagacchati, tasya tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavit puruṡadamyasārathiranuttara: śāstā devamanuṡyāṇāṃ buddho bhagavān samyaksaṃbodhiṃ vyākaroti-samyaksaṃbuddho buddho bhavi- ṡyasīti | maitreyeṇa bodhisattvena mahāsattvena evamuktam || atha khalvāyuṡmān śāriputro maitreyasya bodhisattvasya mahāsattvasya bhāṡitamabhinandya anupramodya utthāyāsanāt prakrānta: | prakrāntāste ca bhikṡava: || āryaśālistambaṃ nāma mahāyānasūtraṃ saṃpūrṇam || @107 9 [ madhyamaka-śālistambasūtram |] ##By Dr. V.V. Gokhale, Delhi University Prefatory Note:-The Skt. Ms. of the present text, written on Indian paper and presumably imported from Bengal in the 16th century A.D., was kindly allowed to be inspected and copied out by Hutuktu Rimpoche Lobsang Jigme Gyaltsen, the Abbot of the Kundeling monastery of Lhasa, during my tenure there as an Officer on Special Duty of the Government of India (1948-50). The text begins with the salutation stanza of## nāgārjuna’s mūlamadhyamaka- kārikā ##and ends with a discussion based mainly on the first## kārikā ##(I. 1) of the same work (See note 49 below). The main central part of this text, however, is practically identical with the## śālistamba- sūtra, ##as reconstructed from its Tibetan version and quotations found in other Sanskrit works, like## prajnākaramati’s bodhicaryāvatāra- pañjikā ##(BCA)## śīkṡāsamuccaya (ss), candrakīrti’s madhyamaka- vrtti ##(MV),## yaśomitra’s sphuṭārthā abhidharmakośavyākhyā, ##etc. by Louis de la Vallee Poussin in his Theorie des douze Causes (Gand, 1913) pp. 68-108 (LVP). Another attempt at reconstruction of the## śālistamba ##was made by N. Aiyaswami Sastri (Adyar, 1950),## sūtra ##No. 8 in this volume, without reference to LVP’s able reconstruction, which I have used here for purposes of comparison. In our present Sanskrit Ms., which seems to be the only one so far discovered of the original text, and which, curiously enough, begins, as said above, with ##nāgārjuna’s ##salutation, the first seven introductory paragraphs of LVP’s text are absent.. Thus, beginning with LVP's p. 73 it continues only upto p. 89, leaving out again over three conclude- ing paragraphs of LVP’s text. Besides this, there are the following gaps in our text as compared with LVP’s, viz., Para 2 on p. 73; Para 4 on p. 76; Para 5 on p. 81; Para 4 on p. 82; Paras 5-6 on p. 83, and Paras 3-4 on P. 86. A misleading Tibetan title in the U-me script appears on fol. 1a of the Sanskrit Ms.:## śer. ##phyin brgya lna. bcu. pa bzugs. so, which corresponds to:## adhyardhaśatikā prajñāpāramitā: ##the available chinese and Tibetan translations, as well as the mixed fragmentary Sanskrit texts of the latter, however, have nothing to do with the## śālistambasūtra ##as such. LVP’s recension of the## śālistamba ##has Bodhisattva maitreya as its promulgator and is as such assigned to the presumably pre-## nāgārjunian “mahāyāna” ##by the Tibetan and some later Chinese versions, But the immense popu- @108 larity of this## sūtra (##of which commentaries attributed to## nāgārjuna ##and## kamalaśīla ##are available in Tibetan) might have led some post-## nāgārjunian ##scholar to establish a special Madhyamaka version of it by suitably changing the beginning and end of this venerable old text, which is found here in this new garb. I have ventured, there- fore, to suggest the provisional title: Madhyamaka-## śālistambasūtra. ##In editing the Sanskrit Ms. I have tried to retain as much as possible of the original irregular orthography, correcting and reforming only the interpunctuation so as to facilitate the understanding of the context. Phrases, which apparently crept into the original text from marginal glosses during the process of copying, have been put into round brackets, e. g., at note 7 etc. (##Fol. 1d##) namo buddhāya || anirodhamanutpādamanucchedamaśāśvatam | anekārthamanānārthamanāgamamanirgamam || ya: pratītyasamutpādaṃ prapañcopaśamaṃ śivam | deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam || pratītyasamutpāda iti kasmāducyate ? sahetuka: sapratyayo nāhetuko nāpratyaya ityucyate | atha ca punarayaṃ pratītyasamutpādo dvābhyāṃ kāraṇābhyāmutpadyate | katamābhyāṃ dvābhyāṃ kāraṇā- bhyāmutpadyate ? hetūpanibandhata: pratyayopanibandhataśceti | so’pi dvividho draṡṭavya:-bāhyaśca ādhyātmikaśca || tatra bāhyasya pratītyasamutpādasya hetūpanibandha: katama: ? yadidaṃ bījādaṅkura:, aṅkurātpa (##Fol. 2ā#)tram, patrātkāṇḍam, kāṇḍānnāḍam, nāḍāddaṇḍa:, daṇḍā(1) ##For## ) ^daṇḍa:, daṇḍā^ ##LVP:## ^gaṇḍo gaṇḍā.^ dgarbha:, garbhācchūka:, śūkātpuṡpam, puṡpātphalamiti | asati bīje aṅkuro na bhavati, evaṃ yāvat asati puṡpe phalaṃ na bhavati | sati tu bīje aṅkurasya abhinirvrttirbhavati, evaṃ yāvat sati ca puṡpe phalasyābhinirvrttirbhavati | tatra ca punarbījasya naivaṃ bhavati-ahamaṅkuraṃ nirvartayāmīti | (2-2) ##LVP omits this.## etena nirīhatvam (2-2) ##LVP omits this.## | aṅkurasyāpi naivaṃ bhavati-ahaṃ bījenābhinirvartita iti | evaṃ yāvatpuṡpasya naivaṃ bhavati-ahaṃ phalamabhinirvartayāmīti | phalasyāpi naivaṃ bhavati-ahaṃ puṡpeṇābhinirvartita iti | atha bīje sati ca kāraṇabhūte aṅkurasyābhinirvrtti: prādurbhāvo bhavati, evaṃ yāva- (##Fol. 2b##) tpuṡpe sati phalasyābhinirvrtti: prādurbhāvo bhavati | evaṃ ca bāhyasya pratītya- samutpādasya hetūpanibandho draṡṭavya: || @109 puna: kathaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: ? ṡaṇṇāṃ dhātūnāṃ samavāyāt | (3-3) ##LVP omits this. It may be a marginal gloss.## svabhāvadhāraṇāddhātu: (3-3) ##LVP omits this. It may be a marginal gloss.## | katameṡāṃ ṡaṇṇāṃ dhātūnāṃ samavāyāt ? yadidaṃ prthivya- ptejovāyvākāśadhātusamanvayādbāhyasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: | tatra prthivīdhāturbījasya saṃdhāraṇakrtyaṃ karoti, abdhāturbījaṃ snehayati, tejodhāturbījaṃ paripācayati, vāyudhāturbījamabhinirharati, ākāśadhāturbījasyānāvaraṇakrtyaṃ karoti, rturapi bījasya pari- ṇāmakrtyaṃ (##Fol. 3ā#) karoti | asatsu pratyayeṡu bījādaṅkurasyābhinirvrttirna bhavati | yadā bāhyaśca prthivīdhāturavikalo bhavati, evamaptejovāyvākāśartudhātava ścāvikalā bhavanti, tatasteṡāṃ sarveṡāṃ samavāyādbīje nirudhyamāne aṅkurasyābhinirvrttirbhavati | tatra prthivīdhātornaivaṃ bhavati-ahaṃ bījasya dhāraṇākrtyaṃ karomi iti | evaṃ yāvadrtorapi naivaṃ bhavati-ahaṃ bījasya pariṇāmanākrtyaṃ karomi iti | aṅkurasyāpi naivaṃ bhavati-ahamebhi: pratyayairjanita iti | atha puna: satsu pratyayeṡu teṡu bīje nirudhyamāne aṅkurasyābhinirvrttirbhavati | sa cāyamaṅkuro na svayaṃkrto na parakrto nobhayakrto ne(##Fol. 3b##)śvaranirmito (4) ##LVP:## ^krto ##for## ^nirmito ##supported by BCA.## na kālapariṇāmito na prakrti- saṃbhūto nākāraṇādhīno nāpyahetusamutpannaśca | prthivyaptejovāyvākāśadhātusamavāyādbīje nirudhyamāne aṅkurasyābhinirvrttirbhavati | evaṃ bāhyasya pratītyasamutpādasya pratyayopanibandho draṡṭavya: || tatra bāhya: pratītyasamutpāda: pañcabhi: kāraṇai(5) ##Acc.to LVP.## kāraṇai: is supported by BCA, MS etc. He reads## ākārai: ##instead; also see note 43 below.##rdraṡṭavya: | katamai: pañcabhi: ? na śāśvatato nocchedato na saṃkrāntita: parīttahetuto vipulaphalābhinirvrttita: tatsadrśānuprabandhataśceti | kathaṃ na śāśvatata iti ? yasmādanyo’ṅkuro’nyadbījam, na ca yadeva bījaṃ sa evāṅkura: | atha ca punarbījaṃ nirudhyate, (##Fol 4ā#) aṅkuraścotpadyate | ato na śāśvatata: || kathaṃ punarno- cchedata: ? na ca pūrvaniruddhādbījādaṅkuro niṡpadyate, nāpyaniruddhādbījāt | api ca bījaṃ ca nirudhyate, tasminneva samaye’ṅkura utpadyate, tulādaṇḍonnāmāvanāmavat | ato nocchedata: || kathaṃ na saṃkrāntita: ? (6-6) ##This accords with BCA. LVP:## yasmādanyo’ṅkuro’nyadbījam, na ca ya evāṅkurastadeva bījam.## visadrśo bījādaṅkura itya(6-6) ##This accords with BCA. LVP:## yasmādanyo’ṅkuro’nyadbījam, na ca ya evāṅkurastadeva bījam.## to na saṃkrāntita: || kathaṃ parīttahetuto vipulaphalābhinirvrttita: ? parīttaṃ bījamupyate (vyāptitvāt-##sic## avyā^ ?) vipulaṃ phalamabhi- nirvartayati, ityata: parīttahetuto vipulaphalābhinirvrttita: || kathaṃ tatsadrśānubandhata: ? yādrśaṃ bījamupyate tādrśaṃ phalamabhinirvartayati, ityata: tatsadrśānubandhataśceti | (##Fol. 4b##) evaṃ bāhya: pratītyasamutpāda: pañcabhi: kāraṇairdraṡṭavya: || @110 tatra punaścādhyātmikasya pratītyasamutpādasya hetūpanibandha: katama: ? yadidamavidyā- pratyayā: saṃskārā:, yāvajjātipratyayaṃ jarāmaraṇamiti | avidyā cennābhaviṡyat, naivaṃ saṃskārā: prajñāsyante | evaṃ yāvadyadi jātirnābhaviṡyat (skandhānāṃ pañcānāṃ prādurbhāvo jātiriti) (7-7) ##A marginal gloss seems to have crept into the text here. It is not found in LVP.## tatra jarāmaraṇaṃ na prajñāsyate | atha ca satyāmavidyāyāṃ saṃskārāṇāmabhinirvrttirbhavatīti | tatrāvidyāyā naivaṃ bhavati-ahaṃ saṃskārānabhinirvartayāmīti | puna: sarvasaṃskārāṇāmapyevaṃ na bhavati-vayamavidyayā abhinirvartitā iti | evaṃ yāvajjāte: (skandhaprādurbhāvasya)(8-8) ##Same as above in note 7.## (##Fol. 5ā#) naivaṃ bhavati-ahaṃ jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavati- ahaṃ jātyābhinirvartita iti | atha ca satyāmavidyāyāṃ saṃskārāṇāmabhinirvrttirbhavati prādurbhāva eva, evaṃ yāvat jātyāṃ satyāṃ jarāmaraṇasyābhinirvrtti: prādurbhāvo bhavati | evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṡṭavya: || puna: kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṡṭavya:(9) ##LVP adds:## ṡaṇṇāṃ dhātūnāṃ samavāyāt | katameṡāṃ ṡaṇṇāṃ dhātūnāṃ samavāyāt | ? yadidaṃ prthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyādādhyātmikasya pratītyasamutpādasya pratyayo- panibandho draṡṭavya: | tatrādhyātmikasya pratītyasamutpādasya prthivīdhātu: katama iti ? yo’yaṃ kāyasya saṃśleṡata: (saṃparkāt) kaṭhinabhāvamabhinirvartayati,(10-10) ##Not found in LVP. Further, it may be noted that Ms. writes## abhinivarta^ ##for## abhinirvarta^ ##almost invariably.## ayamucyate pr (##Fol. 5b##)- thivīdhātu: || ya: puna: kāyasya parigraha(11) ##LVP## anuparigraha^. ##This reading appears below on fol. 6a.##krtyaṃ ( svīkārasaṃcayakrtyaṃ(12-12) ##Same as above in note 7.## karoti, ayamucyate abdhātu: || yaśca puna: kāyasya aśitaṃ pītaṃ bhakṡitaṃ paripācayati, ayamucyate tejodhātu: || ya: kāyasya āśvāsapraśvāsakrtyaṃ (vāyorākarṡaṇamāśvāsa: etatkrtyaṃ) (13-13) ##Same as above in note 7.## karoti, ayamucyate vāyudhātu: || ya: kāyasyānta:śauṡiryabhāvamabhinirvartayati, ayamucyate ākāśadhātu: || yo nāmarūpamabhinirvartayati naḍakalāpayogena (14) ##Ms.## nāḍakālopayogena (##Sic.##) cakṡurādipañcavidhavijñānakāya (vijñānasamūha-(15-15) ##Same as above in note 7.## saṃyuktaṃ sāsravaṃ (sāvaraṇaṃ (16-16) ##Same as above in note 7.##) manovijñānam, ayamucyate vijñānadhātu: || asatsu pratyayeṡu kāyasyotpattirna bhavati | yadā cādhyātmika: prthivīdhāturavikalo (##Fol. 6b##) bhavati, evamaptejovāyvākāśavijñānadhātavaścāvikalā bhavanti, tatasteṡāṃ sarveṡāṃ samavāyātkāyasyo- tpattirbhavati | tatra prthivīdhātornaivaṃ bhavati-ahaṃ kāyasya kaṭhinatvamabhinirvartayāmīti | @111 abdhātornaivaṃ bhavati-ahaṃ kāyasyānuparigrahaṃ {(17 ##See note 11 above.##}) karomīti | tejodhātornaivaṃ bhavati-ahaṃ kāyasya aśitapītakhāditaṃ paripācayāmīti | vāyudhātornaivaṃ bhavati-ahaṃ kāyasyāśvāsapraśvāsakrtyaṃ karomīti | ākāśadhātornaivaṃ bhavati-ahaṃ kāyasyānta:śauṡiryabhāvamabhinirvartayāmīti | vijñānadhātornaivaṃ bhavati-ahaṃ kāyamabhinirvartayāmīti | kāyasyāpi naivaṃ bhavati-ahamebhi: pratyayaviśeṡairjanita iti || (##Fol. 6b##) atha ca satsu pratyayeṡu kāyasyotpattirbhavati || tatra prthivīdhāturnātmā ( na mukto na baddho {(18 ##LVP. reads:## na sattvo ##only instead of## na mukto na baddho.}) na jīvo na janturna manujo na mānavo na strī na puruṡo na napuṃsakaṃ na cāhaṃ na ca mama, nāpyanyasya kasyacit | [evaṃ abdhātu- stejodhāturvāyudhāturākāśadhāturvijñānadhāturnātmā….nāpyanyasya kasyacit] || {19. ##This is added here after LVP’s reconstruction.##} tatrāvidyā katamā ? yā eṡveva ṡaḍdhātuṡu ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā sattvajīvajantupoṡapuruṡapudgalamanujamānavasaṃjñā ahaṃkāramamakārasaṃjñā, evamādi vividha {(20 ##Ms.## vividhavijñānaṃ (Sic##)}.majñānam, iyamucyate avidyeti | evamavidyāyāṃ satyāṃ viṡayeṡu rāgadveṡamohā: pravartante | tatra ye rāgadveṡamohā viṡayeṡu, amī ucyante saṃskārā iti || vastuprajñapti: (indriyavijñānacetanā {(21-21;##same as above in note 7.##})vijñānam | vijñānasaha (##Fol. 7ā#) jāścatvāra upādānaskandhā:, tannāmarūpam | nāmarūpasaṃśritānīndriyāṇi ṡaḍāyatanam | trayāṇāṃ dharmāṇāṃ saṃnipāta: sparśa:, (viṡayendriyavijñānasaṃnipāta ityartha: {(22-22;##same as above in note 7.##})| sparśānubhavo vedanā | vedanādhyavasānaṃ trṡṇā (adhyavasānaṃ kāṅkṡā sukhādyanubhava: {(23-23;##same as above in note 7.##}) | trṡṇāvaipulyamupādānam | upādānanirjātaṃ punarbhava- janakaṃ karma bhava: | bhavahetuka: skandhaprādurbhāvo jāti: | skandhaparipāko jarā (skandha- jīrṇatetyartha: {(24-24 ##Same as above in note 7.##}) | skandhavināśo maraṇam | mriyamāṇasya mūḍhasya sābhiṡvaṅgasyāntardāha: śoka: | śokenālapanaṃ paridevanam | cakṡurādipañcavijñānakāyasaṃyuktaṃ asātānuśayanaṃ du:khapaścāttāpaṃ{(25-25##LVP reads:## ^nubhavanaṃ ##only. See note 7 above.})## du:kha[m] | manasikāra (##Fol 7b##) saṃprayuktaṃ mānasaṃ du:kha[m] daurmanasyam | ye cāpyanye evamādaya: kleśā:, upakleśā upāyāsā: (manovikalpajātamāyāśāṭhyadainyakāmarāgādayaste sarve | peyālam) || {(26-26;##same as above in note7.##}) || punaraparam-tattve’pratipatti: mithyāpratipattirajñānam (saṃvrtiparamārthayorvibhāgājñānaṃ ajñānam {(27-27##Same as above in note 7.##}) | avidyāyāṃ satyāṃ trividhā: saṃskārā abhinirvartante-puṇyopagā apuṇyopagā aniñjyopagāśceti saṃbhāvyante avidyāpratyayā: saṃskārā iti | puṇyopagānāṃ saṃskārāṇāṃ puṇyopagameva vijñānaṃ bhavati, apuṇyopagānāṃ saṃskārāṇāṃ apuṇyopagameva vijñānaṃ @112 bhavati, aniñjyopagānāṃ saṃskārāṇāmaniñjyo (##Fol.8ā#) pagameva vijñānaṃ bhavati | idamucyate saṃskārapratyayaṃ vijñānamiti || {(28 ##LVP adds:## vijñānasahajāścatvāro rūpiṇa: skandhā yacca rūpam. ##The present reading corresponds to BCA’s.##}) tadevaṃ vijñānapratyayaṃ nāmarūpam || nāmarūpavivrddhyā ṡaḍbhirāyatanadvārai: krtyakriyā[:] pravartante, tannāmarūpapratyayaṃ ṡaḍāyatanamucyate || ṡaḍbhya āyatanebhya: ṡaṭ sparśakāyasamūhā: pravartante, ayaṃ ṡaḍāyatanapratyaya: sparśa ucyate || yajjātīya: sparśo bhavati, tajjātīyā vedanā pravartate, iyaṃ sparśapratyayā vedanā ucyate || yastāṃ vedanāṃ (vedayati {(29-29;##same as above in note7##}) viśeṡeṇāsvādayati abhinandati adhyavasa(sya ?)ti (kāṅkṡati{(30-30; ##same as above in note7##}) adhitiṡṭhati, sā vedanāpratyayā trṡṇetyucyate || āsvādanābhinandanaṃ ādhyavasāyasthānam, na me priyarūpasātarūpai: pañcabhi: kāmaguṇairviyogo bha(##Fol.8b)vatu aparityāga:, bhūyobhūyaśca prārthanā, idaṃ trṡṇāpratyayamupādānamityucyate || evaṃ prārthayamāna: punarbhavajanakaṃ karma samutthāpa- yati kāyena manasā vācā, sa upādānapratyayo bhava ityucyate || yat karmanirjātānāṃ skandhānāmabhinirvrtti:, sā bhavapratyayā jātirityucyate || yo jātyabhinirvrttānāṃ skandhānā- mupacayaparipākādvināśo bhavati, tadidaṃ jātipratyayaṃ jarāmaraṇamityucyate | (peyālam, tatra avidyādiṡu śokaparidevadu:khadaurmanasyopāyāsā: peyālārthena nidarśitā:{ (31-31 ##Same as above in note 7.##}) || tatra vijñānaṃ bījasvabhāvatvena hetu: | karma kṡetrasvabhāvatvena hetu: | avidyā trṡṇā ca kleśasvabhāvatvena hetu: | karmakleśā vijñānabī (##Fol. 9a)jaṃ janayanti | tatra karma vijñānabījasya kṡetrakāryaṃ karoti, trṡṇā vijñānabījaṃ snehayati, avidyā vijñānabījamava- kirati | satāmeṡāṃ pratyayānāṃ vijñānabījasya abhinirvrttirbhavati | tatra karmaṇo naivaṃ bhavati-ahaṃ vijñānabījasya kṡetrakāryaṃ karomīti | trṡṇāyā api naivaṃ bhavati-ahaṃ vijñāna- bījaṃ snehayāmīti | avidyāyā api naivaṃ bhavati-ahaṃ vijñānabījamavakirāmīti | vijñāna- bījasyāpi naivaṃ bhavati-ahamebhi: pratyayai (pratītyotpādai{(32-32 ##LVP reads## pratyayai: ##only. See note 7 above.##}) rjanita iti || api tu vijñānabījaṃ karmakṡetrapratiṡṭhitaṃ trṡṇāsnehābhisyanditamavidyāvakīrṇaṃ virohati | nāmarūpāṅkurasyābhinirvrtti- rbhavati {(33-33 ##In lower margin the Ms. adds:## pratisaṃdhimupādāya yāvat ṡaḍāyatanaṃ na syāt | atrāntarīyaṃ nāmarūpam | ##LVP reads:## tatratatropapattyāyatanapratisaṃdhau mātu: kukṡau nāmarūpāṅkuramabhinirvartayati.##}) || sa cāsau nāmarūpāṅkuro na svayaṃkrto na svayaṃkrto na (##Fol.9b##) parakrto nobhayakrto neśvaranirmito na kālapariṇāmito na prakrtisaṃbhūto nākāraṇādhīno nāpyahetusamutpanna: | atha ca mātāpitrsaṃyogāt rtusamavāyādanyeṡāṃ ca pratyayānāṃ samavāyādā{(34-34 ##Thus the Ms. LVP reads## āsvādānuprabaddham; ##BCA:## āsvādanānupraviddham; ##SS##: āsvādānupraviddham; ##MS:## āsvādānuviddha ##are readings reported by LVP & A. N.## śāstri, ##who reads## āsvādaviddham. ##Tibetan does not translate the phrase.##})svādātprabuddhaṃ @113 (##sic!##) vijñānabījaṃ tatratatropapattyā mātu: kukṡau nāmarūpāṅkuramabhinirvartayati, asvāmikeṡu (dharmanairātmyena {35 ##same as above in note7.##}) adharmeṡu (pudgalanairātmyena{(36 ##Same as above in note 7.##}) amameṡu aparigraheṡu apratyarthikeṡu(37-37 ##Found only in BCA, SS., both of which, it may be observed, generally confirm the readings of our Ms.##}) ākāśasameṡu māyālambanasva{(38 ##LVP:## ^lakṡaṇa^ (##as also below in fol. 11a) for## ^lambana^ (##Note 42##)bhāveṡu, hetupratyayānāmavaikalyāt | (peyālam, peyālaśabdena sāvaśeṡaṃ nirdiśati{(39 ##Same as abovein note 7.##}) || tadyathā-pañcabhi: kāraṇaiścakṡurvijñānamutpadyate | katamai: pañcabhi: ? cakṡuśca pratītya rūpaṃ ca ālokaṃ ca ākāśaṃ ca (##Fol. 10ā#) tajjamanasikāraṃ ca pratītya upadyate cakṡurvijñānam | tatra cakṡurvijñānasya cakṡurāśrayakrtyaṃ karoti, rūpamālambanakrtyaṃ karoti, āloko’vabhāsakrtyaṃ karoti, ākāśamanāvaraṇakrtyaṃ karoti, tajjamanasikāra: samanvāharaṇa- krtyaṃ karoti | asatsu pratyayeṡu cakṡurvijñānaṃ notpadyate | yadā cakṡurādhyātmikamāyatana- mavikalaṃ bhavati, evaṃ rūpālokākāśatajjamanasikārāścāvikalā bhavanti, tata: sarveṡāṃ samavāyāccakṡurvijñānasyotpattirbhavati | tatrāpi cakṡuṡo naivaṃ bhavati-(##Fol. 10b##) ahaṃ cakṡurvijñānasya āśrayakrtyaṃ karomīti | rūpasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya ava- lambanakrtyaṃ karomīti | ālokasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya avabhāsakrtyaṃ karo- mīti | ākāśasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya anāvaraṇakrtyaṃ karomīti | tajjamanasikārasyāpi naivaṃ bhavati-ahaṃ cakṡurvijñānasya samanvāharaṇakrtyaṃ karomīti | cakṡurvijñānasyāpi naivaṃ bhavati-ahamebhi: pratyayasamavāyairjanita iti | atha ca satsu pratyayeṡu cakṡurvijñānasyotpatti: prādurbhāvo bhavati | evaṃ śeṡāṇāmindriyāṇāṃ yathāyogaṃ kartavyam || tatra pratītyasamutpāde na kaściddharmo asmā(##Fol. 11ā#)llokātparalokaṃ saṃkrāmati, (iti śāśvatāntaniṡedha: {40 ##Same as abovein note 7.##}), asti ca karmaphalaprativijñaptirhetupratyayānā- mavaikalyāt | (peyālam {41 ##Same as abovein note 7; LVP adds two paragraphs here- after, giving examples of a face reflected in a mirror, and the moon reflected in water.##}) yathā agnirupādānavaikalyānna jvalati, upādānāvaikalyācca jvalati, evameva karmakleśajanitaṃ vijñānabījaṃ tatratatropapattyā āyatanapratisaṃdhau mātu: kukṡau nāmarūpāṅkuramabhinirvartayati, asvāmikeṡu adharmeṡu amameṡu aparigraheṡu apratyarthikeṡu ākāśasameṡu māyālakṡaṇa {42 ##See note 38 above. In this place, the marginal explana- tions noted in notes 35, 36 & 39 do not appear.##})svabhāveṡu, hetupratyayānāmavaikalyāt | evaṃ ādhyātmikasya pratītya- samutpādasya pratyayopanibandho draṡṭavya: || @114 tatra ādhyātmika: pratītyasamutpāda: pañcabhi: {(43 ##See note 5 above.##}) kāraṇairdraṡṭavya: | katamai: pañcami: ? yaduta (##Fol. 11b##) na śāśvatata:, nocchedata:, na saṃkrāntita:, parīttahetuta: vipulaphalā- bhinirvrttita:, tatsadrśānubandhataśceti | kathaṃ na śāśvatata: ? yasmādanye maraṇāntikā: skandhā:, anye aupapattyaṃśikā: skandhā: prādurbhavanti | na tu ya eva maraṇāntikā: skandhā:, ta eva aupapattyaṃśikā: skandhā: prādurbhavantīti na | ato hetorna śāśvatata: || kathaṃ punarnocchedata: ? na ca pūrvaniruddheṡu maraṇāntikeṡu skandheṡu aupapattyaṃśikā: skandhā: prādurbhavanti, nāpyaniruddheṡu | api tu maraṇāntikā: skandhā nirudhyante, tasminneva samaye aupapattikāśca skandhā: punarbhavanti, prādurbhavanti, tulādaṇḍonnāmāvanāmavat | ato nocchedata: || (##Fol. 12ā#) kathaṃ na saṃkrāntita iti ? visadrśāt sattvanikāyāt visa- {(44 ##LVP:## sabhāgā: ##for## visabhāgā:, ##which agrees with BCA & SS.#})bhāgā: skandhā jātyantareṡvabhinirvartante, ato na saṃkrāntita: || kathaṃ parīttahetuto vipula- phalābhinirvrttita: ? parīttaṃ karma kriyate, vipulaphalavipāko’nubhūyate, ata: parīttahetuto vipulaphalābhinirvrttita: || kathaṃ tatsadrśānuprabandhata: ? yathāvedanīyaṃ karma kriyate, tathā- vedanīyo vipāko’nubhūyate, atastatsadrśānuprabandhataśceti || ya: kaścidbhadanta śāradvatīputra imaṃ pratītyasamutpādaṃ bhagavatā tathāgatena samyakpraṇītaṃ yathābhūtaṃ samyakprajñāyā satatasa{(45-45 ##Ms writes## śa^ ##instead of## sa^ ##in both places.##})mitaṃ ajīvaṃ nirjīvaṃ yathāvada[vi]parī(##Fol. 12b##)taṃ ajātaṃ abhūtaṃ akrtaṃ asaṃskrtaṃ apratimaṃ (##sic## ^ghaṃ ?) anāvaraṇaṃ śivaṃ abhyaṃ {(46 ##LVP reads## anāhāryaṃ ##for## ahāryaṃ.}) ahāryaṃ avyayaṃ avyupaśamasvabhāvaṃ paśyati, asatyato’saktata: asārato rogato gaṇḍata: śalyato- ‘nityata: du:khata: śūnyato’nātmata: samanupaśyati, san a pūrvāntaṃ pratisarati-kimahamabhūva- matīte’dhvani āhosvinnābhūvamatīte’dhvani, ko nvahamabhūvamatīte’dhvani {(47 ##In LVP’s version, along with## 'kiṃ’ ##and## `ka:’ ##the preceding question is asked also with##'kathaṃ’ ##in both places.##})| aparāntaṃ vā punarna pratisarati-kiṃ nu bhaviṡyāmyahamanāgate’dhvani, āhosvinna bhaviṡyāmyahamanāgate- ‘dhvani, ko nvahaṃ bhaviṡyāmīti | pratyutpannaṃ vā punarna pratisarati-kiṃ nvidam, {(48 ##MV. also reads## kinvidaṃ ##instead of## kiṃsvididaṃ ##of LVP.##}) kathaṃ- svididam, ke santa: ke bhaviṡyāma iti || (##Fol. 13ā#) {(49 ##Beginning from here up to the end, we have a text, which is not fonnd in LVP’s version. Evidently it is a later addition in the form of a somewhat unsystematic & partly obscure commentary on the first## kārikā ##of## nāgārjuna’s mūla-madhyamaka-sāstra (##I.1), ##and includes quotations from the## deśabhūmika-śūtra ##VI (See LVP ibid pp. 118-120) and## candrapradīpasūtra (##Cf.## Candrakīrti’s Pra- sannapadā, P. 239 etc. in LVP’s edition, where the quota- tion is said to be from## Anavatapta-sūtra.}) āryadaśabhūmake’pyuktam-“tatrāvidyātrṡṇopādānaṃ kleśavartmano vyavaccheda:, saṃskārā bhavaśca karmavartmano vyavaccheda:, pariśeṡaṃ du:khavartmano vyavaccheda: | [avidyāpratyayā:] saṃskārā ityeṡā pūrvāntikī apekṡā, vijñānaṃ yāvadvedaneti eṡā pratyutpannāpekṡā, trṡṇā yāvadbhava iti eṡā aparāntikī apekṡā, ata ūrdhvamasya pravrttiriti | peyālam ||” “tasyaivaṃ @115 bhavati-saṃyogāt saṃskrtaṃ pravartate, visaṃyogānna pravartate | sāmagryā saṃskrtaṃ pravartate, visāmagryā na pravartate | hanta, vayamevaṃ bahudoṡaduṡṭaṃ saṃskrtaṃ viditvā asya saṃyogasya asyāśca sāmagryā vyavacchedaṃ kariṡyāma:, na cātyantopaśamaṃ sarva-(##Fol. 13b##)saṃskārāṇā- madhigamiṡyāma: sattvaparipācanatāyai" iti || idaṃ saṃkṡepānmohaśodhanam || tattvaṃ adharasaṃvrttyakṡaraṃ (##sic##) saṃvrtisvabhāvasarvadharmānutpādajñānam | tadāha-rūpaṃ tu dvividham,-varṇata: saṃsthānata: | te ca viṃśatidhā, tatra nīlādi nava, dīrghādyekādaśa | etatsarvaṃ rūpaṃ pāramārthikaṃ nāstīti pratijñā, svarūpeṇa hetu: | svahetunā tathaiva janito yathāvat paramārthikaṃ tu (##sic##) | yathā jalacandra: iti drṡṭānta: | svarūpeṇa nāsti rūpamityasyāyamabhiprāya: | “pararūpeṇa rūpaṃ nāsti, svarūpeṇa vā ubhayarūpeṇa vā anubhayarūpeṇa veti” śāstram || utpādakahetupakṡo vikalpa: || “na sat nāsat na sadasat na cāpyanubhayātmakam” | iti śāstram || || (##Fol. 14ā#) kartrpakṡo vikalpa:, tatra vilomnā nidarśanam | “na sannāsanna sadasanna cāpyanubhayātmakam | catu:koṭivinirmuktaṃ tattvaṃ mādhyamikā vidu:” || “na svato nāpi parato na dvābhyāṃ nāpyahetuta: | utpannā jātu drśyante bhāvā: kvacana kecana” {(50 ##MS I.1 (LVP’s ed. p. 12 etc.##) ##The v. l.## drśyante ##for## vidyante ##is significant.##})|| || tatra sato vidyamānasyotpādāyogāt vidyamānasyotpāde niravadhijanmaprasaṅgenānavasthā syāt | asadutpāde śaśaviṡāṇādīnāmutpādaprasaṅgāddheto: prāk asaditi cet, tadeva cintyate-heto: kimutpadyate sadasadvā ? ubhayātmakasyotpāde viruddhadharmayorekasvabhāvatābhyupa- gama: kathaṃ syāt ? bhavatu viruddhadharmabandhanasvarūpaṃ ca pararūpanimittakam | tacca pararūpaṃ viruddhadharmābhyā (##Fol. 14b##) sa:, sa ca bhedaka: | yatra parapratipattistatra kiṃ svarūpaprati- pattireva nāsti ? pratītirasti, na svarūpapratipatti: | iyameva pratītiriti cet, tarhi apratītireva pratīti: | kiṃ brūma: ? atha ghaṭe paṭābhāvo’sti | ghaṭa: paṭo na bhavatīti cet, miśrapratītirapi nāsti | tasmāt ghaṭo bhāvābhāvātmaka:, ata: siddhā dvirūpatā | @116 satyam, yadi vyavahartavyaikaśarīratāṃ tyaktvā prasahya rūpasyābhāvasya kiṃcidrūpaṃ syāt, tatra hyananyagatikobhayābhāvasvarūpopalambhāt abhāvo vyavahriyate ghaṭasyeti | tasmānna dvisvabhāvasya janma | ahetukotpannaṃ sarvaṃ sarvasmādutpadyate | atha hetuśabdo na nityaikaheturapekṡita:, tasyotpāde sarvadaiva u(##Fol. 15ā#)dayavyayau syātām, nityaikahetūtpannāpekṡāyā ayogāt | parāpekṡāyāṃ so’pi anitya:, anityaṃ prati vikalpe sarvaṃ pūrvavadāpadyate || ata: svasmāt svayamutpadyate, anyasmādvā ? nādya:, prāganutpanna: svayamu{(51 svayam ##is added as a correction in the upper margin of the Ms.##})tpadyate | kimanutpannena rūpeṇa utpannena vā ? anutpannena rūpeṇa anutpanna evotpanna:, anutpādena rūpeṇotpādāyogāt | atha prāgabhāva: anutpannaśabdavācya:, tat kiṃ prāgabhāva: svena rūpeṇotpadyate ? yadyevam, tadā abhā{(52 ##The avagraha (for## a^) ##is not found in the Ms.##})vanaṃ (##sic !##) bhāva:, paścādbhāva iti cet, tatra kimabhāva eva bhāvo bhavati ? evaṃ sati abhāvasya puna:punarutpāde na prayojanamutpaśyāma:, anavadhirutpādaśceti (##Fol. 15b##) pararūpeṇotpāde ca apūrvakotpāda evāṅgīkrta: syāt | na caivaṃ siddhānta:, utpannena utpāde vā saṃsāreṡu utpādaviramābhāvaprasaṅga: prayojanābhāvaśca | dvitīyo’pi na, anyasmādanyotpādāt | atha vā-svayameva anyarūpeṇa utpadyate, svātmani kāritravirodha:, svātmani kriyāvirodhāt | na parata utpāda:, kutastatra siddhasya vā asiddhasya vā ? uktamatrottaram-siddhasya utpādena kim, asiddhasya utpāda eva nāsti | ityādinā’pi ubhayapakṡata: pratyekaṃ ye prasahya(jya ?)nte, dvayorbhāve kathaṃ na bhavati (##sic !##) iti nyāyāt || nāpyahetuta:, sarvatra sarvadotpādaprasaṅgāt, (##Fol. 16ā#) tathā anutpādaprasaṅgācca | kuta etat ? asmātpramāṇāt | tadyathā-yat svatantraṃ na tat {(53 ##Ms. reads## kadāci^ ##everywhere.## kādacitdam, yathā anyā sāmagrī | svātantryaṃ ca vivādapadam | tasmāt {(53 ##Ms. reads## kadāci^ ##everywhere.## kādācitkatayā paratantratā vyāptā | yat kādācitkaṃ tatparatantram, yathā kuśūlatalanimīlitaṃ bījamaṅkurajananaṃ prati |{(53. ##Ms. reads## kadāci^ ##everywhere.##}kādācitkāśca bhāvā: | iti vivādapadam | yat paratantraṃ tatpratītyasamutpannam, yathā tadeva bījam | paratantrāśca bhāvā vivādapadam | yatpratītyotpannaṃ tannotpannaṃ svabhāvata: | yathā jalacandra: pratītyotpannaśca | paratantrāśca bhāvā vivādapadam || āryacandrapradīpasūtre- ya: pratyayairjāyati sa hyajāto na tasya utpāda sabhāvato (##Fol. 16b##)’sti | ya: pratyayādhīnu sa śūnya ukta: ya: śūnyatāṃ jānati so’pramatta: || iti vacanaṃ dhāryaṃ manasikāryaṃ sarvathā sarvadā sarvadarśibhi: || [madhyamaka-śālistambasūtraṃ samāptam ||] @117 10 pratītyasamutpādādivibhaṅganirdeśasūtram | evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatai: | tatra bhagavānāmantrayate sma-pratītyasamutpādasya vo bhikṡava: ādiṃ vo deśayiṡyāmi vibhaṅgaṃ ca | tacchrṇuta, sādhu ca suṡṭhu ca manasikuruta, bhāṡiṡye- pratītyasamutpādasya ādi: katama: ? yaduta asmin sati idaṃ bhavati, asyotpādā- didamutpadyate | yaduta avidyāpratyayā: saṃskārā: | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṡaḍāyatanam | ṡaḍāyatanapratyaya: sparśa: | sparśapratyayā vedanā | vedanāpratyayā trṡṇā | trṡṇāpratyayamupādānam | upādānapratyayo bhava: | bhavapratyayā jāti: | jātipratyayā jarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsā: saṃbhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati | ayamucyate pratītyasamutpādasyādi: || vibhaṅga: katama: ? avidyāpratyayā: saṃskārā: ityavidyā katamā? yat pūrvānte’jñānam, aparānte’jñānam, pūrvāntāparānte’jñānam, adhyātmamajñānam, bahirdhājñānam, adhyātma- bahirdhājñānam, karmaṇyajñānam, vipāke’jñānam, karmavipāke’jñānam, buddhe’jñānam, dharme’- jñānam, saṃghe’jñānam, du:khe’jñānam, samudaye'jñānam, nirodhe’jñānam, mārge’jñānam, hetāvajñānam, hetusamutpanneṡu dharmeṡvajñānam, kuśalākuśaleṡu sāvadyānavadyeṡu sevitavyāsevi- tavyeṡu hīnapraṇītakrṡṇaśuklasapratibhāgapratītyasamutpanneṡu dharmeṡvajñānam, ṡaṭsu vā puna: sparśā- yataneṡu yathābhūta[tā ?]saṃprativedha: iti | yadatra tatra yathābhūtasyājñānam, adarśanam, anabhisamaya:, tama:, saṃmoha:, avidyāndhakāram, iyamucyate’vidyā || avidyāpratyayā: saṃskārā: katame ? traya: saṃskārā:-kāyasaṃskārā: vāksaṃskārā: mana:saṃskārā iti || saṃskārapratyayaṃ vijñānamiti vijñānaṃ katamat ? ṡaḍ vijñānakāyā:-cakṡurvijñānaṃ śrotra- ghrāṇajihvākāyamanovijñānam || vijñānapratyayaṃ nāmarūpamiti nāma katamat ? catvāra arūpiṇa: skandhā: | katame catvāra: ? vedanāskandha: saṃjñāskandha: saṃskāraskandha: vijñānaskandha: | rūpaṃ katamat ? yat kiṃcidrūpam, sarvaṃ tat catvāri mahābhūtāni | catvāri ca mahābhūtānyupādāya itīdaṃ ca nāma, tadaikadhyamabhisaṃkṡipya nāmarūpamityucyate || nāmarūpapratyayaṃ ṡaḍāyatanamiti ṡaḍāyatanaṃ katamat ? ṡaḍādhyātmikānyāyatanāni | cakṡurādhyātmikamāyatanaṃ śrotraghrāṇajihvākāyamana ādhyātmikamāyatanam || ṡaḍāyatanapratyaya: sparśa iti sparśa: katama: ? ṡaṭ sparśakāyā: | cakṡu:saṃsparśa: śrotraghrāṇajihvākāyamana:saṃsparśa: || @118 sparśapratyayā vedaneti vedanā katamā ? tisro vedanā: | sukhā du:khā adu:khāsukhā ca || vedanāpratyayā trṡṇeti trṡṇā katamā ? tisrastrṡṇā: | kāmatrṡṇā rūpatrṡṇā arūpyatrṡṇā ca || trṡṇāpratyayamupādānamiti upādānaṃ katamat ? catvāryupādānāni | kāmopādānaṃ drṡṭyupādānaṃ śīlavratopādānamātmavādopādānam || upādānapratyayo bhava iti bhava: katama: ? trayo bhavā: | kāmabhava: rūpabhava: arūpyabhava: || bhavapratyayā jātiriti jāti: katamā ? yā teṡāṃ teṡāṃ sattvānāṃ tasmiṃstasmin sattvanikāye jāti: saṃjātiravakrāntirabhinirvrtti: prādurbhāva: skandhapratilambho dhātuprati- lambha: āyatanapratilambha: skandhānāmabhinirvrtti: jīvitendriyasya prādurbhāva: || jātipratyayaṃ jarāmaraṇamiti jarā katamā ? yattat khālatyaṃ pālityaṃ valīpracuratā jīrṇatā bhugnatā kubjagopānasīvaṅkatā tilakālakācitagātratā khulakhulapraśvāsakāyatā purata: prāgbhārakāyatā daṇḍaviṡkambhaṇatā dhandhatvaṃ mandatvaṃ hāni: parihāṇi: indriyāṇāṃ paripāka: paribheda: saṃskārāṇāṃ purāṇībhāva: jarjarībhāva: | iyamucyate jarā || maraṇaṃ katamat ? yā teṡāṃ teṡāṃ sattvānāṃ tasmāttasmāt sattvanikāyāt cyuti: cyavanato bheda: antarahāṇi: āyuṡo hāṇi: uṡmaṇo hāṇi: jīvitendriyasya nirodha: skandhānāṃ nikṡepa: maraṇaṃ kālakriyā | idamucyate maraṇamiti | idaṃ ca maraṇaṃ pūrvikā ca jarā, tadubhayamaikadhyamabhisaṃkṡipya jarāmaraṇamityucyate || ayamucyate pratītyasamutpādasya vibhaṅga: | pratītyasamutpādasyādiṃ vo deśayiṡyāmi iti vibhaṅgaṃ ca iti vo yaduktam, tadetat pratyuktam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || pratītyasamutpādādivibhaṅganirdeśasūtraṃ samāptam || @119 11 āryapratītyasamutpādo nāma mahāyānasūtram | evaṃ mayā śrutam | ekasmin samaye bhagavān trāyastriṃśānāṃ devānāṃ madhye viharati sma pāṇḍukambalakalpe śilātale jitāśvādimahāśrāvakai: āryamaitreyāvalokiteśvaravajrahastā- dibhirbodhisattvairmahāsattvai: aprameyaguṇaratnālaṃkrtai: mahābrahmasahāṃpatinārāyaṇamaheśvarādibhirdevai: śakreṇa devānāmindreṇa gandharvarājena pañcaśikhena ca sārdham | athāvalokiteśvaro bodhi- sattvo mahāsattva: utthāyāsanāt ekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānuṃ meruprṡṭhe’vaṡṭabhya yena bhagavān tenāñjaliṃ praṇamya bhagavantametadavocat-ete hi bhagavan devā: caityanamaskriyā- maṇḍanā: etatpariṡanmaṇḍalapatitā: kathamapi brahmacaryapuṇyaprasavā: sadevake samārake sabrahmake loke saśramaṇabrāhmaṇaprajāsu bhikṡavo bhikṡuṇya: upāsakopāsikā: subahulapuṇyaprasavā: bhaga- vato dharmadeśanāṃ yācante iti | tadā bhagavāṃsteṡāṃ pratītyasamutpādagāthāmavocat- ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodha evaṃ vādī mahāśramaṇa: || yadidamavalokiteśvara ayaṃ pratītyasamutpādastathāgatānāṃ dharmakāya: | ya: pratītyasamutpādaṃ paśyati, sa tathāgataṃ paśyati | yaśca avalokiteśvara kulaputra: kuladuhitā vā śraddhāsamanvita: apratiṡṭhite prthivīpradeśe āmalakamātraṃ caityaṃ sūcīmātraṃ bodhivrkṡaṃ bakulapuṡpamātraṃ chatraṃ krtvā pratītyasamutpādadharmadhātugāthāṃ paṭhati, sa brāhmaṃ puṇyaṃ prasavati | ita: pracyāvya maraṇakālaṃ krtvā brahmaloke utpadyate | tata: pracyāvya kālaṃ krtvā śuddhāvāsakāyikānāṃ devānāṃ sabhāga- tāyāmutpadyate || evamavocadbhagavān | sarve ca te śrāvakā:, te ca bodhisattvā mahāsattvā:, sarvāvatī ca sā parṡat, sadevamanuṡyāsuragandharvalokaśca bhagavato bhāṡitamabhyanandan || āryapratītyasamutpādo nāma mahāyānasūtram || @120 12 rāṡṭrapālapariprcchā | nama: sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhya: || nidānaparivarta: prathama: | {1 ##In the printed edition the following verse is found at the beginning:##} bhāsvatsaddharmaratnavyatikaraghaṭitāṃ spaṡṭamāṃ viśvakārāṃ trailokyotkrṡṭasaṃpatsugatapadamahāsvargasopānamālām | paurāṇaṃ puṇyamārya caritamavikalaṃ yacca yasmin munīndra- statsūtraṃ rāṡṭrapālaṃ śrṇuta bhavasaritsaṃkramaṃ gauraveṇa ||}evaṃ mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma grdhrakūṭe parvate mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatai: pañcabhiśca bodhisattvasahasrai:, sarvairasaṅgapratibhānai: kṡāntipratilabdhairnihatamārapratyarthikai: sarvabuddhadharmātyāsannībhūtairekajātipratibaddhairdharaṇīpratilabdhai: samādhipratilabdhairanantapratibhānapratilabdhairasaṅgavaiśāradyapratilabdhairrddhivaśitāparamapāramiprāptai- ryāvatsarvaguṇavarṇaparyādattai: | tadyathā-samantabhadreṇa ca nāma bodhisattvena mahāsattvena, samanta- netreṇa ca bodhisattvena mahāsattvena, samantāvalokitena ca samantaraśminā ca samantaprabheṇa ca uttaramatinā ca vardhamānamatinā ca anantamatinā ca vipulamatinā ca akṡayamatinā ca dharaṇīdhareṇa ca jagatīṃdhareṇa ca jayamatinā ca viśeṡamatinā ca dhāraṇīśvararājena ca bodhi- sattvena mahāsattvena | mañjuśrīpramukhaiśca ṡaṡṭibhiranupamacittai: bhadrapālapūrvaṃgamaiśca ṡoḍaśabhi: satpuruṡai: brahmaṇā ca sahāṃpatinā śakreṇa ca devānāmindreṇa caturbhiśca lokapālai: susīmena ca devaputreṇa susthitamatinā ca devaputreṇa sarvaiśca devendrairnāgendrai: kinnarendrairgandharvendrairyakṡendrai- rasurendrairgaruḍendrai: sarvairanekajātiśatasahasraparivāraistatraiva parṡadi saṃnipatitai: saṃniṡaṇṇai: || atha khalu bhagavān śrīgarbhasiṃhāsane saṃniṡaṇṇo merurivābhyudgata: sarvaparṡanmaṇḍalāt, sūrya iva sarvalokamavabhāsayan, candra iva sarvajagadavabhāsayan, brahmeva praśāntavihārī, śakra iva durāsadakāya:, cakravartīva saptabodhyaṅgaratnasamanvāgata:, siṃha ivānātmaśūnyasarvadharmavādī, agni- skandha iva sarvajagadavabhāsakara:, sarvadevaprabhāsamaṇiratnasamuccayamaṇirājavaddedīpyamāna:, sarvaṃ trisāhasramahāsāhasraṃ lokadhātumābhayā sphuritvā brahmasvararutaravitena sarvasattvavijñāpanānugatena ghoṡeṇāśuviniścitārtha: sarvadharmaparamapāramiprāpta: parṡadgato dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam, svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma || atha khalu prāmodyarājo nāma bodhisattvo mahāsattvastasyāmeva parṡadi saṃnipatito'bhūt saṃniṡaṇṇa: | sa bhagavantaṃ siṃhāsanasthaṃ sūryasahasrātirekayā prabhayā sarvaparṡanmaṇḍalaṃ jihmī kurvantamatīva virocamānaṃ drṡṭvā hrṡṭatuṡṭa: prasādāvarjitahrdaya utthāyāsanātkrtakarapuṭo bhaga- vantamābhirgāthābhirabhyaṡṭāvīt- abhibhūya jino jagadetān devagaṇāsurakinnaranāgān | śrāvakabuddhasutān merutejā bhāsati hemagiri: sa yathaiva ||1|| @121 merurivāmarasaṃghanivāsa: sāgaramadhyagato’pi virājan | krpasāgaramadhyagato’sau muñcati raśmisahasraśatāni ||2|| brahmavihāragata: sa ca brahmā brahmapurastha ivābhirarāja | dhyānavimokṡasamādhivihārī bhāsati sarvajage varasattva: ||3|| śakra iva tridaśeṡu virājan devatamadhyagata: prthutejā: | bhāsati sarvajage munirājā lakṡaṇacitrita jñānaguṇāḍhya: ||4|| dvīpacaturnrpatirhyavabhāsī śobhati lokamimaṃ tvanubhāsan | āryapathe ca niyojayamāna: śobhati eṡa krpāśayabuddhi: ||5|| agnimaṇiprabhadhyāmakaro’sau bhāsati khe pratiyanniva sūrya: | sūryasahasraviśiṡṭaprabhāso bhāsati buddharavirjagatīha ||6|| candra ivāmala bhāti niśīthe bhāsati sarvajageṡu viśuddha: | pūrṇaśaśāṅkanibhaṃ jinavaktraṃ sarvaprabhāmabhibhūya vibhāti ||7|| parvatamūrdhani agniryathaiva rātripraśānta prabhāsati sattvān | mohatamo nikhilaṃ vinihatya bhāsati jñānaprabhāsu maharṡi: ||8|| parvatakandaradhīraninādī trāsayatīha mrgān bhuvi siṃha: | śūnyanirātmaninādi narendra: bhāsayate hi tathāparatīrthyān ||9|| sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya | kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya ||10|| na ca te’sti sama: kvaci loke uttari nāpi ca vidyati sattva: | puṇyatu jñānatu vīryaupāyai: sarvaguṇaiśca samo na tavāsti ||11|| bhāsayate hi jagannaravīro drṡṭu mayā guṇasāgara nātha: | gauravajātavivardhitaprīti: pādatale patito’smi jināya ||12|| stutya mayā rūpasāgarabuddhiṃ sarvaguṇākara lokapradīpam | puṇyamupārjitamatra tena sarvajagatsprśatāṃ varabodhim ||13|| atha khalu prāmodyarājo bodhisattvo mahāsattvo bhagavantamābhirgāthābhirabhiṡṭutya krtāñjalipuṭo’nimiṡābhyāṃ nayanābhyāṃ tathāgatakāyamavalokayan dharmadhātumeva vicārayamāṇo gambhīraṃ duravagāhaṃ durdrśaṃ duranubodhamatarkyaṃ tarkāpagataṃ śāntaṃ sūkṡmaṃ cānupraviśan, acintyaṃ buddhagocaramanuvicārayamāṇa:, sarvadharmadhātuprasrtaṃ tathāgatajñānamanucintayamāna:, asamasamaṃ buddhaviṡayaṃ saṃpaśyamāna:, acintyaṃ tathāgatopāyaviṡayagocaramavataran, dharmadhātunayasvabhāvāva- tāratāṃ ca buddhānāṃ bhagavatāmavakalpayamāna:, anālayagaganagocarā hi buddhā bhagavanta iti saṃpaśyan, bhūtakoṭyakoṭisvabhāvāvatāraṃ sarvadharmāṇāmityadhimucyamāna:, anāvaraṇaṃ ca buddha- @122 vimokṡamabhilaṡamāṇa:, dhruvaṃ śivaṃ śāśvataṃ ca buddhānāṃ bhagavatāṃ kāyamityavataramāṇa:, sarvabuddha- kṡetraprasarānugatāṃ sarvasattvābhimukhatāṃ ca tathāgatakāyasyāvataran, aparāntakalpakoṭibhirapi nāsti buddhānāṃ bhagavatāṃ guṇaparyanta ityanusmaran, prāmodyarājo bodhisattvo mahāsattvastūṡṇī- vyavasthito’bhūt dharmadhātumeva vicārayamāṇa: || tena khalu puna: samayena āyuṡmān rāṡṭrapāla: śrāvastyāṃ traimāsyaṃ varṡamupagata: | traimāsyātyayena krtacīvaro niṡṭhitacīvara: sa pātracīvaramādāya bhikṡusaṃghena sārdhaṃ navakairādi- karmikairacirapravrajitairanupūrveṇa janapadacārikāṃ caran yena rājagrhaṃ mahānagaraṃ yena ca grdhra- kūṭa: parvatarājastenopasaṃkrānta: || atha khalvāyuṡmān rāṡṭrapālo yena bhagavāṃstenopasaṃkrāmat | upasaṃkramya bhagavata: pādau śirasābhivandya bhagavantaṃ tri: pradakṡiṇīkrtyaikānte’tiṡṭhat | ekāntasthitaścāyuṡmān rāṡṭrapāla: krtāñjalipuṭo bhagavantamābhirgāthābhirabhyaṡṭavīt- vandamo naravaraṃ prabhaṃkaraṃ vandamo gaganatulyamānasam | vandamo vimatichedakaṃ jinaṃ vandamo tribhavapāragaṃ munim ||14|| kīrtayanti tava varṇa nāyakā: kṡetrakoṭiprasarātsamantata: | śrutva buddhasuta enti harṡitā: pūjanāya guṇasāgaraṃ munim ||15|| pūja krtva sugatānurūpato dharma śrutva virajaṃ mahāmune: | yānti kṡetra svaka hrṡṭamānasā varṇamāla tava tāṃ prabhāṡata: ||16|| kalpakoṭinayutānacintiyān sattvakāraṇamacāracārikām | no ca asti tava khinna mānasaṃ eṡamāṇa varabodhimuttamām ||17|| dānaśīlacarito’si nāyakā kṡāntivīrya api dhyānaśikṡita: | prajñupāya sada pāramiṃ gatā tena vandasi mahāvināyakam ||18|| rddhipādavarabhijñakovidam indriyairbalavimokṡaśikṡitam | sarvasattvacarite gatiṃ gataṃ vandamo asamajñānapāragam ||19|| cittadhāra jagata: prajānase yā cariryatha ca karmas aṃbhava: | yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottamā ||20|| rāgadoṡa jahi mohasaṃbhavaṃ yena sattva trirapāyagāmina: | yena yānti sugatiṃ ca karmaṇā jānase sukrtaduṡkrtaṃ jage ||21|| ye jagaddhitakarā atītakā: sāṃprataṃ ca naradevapūjitā: | ye anāgata guṇāgrapāragāstāṃ ca sarvasugatān prajānase ||22|| kṡetraśuddhirapi cāpi saṃbhavo bodhisattvagaṇā: śrāvakāstathā | yāvadāyuratha vā maharṡiṇāṃ sarvathā hyakhilato vijānasi ||23|| @123 nirvrtau ca sthiti dharma yādrśī yādrśī ca jinadhātupūjanā | dharmakośadhara tatra yādrśā tān prajānasi narottamākhilān ||24|| jñāna daśabalasya viditaṃ hyenāvrtaṃ vartate satatamadhvasu triṡu | sarvadharmanayayuktamānasā jñānasāgara jinā namo’stu te ||25|| nāsti te samasama: kutottaro lakṡaṇaiśca pratimaṇḍitāśraya: | tārakābhiriva khaṃ vicitritaṃ vandamo munivaraṃ narottamam ||26|| rūpamapyasamakaṃ manoramaṃ jihma kurvati jagatsadevakam | brahma śakra akaniṡṭhadevatā agratastava na te virājite ||27|| kāñcanācala ivāsi nirmala: snigdha keśa mrdu dakṡiṇotthitā | merurāja iva uṡṇiṡodgato bhāsate vipulapuṇyasaṃbhava: ||28|| raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe | netra utpalanibhaṃ manoramaṃ yena vīkṡyasi jagatkrpāśaya: ||29|| pūrṇacandra iva nirmale nabhe bhāsate tava mukhaṃ vināyaka | trpyate na hi nirīkṡako jano vandamo suvadanaṃ narottamam ||30|| haṃsabarhimrgarājavikramā mattavāraṇavilambagāmina: | kampayan vrajasi medinātalaṃ vandamo daśabalaṃ drḍhavratam ||31|| dīrghavrttarucirā karāṅgulī śuddhatāmra nakhajālacitritam | utthita: sprśati jānumaṇḍale vandamo kanakavarṇasaṃnibham ||32|| citrayan vrajasi medinātalaṃ cakrajālacitapādavikramai: | pādaraśmiparipācitāścyutā devalokamupayānti mānavā: ||33|| dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā | śāsamānu jaga dharmacaryayā dharmasvāmi praṇamāmi nāyakam ||34|| maitra varma smrti khaḍgamuttamaṃ śīla cāpamiṡu prajñupāyata: | yena kleśaripavo vighātitāṃ jātimrtyubhavatrṡṇavardhakā: ||35|| tīrṇa tārayasi sattvakoṭiyo mukta mocayasi bandhanājjagat | mārga darśayasi kṡema nirjvaraṃ yena yānti sugatā: śivaṃ padam ||36|| yatra jātimaraṇā na vidyate viprayoga na ca du:khasaṃbhava: | taṃ śivaṃ padavaraṃ hyasaṃskrtaṃ deśitāsi karuṇāmupetya hi ||37|| stutya lokapravaraṃ mahāmuniṃ sarvadharmavaśipāragaṃ jinam | puṇyamatra yadupārjitaṃ mayā tena bodhimabhibudhyatāṃ jagat ||38|| atha khalvāyuṡmān rāṡṭrapālo bhagavantamābhirgāthābhirabhiṡṭutya krtāñjalipuṭa utthāyā- sanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ @124 praṇamya bhagavantametadavocat-prccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśam, sacenme bhagavānavakāśaṃ kuryātprṡṭa: praśnavyākaraṇāya | evamukte bhagavānāyuṡmantaṃ rāṡṭrapālametadavocat-prccha tvaṃ rāṡṭrapāla yadyadevākāṅkṡasi | ahaṃ te tasyaiva praśnasya prṡṭasya vyākaraṇena cittamārādhayiṡyāmi || evamukte āyuṡmān rāṡṭrapālo bhagavantametadavocat-katamairbhagavan dharmai: samanvā- gato bodhisattvo mahāsattva: sattvadharmaguṇaviśeṡatāmanuprāpnoti, aparādhīnajñānatāṃ ca prati- labhate, āśuprajñatāṃ cānuprāpnoti, viniścayapratibhānatāṃ ca pratilabhate, ālokatāṃ ca pratilabhate, sarvajñatāpraveśaṃ sattvaparipākaṃ vimatiprahāṇaṃ kāṅkṡaprahāṇaṃ sarvajñatāviniścayaṃ pratilabhate, sattvāvatārakauśalyaṃ yathāvāditathākāritāṃ ca bhūtasaṃdhāyavacanaṃ sattvakauśalyatāṃ ca, buddhānusmrtipratilābhaṃ sarvapraśnapariprcchanatāṃ ca, sarvadharmadhāraṇatāṃ ca kṡipraṃ ca sarvajñatā- manuprāpnoti ? atha khalvāyuṡmān rāṡṭapālastasyāṃ velāyāmimā gāthā abhāṡata- bodhisattvacaryā suniścitā tattvato bhavati yo’sya saṃbhava: | jñānasāgarakathāviniścayaṃ bhāṡatāṃ mama jino narottamā ||39|| uttaptacāmikaravigrahopamā agrasattvavara puṇyasaṃcayā | tvaṃ hi trāṇa layanaṃ parāyaṇa agracaryamamalaṃ vadādya me ||40|| jñānalotu[pu ?] bhavate kṡaya: kathaṃ dhāraṇī amrta bodhi udgatam | prajñāsāgara kathaṃ viśudhyate yena chindati jane’sya saṃśayam ||41|| saṃsaran subahukalpakoṭiya: khedabuddhi na ca jātu jāyate | vīkṡya lokamapi du:khapīḍitaṃ teṡamarthakuśalaṃ niṡevate ||42|| kṡetraśuddhiparivārasaṃpadaṃ āyuragryamatha kṡetrasaṃpadam | sattvakāraṇakathā niruttarā bodhicaryamamalāṃ prakāśaya ||43|| mārabhañjana kudrṡṭiśodhanā trṡṇaśoṡaṇa vimuktisparśanā | dharmanetri rayina pramuhyata sattvaratna nigadottamāṃ carim ||44|| rūpa bhoga pratibhānasaṃpadaṃ snigdhavākparṡadaśca toṡaṇī | meghavatsugata tarpayañjagat deśayasyapi ca buddhagocaram ||45|| mañjughoṡa kalaviṅkasusvarā brahmaghoṡa kumatipraṇāśanā | dharmakāma parṡatsamāgatā tarpayāmrtarasena tāṃ prabho ||46|| asti chanda pravarāgrabodhaye dharmachanda vihito na yujyate | deśanāsamaya eṡa nāyakā kāla eṡa vararatnaśrāvaṇe ||47|| bodhikāṅkṡu mama vidyate mune āśayaṃ mama jina prajānase | prārthayāmi na jinasya heṭhanāṃ sādhu uttamacariṃ prakāśaya ||48|| @125 evamukte bhagavānāyuṡmantaṃ rāṡṭrapālametadavocat-sādhu sādhu rāṡṭrapāla | sādhu khalu punastvaṃ rāṡṭrapāla yastvaṃ tathāgatametamarthaṃ paripraṡṭavyaṃ manyase | bahujanahitāya tvaṃ rāṡṭrapāla prati- panno bahujanasukhāya arthāya hitāya devānāṃ ca manuṡyāṇāṃ ca, etarhi cānāgatānāṃ ca bodhi- sattvānāṃ mahāsattvānāṃ saṃparigrahāya | tena hi rāṡṭrapāla śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye | sādhu bhagavannityāyuṡmān rāṡṭrapālo bhagavata: pratyaśroṡīt | bhagavāṃstasyaitadavocat- caturbhī rāṡṭrapāla dharmai: samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate | katamaiścaturbhi: ? yaduta ārāgādhyāśayapratipattyā sarvasattvasamacittatayā śūnyatābhāvanatayā yathāvāditathākāritayā | ebhī rāṡṭrapāla caturbhirdharmai: samanvāgato bodhisattvo mahāsattva etāṃ pariśuddhiṃ pratilabhate | iyamatra dharmatā || tatredamucyate- āśayena hi sadābhiyuktakā bodhimārga avivartyamānasā: | no ca śāṭhya na khilaṃ na māyatā teṡu vidyati anantajñāninām ||49|| drṡṭva sattva dukhitānanāyakān jātivyādhijaramrtyumarditān | tāraṇārtha bhavato ** jagat dharmanāva samudānayanti te ||50|| sarvasattvasamacitta sūratā ekaputrakavadīkṡate jagat | sarvametadapi mocayāmyaham evamāśaya tathāgrapudgalā: ||51|| śūnyatāsu satataṃ gatiṃ gata naiva cātma na ca sattva vidyate | svapnamāyasadrśaṃ hi saṃskrtam atra bāla abudho vimohitā ||52|| vācayā yatha vadanti te budhāstatra caiva pratipattiyā sthitā: | dānta śānta sada doṡavarjitā bodhimārganiratā jinātmajā: ||53|| catvāra ime rāṡṭrapāla bodhisattvānāmāśvāsapratilābhā dharmā: | katame catvāra: ? dhāraṇī- pratilābha: kalyāṇamitrapratilābha: gambhīradharmakṡāntipratilābha: pariśuddhaśīlasamācāratā | ime rāṡṭrapāla catvāro bodhisattvānāmāśvāsapratilābhā dharmā: | iyamatra dharmatā || tatredamucyate- lābhino bhavanti dhāraṇīṡu te sadā mahāyaśā dhārayanti yena dharma śreṡṭha sarvabuddhabhāṡitam | na ca praṇāśayanti jātu bhūyu vardhate rati asaṅgameva teṡu jñāna sarvadharmapāragā: ||54|| kalyāṇamitramāpnuvanti bodhiaṅgavardhakā deśayanti śreṡṭha mārga tasya yena yānti nāyakā: | na kvacicca te bhavanti pāpamitrasevakā dūrato vivarjayanti te’gnivacca dāhanātmakān ||55|| @126 gambhīra dharma śrutva dhīra śūnyatopasaṃhitaṃ na cātmasattvajīvadrṡṭi teṡu bhonti sarvaśa: | acchidraśīla te bhavanti śāntadāntamānasā anuttare ca buddhaśīli sa tva tāṃ niyojayet ||56|| catvāra ime rāṡṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ prītikaraṇā dharmā: | katame catvāra: ? buddhadarśanaṃ rāṡṭrapāla bodhisattvānāṃ prītikaraṇo dharma: | anulomadharmaśravaṇaṃ rāṡṭrapāla bodhisattvānāṃ prītikaraṇo dharma: | sarvasvaparityāga: | anupalambhadharmakṡānti: | ime rāṡṭrapāla bodhisattvānāṃ saṃsāraprāptānāṃ catvāra: prītikaraṇā dharmā: | iyamatra dharmatā || tatredamucyate- paśyanti te narottamaṃ saṃbuddhaṃ sarvajātiṡu sarvaloka bhāsayanta tejasā samantata: | pūjayaṃstathā narendrarāja premagauravasthitā varāgrabodhimeṡamāṇa sattvamokṡakāraṇāt ||57|| śrṇoti dharma nāyakāna śāntamānulomikam āśayena śrutva dhīra yoniśa: prayujyate | anopalambhadharma śrutva kāṅkṡa nāsya jāyate ni:sattva eti sattvadharma nātra ātma vidyate ||58|| sarvasvaparityāgi so bhaveta nityamagraho prahrṡṭacitta drṡṭva caiva yācakamupāgatam | grāmarāṡṭramedinīṃ ca putra dāra jīvitaṃ saṃtyajanti sarva nāsya jāyate ca cittaiñjanā ||59|| caturṡu rāṡṭrapāla dharmeṡu bodhisattvenānapekṡeṇa bhavitavyam | katameṡu caturṡu ? grhavāsā- drāṡṭrapāla bodhisattvenānapekṡeṇa bhavitavyam | pravrajitvā rāṡṭrapāla bodhisattvena lābhasatkārā- danapekṡeṇa bhavitavyam | kulasaṃstavādrāṡṭrapāla bodhisattvenānapekṡeṇa bhavitavyam | kāya- jīvitādrāṡṭrapāla bodhisattvenānapekṡeṇa bhavitavyam | eṡu caturṡu rāṡṭrapāla dharmeṡu bodhisattva- nānapekṡeṇa bhavitavyam | iyamatra dharmatā || tatredamucyate- tyaktvā gehamanantadoṡagahanaṃ cintānapekṡā sadā te’raṇye ratimāpnuvanti guṇina: śāntendriyā: sūratā: | na strīsaṃstavu naiva cāpi puruṡaisteṡāṃ kvacidvidyate ekākī viharanti khaḍgavimalā: śuddhāśayā nirmalā: ||60|| @127 lābhairnāpi ca teṡu harṡita mano līyantyalābhairna ca alpecchā itaretarairabhiratā māyākuhāvarjitā: | sattvārthāya ca vīryayuktamanaso dāne dame’vasthitā dhyāne vīryaguṇe ca pāramigatā: saṃbuddhajñānārthina: ||61|| kāye cāpyanapekṡya jīvita tathā tyaktvā priyān bāndhavān yujyante sada bodhimārga sudrḍhā vajropamādhyāśayā: | kāyaśchidyati khaṇḍaśaśca na bhavetteṡāṃ ca citteñjanā bhūyo vīryamihārabhanti sudrḍhaṃ sarvajñatākāṅkṡiṇa: ||62|| catvāra ime rāṡṭrapāla bodhisattvānāmananutāpakaraṇā dharmā: | katame catvāra: ? śīlākhaṇḍanatā rāṡṭrapāla bodhisattvānāmananutāpakaraṇo dharma:, araṇyavāsākutsyajanatā, caturṇāmāryavaṃśānāmanuvartanatā, bāhuśrutyapratilābho rāṡṭrapāla bodhisattvānāmananutāpakaraṇo dharma: | ime rāṡṭrapāla catvāro bodhisattvānāmananutāpakaraṇā dharmā: | iyamatra dharmatā || tatredamucyate- rakṡanti śīlamamalaṃ maṇiratnatulyaṃ na ca teṡu bhoti anuśīla susaṃyato vā | tatraiva śīli sada sattva niyojayanti ākāṅkṡamāṇamimamuttamabuddhaśīlam ||63|| śūnye ca te hi nivasanti śubhe araṇye naivātmasaṃjña bhavate’pi na jīvasaṃjñā | trṇakāṡṭhakothasama paśyati sattvarūpaṃ strī neha nāsti ca pumānna ca ātmanīyam ||64|| caturāryavaṃśaniratā akuhā aśāṭhyā adhyāśayena ca prayujyati so’pramatta: | kurvanti ca śrutiguṇeṡu sadābhiyogaṃ saṃprārthayan sugatajñānamahānubhāvam ||65|| bhavacārake jgadavekṡya idaṃ hyanāthaṃ jātījarāmaraṇaśokahataṃ rujārtam | samudānayitva pravarāṃ śivadharmanāvaṃ saṃtārayanti janatāṃ bhavasāgaraughāt ||66|| na trāṇamanya śaraṇaṃ hi parāyaṇaṃ vā lokasya saṃskrtagatau bhramato’sti kaścit | mayi sarva eva parimocayitavya sattvā ityarthameva praṇidhirmama agrabodhau ||67|| @128 catasra imā rāṡṭrapāla ājāneyagatayo bodhisattvenānugantavyā: | katamāścatasra: ? sugatipratilābha:, sa ca buddhotpādasamavadhānatayā | guruśuśrūṡaṇā, sā ca nirāmiṡasevanatayā | prāntaśayyāsanābhirati:, sā ca lābhasatkārānapekṡatayā | pratibhānapratilābha:, sa ca gambhīra- dharmakṡāntisamanvāgatatayā | imā rāṡṭrapāla catasra ājāneyagatayo’nugantavyā: | iyamatra dharmatā || tatredamucyate- vanakandareṡu satataṃ nivasanti dhīrā lābhena te sada anarthika bhonti nityam | pratibhānavān sada bhavanti asaṅgabuddhī gambhīradharmakuśalā vigataprapañcā: ||68|| śuśrūṡakā: sada bhavanti guruṡu nityaṃ yatha te vadanti hi tathaiva ca te prayuktā: | ārāgayanti sugatān bahavo’prameyān kurvanti pūja vipulāṃ jinajñānaheto: ||69|| śreṡṭhā gatirbhavati cāpi mahāśayānāṃ deveṡu caiva manujeṡu ca mūrdhnaprāptā: | saṃbodhimārga sada sattva samādayanti saṃyojayanti kuśaleṡu daśasvathāpi ||70|| śrutvā ca buddhaguṇa te ca bhavanti tuṡṭā āsanna te tu nacirādbhavitā hi mahyam | saṃbudhyate’pi ca śivāṃ virajāgrabodhiṃ mociṡya sattvaniyutāni anantadu:khāt ||71|| catvāra ime rāṡṭrapāla bodhisattvānāṃ bodhicaryāpariśodhakā dharmā: | katame catvāra: ? apratihatavijñānavirahitasya bodhisattvacaryā, kuhanalapananiṡpeṡaṇaparivarjitasyāraṇyavāsa:, sarvasvaparityāginoṃ vipākāpratikāṅkṡatā, rātriṃdivaṃ dharmakāmatā dharmabhāṇakānāṃ ca skhalitā- gaveṡaṇatā | ime rāṡṭrapāla bodhisattvānāṃ catvāro bodhisattvacaryāpariśodhakā dharmā: || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- na khila mala na cāpi roṡacittaṃ na ca punareṡati kasyacit sadoṡam | aśaṭha akuha niṡprapañcacitto bhavati anuttarabodhimīpsamāna: ||72|| @129 grhamativiṡamaṃ ca śokamūlaṃ kujanasamāgamayonimasya dūram | tyajati tadanapekṡya pravrajitvā girigahane vicaranti mokṡakāmā: ||73|| araṇya vividha prānta sevamāno bhavati aniśrita sarvajñātralābhe | kāya api ca jīvite’napekṡo viharati siṃha ivottrasan jitārim ||74|| bhavati ca itaretareṇa tuṡṭa: śakunisama: sada saṃcayaṃ vihāya | na ca bhavati niketu sarvaloke jñāna gaveṡati nitya bodhimārge ||75|| eka viharati yathaiva khaḍgo na ca puna sa trasate yathaiva siṃha: | na ca bhuvi viśvasate mrgeva trasto na ca punarunnamate sap ūjanena ||76|| jagadidamabhivīkṡya ca prapāte prapatitamudyamate pramokṡaheto: | ahamapi jagato’sya trāṇabhūto yadi kuśaleṡu careyamapramatta: ||77|| sumadhuravacana: smitābhilāṡī akaluṡacitta priyāpriyeṡu nityam | viharati na ca sajjate’nilo vā naravaracaryamimāmabhīpsamāna: ||78|| śūnyatamadhimuktamānimittaṃ vicarati saṃskrta sarvamāyabhūtam | śamadamanirato viśālabuddhi: amrtarasena ca sarvadā sa tuṡṭa: ||79|| prativadasi yathā [^vasapathā ?] ca bodhimārge sat u pariśodhayate sadāśayaṃ ca | dhāraṇīpratilābhameṡamāṇa: sahati ca du:kha satāṃ guṇābhikāṅkṡī ||80|| @130 imu carimabhivīkṡya bodhisattvo yo bhavate’rthiku so bhaveta tuṡṭa: | ya iha bhavati bodhaye asakto janayati doṡaśatāni so’lpabuddhi: ||81|| catvāra ime rāṡṭrapāla bodhisattvānāṃ prapātā: | katame catvāra: ? agauravatā rāṡṭra- pāla bodhisattvānāṃ prapāta: | akrtajñatā śāṭhyasevanatā rāṡṭrapāla bodhisattvānāṃ prapāta: | lābhasatkārādhyavasānaṃ rāṡṭrapāla bodhisattvānāṃ prapāta: | kuhanalapanatayā lābhasatkāraniṡpādanaṃ rāṡṭrapāla bodhisattvānāṃ prapāta: | ime rāṡṭrapāla bodhisattvānāṃ catvāra: prapātā: || atha khalu bhagavāṃstasyā velāyāmimā gāthā abhāṡata- nityamagaurava te hi bhavanti āryaguruṡvapi mātrpitrṡu | aṃkrtajña śaṭhāśca bhavanti nityamasaṃyatacāriṇa mūḍhā: ||82|| adhyavasānaparā: sada lābhe te kuhaśāṭhyaprayogaratāśca | kaścidapīha samo mama nāsti vakṡyati śīlaguṇeṡu kathaṃcit ||83|| te ca parasparameva ca dviṡṭā chidragaveṡaṇanityaprayuktā: | krṡikarmavaṇijyaratāśca śravaṇā (śramaṇā) hi sudūrata teṡām ||84|| evamasaṃyata paścimakāle bhikṡava śīlaguṇeṃṡu sudūre | te’ntara hāpayiṡyanti madharmaṃ [maddharmaṃ ?] bhaṇḍanavigrahaīrṡyavaśena ||85|| bodhipathādapi nitya sudūre āryadhanādapi te ca sudūre | mokṡapathaṃ ca vihāya praṇītaṃ pañcasu te gatiṡu bhramiṡyanti ||86|| catvāra ime rāṡṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmā: | katame catvāra: ? aśraddadhānatā rāṡṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharma: | kausīdyaṃ rāṡṭrapāla bodhi- sattvānāṃ bodhiparipanthakārako dharma: | māno rāṡṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharma: | parapūjerṡyāmātsaryacittaṃ rāṡṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharma: | ime rāṡṭrapāla bodhisattvānāṃ catvāro bodhiparipanthakārakā dharmā: || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- aśraddhā: kusīdā: sada mūḍhacittā abhimāninaste’pi sadā ca krodhanā: | kṡamiṇaśca drṡṭvā sada bhikṡu yuktaṃ dāsyanti daṇḍaṃ vrajato vihārāt ||87|| parasya pūjārthamiherṡya jātā avasthānu cittasya ca teṡu nāsti | @131 avatāraprekṡī skhalitāṃ gaveṡī ko’syāparādho’stiha codayiṡye ||88|| dūre itaste mama śāsanasya guṇadveṡiṇaste hi apāyanimnā: | tyaktvā jinasyāpi ca śāsanaṃ te yāsyantyapāyaṃ jvalitaṃ pracaṇḍam ||89|| śrutvā ca teṡāmiha pāpacaryām adharmayuktāṃ ca gatiṃ sudāruṇām | yujyadhva nityaṃ sada bodhimārge mā tapsyathā durgatiṡūpapannā: ||90|| bahukalpakoṭībhi kadāci buddho utpadyate lokahito maharṡi: | labdho’dhunā sa pravara: kṡaṇo’dya tyaja pramādaṃ yadi mokṡakāma: ||91|| catvāra ime rāṡṭrapāla pudgalā bodhisattvena na sevitavyā: | katame catvāra: ? pāpamitraṃ rāṡṭrapāla pudgalo bodhisattvena na sevitavya: | upalambhadrṡṭiko rāṡṭrapāla pudgalo bodhisattvena na sevitavya: | saddharmapratikṡepaka: pudgalo rāṡṭrapāla bodhisattvena na sevitavya: | āmiṡalolupa: pudgalo rāṡṭrapāla bodhisattvena na sevitavya: | ime rāṡṭrapāla catvāra: pudgalā bodhisattvena na sevitavyā: || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- ye pāpamitrāṇi vivarjayanti kalyāṇamitrāṇi sadā bhajanti | vardhanti te bodhipatheṡu nityaṃ yatha śuklapakṡe divi candramaṇḍalam ||92|| upalambhadrṡṭyāṃ ca sadā niviṡṭā ātme niviṡṭāstatha jīvapoṡe | viṡakumbhavatte sada varjayanti ye buddhajñānena bhavanti arthikā: ||93|| kṡipanti ye dharma narottamānāṃ śāntaṃ virāgamamrtānukūlam | tān varjayenmīḍhaghaṭāṃ yathaiva ya icchate budhyitumagrabodhim ||94|| adhyoṡitā āmiṡa pātracīvare kulasaṃstave caiva sadābhiyuktā: | kurvīta sārdhaṃ na hi teṡu saṃstavaṃ tān varjayedagnikhadhāṃ [khadāṃ] yathaiva ||95|| yasyepsitaṃ dharṡayituṃ hi māraṃ pravartituṃ cakravaraṃ hyanuttaram | sattvārthamevaṃ vipulaṃ ca kartuṃ varjyāśca tenāpi ca pāpamitrā: ||96|| vivarjayitvā ca priyāpriyāṇi lābhaṃ yaśo bhaṇḍanamānamīrṡyām | eṡeta nityaṃ sada buddhajñānaṃ ya icchate budhyitumagrabodhim ||97|| @132 catvāra ime rāṡṭrapāla bodhisattvānāṃ du:khavipākā dharmā: | katame catvāra: ? jñāne- nābhimanyanatā rāṡṭrapāla bodhisattvānāṃ du:khavipāko dharma: | īrṡyāmātsaryacittaṃ rāṡṭrapāla bodhisattvānāṃ du:khavipāko dharma: | anadhimuktī rāṡṭrapāla bodhisattvānāṃ du:khavipāko dharma: | apariśuddhajñānakṡāntisaṃbhogaparyeṡṭī rāṡṭrapāla bodhisattvānāṃ du:khavipāko dharma: | ime rāṡṭrapāla bodhisattvānāṃ du:khavipākā dharmā: || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- dharmadharā bhuvi ye tu bhavanti pūjita sarvajageṡu bhavanti | avamanyati tāni ājña: (?) tena sa vindati du:khamanantam ||98|| viṡameṇa sa deśati bhogān chandaruci: sada jñāni aśuddhe | mānonnata yaśca hi nityaṃ no namate guruāryajaneṡu ||99|| adhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimukti: | śikṡa dhuteṡu na tasyadhimukti: pāpamatestrirapāyamukhasya ||100|| sa itaścyuto hi manujeṡu karmavaśādabudho hi vimūḍha: | narakeṡvatha tiryaggatiṡu pretagatiṡu ca vindati du:kham ||101|| yasya matirbhuvi lokapradīpo du:khakṡayāntakaro naravīra: | tena apāyapathaṃ pravihāya bodhipatha: satataṃ hi niṡevya: ||102|| catvārīmāni rāṡṭrapāla bodhisattvānāṃ bandhanāni | katamāni catvāri ? parāvamanyanatā bodhisattvānāṃ bandhanam | laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam | anigrhītacittasya jñānavirahitasya pramādasevanatā rāṡṭrapāla bodhisattvasya bandhanam | pratibaddhacittasya kulasaṃstavo rāṡṭrapāla bodhisattvasya bandhanam | imāni rāṡṭrapāla bodhisattvānāṃ catvāri bandhanāni || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- avamanyati nitya parasya bhāvayate sada laukikadhyānam | badhyati tebhi sa drṡṭiśatebhi: paṅki gajo yatha durbalakāya: ||103|| kulasaṃstavabandhanayukto yastu pramatta sadā grahacitta: | jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhi: ||104|| yo hyata icchati du:khabhayebhyo jātijarāmaraṇādivimokṡam | so avamanyana manyana tyaktvā yujyati bodhipathe satataṃ ca ||105|| du:khamananta sahitvamaśeṡaṃ sarvasukhādanapekṡi bhavitvā | tyaktava priyāpriyajñātramaśeṡaṃ buddha bhavanti vikalmaṡa dhīrā: ||106|| ṡaṭsu prayujyata pāramitāsu bhūmiguṇeṡu balendriyajñāne | sarvaguṇaiśca sadā samupetā buddha bhavejjarapañjaramukta: ||107|| @133 kalpa acintiya pūrva caranta: sattvahitāya caran varabodhau | dānadame niyame’pi ca nityaṃ susthita āsi tyajitva ca jñātīn ||108|| prāntavane sada nitya rato’haṃ śoṡita āśrayu bodhinidānam | na ca saṃsrtu vīrya kadācideṡata jñāna mahāpuruṡāṇām ||109|| bhavacārake jagati drṡṭvā pañcagatibhramabhrāmita sattvān | krtva krpāṃ vipulāmiha pūrve ārjita bodhi balājjagadarthe ||110|| duhitrsvasutā: priyabhāryā: tyakta purā dhanadhānya prabhūtā: | jīvita iṡṭa mahī susamrddhā eṡata bodhivarāṃ bahukalpān ||111|| phalapuṡpajalāḍhya suramya āsi vane muni kṡāntirato’ham | chinna karau caraṇau kalirājñā naiva mano’pi tadā mama duṡṭam ||112|| {##112. J 313; MV. III. 357 ff; JM. 28; AK.38.##} vanakandari śyāmaku nāma āsi munirbharato gurujīrṇo | drḍhabāṇahatena nrpeṇa naiva mana: paridūṡitamāsīt ||113|| {##113. J. 540; MV. II. 210 ff; CP III. 13; AK. 101##} śailataṭādanapekṡya śarīraṃ protsrjataśca subhāṡitaheto: | kāye na ca me na ca jīve bodhinimittamavekṡya babhūva ||114|| {##114. AK. 53.##} vyāghrisutānapi jīvitahetostyajya tanuṃ paritarpita vyāghrī | gagane’bhyanadan surasaṃghā: sādhu mahāpuruṡa sthiravīrya ||115|| {##115. JM. 1; DA. 32; AK. 51 & 95; SP. 19.##} atidānarataśca yadāsīt māṇava pūrvabhaveṡu caraṃśca | śoṡitu ratnanidāna samudra: prāpya maṇiṃ sukhitā: krta sattvā: ||116|| sutasoma mahīpatirāsīt viśrutakīrti caraṃśca yadāham | vadhyagataṃ krtakrtyanayairme rājaśataṃ parimocitamāśu ||117|| {##117. J. 537; CP. 32;## bhadrakalpāvadāna 34.} du:khita vīkṡya naraṃ ca daridraṃ tyakta mayā priyameva śarīram | prāpya dhanaṃ sa krtaśca mayāḍhya: sarvadadena nrpeṇa satā me ||118|| {##118. AK. 55.##} śaraṇāgata vīkṡya kapotaṃ svaṃ piśitaṃ vinikrtya śarīrāt | dattamapi svatanurna bhayārtastyakta ihāpi nrpeṇa satā me ||119|| {##119. JM. 2; J. 499; CP. 8.##} krtsnamupārjitamāpya bhiṡagbhirbhaiṡajamapratimaṃ mama pūrvam | jīvita tyajya parasya dadau taṃ kesarirāja babhūva yadāham ||120|| {##120. Vessantara; J. 547; JM. 9; CP 9; AK. 23.##} @134 caratā ca purā jagadarthe madri pativrata tyakta saputrā | duhitāpyanapekṡyadasaṃgha āsi nrpātmajo yada sudaṃṡṭra: ||121|| varṡasahasra mayā paripūrṇā marṡita duṡkarāścaturaśīti | uttaptavīryu yada āsīt arthadhanaśriyo’pi ca purā me ||122|| jinadhātustūpapurato me jvalita āśraya: paramabhaktyā | pūjā krtā daśabalānām āsi nrpātmajo vimalatejā: ||123|| raudrākṡa eva ca ruṡitvā yācitavān sa cāpi mama śīrṡam | dattaṃ nikrtya ca mayā tad rāja yadā ca candraprabha āsīt ||124|| {##124. DA. 32.##} sarvatra grāmanagareṡu vīthimukheṡu bhaiṡajamudāram | sattvārtha sthāpita mayā te puṇyasamo babhūva ca yadāham ||125|| strīṇāṃ sahasramabhirūpā: kāñcanamuktibhūṡitaśarīrā: | tyaktā pūrvabhaveṡu caratā me āsi yadā śubho nrpati pūrve ||126|| puṡpairvarairapi ca gandhai: kāñcanamuktikāpravara śrīmān | tyaktaśca me makuṭa pūrva āsi nrpo yadā ratanacūḍa: ||127||{##127. AK. 3.##} mrdutūlapicūpamasūkṡmau komalapadmapatrasukumārau | tyaktau karau sacaraṇau me pūrva nrpeṇa dhrtimatā ca ||128|| viṃnigrhya rākṡasiśatāni nirghrṇadāruṇaprabalacaṇḍā | krta mānuṡā badaradvīpe siṃhala sārthavāha yada āsīt ||129|| {##129. J. 195; DA. 36.##} kāmeṡu mūrcchitamanā me bāli sa rākṡasī pramadasaṃjñā | pañcaśatāni vaṇijānāṃ mokṡita te yadā bhave sunetra: ||130|| catvāri koṭi pramadānām apsaratulyarūpiṇāṃ vihāya | pravrajya nirgatu jinasya śāsane puṇyaraśmi yada āsīt ||131||{##131. RP.##} mayi tyaktamaṅguli udārā sattvahitārthameva caratā me | jālārcitā vimalaśuddhā kāñcanavarṇa pārthiva yada āsīt ||132|| {##132.## kanakavarṇa, 42.} śubha nīlapadmasamavarṇā netra manoramā hrdayakāntā | tyaktā mayā ca jagadarthe utpalanetra pārthiva yadāsīt ||133|| priyaviprayogahata drṡṭvā strī ca pranaṡṭarūpamativeṡā | parimocitā karuṇayā me keśava vaidyarāja yada āsīt ||134|| vyādhyāturaṃ ca naramīkṡya svaṃ rudhiraṃ pradattamapi me’bhūt | nirvyādhita: sa ca krto me prāgbhava sarvadarśi yadabhūvam ||135|| @135 hitvā svamasthi ca śarīrād vyādhikrśasya majja mayā dattam | na ca sattva tyakta maya jātu āsi nrpo yadā kusuma nāma ||136|| sarvasvakośamapi tyaktva jīvita tyakta me priya manāpam | naru mokṡito vyasanaprāpta āsi nrpo’rthasiddhi yada pūrvam ||137|| cakrāṅkitaṃ kamalatulyaṃ paṇiyugaṃ pradattamanapekṡam | nrpa āśuketu yada āsīd bodhimabhīpsamāna jagadarthe ||138|| nrpa sarvadarśI yada āsīt kāruṇiko janārthahitakāma: | tyaktā mayā caturo’pi ca dvīpā: sphītanarairvaranarīśataiśca ||139|| mrdu komalaṃ vimalagauraṃ ūru tacchittva hrṡṭamuditāyā | dattaṃ svamāṃsa rudhiraṃ me jñānavatī yadāsi nrpaputrī ||140|| {##140. SR.34.##} kanakābhapīnasukumāraṃ tyakta stanadvayaṃ hrdayakāntam | strī prekṡya me kṡudhatrṡārtaṃ sā rūpya(pa ?)vatīti vanitā yadābhūt ||141|| {##141. DA.32; AK 51.##} varabhūṡaṇānapi suramyān ratnamanekavastrarathayānān | saṃtyakta dustyajamanekaṃ viśrutaśrīnrpeṇa ca mayābhūt ||142|| rājña: suto tu vikrtajña: tārita sāgarādyada krtajña: | ratnārtha netra mama tena uddhrta naiva me ruṡita cittam ||143|| {##143.## kalpadrumāvādāmālā, ##34; AK. 45.##} mā bhūtpipīlikavadho me tyakta varāśrayo’pi canapekṡya | na ca citta kampita tadā me pūrvabhaveṡu godha yada āsīt ||144|| upasthānagauravarato’haṃ vrddhacarīṡu nitya rata āsīt | na ca mānavānapi ca stabdha āsi kapiṃjalo vicaramāṇa: ||145|| {##145. j. 37; AK. 86.##} śaraṇāgatasya ca mayārthe tyakta samucchraya: krpa janitvā | na ca tyakta vānaragatena vyādhanara: śarābhinihatena ||146|| {##146. J. 516.##} gajavaśagatena śoṡito me tanurapi vrddhaguruṃ jagatsmaritvā | suruciramaśanaṃ mayā na bhuktaṃ mokṡita ātma gajā yadā tadāsīt ||147|| {##147. J. 455;## bhadrakalpāvadāna,32.##} rkṡapatirabhūva śailadurge himahata sapta dināni rakṡito me | puruṡa vadhaku tena me prayukto na ca pratighāta krtaśca me tadāsmin ||148|| {##148. j. 516.##} āsi gajo himakundanikāśo bodhivarāśrita buddhaguṇārthī | sa viṡeṇa śareṇa ca viddho daṃṡṭravarāṃstyajamāna na dviṡṭa: ||149|| {##149. J. 514; AK. 49.##} @136 vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī | sahadarśanena śamito’gniṃ devagaṇā kusumāni kṡipanti ||150|| {##150. J. 35; CP. 29; JM. 16.##} gaṅgataraṅgajalairhriyamāṇa: tārita me yada āsi mrgatve | vadhakā mama tenupanītā naiva mano mama tatra praduṡṭam ||151|| {##151. J. 482; CP. 16; JM. 26.##} tārita pañcaśataṃ vaṇijānāṃ sāgaramadhyagatāśca anāthā: | taiśca hata: kṡudhitaiśca tadāhaṃ kacchapayonigato’pi ca maitra: ||152|| {##152. AK. 97.##} bodhicariṃ caramāṇahu pūrvaṃ matsya babhūva yadā jalacārī | tyakta mayāśraya sattvahitāya bhakṡita prāṇisahasraśatebhi: ||153|| {##153. AS. 31; AK. 99.##} vyādhiśatābhihataṃ jagadīkṡya bhaiṡajabhūta samucchraya krtvā | sattva krtā: sukhitā nirujāśca prāṇaku saumya tadā ca yadāsīt ||154|| siṃha babhūva yadā mrgarājā sthāmabalānvita kāruṇikaśca | viddha śareṇa na dūṡita cittaṃ maitri tadā vadhake’pi tadā me ||155|| {##155. MV. I. 131-32.##} śaṅkhatuṡāranibho hayarājā āsi purā ca samudrataṭe’ham | rākṡasimadhyagatā vaṇijo me tārita krtva krpāṃ karuṇāṃ ca ||156|| {##156. MV. III. 67-90.##} bodhicariṃ caramāṇa janārthe āsi kuṇāla ahaṃ yada pakṡī | varjita kāmaguṇā bahudoṡā no ca vaśaṃ pramadāna gato’ham ||157|| {##157. J. 536.##} āsi śaśo vanagulmanivāsī śāsati taṃ sukrte śaśavargam | munirāśramavāsi kṡudhārtastasya krtena mayāśrayu tyakta: ||158|| {##158. J. 316; JM. 6; CP. 10; AS. 37; AK. 104.##} āsi śuko drumapuṡpaphalāḍhye śuṡkadrumo na ca me sa hi tyakta: | drṡṭa krtajña tadā mama śakrastaṃ krtavāṃstaru patraphalāḍhyam ||159|| {##159. J. 429, 430.##} vānarasaṃghamupadruta drṡṭvā nāganrpeṇa vivarjitadeśam | rājabhayāttu vimokṡita te me vānararāja ahaṃ yada āsīt ||160|| {##160. J. 404; 407; JM.27; CP. 27.##} śuka bhūta purā guruheto: śāli haraṃśca nareṇa grhīta: | kiṃ nu śukā harase mama śāli nāśayate’pi ca pakṡi maśasyam [matsasyam] ||161|| {##161. J. 484.##} śuka so’bravīdbhadra śrṇuṡva caurya harāmi na te ahu śālim | jīrṇagurudvayapoṡaṇaheto: śāli harāmi krpārtha tu teṡām ||162|| @137 bīja prakīrṇa yatsa prathamaṃ te bhāga dadāmi sarvajanasya | tacca giraṃ vadato mama śrutvā tenāpi caurya bhavenna kadācit ||163|| sādhu śukā hara śāli yatheṡṭaṃ durlabha mānuṡa yasyimu bhakti: | mānuṡa tvaṃ maya tīryagatehā sādhu dama: śama saṃyama tubhyam ||164|| ityevamādi caritāni pūrva caranta duṡkara krtāni | na ca me manasi tatra bhavi kheda eṡata uttamāṃ viraja bodhim ||165|| ādhyātmikaṃ hyatha ca bāhyaṃ nāsti hi vastu yanmayā na dattam | śīle ca kṡānti tatha vīrya dhyāna upāya prajña carito’ham ||166|| māṃsaṃ tvacaṃ tathapi ca majja śoṇitameva dattaṃ svaśarīrāt | prānte guhāsu ca yadā me śoṡita āśrayo’pi caratā me ||167|| dhutayāna deśita jinebhi: yatra prayujyato jina bhavanti | tatra dhute satataṃ ca prayukto āsi caranta pure ahu nityam ||168|| etādrśā vrata udārā ye ca niṡevitā caratā me | śrutvā ca teṡamimāścaryamekapade na bhaviṡyati chanda: ||169|| hāsyu bhaviṡyati ima śruṇitvā śāsanametadeva ca tadānīm | āhāramaithunaparāste middhasadābhibhūta śatakāṅkṡā: ||170|| dharmadviṡa: sada anāryā: śāsanadūṡakā guṇavihīnā: | śrutvā ca dharmamima śāntaṃ naiṡa jinokta ityabhivadanti ||171|| ācāryo me śrutasamudro āsi bahuśruta: kathikaśreṡṭha: | tenāpi caiṡa pratiṡiddho buddhavaco hi naiṡa tu kathaṃcit ||172|| parato’pyabhūdapi ca vrddha: tasya guru: sa śāmitaguṇaugha: | tenāpi naiṡa hi grhīto mātra prayujyatha vitathametat ||173|| yatrātma nāsti na ca jīvo deśita pudgalo’pi na kathaṃcit | vyartha: śramo’tra ghaṭate ya: śīlaprayoga saṃvarakriyā ca ||174|| yadyasti caiva mahāyānaṃ nātra hi ātma sattva manujo vā | vyartha: śramo’tra hi krto me yatra na cātmasattvaupalabdhi: ||175|| kavitāni haiva svamatāni pāpamatai: kutīrthikamataiśca | bhāṡeta no jina kadācit vācamimāṃ hi bhikṡuparibhāṡām ||176|| hrīrapatrāpaśīlarahitāśca dhvāṅkṡa pragalbha uddhatapracaṇḍā: | bhavitā hi bhikṡava mameha śāsani īrṡyamānamadadagdhā: ||177|| vidhyanta hasta tathā pādāṃścīvarakarṇakā nidhunanta: | kāṡāyakaṇṭha vicarantā grāmakuleṡu madyamadamattā: ||178|| @138 buddhasya te dhvaja grhītvā sevakarā grhasthajanatāyām | lekhaṃ vahanti satataṃ te śāsanadaṃ vihāya guṇarāśim ||179|| gogardabhāśvapaśudānātsaṃbhavate hi dāsya pi teṡām | krṡikarmavāṇijyaprayogā yuktamanāśca te’niśamāryā: ||180|| naiṡāmanāryamapi vācyaṃ naiva ca kiṃcidasti yadakāryam | staupika sāṃghikaṃ hyapi ca vittaṃ paudgalikaṃ ca tacca samameṡām ||181|| bhikṡuṇa vīkṡya ca guṇāḍhyaṃ teṡvapi cāpyavarṇa kathayanti | du:śīla vañcaka praviśya kuhāste strī ca vināśayanti hi sughorā: ||182|| grddho grhīṇa tathā kāmairyādrśe pravrajitva te grddhā: | bhāryā: sutā duhitaraśca teṡu bhaviṡya grhisamānam ||183|| yatraiva satkrta kule te cīvarapiṇḍapātaparibhogai: | tasyaiva dāraparigrddhā kleśavaśānugā: sada anāryā: ||184|| kāmā ime khalu na sevyā: pātana tiryakpretanirayeṡu | vakṡyanti te sada grhīṇāṃ te ca svayamadānta anupaśāntā: ||185|| svayameva te yatha adāntā: śiṡyagaṇo’pi teṡa na sudānta: | āhāramaithunakathāyāṃ rātridivāni teṡu gamiṡyanti ||186|| sevārthameva na guṇārthaṃ te khalu saṃgrahaṃ dadati teṡām | śiṡyagaṇai: svakai: parivrto’haṃ pūja jane sadātra cala sidhya ||187|| kathayanti te’pi ca janasya saṃgraha eṡa me karuṇayaiṡām | upasthāna prārthayāmi tebhya śiṡyagaṇebhya eva na kadācit ||188|| rogābhibhūta bahu tatra kuṡṭhilāścitragātrasuvirūpā: | pravrajiṡyanti narakeṡu āgatā āgatā sada anāryā: ||189|| uddeśasaṃvaravihīnā bhikṡuguṇeṡu te sada viyuktā: | grhiṇo na te’pi na ca bhikṡū varjita te yathā śmaśāna iva dāru: ||190|| śikṡāsu cādara na teṡāṃ syānna ca prātimokṡavinaye vā | uddāmagā: svavaśagāste aṅkuśamuktakā iva gajendrā: ||191|| vanavāsināmapi hi teṡāṃ grāmagataṃ bhaviṡyati hi cittam | kleśāgninā prapatitānāṃ cittamavasthitaṃ hi na ca teṡām ||192|| vismrtya buddhaguṇa sarvān śikṡadhutāṃśca te’pi ca upāyān | madamānadarpaparipūrṇā te prapatanti dāruṇamavīcīm ||193|| @139 rājakathāratāśca satataṃ te corakathābhikīrtanaratāśca | jñātiniṡevane ca niratāste cintayamāna rātriṃdivasāni ||194|| dhyānaṃ tathādhyayanaṃ tyaktvā nitya vihārakarmaṇi niyuktā: | āvāsagrdhrabhrkuṭīkāste ca adāntaśiṡyaparivārā: ||195|| na ca karmiko hyahaṃ vihāre ātmana hetureṡa hi krto me | ye bhikṡavo mamānukūlāsteṡvavakāśamasti hi vihāre ||196|| ye śīlavanta guṇavanto dharmadharā janārthamabhiyuktā: | damasaṃyame satatayuktā: saṃgraha teṡu ten a kurute ca ||197|| layanaṃ mamaitaduddiṡṭaṃ sārdhavihāriṇo’pi ca mamedam | saṃmodikasya ca mamedaṃ gaccha na te’sti vāsa iha kaścit ||198|| śayyāsanaṃ nikhila dattaṃ bhikṡava: sthāpitā iha prabhūtā: | na ca lābhasaṃbhava ihāsti kiṃ paribhokṡyase’tra vraja bhikṡo ||199|| śayyāsanoddiśana teṡāṃ naiva bhaviṡyate’pi ca kadācit | grhisaṃcayāśca bhavitāraste ca prabhūtabhāṇḍaparivārā: ||200|| nirbhartsitā pi ca samantātte hi mamaurasāścarimakāle | vacanaṃ na caite mama hi smrtvā prāntavane tadābhinivasanti ||201|| hā śāsanaṃ jinavarasya nāśamupekṡya hi nacireṇa | lābhābhibhūta guṇadviṡṭā bhikṡava: prādurbhūta bahu yatra ||202|| paribhūtakāśca satataṃ te paścimakāli śīlaguṇayuktā: | te cāpyaraṇyavanavāsī grāma vihāya rāṡṭranagarāṇi ||203|| sada satkrtā guṇavihīnā bhedaka sūcakā: kalahakāmā: | te śāstrsaṃmata janasya te ca bhaviṡyanti mānamadadagdhā: ||204|| ima śāsanaṃ guṇanidhānaṃ sarvaguṇākaraṃ paramaramyam | nāśaṃ prayāsyati mameha śīlavipattirīrṡyamadadoṡai: ||205|| ratnākaro yatha vilupta: sthāsyati padminīva pariśuṡkā | yūpa vararatnamayaṃ bhagnaṃ naśyati śāsanaṃ carimakāle ||206|| etādrśaścarimakāle dharmavilopa vartati sughora: | te cāpi bhikṡava adāntā nāśayitāra: śāsanaṃ mamedam ||207|| ma caryasevaniratānāṃ dūrata saṃgati: kvacana teṡām | pretagatirnarake’pi ca vāsa: tiryagatiśca ito hi cyutānām ||208|| @140 anubhūya tīvrakaṭukāni du:khamananta varṡaśatamanekai: | labdhvā sa mānuṡabhavaṃ vā jāyati du:khita: satata śocya: ||209|| andho’tha vā badhira kāṇo jāyati citragātra suvirūpā | bībhatsarūpabhayadarśī pāpacarīmimāṃ satata sevī ||210|| viśrambhate’sya na ca kaścit śraddadhate’sya cāpi na ca vākyam | nirbhartsito bhavati nityaṃ yo’bhiniṡevate viṡamacaryām ||211|| te rogadu:khaśatataptāstāḍita loṡṭakāṡṭhapraharebhi: | kṡuttrṡṇa yena paritaptāste ca bhavanti sadā suparibhūtā: ||212|| du:khā ananta iti jñātvā dūra pāpacaryaṃ vijahitvā | sevetha sādhucari nityaṃ mā bhavitānutāpa iha paścāt ||213|| yasya priyo bhavati buddho āryagaṇaśca śikṡa dhutadharmā: | abhiyujyathā satatamevaṃ tyaktava ca jñātralābhayaśakīrti ||214|| māyopamaṃ hi [bhi ?] durametatsvapnasamaṃ ca saṃskrtamavīkṡyam | nacirādbhaviṡyati viyoga: sarvapriyairna nityamiha kaścit ||215|| udyujyatāṃ ghaṭata nityaṃ pāramitāsu bhūmiṡu baleṡu | mā jātu saṃśayata vīryaṃ yāvanna budhyathā pravarabodhim ||216|| nidānaparivarta: prathama: || dvitīya: parivarta: | yadbhūyasā rāṡṭrapāla bodhisattvayānīyānāṃ pudgalānāmime doṡā bhaviṡyanti-anabhiyuktā anabhiyuktān pūjayiṡyanti, śaṭhā: śaṭhān pūjayiṡyanti, ajñā ajñān satkartavyān manyante, āmiṡapriyāśca bhaviṡyanti | adhyavasāne bahulā: kulamatsarā: śaṭhā dhvāṅkṡā mukharā: kuhakā: kṡātragurukā: | anyonyavarṇabhāṡaṇatayā lābhaṃ niṡpādayiṡyanti | lābhaparyeṡṭayarthaṃ ca te grāmaṃ pravekṡyanti, na sattvaparipākārthaṃ na sattvānukampārtham | te ajñānino jñānanimittamātmānaṃ pratijñāsyanti-kathaṃ māṃ pare vijānīyu: ? bahuśruta: kalyāṇadharma iti | agauravāśca bhavi- ṡyanti yathātrānabhiyuktā: | bhinnabhājanībhūtā bhaviṡyanti anyonyaskhalitagaveṡiṇa: | naṡṭa- prayogā ajñā: kusīdājñānā navakalpanabahulā: | anyonyabhinnadharmasaṃgāyanatayā svacchandā drḍhavairā ākīrṇavyāpādā ayuktaparibhāṡāñjanasaṃjñaptyā iha śāsane cariṡyanti āpariprcchana- śīlā: | dharmaśravaṇenānarthikā: | ayuktacaryayā daridrakuleṡūpapattiṃ parigrhīṡyanti | te daridrakule pravrajitā: samānā lābhamātrakeneha śāsane tuṡṭimutpādayiṡyanti | teṡāmatyayadeśa- nāpi na bhaviṡyati kiṃ punarjñānābhisamaya: | te buddhaguṇān ricitvā jñātralābhamātra- kena śrava[ma]ṇā: sma ityātmānaṃ pratijñāsyanti | nāhaṃ rāṡṭrapāla teṡāṃ tathārūpāṇāṃ @141 pudgalānāmānulomikāmapi kṡāntiṃ vadāmi kuta: punarbuddhajñānam | sugatisteṡāṃ dūre, kiṃ punarbodhi: | teṡāṃ punā rāṡṭrapāla tathārūpāṇāṃ pudgalānāmaṡṭau bodhe: paripanthakarān dharmān vadāmi | katamānaṡṭau ? apāyopapatti: daridrakulopapatti: pratyantajanapadopapatti: nīcakulo- papattirdurvarṇatāndhatvagatikā: pāpamitrasamavadhānaṃ bahumānyatā viṡamāparihāreṇa kālakriyā: | imān rāṡṭrapāla aṡṭau dharmān bodhe: paripanthakarān vadāmi | tatkasya heto: ? nāhaṃ rāṡṭrapāla vacanapratijñasya bodhimiti vadāmi | na kuhakasya caryāpariśuddhiṃ vadāmi | na śaṭhasya bodhicaryāṃ vadāmi | nāmiṡagurukasya buddhapūjāṃ vadāmi | nābhimānina: prajñāpariśuddhiṃ vadāmi | nāhaṃ duṡprajñasamanvāgatasya saṃśayacchedanaṃ vadāmi | nāhaṃ matsariṇa āśayapariśuddhiṃ vadāmi | nāhamanadhimuktibahulasya dhāraṇīpratilābhaṃ vadāmi | nāhamasadguṇaparyeṡakasya sugati- pratilābhaṃ vadāmi | na kulamatsarasya kāyapariśuddhiṃ vadāmi | nāhamakalpitāryapathasya buddhasama- vadhānaṃ vadāmi | na kulādhyavasitasya vākpariśuddhiṃ vadāmi | na gauravasya cittapariśuddhiṃ vadāmi | nāhamamātrajñasya dharmakāmatāṃ vadāmi | na kāyajīvitasāpekṡasya dharmaveṡṭiṃ vadāmi | nāhaṃ rāṡṭrapāla ṡaṭśāstrṃstathā vigarhāmi yathā tān mohapuruṡān vigarhāmi | tatkasya heto: ? anyathāvādinaste anyathākāriṇa:, visaṃvādakā: sadevakasya lokasya || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- asaṃyatā uddhata unnatāśca agauravā mānina lābhautsadā | kleśābhibhūtā: sakhilā: sakiṃcanā: sudūra te tādrśa agrabodhaye ||217|| lābhābhibhūtasya kusīda vardhate kusīdabhūtasya pranaṡṭa śraddhā | śraddhāvipannasya pranaṡṭa śīlaṃ du:śīlabhūtasya pranaṡṭa saṃgati: ||218|| daridrabhūtāśca hi pravrajitvā dāridryamuktāṃ samavāpya pūjām | tai: kāñcano bhāramivāpaviddha: sa sasyabhāra: punarudgrhīta: ||219|| lābhārthiko’raṇyamupaiti vastuṃ gaveṡate tatra gataśca jñātīn | abhijñāvidyāpratibhānasaṃpado vihāya grhṇāti sa cāpi jñātīn ||220|| apāyabhūmiṃ gatimakṡaṇeṡu daridratāṃ nīcakulopapattim | jātyandhadaurbalyamathālpasthāmatāṃ grhṇanti te mānavaśena mūḍhā: ||221|| te vrtticaryāparihīnabhāvā: pramādalābhena smrtipranaṡṭā: | ghoraṃ prayāsyanti mahāprapātaṃ yato na mokṡo’styapi kalpakoṭibhi: ||222|| yadīha lābhena bhaveta bodhistaddevadatto’pi labheta bodhim | vairambhavātena yathaiva pakṡī kṡipyanti lābhena tathā ayuktā: ||223|| puṇyairvihīnā: parade#ragrddhā aśuddhaśīlā: kuśaleṡu boddhara: | te śāsane’narthaśmaśānadāruvat ye bodhicittena alabdhajñānā: ||224|| bodhyarthiko’nveṡati buddhadharmān na tiṡṭhate cāpi yathā samokṡa: | drḍha: sa lepena krta: kapirvā mānābhibhūtasya tathaiva bodhi: ||225|| @142 bodhyarthikenāpi mayā svajīvaṃ tyaktaṃ priyaṃ dharmapadasya heto: | tyaktvā ca dharmāṃsta ayuktayogā: nirarthabhūtā nipatanti śāsanam ||226|| mahāprapātaṃ jvalitaṃ hutāśanaṃ subhāṡitārthe patito’smi pūrve | śrutvā ca tasmin pratipattiye sthito vihāya sarvāṇi priyāpriyāṇi ||227|| śrutvā guṇāḍhyaṃ ca vicitraśāsanaṃ teṡāṃ sprhā naikapade’pi jāyate | adharmakāmasya kuto’sti bodhi: yathaiva cāndhasya pathi prakāśanam ||228|| iti || bhūtapūrvaṃ rāṡṭrapāla atīte’dhvanyasaṃkhyeyai: kalpairasaṃkhyeyatarairacintyairatulyairapramāṇairvipulai_ raprameyairyadāsīt | tena kālena tena samayena siddhārthabuddhirnāma tathāgato’rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā deva- manuṡyāṇāṃ ca buddho bhagavān | tena ca samayena arciṡmānnāma rājābhūt | arciṡmata: punā rāṡṭrapāla rājño jambūdvīpe rājyamabhūtṡoḍaśayojanasahasrāṇi | tena ca rāṡṭrapāla kālena tasmin jambūdvīpe viṃśatinagarasahasrāṇyabhūvan sarvāṇi kulakoṭisahasrikāṇi | tasya khalu punā rāṡṭrapāla rājño’rciṡmato ratnaprabhāsaṃ nāma nagaramabhūdrājadhānī, yatra sa rājā arciṡmān prativasati dvādaśayojanānyāyāmena pūrveṇa paścimena ca, sapta yojanāni vistareṇa dakṡiṇe- nottareṇa ca, saptānāṃ ratnānāṃ ca saptaprākāramaṡṭāpadasukrtam | tena ca samayena daśavarṡakoṭi- niyutāni sattvānāmāyu:pramāṇamabhūt | rājña: punā rāṡṭrapāla arciṡmata: puṇyaraśmirnāma putro’bhūdabhirūpa: prāsādiko darśanīya: paramaśubhavarṇapuṡkalatayā samanvāgata: | tasya jātamātrasyaiva nidhānasahasraṃ prādurbhūtam | saptānāṃ ratnānāmekaṃ cātra nidhānaṃ rājña: prāsāde prādurbhūtaṃ daśapauruṡapramāṇaṃ saptānāṃ ratnānām | tasya khalu punā rāṡṭrapāla puṇyaraśme rāja- kumārasya jātamātrasyaiva sarve jāmbūdvīpakā: sattvā āttamanaso’bhūvan | ye ca sattvā bandhanagatāsteṡāṃ bandhanamokṡo’bhūt | tena khalu punā rāṡṭrapāla puṇyaraśminā rājakumāreṇa saptabhirdivasai: sarvaśilpānyadhigatāni yāvanti laukikāni || atha khalu rāṡṭrapāla puṇyaraśme rājakumārasya śuddhāvāsakāyikā devatā ardharātra- kālasamaye saṃcodayanti sma-apramattena te kumāra sadā bhavitavyam | anityatāpratyavekṡaṇa- kuśalena bhavitavyam | alpaṃ hi kumāra jīvitaṃ manuṡyāṇām | gamanīya: saṃparāya: | paraloka- bhayadarśinā ca te bhavitavyaṃ na karmakriyoddhureṇa | tasyāṃ velāyāmimā gāthā abhāṡata- mā kumāra bhava supramattako mā pramādavaśamabhyupeṡyase | apramāda sugatena varṇito ninditā hi sugatai: pramattakā: ||229|| apramatta iha ye ca sūratā dānasaṃyamaratā amatsarā: | sarvasattvakrpamaitramānasā te bhavanti nacirānnarottamā: ||230|| ye’prameya sugatā atītā: sāṃprataṃ ca hi ye’pyanāgatā: | sarva eva kuśalaista udgatā apramādapatha eva susthitā: ||231|| @143 annapānamatha vastrabhojanaṃ hemarūpyamaṇimuktibhūṡaṇam | dattaṃ tairapi ca kalpakoṭiya: prārthayadbhiriha bodhimuttamām ||232|| hastapādamatha karṇanāsikā yācitā dadati saṃpraharṡitā: | sarvabodhiguṇapūritāśayā: te bhavanti nacirānnarottamā: ||233|| rājyasaukhyavibhavāṃśca sarvaśo viprahāya dayitā: striyo’pi ca | raṅgamāyasadrśaṃ hi saṃskrtaṃ saṃśrayasva vanameva ni:sprha: ||234|| jīvitaṃ capalamadhruvaṃ sadā mrttikāghaṭaka eva bhedi ca | yācitopamamaśāśvataṃ sadā nātra nityamaśubhaṃ kumāraka ||235|| neha mātra na pitā nab āndhavā dhārayanti yatamāna durgatim | yatkrtaṃ hi manujai: śubhāśubhaṃ tatprayāntamanuyāti prṡṭhata: ||236|| kāmahetu bahukalpasāgarā anyamanyavadhitā nirarthakā: | kasyacinna ca krtaṃ tvayā hitaṃ vyartha eva ca niveśita: śrama: ||237|| adya te jagata eṡato hitaṃ bodhiśāntamatulaṃ padottamam | majjamāṃsamapi carma śuṡyate yadyapi tvamapi mā krthā śramam ||238|| durlabho hi sugatasya saṃbhava: śāntadharmaśravaṇaṃ sudurlabham | mārapakṡamavadhūya yatnato buddhajñāna nacireṇa lapsyase ||239|| bhadramitraparisevaka: sadā pāpamitraparivarjako bhava | satpathe upanayanti te sadā duṡpathā ca satataṃ nivārakā: ||240|| sādhu vīryamapi krtva susthiraṃ kāyajīvitasprhāṃ vihāya ca | vajrakalpahrdayā drḍhāśrayā buddhamārgamimameva suśrutam ||241|| durlabhaṃ padavaraṃ hyanuttaraṃ sarva eva purimā narottamā | araṇyagocararatā: prabhaṃkarā: teṡa tvaṃ cara pathe’nuvartaka: ||242|| araṇyavāsanirata: sadā bhava mātrputrapitrbāndhavān priyān | viprahāya sakalaṃ suhrjjanaṃ kāyajīvitakrtāmapi trṡṇām | eṡatādya vipulaṃ sugatajñānasaṃcayam eṡatā padavaraṃ hyanuttaram ||243|| atha khalu rāṡṭrapāla puṇyaraśmī rājakumārastata upādāya daśabhirvarṡairna jātu styāna- middhamavakrāmitavān, na jātu hasitavān, na krīḍito na ramita:, na paricārito na jātūdyānabhūmiṃ gato na jātu sakhāyān drṡṭvā vismita: | na jātu gītābhilāṡyabhūt | na rājyadhanagrhanagareṡu sprhāmutpāditavān | evaṃ sarvavastuṡu anapekṡo’bhūt | eka: pradhyāyamāna: sthito’bhūt pratisaṃlīna: paramadaurbalyabhāvaṃ vicintayan | asāramitvaraṃ ca lokamanāśvasan | apriyasamavadhānaṃ priyavinābhāvaṃ bālollāpanaṃ saṃsāraratinirāsvādaṃ rājyasukhaṃ vimoghadharmaṃ @144 bhavābhīṡṭaṃ śamatrptaṃ prthagjanatvaṃ sadā viruddham | bālāyuktajanamadhyagato'smi yannvahaṃ tūṡṇībhāve- nātināmayeyam | sa ekānte tūṡṇībhūta: apramādaṃ vicintayan priyavinābhāvamekākī viharati sma || atha khalu rāṡṭrapāla rājñārciṡmatā anyatarasmin prthivīpradeśe ratipradhānaṃ nāma nagaraṃ māpitamabhūt kumārasya paribhogārtham | dakṡiṇenottareṇa ca sapta vīthīśatāni, saptabhi: prākārai: samantato’nuparikṡiptamabhūtsaptaratnamayai: kiṅkiṇījālasamucchritairmuktājālaratnayaṡṭi- vitānai: | sarveṡu ca vīthīmukheṡu aśītiratnayaṡṭisahasrāṇi sthāpitānyabhūvan | sarvasyāṃ ca ratnayaṡṭayāṃ yaṡṭiratnasūtrasahasrāṇi nibaddhānyabhūvan | sarvatra ca ratnasūtre caturdaśa tālapaṅktikoṭyo nibaddhānyabhūvan, yāsāṃ vāteneritānāṃ vātasaṃghaṭṭitānāṃ tadyathāpi nāma tūryaśatasahasrasya ghoṡaśabda: syāt | sarveṡu ca vīthīmukheṡu pañca pañca kanyāśatāni sthāpitānyabhūvan gīta- kuśalāni nrttakuśalāni prathamayauvanaprāptāni sarvajagatparibhogyāni | tāsāṃ ca rājñārciṡmatā ājñā dattābhūt-rātriṃdivaṃ bhavantībhirnānyā kathā kāryā anyatra nrttagītavāditena | sarve rañjayitavyā ye keciccaturṡu dikṡvāgacchanti | apyevaṃ nāma kumārasya raticittamutpadyeta | na ca kasyacit sattvasyāpanāyaṃ vaktavyam | teṡu ca puna: sarvavīthīmukheṡu annamannārthikebhyo dīyate, pānaṃ pānārthikebhya:, yānaṃ yānārthikebhyo yāvadvastragandhamālyavilepanaśayyopāśraya- jīvitapariṡkāraṃ suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatahastyaśvaśodhanaṃ sarvā- bharaṇaṃ ratnarāśayaśca sthāpitā abhūvan sarvajanaparibhogārtham | tena ca samayena madhye nagarasya samantato yojanaṃ grhaṃ kumārasya māpitamabhūtparibhogāya saptānāṃ ratnānāmaṡṭāpadanibaddhaṃ toraṇaśatapratimaṇḍitam | tatra caika: prāsāda: kārito’bhūt, yatra catasra: śayanakoṭya: prajñaptamabhūtkumārasya paribhogārtham | tatra ca madhye udyānaṃ māpitamabhūtsarvapuṡpavrkṡasarvaphalavrkṡa- sarvaratnavrkṡapratisphuṭaṃ saṃchāditamabhūt | tasya khalu punā rāṡṭrapāla udyānasya madhye puṡkariṇī kāritābhūt saptaratnamayī catūratnasopānī, tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | aṡṭottaraṃ ca siṃhamukhaśataṃ yena gandhodakaṃ praviśati tasyā: khalu puna: puṡkariṇyā: | aṡṭaśata- meva siṃhamukhānāṃ yena punareva tadvāri nirvahati | utpalapadmakumudapuṇḍarīkai: satatasamitaṃ saṃpuṡpitā samantataśca ratnavrkṡaparivāritā sarvakālikaiśca puṡpaphalavrkṡai: parisphuṭā | tasyā: puṡkariṇyā: tīre aṡṭaśataṃ ratnavrkṡāṇāṃ māpitamabhūt | sarvasmin ratnavrkṡe ṡaṡṭiṡaṡṭi ratnasūtrāṇi nibaddhāni | sarvatra ca tālapaṅktikoṭyo nibaddhā: | tāsāṃ ca vāteneritānāṃ vātasaṃghaṭṭitānāṃ śabdo niścarati tadyathāpi nāma tūryaśatasahasrasya saṃpravāditasya | sā ca puṡkariṇī upari ratnajālasaṃchāditābhūt, mā kumārasya rajo pāṃśurvā śarīre nipatiṡyatīti || tena ca samayena tasmin prāsāde catasra āsanakoṭya: prajñaptā abhūvan saptaratnamayya: | sarvasmiṃścāsane pañca pañca dūṡyaśatāni prajñaptānyabhūvan | tatra ca madhye āsanaṃ prajñaptaṃ saptaratnamayaṃ saptapauruṡamuccatvena aśītidūṡyakoṭibhi: prajñaptam, yatra puṇyaraśmī rājakumāro @145 niṡetsyata iti | sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate | triṡkrtvo divasasya triṡkrtvo rātre: puṡpasaṃstara: kriyate | suvarṇachadanācchāditaṃ suvarṇapadmapralambitaṃ muktājālavitataṃ maṇiratnaprabhāvabhāsitamaśītisahasrapralambitam | sarvatra ca ratnavrkṡe patākāśatāni pralambitā- nyabhūvan | sarvatra codyāne navatirmaṇiratnaśatasahasrāṇi yojanaprabhāṇi sthāpitānyabhūvan, teṡāṃ ca prabhayā sarvaloko’vabhāsito’bhūt | tasmin punā rāṡṭrapāla udyāne śukasārika- kroñcakokilamayūrahaṃsacakravākakunālakalaviṅkajīvaṃjīvakā manuṡyapralāpina: pakṡiṇo’bhūvan | yeṡāṃ nikūjitāni nadatāṃ nandane devānāmiva madanīya: śabdo niścarati | kumārasya ca pari- bhogārthaṃ pañcarasaśataprakārāṇi bhojanāni satatasamitamabhisaṃskrtānyabhūvan sarvākārasaṃpannāni || tena ca puna: samayena viṃśavarṡā: samānā: ṡoḍaśavarṡātikrāntā: kumārakā: sarvanagarebhya: samudānīya tatra ca nagare praveśitā abhūvan sarvaśilpasthānakarmasthānavidhijñā: | sarvalaukika- ratyupakaraṇavidhijñānāmaśītikoṭya: tasminnagare praveśitā abhūvan | tasya mātāpitrbhyāṃ koṭi: kanyānāṃ dattā, jñātisaṃghena koṭi:, naigamajñānapadai: koṭi:, sarvarājena koṭi: kanyānāṃ dattā abhūvan | tāśca sarvā abhirūpā: prāsādikā darśanīyā: sarvā: ṡoḍaśavarṡapramāṇā jātyā gītakuśalā vādyakuśalā nrttakuśalā hasitakuśalā: puruṡopasaṃkramaṇakuśalā ārjavā: śiśavā madhurā vrddhaya: pūrvābhilāpinya: smitamukhāścopacārakuśalā: sarvakalāsu vidhijñā nāti- dīrghā nātihrasvā nātikrśā nātisthūlā nātigauryo nātiśyāmā: | yāsāmutpalagandho mukhāt pravāti, candanagandho gātrebhya: pravāti | vyaktā iva devakanyakā:, ekāntamanāmayacāriṇya: | tāsāṃ madhyagata: puṇyaraśmī rājakumāra: saṃgītisaṃprabhāṇitena tatra ca saṃgītiśabde vādyaśabde caivaṃ cittamutpādayati-mahānamitrasaṃgho batāyaṃ mama prādurbhūta: kuśaladharmaparimoṡaka: | hanta anapekṡo bhaviṡyāmi | sa tasmin samaye syādyathāpi nāma vadhya: puruṡo drṡṭvā na vismayacitta- mutpādayati, evameva puṇyaraśmī rājakumāra: tāṃ pramadāṃ drṡṭvā na vismayati, nāpi tatra nagare, na ca sakhībhiṃrvismayati sma | taiśca daśabhirvarṡairna jātu rūpanimittamudgrhītavān, na śabda- nimittaṃ na gandhanimittaṃ na rasanimittaṃ na sparśanimittamudgrhītavān | anyatraivaṃrūpaṃ cittaṃ pravartayate sma-kadā tāvadevaṃrūpādamitrasaṃghamadhyānmama mokṡo bhaviṡyati ? kadāhamapramāda- caryāṃ cariṡyāmi yena me mokṡo bhaviṡyati ? atha khalu tā: kanyakā: rājño’rciṡmata āroca- yanti sma-na deva kumāra: krīḍati, na ramate, na paricārayati ? atha khalu rāṡṭrapāla rājā arciṡmānaśītibhī rājasahasrai: sārdhaṃ yena puṇyaraśmī rājakumārastenopasaṃkrāmat | upa- saṃkramyāśrumukha: pravepamānena kāyena śocamāno dharaṇitale prapatita: | sa utthāya dharaṇi- talātpuṇyaraśmiṃ rājakumāraṃ gāthābhiradhyabhāṡata- prekṡasva putravararatna mama pralāpaṃ śokārdito nipatito’smi bhuvi kṡapānte | kenāpriyaṃ tava krtaṃ mama tadbravīhi jyeṡṭhaṃ dadāmi yadihāsya kṡaṇena daṇḍam ||244|| @146 prekṡasva me’dya nagaraṃ surasaṃgharamyaṃ manasā mayābhiracitaṃ yadidaṃ tvadarthe | kimihāṅgamadya vikalaṃ mama tadvadāśu śakrasya vādya vibhavaṃ tava darśayāmi ||245|| śokārditaṃ kamalalocanacārunetraṃ strīsaṃghamapsarasamaṃ vilapantamīkṡa | etābhiranyaiśca ramasva vinīya śokaṃ kiṃ śalyaviddha iva dhyāyasi dīnavaktra: ||246|| etā: svaraṅgarucirā: suratervidhijñā: saṃgītitālasamaye ca viniścayajñā: | kālastavādya suratasya na śocitasya mlānaṃ saroruhamivāsi kimadya dīna: ||247|| udyānapuṡpaphalapatravikīrṇaśākhā udviddhacitramiva citrarathaṃ surāṇām | saṃcintayasva prathamaṃ hi vayastavedaṃ kālo rate rama ihādya suta prasīda ||248|| tulyā taveyamapi puṡkariṇī surāṇāṃ snānārthamutpalasarojavanābhikīrṇā | padmāni mattavaraṡaṭpadabhūṡitāni saṃcintya tāṃ ka iha nābhirameta putra ||249|| haṃsā mayūraśukasārikakokilāśca koṇālajīvakalaviṅka manojñaghoṡā: | gandharvamādana ivā himavatsamīpe śrutvā nara: ka iha nātra ratiṃ labheta ||250|| etā vimānamaṇicūḍasamuktajālā vaiḍūryakāñcanacitā iva vaijayante | ratnāsanāni ca varāṇi varāstrtāni cārusvarā kanakakaṅkaṇatālapaṅktya: ||251|| gambhīradhīravaratūryaninādaghuṡṭā vīthīṡu dānavisarāstava cāpi heto: | kanyā: sahasrabahugītarutā: kriyante śrūyanti nandanavane’psarasāṃ yathaiva | @147 kasmāttriviṡṭapasame bhavane manojñe vikṡiptacitta iha kiṃ na ratiṃ karoṡi ||252|| ete kumāra tava devasamānagarbhā: krīḍāsakhāya saha putra ramasva caibhi: | mātā pitā ca tava saṃsthita sāśrukaṇṭhā: kiṃ du:kha nāsti karuṇā ca jane tavāsmin ||253|| so’thābravīdguṇacito bhavadoṡadarśī nirviṇṇa saṃskrtamanarthika kāmabhogai: | saṃsārapañjaragataṃ jagadīkṡya cedaṃ mokṡārthika: pitaramāha śrṇuṡva deva ||254|| devāpriyaṃ mama krtaṃ na hi kenacinme kiṃ tvasti me’dya na hi kāmaguṇeṡu chanda: | sarve priyā ripusamā hi nirānuraktā ye kleśadurgatiprapāta prapātayanti ||255|| etā: striyo hyabudhabālajanābhirāmā mārasya pāśaguṇabaddha mahāprapātā: | nityaṃ tathā vigarhita āryajanena caitā: sevāmi kiṃ narakadurgatiśokamūlā: ||256|| etā: striyo hi chavimātrakarūparabhyā: snāyvasthiyantramaśucībhi nirarthako’ham | prasrāviṇī rudhiramūtraśakrnmalānāṃ vyaktaṃ śmaśānasadrśīṡu kathaṃ rameyam ||257|| gītaṃ na śroṡyamapi vādyarutaṃ na grāhyaṃ svapnāya mābhiratayo’budhamohanāśca | saṃkalpalālasa gatā abudhā tu nāśaṃ kiṃ kleśadāsa iva bālajano bhaviṡye ||258|| sarve ime drumalatā śiśire pravrtte kāntāravrkṡasadrśā hi bhavantyaramyā: | sarvaśriyo vidhamanī hi anityateyaṃ mohātpramādamupayāmi cale tu jīve ||259|| cittaṃ samudra iva tarpayituṃ na śakyaṃ trṡṇāpravrttinirata: punareva kāṅkṡa | @148 anyonyaghāti jagadīkṡya hi kāmaheto: meruryathaiva pavanairahamaprakampya: ||260|| na tvaṃ pitā na sahajā mama nāpi bhāryā: trātā na bāndhavajanā nrpate hyapāyāt | sarve vayaṃ trṇagatā iva bindulekhā mā tāta cittavaśagā bhavatāṃ pramattā: ||261|| dhigyauvanena manujeśvara yanna nityaṃ dhigjīvitasya gamanaṃ giritoyaśīghram | dhiksaṃskrtaṃ kṡayamidaṃ taḍidabhralolaṃ dhikkaṇḍitasya tribhave nrpa kāmarāga: ||262|| saṃcodito’smi vibudhairbhava apramatto no bodhisattva bhavate viṡayābhilagna: | buddho bhaveyamiha lokahitānukampī nāsti pramādacaritasya narendra bodhi: ||263|| kāmāturo bhavati yo nrpa cittadāsa: sa hi puṇyanāśanirato vinivrttasvarga: | hiṃsāsamiddhamapi nābhicareta jātu pakṡīva pañjaragata: kathamāśvaseta ||264|| dhātūśca sarpasadrśā vadhakāśca skandhā: cittaṃ ca sāsravamanarthaka śūnya grāma: | viṡastambapuṡpita iveha narendra kāya: oghe’tiruhyati kathaṃ nu ratirmamātra ||265|| saṃprekṡase jagadidaṃ kugatiprapannaṃ vyaktaṃ padaṃ gaganatulyamapi jvalantam | teṡāṃ pramokṡaṇanimittamihādya rājan śivadharmanāva samudānayitāsmi śīghram ||266|| sputān vibodhayitumātura jīvitārthaṃ śalyaṃ nimūlayitumutpathagān vinetum | prodghuṡya bandhanavimokṡa mahāsahasre saṃtarpayaṃściradaridra subhāṡitena ||267|| sīdanta durgatipathādapi coddhariṡye andhe cakṡurapi trṡṇalatāviśoṡī | @149 prajñārciruttamavimuktikrtapradīpo drakṡyanti yena tribhavaṃ naṭaraṅgakalpam ||268|| meghaṃ krpākaruṇapāramitābhrakūṭaṃ sattvārthagarjita vipaśyanavidyumālī | bodhyaṅgadhārasukhaśītalavrṡṭijālai: śītīkaromi ca jagaccirakālataptam ||269|| etatsmarannahamiha kṡitiśopaviṡṭo nāstīha me praṇidhi saṃskrtasarvakāmai: | bodhyarthiko hi vicarāmiha sattvaheto: ekāṃśiko na hi bhavābhiratau mamecchā ||270|| jānan vasetka iha pārthiva śatrumadhye ko buddhimān sabhayamārgapathaṃ vrajeta | ko vā sacakṡuriha tāta patetprapāte ko bodhimārgamadhigamya bhavetpramatta: ||271|| anusrota sarvajagatī pratisrotā so’haṃ vācā na śakyamiha pārthiva bodhi prāptum | meruprayātamapi sāgaramutsaheyaṃ na tveva me mana ihābhirameta kāmai: ||272|| gacchāśu pārthiva varasvajanena sārdhaṃ sarvāṃ hi rāṡṭraratimutsrja sarvaloke | ādāya gacchatu yathābhimataṃ hi yasya grhyāpramāda mama tāta na rājyakoṭyā ||273|| śakyā na nārigaṇamadhyagatena bodhi: prāptuṃ śivaṃ padamanuttarayogakṡemam | gacchāmyahaṃ girivanāntaramāśrayāmi prāptā hyaraṇyaniratena jinena bodhi: ||274|| atha khalu rāṡṭrapāla puṇyaraśmī rājakumāra: prāsādatalagata eva tābhi: pramadābhi: sārdhaṃ caṃkramannudvignamanā: saṃstribhirīryāpathairviharati | katamaistribhi: ? sthānena caṃkrameṇa niṡadyayā | styānamiddhaparivarjita: upariprāsādatalagato’ṡṭamyāṃ bhūmau sthita: | so’rdharātrakālasamaye aśroṡīt-antarīkṡācchuddhāvāsakāyikā devatā buddhasya varṇaṃ bhāṡamāṇā gacchanti, vistareṇa dharmasya saṃghasya varṇaṃ bhāṡamāṇā gacchanti | śrutvā ca rāṡṭrapāla puṇyaraśmī rājakumāra: saṃhrṡṭaromakūpajāta: aśru nipātayati | sa saṃvegajāto’ñjaliṃ krtvā tāṃ devatāṃ gāthābhiradhyabhāṡata- @150 mayi karuṇa janitvā devatā du:khite’smin yadi na kuruta manyuṃ kiṃcidevābhiprcche | kasya guṇa vadanto gacchetātrāntarīkṡe sukhitamiha mano me vākyametaṃ niśāmya ||275|| atha khalu rāṡṭrapāla tā devatā: puṇyaraśmirājakumāraṃ gāthābhiradhyabhāṡanta- śravaṇamupagataste kiṃ na buddha: kumāra śaraṇamaśaraṇānāṃ nāma siddhārthabuddhi: | paracarikuśalo’sau puṇyaprajñāguṇāḍhyo daśaniyutasahasrādhyāyināṃ tasya saṃgha: ||276|| puṇyaraśmirāha- ahamapi jina drkṡye kīdrśaṃ tasya rūpaṃ vadata api ca sarve kīdrśo cāsya varṇa: | ahamapi pariprcche kīdrśī bodhicaryā bhavati yatha caran vai sarvasattvaikanātha: ||277|| atha khalu tā devatā: puṇyaraśmiṃ rājakumāraṃ gāthābhiradhyabhāṡanta- snigdharucirakeśā dakṡiṇāvartajātā giritatamiva haima śobhate cāsya coṡṇi | gagana iva ca śūnyo bhāsate cāsya ūrṇā sphaṭikamaṇiviśuddhā dakṡiṇā nābhi jātā ||278|| bhramaragaṇaviśuddhā netra nīlotpalābhā siṃhahanu narendro bimba oṡṭha: svayaṃbhū: | srjati ca sahasraṃ vai raśmikoṭīranantān sphurati ca trisahasrān durgatī: śoṡayaṃśca ||279|| samasahitasuvrttā danta citra suśuklā himarajataviśuddhā viṃśati dveguṇāsya | jinavarapravarasya tasya daṃṡṭrāścatasra: svakamukhapraticchādā tasya jihvā prabhūtā ||280|| giri varasahitārthā tasya prahlādanīyā sahita akuṭilā ca brahmaghoṡā suyuktā | tūryaśatasahasrairvāgjinasyārhatulyā vimatiśamakarī sā toṡaṇī arthikānām ||281|| @151 avikalaguṇacitrā bodhiaṅgānukūlā hāraśatasahasrā gumphitā dharmamālā | tūryarativighuṡṭā devatāgītaramyā amararucisvarā vai hlādanī vāgjinasya ||282|| kinnarakalaviṅkākokilācakravākā barhiṇakalahaṃsāghoṡa konālakānām | brahmarutanirghoṡā kinnarāṇāṃ svarāṅgā akhalitamanavadyā sarvaarthānubodhā ||283|| citrasphaṭikaślakṡṇā paṇḍitānāṃ manāpā codanī vinayanīyā bodhanī premaṇīyā | paracarimanukūlā toṡaṇī prcchamānā imaguṇa vacanā caitasya dharmeśvarasya ||284|| kamburucira grīvā śāntasaṃvrttaskandha: dīrghaparigha bāhū tasya saptotsadāṅgam | kara rucirasuvrttā dīrghavrttāṅgulīkā: tapitakanakavarṇaṃ tasya gātraṃ jinasya ||285|| roma pariṇatāśca dakṡiṇo caikajātā nābhi nikhila durgā guhyakośo hayo vā | ūru gajakaro vā eṇajaṅgha: svayaṃbhū: karatala suvicitrā svastikāścakacitrā: ||286|| gajapatigatigāmī siṃhavikrāntagāmī vrṡabhalalitagāmī indrayaṡṭipravrddha: | gaganakusumavrṡṭi: puṡpachatrā bhavanti vrajatimanuvrajanti dharma ete’dbhutasya ||287|| lābha atha alābhe saukhyadu:khe jinasya ayaśasi yaśa evaṃ nindaśaṃsāsu caivam | jalaruhamiva toyai: sarvato nopalipta: evamiha nrsiṃho nāsti sattva: samo’sya ||288|| atha khalu rāṡṭrapāla puṇyaraśmī rājakumāra: buddhasya varṇaṃ śrutvā, vistareṇa dharmasya saṃghasya varṇaṃ śrutvā, tuṡṭa udagra āttamanā: pramudita: prītisaumanasyajāto’bhūt | atha khalu rāṡṭrapāla puṡparaśme rājakumārasyaitadabhavat-yādrśa: saṃbuddho bhagavān, yādrśī cāsya saṃgha- saṃpat, yādrśaśca tena dharma: sākṡātkrta:, yādrśī cāsya śiṡyasaṃpat, yathā viṡayasamavadhānaśca @152 saṃsāra:, yathākrtajñaśca saṃsāra:, yathākrtajñāśca bālaprthagjanā:, yathā viṡamā ca satkāyadrṡṭi:, yathā bahvādīnavaśca grhāvāsa:, yathā bahudoṡāśca kāmā:, yathā garhitaśca paṇḍitai: pramāda:, yathā saṃmohaṃ cāvidyāndhakāram, yathā du:prativedhāśca saṃskārā:, yathā durdamaṃ citram, yathā gambhīraṃ nāmarūpam, yathānāsvādaṃ ṡaḍāyatanam, yathā du:khavipākaścāparijñāta: sparśa:, yathā bahvādīnavā vedanā:, yathā gāḍhabandhanā trṡṇā, yathā du:pratini:saraṇaṃ copādānam, yathānāryā bhavatrṡṇā, bhave sati yathā du:khasamucchedyā ca jāti:, yathā vikārakarī ca jarā, yathā vilopakārakaśca vyādhi:, yathā niranuraktaṃ ca maraṇam, yathālpāsvādā ca pravrtti:, yathā bahvādīnavā ca bhavābhinirvrtti:, yathā ramaṇīyaṃ ca tathāgataśāsanam, nedaṃ śakyaṃ kāmadāsena kleśasaṃmohitena cittakhilena pramādābhiratena bālamadhyagatenāyoniśaścittena saṃsāraraktacittena durjanamadhyagatena na śakyaṃ sugatipanthānamapi viśodhayituṃ kuta: punaranuttarāṃ samyaksaṃbodhimabhisaṃboddhum | tasyaitadabhūt-yannvahamita eva prāsādātprāṅmukha: prapateyam, mā me dvāreṇa niṡkramato jñātisaṃgho’ntarāyaṃ kuryāt || atha khalu rāṡṭrapāla puṇyaraśmī rājakumāro yena bhagavān siddhārthabuddhistathāgata- stanmukhastata: prāsādādātmānamutsrṡṭavān, evaṃ ca bhāṡate sma-sacetsa tathāgata: sarvaṃ jānāti sarvaṃ paśyati, samanvāharatu māṃ tathāgata: | atha khalu rāṡṭrapāla siddhārthabuddhistathāgato’rhan samyaksaṃbuddho dakṡiṇapāṇiṃ prasārya prabhāṃ prāmuñcat, yayā puṇyaraśmī rājakumāra: sprṡṭo’bhūt | tasyāśca prabhāyā: śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam | tasmācca padmāt raśmiśatasahasrāṇi niścaranti sma, mahāṃścāvabhāso’bhūt, yenāvabhāsena puṇyaraśmī rājakumāra: sphuṭo’bhūt | atha khalu rāṡṭrapāla puṇyaraśmī rājakumārastasmin padme sthitvā yena sa bhagavān siddhārthabuddhistathāgato’rhan samyaksaṃbuddha:, tenāñjaliṃ praṇamya namo buddhāyetyudāna- mudānayati sma || atha khalu rāṡṭrapāla tena siddhārthabuddhinā tathāgatena sā prabhā pratisaṃhrtā | sa ca kumārastasya bhagavata: pādamūle chinnapādapa iva prapatita: śatasahasrakrtvastathāgataṃ vandate sma || atha khalu rāṡṭrapāla puṇyaraśmī rājakumārastaṃ bhagavantaṃ gāthābhiradhyabhāṡata- mayā cirādadya hi vaidyarāja: krcchrādavāpto’dya cirātureṇa | ācakṡva me nātha kathaṃ sthito’haṃ lābhī bhaveyaṃ sugatasya śāsane ||289|| śruto mayā nāyaka apramādo niśāmya rātrau divi devatābhya: | śrutvā ca saṃvigna hi āgato’haṃ kathaṃ narāṇāṃ bhavate pramāda: ||290|| pranaṡṭamārgasya bhavādya deśiko jātyandhabhūtasya bhavādya cakṡu: | mahāprapātādiha māṃ samuddhara śraddhākarā kāruṇikā cikitsakā ||291|| daridrabhūtasya kuruṡva saṃgrahaṃ baddhasya mokṡaṃ kuru me’dya nātha | sasaṃśayebhyo vimatiṃ ca chinda caryāṃ ca me vyākuru bodhimārge ||292|| @153 tīrthaṃ ca saṃdarśaya uhyato me dīpaṃ kuruṡvāpi mamāndhakāre | vraṇīkrtaṃ māṃ hi kuruṡva nirvraṇaṃ śalyaṃ ca me uddhara vaidyarāja ||293|| vimocya māṃ durgatisaṃkaṭāttvaṃ bhavopalambhagrahaṇaṃ nikrnta | saṃtāra māṃ śokamahaughapāram aṡṭāṅgamārgeṇa mahāpathena ||294|| parīttamāyu: kṡayadharmi jīvitaṃ bahvantarāyaṃ kuśalaṃ bhavatyapi | puṇyasya sidhyatyacirādvipāka: labdhakṡaṇo me’dya vadaikaniścayam ||295|| etaddhi me vyākuru lokanātha syādbodhisattvo hi yathāpramatta: | yathā carannuttamabodhicārikāṃ pramocayeyaṃ bhavabandhanājjagat ||296|| atha khalu rāṡṭrapāla siddhārthabuddhistathāgata: puṇyaraśme rājakumārasyādhyāśayaṃ viditvā vistareṇa bodhicaryāṃ saṃprakāśayati, yaṃ śrutvā puṇyaraśminā rājakumāreṇa vimokṡā nāma dhāraṇī pratilabdhā, pañcābhijñā: pratilabdhā: | sa vaihāyase sthitvā puṡpāṇyabhinirmāya taṃ tathāgata- mabhyavakirati sma, abhiprakirati sma || atha khalu rāṡṭrapāla puṇyaraśmī rājakumārastasmādantarīkṡādavatīrya taṃ bhagavantaṃ siddhārtha- buddhiṃ tathāgataṃ gāthābhirabhyaṡṭāvīt- vandāmi te kanakavarṇanibhā varalakṡaṇā vimalacandramukhā | vandāmi te asamajñānadharā sadrśo na te’sti tribhave viraja: ||297|| mrdu cāru snigdha śubha keśa jinā girirājatulya tava coṡṇiriha | noṡṇīṡamīkṡitu tavāsti samo vibhrājate bhruvi vare’pi tavorṇa mune ||298|| kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā | krpayekṡase jagadidaṃ hi yayā vandāmi te vimalanetra jinā ||299|| jihvā prabhūta tanu tāmrani[bhā] vadanaṃ ca chādayasi yena svakam | dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnigdhagiram ||300|| daśanā śubhā: sudrḍha vajranibhā: triṃśaddaśāpyaviralā: sahitā: | kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā ||301|| rūpeṇa cāpratisamo’si jinā prabhayā ca bhāsayasi kṡetraśatān | brahmendrapāla jagato bhagavan jihmībhavanti tava te prabhayā ||302|| eṇeyajaṅgha bhagavanna samā gajarājabarhimrgarājagate: | īkṡan vrajasyapi yugaṃ bhagavan saṃkampayan dharaṇiśailataṭam ||303|| kāyaśca lakṡaṇacito bhagavan ślakṡṇa cchavī kanakavarṇa tava | nekṡan jagad vrajati trptimidaṃ rūpaṃ tavāpratimarūpadhara ||304|| tvaṃ pūrva kalpaśatacīrṇatapā tvaṃ sarvatyāgadamadānarata: | tvaṃ sarvasattvakrpamaitramanā vandāmi te paramakāruṇika ||305|| @154 tvaṃ dānaśīlanirata: satataṃ tvaṃ kṡāntivīryanirata: sudrḍham | tvaṃ dhyānaprajñaprabhatejadharo vandāmi te asamajñānadharaṃ ||306|| tvaṃ vādiśūra kugaṇipramathi tvaṃ siṃhavannadasi parṡadi ca | tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara ||307|| vākkāyamānasaviśuddha mune tribhaveṡvalipta jalapadmamiva | tvaṃ brahmaghoṡa kalaviṅkaravā vandāmi te tribhavapāragatam ||308|| māyopamaṃ jagadidaṃ bhavatā naṭaraṅgasvapnasadrśaṃ viditam | nātmā na sattva na ca jīvagati dharmā marīcidakacandrasamā: ||309|| śūnyāśca śānta anutpādanaya avijānadeva jagadudbhramati | teṡāmupāyanayayuktiśatairavatārayasyapi krpālutayā ||310|| rāgādibhiśca bahurogaśatai: saṃtāpitaṃ satatamīkṡya jagad | vaidyottamo vicarase’pratima: parimocaya sugata sattvaśatān ||311|| jātījarāmaraṇaśokahataṃ priyaviprayogaparidevaśatai: | satatāturaṃ ca jagadīkṡya mune parimocayan vicarase krpayā ||312|| rathacakravadbhramati sarvajagat tiryakṡu pretaniraye sugatau | mūḍhā adeśika anāthagatā: teṡāṃ pradarśayasi mārgam ||313|| ye te babhūva purimāśca jinā dharmeśvarā jagati cārthakarā: | ayameva tai: prakathito’ryapatho yaṃ deśayasyapi vibho’pratima: ||314|| snigdhaṃ hyakarṡaya manojña varaṃ brahmadhikaṃ paramaprītikaram | gandharvakinnaravarāpsarasāmabhibhūya tāṃ giramudāharase ||315|| satyārjavakṡayamupāyanayai: pariśodhitāṃ giramanantaguṇām | śrutvā hi yāṃ niyutasattvaśatā yānatrayeṇa jina yānti śamam ||316|| tava pūjayā sukhamanekavidhaṃ divyaṃ labhanti manujeṡu tathā | āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nrpati: ||317|| balacakravartyapi ca dvīpapati: jagadāvrṇoti daśabhi: kuśalai: | ratnāni sapta labhate suśubhāṃ tvayi saṃprasādajanako’pratima ||318|| brahmāpi śakra api lokapati: bhavate ca saṃtuṡitadevapati: | parinirmito’pi ca suyāmapati: tvatpūjayā bhavati cāpi jina: ||319|| evaṃ hyamogha tava pūja krtā saṃdarśanaṃ śravaṇamapyasamam | bhavate jagadvividhadu:khahara: sprśate paraṃ padavaraṃ hyajaram ||320|| mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam | kṡeme śive viraja āryapathe pratiṡṭhāpayasyapi jagadbhagavan ||321|| @155 puṇyādhikasya tava puṇyanidhe: satatākṡayā bhavati puṇyakriyā | bahukalpakoṭiṡu na yāti kṡayaṃ yāvanna saṃsprśati bodhicarām ||322|| pariśuddha kṡetra labhate ruciraṃ paranirmitābha sada prītikaram | śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṡetravare ||323|| ityevamādiguṇa naikavidhān labhate jinārcanakrtān manuja: | svargāpavarga manujeṡu sukhaṃ bhavate ca puṇyanidhi sarvajage ||324|| kīrtiryaśaśca prasrtaṃ vipulaṃ tava sarvadikṡu bahukṡetraśatān | saṃkīrtayanti sugatā: satataṃ tava varṇamāla parṡatsu jinā ||325|| vigatajvarā jagati mokṡakarā priyadarśanā paramakāruṇikā | śāntendriyā śamaratā bhagavan vandāmi te naravarapravarā ||326|| labdhvā abhijña jina pañca mayā gagane sthitastava niśāmya giram | bhavitāsmi vīra sugatau pratima: vibhajiṡya dharmamamalaṃ jagata: ||327|| stutvādya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugatam | puṇyaṃ yadarjitamidaṃ vipulaṃ jagadāpnuyādapi ca buddhapadam ||328|| atha khalu rāṡṭrapāla rājā arciṡmāṃstasyā rātryā atyayenāśroṡītkumārasyānta:pure ruditaśabdam | śrutvā ca śīghraṃ tvaramāṇarūpo yena ratipradhānaṃ nagaraṃ tenopasaṃkrāmat | upasaṃkramyaitadavocat-kiṃ bhavantyo rudanti ? tā avocan-puṇyaraśmī rājakumāro na drśyate | atha khalu rāṡṭrapāla rājā arciṡmān kumārasyārthe chinnapādapa iva dharaṇītale prapatita: | sa utthāya dharaṇītalāt sahasraśaśca tannagaraṃ paricarati rudamāna: | atha khalu rāṡṭrapāla yā tasminnagare nagaradevatā sā rājānamarciṡmantametadavocat-gato mahārāja kumāra: pūrvasmin digbhāge siddhārthabuddhiṃ tathāgataṃ darśanāya vandanāya paryupāsanāya || atha khalu rāṡṭrapāla rājā arciṡmān kumārasyānta:pureṇa sārdhaṃ caturaśītibhi: prāṇa- koṭiniyutaśatasahasrairyena pūrvo digbhāgastenopajagāma | yena siddhārthabuddhistathāgato’rhan samyaksaṃbuddhastenopasaṃkrānta: | upasaṃkramya tasya bhagavata: pādau śirasābhivanditvā ekānte- ‘tiṡṭhat | ekāntasthitaśca rājā arciṡmān bhagavantamābhirgāthābhirabhyaṡṭāvīt– vandāmi guṇajñānasāgaraṃ naravīraṃ yasya nāsti sama: kuto’dhikastribhave’smin | devendrāsurarājasatkrtaṃ varasattvaṃ trptiṃ naiti jano nirīkṡatastava rūpam ||329|| dvātriṃśattava kāyalakṡaṇā suviśuddhā merurvā vararatnacitrita: pariśuddha: | ślakṡṇaṃ kāñcanavarṇasaṃnibhaṃ jinakāntaṃ vandāmi priyarūpadarśanaṃ munikāyam ||330|| @156 kalpānacintya śatāśca koṭiyo vrata cīrṇā buddhakoṭiśatāśca satkrtā bahukalpān | yaṡṭā yajñāśatā acintiyāparimāṇā kāyastena tavābhirājate abhirūpa: ||331|| dānaśīlasamādhiprajñayāpi ca kṡāntyā vīryadhyānamupāyaśodhitaṃ tava rūpam | candrārkamaṇidyutiprabhā na virāji śakrabrahmaprabhā na bhāsate purataste ||332|| rūpaṃ darśayate manoramaṃ jagadarthe pratibhāsodakacandrasaṃnibhaṃ yatha māyā | sarvāsveva ca dikṡu drśyate jinakāyo no cā rūpapramāṇu drśyate sugatānām ||333|| tuṡiteṡu kvacideva drśyase nivasaṃstvaṃ vyūḍhamānaśca puna: supāṇḍaragajabhūta: | mātu: kukṡigataśca drśyase’pi ca vīra: sarvatrānugato mahāmune nabhatulya: ||334|| jātiṃ saṃdarśayase kvacidbhavān diśatāsu gacchan sapta padāni drśyase kvacidurvyām | jyeṡṭho’haṃ sanarāmare jage atidevo mociṡye jaga du:khasāgarādgira muñcan ||335|| dharmasaṃśayu nāsti te mune kvacideva śikṡāṃ cāpi ca loka drśyate lipijñāne | śāntaṃ dhyānasamādhigocaramanuprāptaṃ strīṇāṃ madhyagataśca drśyase kvacideva ||336|| tyaktavā mātapitā mahītale pramadāśca jñātīn śokahatān vimūrcchitān viruvanta: | niṡkrānto vanavāsamīkṡyase padamekaṃ devākoṭiśatai: parivrto varasattva: ||337|| mārāste caturo’pi nirjitāścirakālaṃ mārān dharṡayamāṇa drśyate’pi ca kṡetre | cakraṃ vartayase’pyacintiyaṃ purimeṇa cakraṃ vartayamāna drśyase krpayā tvam ||338|| @157 nityaṃ śāśvatadrṡṭisaṃjñitaṃ jagadīkṡya nirvāsya iti vāca bhāṡase pariṡatsu | saṃsārābhirataṃ jagatsatatamīkṡya śāntāṃ śītagatiṃ ca nirvrtiṃ vadasi tvam ||339|| puṇyajñānamupāyaprajñato na samaste sphurase kāyaprabhāya tvaṃ mune bahukṡetrān | bhāṡante tava varṇa nāyakā diśatāsu vande tvāmasamantagocaraṃ munirājam ||340|| vandāmo’pi ca dharmatāmakhilaprāptaṃ sarvasattvakriyāsu drśyase yatha māyā | na ca te’styāgamanaṃ kvacidgamanaṃ vā māyādharma sati pratiṡṭhitamabhivande ||341|| sādhu tvaṃ naravīra bhāṡase varamārgaṃ bodhiryena varā hyavāpyate jagadarthe | etāmapyahamāśu dharmatāmanubuddhā deśeyaṃ naravīra dharmatāṃ jagadarthe ||342|| sarvajñaṃ vigatajvaraṃ naravīraṃ yasya nāsti sama: kuto’dhikastribhave’smin | stutvā puṇyamupārjitaṃ mayā yadiha tena śāntāṃ bodhivarāmanuttarāṃ sprśatu loka: ||343|| atha khalu rāṡṭrapāla sa tathāgata: siddhārthabuddhi: rājño’rciṡmato’dhyāśayaṃ viditvā tathā dharmaṃ deśayāmāsa yathā sarve avaivartikā abhūvannanuttarāyāṃ samyaksaṃbodhau || atha khalu rāṡṭrapāla puṇyaraśmī rājakumārastaṃ bhagavantaṃ siddhārthabuddhiṃ tathāgatameta- davocat-adhivāsayatu bhagavānasmākaṃ nagare śvobhaktena | adhivāsayati ca bhagavan puṇyaraśme rājakumārasya tūṡṇībhāvenānukampāmupādāya || atha khalu puṇyaraśmī rājakumārastau mātāpitarau tāśca pramadā āmantrayati sma-anu- modayantu bhavanta: sarve sahitā: sarve samagrā: | yathālaṃkrtaṃ ratipradhānaṃ nagaraṃ tathāgatasya niryātayāmyanapekṡa: | tairekasvareṇānumoditam || atha khalu rāṡṭrapāla puṇyaraśmī rājakumāro yathālaṃkrtaṃ ratipradhānaṃ nagaraṃ tathāgatāya niryātayati sma anapekṡa: | pañcarasaśatavyūhena ca bhojanena taṃ tathāgataṃ pratipādayati sma sārdhaṃ bhikṡusaṃghena | sarveṡāṃ teṡāṃ bhikṡuṇāṃ saptaratnacitān vihārān kārayāmāsa maṇicaṃkramān prajñaptānupari ca ratnajālavitānavitatān vāmadakṡiṇena puṡpavrkṡasupariniṡṭhitān | puṇḍarīka- @158 puṡkariṇyupaśobhitānyubhayato mukhanirmaladūṡyaśatasahasraprajñaptāni śayyāsanāni | ekaikasya ca bhikṡorabhivandya cīvaro dīyate sma ekaika: | anyonyāni cīvarāṇyanupradīyante divase divase | sa tribhirvarṡakoṭibhi: styānamiddhaṃ nāvakrāmitavān, nātmaprema krtavān, buddhapūjāṃ prati nānyamanasikāra: | etasminnantare na kāmavitarkaṃ vitarkitavān, na vyāpādavitarkaṃ na vihiṃsāvitarkaṃ na rājyatrṡṇām | sarvathānapekṡo’bhūtkāye jīvite ca, prāgevānyatarasmin bāhyavastuni | etasminnantare yadbhagavatā bhāṡitaṃ tatsarvamavadhāritam, na ca dvirapi sa tathā- gata: prṡṭa: | etasminnantare na snāto na sarpitailena vā gātraṃ mrakṡitam, na pādadhāvanaṃ krtam, na klāntasaṃjñotpāditā, na jātu niṡaṇṇo’nyatra bhaktaparibhogārthamuccāraprasrāvaṇārthaṃ ca | yasmiṃśca samaye sa tathāgata: parinirvrtastasmin samaye lohitacandanasya citā kāritā | yatra sa tathā- gato dhmāpitastasminneva ca prthivīpradeśe varṡaśatasahasraṃ dhātūnāṃ pūjāṃ krtavān | sarvaṃ jambū- dvīpaṃ sarvapuṡpai: sarvamālyai: sarvagandhai: sarvavādyairyāvat sarvapūjāsatkārān krtvā paścāccaturnavati: stūpakoṭya: pratiṡṭhāpitavān | te ca stūpā: saptaratnamayā ratnajālasaṃchannā muktājālavitāna- vitatā: | saptānāṃ ratnānāṃ pañca pañca chatraśatānyekaikasmin stūpe āropitavān | sarvatra ca stūpe tūryaśatasahasrāṇi niścāritavān | samantataśca jambūdvīpe puṡpavrkṡān ropitavān | ekai- katra ca stūpe dīpasthālikāśatasahasrāṇyādīpitavān | ekaikasyāṃ ca dīpasthālyāṃ varti- sahasraṃ dīpyate sarvagandhatailasya | sarvagandhamālyavilepanaiśca pūjāmakarot | anenopāyena varṡa- koṭiṃ pūjāṃ krtvā tata: pravrajita: | sa pravrajitvā traicīvariko'bhavat | nityaṃ piṇḍapāta- cāriko’naiṡadyika: | na jātu pārśvaṃ dattavān, na styānamiddhamavakrāmitavān | tena nirā- miṡacittena catasro varṡakoṭyo dharmadānaṃ dattam | na cānenāntaśa: sādhukāro’pi parasyā- ntikātpratikāṅkṡita:, kuta: punarlābhasatkāra: | nāpi klānto’bhūddharmaśravaṇena dharmadeśanayā ca | tasya devatā: paricaryāṃ kurvanti sma | tasya cānuśikṡitvā sarvajanapado’nta:puraṃ sarvapāda- mūlaṃ sarvasahāyāśca pravrajitā: || atha khalu rāṡṭrapāla śuddhāvāsakāyikānāṃ devaputrāṇāmetadabhavat-puṇyaraśmeranuśikṡa- māṇa: sarvarājyajanapada: pravrajita: | asmābhistasyopasthānaparicaryā kartavyā | trayāṇāṃ ratnānāmupasthānaṃ krtaṃ bhaviṡyati | tasya punastathāgatasya parinirvrtasya catu:ṡaṡṭivarṡakoṭya: saddharmastasthau | sarvasya puṇyaraśminā bhikṡuṇā buddhasahasrasya caivaṃrūpā pūjā krtābhūt || syātkhalu punaste rāṡṭrapāla etarhi kāṅkṡā vā vimatirvā vicikitsā vā-anya: sa tena kālena tena samayenārciṡmān nāma rājābhūt | na khalu punastvayaivaṃ draṡṭavyam | tatkasya heto: ? amitāyu: sa tathāgatastena kālena tena samayenārciṡmānnāma rājābhūt | syātkhalu punaste rāṡṭrapāla-anya: sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro- ‘bhūt | na khalu punastvayaivaṃ draṡṭavyam | tatkasya heto: ? ahaṃ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro’bhūt | yāpi sā nagaradevatā, akṡomyastathāgato’bhūt | @159 tasmāttarhi rāṡṭrapāla bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena tasya puṇyaraśmirājakumārasyānuśikṡitavyamadhyāśayapratipattyā priyāpriyaparityāgitayā apramāda- caryayā-evaṃ du:khābhisaṃskārapratilabdhā me’nuttarā samyaksaṃbodhiriti | tatte’nabhiyuktā lābhasatkāraślokagurukā jñātyadhyavasitā mānahatā lābhahatāstapasvino vihanyante, lābhaheto: śāsanāddūrībhavanti, nirarthakaṃ pravrajitā: śramaṇadūṡakā bodhisattvakhaṭukā: kāyavākcittavaṅkā: naimittikā: vitathapratijñā: svapratijñātaścyutā: cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṡajya- pariṡkāranimittamadhyavasitā: | ahrīkā anapatrapā acāritrā asaddharmaprasrtā gocaravirahitā buddhagocarāddūrībhūtā buddhajñānavirahitā: mokṡacittavirahitā: bodhicittavirahitā: | tasmā- ttarhi rāṡṭrapāla imamevaṃrūpaṃ dharmaṃ śrutvā boddhavyam-pāpamitrāṇyudyuktāni na sevitavyāni lābhārthikānām || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- aprameye daśabalacalite lābhe jñātau parigatahrdayā | hitvā bodhiṃ guṇaśatanicitāṃ lābhārthaṃ te parakulaniratā: ||344|| dhvāṅkṡā duṡṭā hrīdhrtirahitā kṡetrārthaṃ te namucivaśagatā: | kleśādhīnā bhavagatipraṇatā bhāṡantyevaṃ vayamapi guṇina: ||345|| kāyo’raṇye smrtirapi nagare lābhārthaṃ te caritavikalpe | dūre mokṡo nabha iva dharaṇī dūre jāhu bhujagavadetān ||346|| buddho dharmo na ca priyavadatāṃ tadvatsaṃgho guṇaśatabharita: | hitvā svargaṃ kupathaprayātā aṡṭavighātairbhavaśatavihatā: ||347|| śrutvaināṃ mama cārikāṃ samupadiṡṭāṃ bhūtādhyāśayato’tra yujyathā pratipattyā | duṡprāpyaṃ bahukalpakoṭibhi: kṡaṇaprāptā tasmādatra yathoktadharmatāmabhiyujyet ||348|| yo hīcchedvarabodhi budhyituṃ varayāne smāryāstena mahīpate guṇāstasya | saṃcintya yathābhūta yoniśa: sthātavyamevaṃ bodhi asaṅga ridhyate sugatānām ||349|| āryaṃ vaṃśaṃ niṡevate guṇaprekṡī jñānaṃ tatra utpādayecchu ivātra | mā evaṃ pravijahya śāsanaṃ guṇamaṇḍaṃ sarvāsvetagatīṡu pañcasū yatha bālā: ||350|| @160 śailāraṇyaguhānivāsino bhavateha tatrasthāśca ma ātma manyathā paṭapaṃsī | ātmānaṃ paribhāṡathā satatanitya- manusmaranto buddhakoṭi virāgitā purimā ye ||351|| kāye jīvita trṡṇa utsrja anapekṡā dharme yujyata tīvra gauravaṃ janayitvā | pratipattiśca mayāpi bhāṡitā iha sūtre paścā bodhi na teṡu durlabhā iha sthitvā ||352|| ye yuktāśca ihāpi harṡitā jinayāne śrutvā yukta sudurmanā bhavitāra: | tasmādvai janayeta śāsane adhimuktiṃ mā paścādanutāpa bheṡyathā vicaramāṇā: ||353|| yaśca punā rāṡṭrapāla bodhisattva: pañcapāramitāsu caret, yaśceha dharmaparyāyaprati- pattyā saṃpādayet-ahamatra śikṡiṡye’hamatra saṃvare sthāsyāmi | eṡa puṇyaskandho’sya puṇyaskandhasya purata: śatatamāmapi kalāṃ nopaiti sahasratamāmapi śatasahasratamāmapi koṭi- śatasahasratamāmapi, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi dhrtipadamapi nopaiti | asmin khalu punardharmaparyāye bhāṡyamāṇe triṃśatāṃ niyutānāṃ sadevamānuṡāsurā- yāśca prajāyā anutpadantapūrvāṇyanuttarasyāṃ samyaksaṃbodhau cittānyutpannāni | avaivartyā- ścābhūvannanuttarasyā: samyaksaṃbodhe: | saptānāṃ ca bhikṡusahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni || atha khalu āyuṡmān rāṡṭrapālo bhagavantametadavocat-kiṃnāmāyaṃ bhagavan dharmaparyāya:, kathaṃ cainaṃ dhārayāmi? evamukte bhagavānāyuṡmantaṃ rāṡṭrapālametadavocat-amoghapratijñāviśuddha- miti nāma dhāraya | satpuruṡavikrīḍitaṃ bodhisattvacaryāviniścayaṃ nāma dhāraya | arthapāripūrī ca nāma dhāraya || idamavocadbhagavān | āttamanā āyuṡmān rāṡṭrapāla: sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandan || iti puṇyaraśme: satpuruṡasya pūrvayogasūtraratnarājaṃ samāptam || āryarāṡṭrapālapariprcchā nāma mahāyānasūtraṃ samāptam || @161 ślokasūcī | agnimaṇiprabhadhyāmakaro’sau 6 atidānarataśca yadāsīt 116 adya te jagata eṡato sukhaṃ 238 adhimukti na vidyati buddhe 100 adhyavasānaparā: sada lābhe 83 adhyoṡitā āmiṡa pātracīvare 95 anubhūya tīvrakaṭukāni 209 anusrota sarvajagatī pratisrotā so’haṃ 272 andho’thavā badhira kāṇo 210 annapānamatha vastrabhojanaṃ 232 apāyabhūmiṃ gatimakṡaṇeṡu 221 apramatta iha ye ca sūratā 230 aprameye daśabalacalite 344 abhibhūya jino jagadetān 1 araṇyavāsanirata: sadā bhava 243 araṇya vividha prānta sevamāno 74 avamanyati nitya parasya 103 avikalaguṇacitrā bodhiaṅgānukūlā 282 aśraddhā: kusīdā sada mūḍhacittā 87 asaṃyatā uddhata unnatāśca 217 asti chanda pravarāgrabodhaye 47 ahamapi jina drkṡye kīdrśaṃ tasya rūpaṃ 277 ācāryo me śrutasamudro 172 ādhyātmikaṃ hyatha ca bāhyaṃ 166 āryaṃ vaṃśaṃ niṡevate guṇaprekṡī 350 āśayena hi sadābhiyuktakā 49 āsi gajo himakundanikāśo 149 āsi śaśo vanagulmanivāsī 158 āsi śuko drumapuṡpaphalāḍhye 159 ityevamādi guṇa naikavidhān 324 ityevamādi caritāni pūrva 165 ima carya sevaniratānāṃ 208 ima śāsanaṃ guṇanidhānaṃ 205 imu carimabhivīkṡya bodhisattvo 81 uttaptacāmikaravigrahā 40 uddeśasaṃvaravihīnā bhikṡu 190 udyāna puṡpaphalapatravikīrṇaśākhā 248 udyujyatāṃ ghaṭata nityaṃ 216 upalambhadrṡṭyāṃ ca sadā niviṡṭā 93 upasthānagauravarato’haṃ 145 rkṡapatirabhūva śailadurge 148 rddhipādavarabhijñakovidaṃ 19 eka viharati yathaiva khaṅgo 76 eṇeyajaṅgha bhagavannasamā 303 etatsmarannahamiha kṡitiśopaviṡṭo 270 etaddhi me vyākuru lokanātha 296 etādrśaścarimakāle 207 etādrśā vrata udārā ye 169 etā vimāna maṇicūḍasamuktajālā 251 etā: striyo hi chavimātrakarūparamyā: 257 etā: striyo hyabudhavālajanābhirāmā 256 etā: svaraṅgarucirā: suratervidhijñā: 247 ete kumāra tava devasamānagarbhā: 253 evamasaṃyata paścimakāle 85 evaṃ hyamodha tava pūja krtā 320 kathayanti te’pi ca janasya 188 kanakābha pīna sukumāraṃ 141 kamburucira grīvā śāntasaṃvrtta skandha: 285 kalpa acintiya pūrva caranta: 108 kalpakoṭinayutānacintiyān 17 kalpānacintya śatāśca koṭiyo 331 kalyāṇamitramāpnuvanti 55 kavitāni haiva svamatāni 176 kāñcanācala ivāsi nirmala: 28 kāmahetu bahukalpasāgarā 237 kāmā ime khalu na sevyā: 185 kāmāturo bhavati yo nrpa cittadāsa: 264 kāmeṡu mūrchitamanā me 130 kāyaśca lakṡaṇacito bhagavan 304 kāye cāpyanapekṡya jīvita 62 kāye jīvitatrṡṇa utsrja 352 kāyo’raṇye smrtirapi nagare 346 kinnarakalaviṅkā kokilā cakravākā 283 kīrtayanti tava varṇa nāyakā: 15 kīrtiryaśaśca prasrtaṃ vipulaṃ 325 kundenduśaṅkhahimaśubhranibhā 299 kulasaṃstavabandhanayukto 104 krtsramupārjitamāpya bhiṡagbhi: 120 kṡipanti ye dharma narottamānāṃ 94 kṡetraśuddhiparivārasaṃpadaṃ 43 kṡetraśuddhirapi cāpi saṃbhavo 23 gaṅgataraṅgajalairhriyamāṇa: 157 gacchāśu pārthiva varasvajanena sārdhaṃ 273 gajapatigatigāmī siṃhavikrāntagāmī 287 gajavaśagatena śoṡito me 147 @162 gambhīra dharma śrutva dhīra 56 gambhīradhīravaratūryaninādaghuṡṭā 252 girivarasahitārthā tasya prahlādanīyā 281 gītaṃ na śroṡyamapi vādyarutaṃ na grāhyaṃ 258 grddho grhīṇa tathā kāmai: 183 grhamativiṡamaṃ ca śokamūlaṃ 73 gogardabhāśvapaśudānāt 180 cakrāṅkitaṃ kamalatulyaṃ 138 caturāryavaṃśaniratā akuhā 65 catvāri koṭi pramadānāṃ 131 candra ivāmala bhāti niśīthe 7 caratā ca purā jagadarthe 121 cittadhāra jagata: prajānase 20 cittasphaṭikaślakṡṇā paṇḍitānāṃ manāpā 284 cittaṃ samudra iva tarpayituṃ na śakyaṃ 260 citrayan vrajasi medinītale 33 jagadidamabhivīkṡya ca prapāte 77 jānan vasetka iha śatrumadhye 271 jātiṃ saṃdarśayase kvacidbhavān 335 jātījarāmaraṇaśokahataṃ 312 jinadhātustūpapurato me 123 jihvā prabhūta tanu tāmranibhā 300 jīvitaṃ capalamadhruvaṃ sadā 235 jñāna daśabalasya viditaṃ 25 jñānalopu bhavate kṡaya: kathaṃ 41 tava pūjayā sukhamanekavidhaṃ 317 tārita pañcaśataṃ vaṇijānāṃ 152 tīrṇa tārayasi sattvakoṭiyo 36 tīrthaṃ ca saṃdarśaya uhyato me 293 tulyā taveyamapi puṡkariṇī surāṇāṃ 249 tuṡiteṡu kvacideva drśyase nivasaṃstvaṃ 334 te ca parasparameva ca dviṡṭā 84 te rogadu:khaśatataptā: 212 te vrtticaryāparihīnabhāvā: 222 tyaktvā gehamanantadoṡagahanaṃ 60 tyaktvā mātā pitā mahītale pramadāśca 337 tvaṃ dānaśīlanirata: satataṃ 306 tvaṃ pūrva kalpaśatacīrṇatapā 305 tvaṃ vādiśūra kugaṇipramāthi 307 daridrabhūtasya kuruṡva saṃgrahaṃ 292 daridrabhūtāśca hi pravrajitvā 219 daśanā śubhā: sudrḍhavajranibhā 301 dānaśīlacarito’si nāyakā 18 dānaśīlasamādhiprajñayāpi ca kṡāntyā 332 dīrgha vrtta rucirā karāṅgulī 32 durlabhaṃ padavaraṃ hyanuttaraṃ 242 durlabho hi sugatasya saṃbhava 239 duhitrsvasutā: priyabhāryā 111 du:khamananta sahitvamaśeṡaṃ 106 du:khā ananta iti jñātvā 213 du:khita vīkṡya naraṃ ca daridraṃ 118 dūre itaste mama śāsanasya 89 drṡṭva sattva dukhitānanāyakān 50 devāpriyaṃ mama krtaṃ na hi kenacinme 255 dvātriṃśattava kāyalakṡaṇā suviśuddhā 330 dvīpacaturnrpatirhyavabhāsī 5 dharmadviṡa: sada anāryā: 171 dharmadharā bhuvi ye tu bhavanti 98 dharmarāja dhanasaptadāyakā 34 dharmasaṃśayu nāsti te mune kvacideva 336 dhātūśca sarpasadrśā vadhakāśca skandhā: 265 dhigyauvanena manujeśvara yanna nityaṃ 262 dhutayāna me deśita jinebhi: 168 dhyānaṃ tathādhyayanaṃ tyaktvā 195 dhvāṅkṡā duṡṭā hrīdhrtirahitā 345 na khila na mala na cāpi 72 na ca karmiko hyahaṃ vihāre 196 na ca te’sti sama: kvaci loke 11 na trāṇamanyaśaraṇaṃ 67 na tvaṃ pitā na sahajā mama 261 nāsti te samasama: kutottaro 26 nityamagaurava te hi bhavanti 82 nityaṃ śāśvatadrṡṭisaṃjñitaṃ jagadīkṡya 339 nirbhartsitāpi ca samantātte 201 nirvrtau ca sthiti dharma yādrśī 24 nrpa sarvadarśi yada āsīt 139 neha mātra na pitā na bāndhavā 236 naiṡāmanāryamapi vācyaṃ 181 parato’pyabhūdapi ca vrddha: 173 parasya pūjārthamiherṡya jātā 88 paribhūtakāśca satataṃ te 203 pariśuddha kṡetra labhate ruciraṃ 323 parīttamāyu: kṡayadharmi jīvitaṃ 295 parvatakandaradhīraninādī 9 parvatamūrdhani agni yathaiva 8 paśyanti te narottamaṃ 57 puṇyajñānamupāyaprajñato na samaste 340 puṇyādhikasya tava puṇyanidhe: 322 puṇyairvihīnā: paradāragrddhā: 224 puṡpairvarairapi ca gandhai: 127 @163 pūja krtva sugatānurūpato 16 pūrṇacandra iva nirmale nabhe 30 pranaṡṭamārgasya bhavādya deśika: 291 prativadasi yathā ca bodhimārge 80 prāntavane sada nitya rato’haṃ 109 priyaviprayogahata drṡṭvā 134 prekṡasva putravararatna mama pralāpa 244 prekṡasva me’dya nagaraṃ surasaṃgharamyaṃ 245 phalapuṡpajalāḍhya suramya 112 balacakravartyapi ca dvīpapati: 318 bahukalpakoṭībhi kadāci buddho 91 bīja prakīrṇa yadā prathamaṃ te 163 buddhasya te dhvaja grhītvā 179 buddho dharmo na ca priya vadatāṃ 347 bodhikāṅkṡu mama vidyate mune 48 bodhicariṃ caramāṇahu pūrvaṃ 153 bodhicariṃ caramāṇa janārthe 157 bodhipathādapi nitya sudūre 86 bodhisattvacaryā suniścitā 39 bodhyarthikenāpi mayā svajīvaṃ 226 bodhyarthiko’nveṡati buddhadharmān 225 brahmavihāragata: sa ca brahmā 3 brahmāpi śakra api lokapati: 319 bhadramitraparisevaka: sadā 240 bhavacārake jagati drṡṭvā 110 bhavaśvārake jagadavekṡya 66 bhavati ca itaretareṇa tuṡṭa: 75 bhāsayate hi jagannaravīro 12 bhāsvatsaddharmaratna 0 bhikṡuṇa vīkṡya ca guṇāḍhyaṃ 182 bhramaragaṇaviśuddhā netra nīlotpalābhā 279 mañjughoṡa kalaviṅkasusvarā 46 mayā cirādadya hi vaidyarāja: 289 mayi karuṇa janitvā devatā 275 mayi tyaktamaṅguli udārā 132 mahāprapātaṃ jvalitaṃ hutāśanaṃ 227 mā kumāra bhava supramattako 229 mā bhūtpipīlikavadho me 144 māyopamaṃ jagadidaṃ bhavatā 309 māyopamaṃ bhidurametat 215 mārabhañjana kudrṡṭiśodhanā 44 mārāste caturo’pi nirjitāścirakālaṃ 338 mārgajña mārgakuśalā bhagavan 321 māṃsaṃ tvacaṃ tathapi ca majja 167 mrdu komalaṃ vimalagauraṃ 140 mrdu cāru snigdha śubha keśa jinā 298 mrdutūlapicūpama sūkṡmau 128 meghaṃ krpākaruṇapāramitābhrakūṭaṃ 269 merurivāmarasaṃghanivāsa: 2 maitra varma smrti khaṅgamuttamaṃ 35 yatra jātimaraṇā na vidyate 37 yatrātma nāsti na ca jīvo 174 yatraiva satkrta kule te 184 yadīha lābhena bhaveta bodhi: 223 yadyasti caiva mahāyānaṃ 175 yasya priyo bhavati buddho 214 yasya matirbhuvi lokapradīpo 102 yasyepsitaṃ dharṡayituṃ hi māraṃ 96 ye jagaddhitakarā atītakā: 22 ye te babhūva purimāśca jinā 318 ye pāpamitrāṇi vivarjayanti 92 ye’prameya sugatā atītā: 231 ye yuktāśca ihāpi harṡitā 353 ye śīlavanta guṇavanto 197 yo hīcchedvarabodhi budhyituṃ 349 yo hyata icchati du:khabhayebhyo 105 rakṡanti śīlamamalaṃ maṇiratnatulyaṃ 63 ratnākaro yatha vilupta: 206 rathacakravad bhramati sarvajagat 313 raśmikoṭīniyutān pramuñcato 29 rāga doṡa jahi mohasaṃbhavaṃ 21 rāgādibhiśca bahurogaśatai: 311 rājakathāratāśca satataṃ te 194 rājña: suto tu vikrtajña: 143 rājyasaukhyavibhavāṃśca sarvaśo 234 rūpabhogapratibhānasaṃpadaṃ 45 rūpamapyasamakaṃ manoramaṃ 27 rūpaṃ darśayase manoramaṃ 333 rūpeṇa cāpratisamo’si jinā 302 rogābhibhūta bahu tatra 189 roma pariṇatāśca dakṡiṇo 286 raudrākṡa eva ca ruṡitvā 124 labdhvā abhijña jina pañca mayā 327 layanaṃ mamaitaduddiṡṭaṃ 198 lābha atha alābhe 288 lābhābhibhūtasya kusīda vardhate 218 lābhārthiko’raṇyamupeti vastuṃ 220 lābhino bhavanti dhāraṇīṡu 54 lābhairnāpi ca teṡu harṡita mano 61 @164 vanakandari śyāmaku nāma 113 vanakandareṡu satataṃ nivasanti 68 vanagocari khaṇḍakidvīpe 150 vanavāsināmapi hi teṡāṃ 192 vandamo naravaraṃ prabhaṃkaraṃ 14 vandāmi guṇajñānasāgaraṃ naravīraṃ 329 vandāmi te kanakavarṇanibhā 297 vandāmo’pi ca dharmatāṃ 341 varabhūṡaṇānapi suramyān 142 varṡasahasra mayā paripūrṇā 122 vākkāyamānasaviśuddha mune 308 vācayā yatha vadanti te budhā: 53 vānarasaṃghamupadruta drṡṭvā 160 vigatajvarā jagati mokṡakarā 326 vidhyanta hasta tatha pādān 178 vinigrhya rākṡasiśatāni 129 vimocya māṃ durgatisaṃkaṭāttvaṃ 294 vivarjayitvā ca priyāpriyāṇi 97 viśrambhate’sya na kvacit 211 viṡameṇa sa deśati bhogān 99 vismrtya buddhaguṇa sarvān 193 vyāghrisutānapi jīvitaheto: 115 vyādhiśatābhihataṃ jagadīkṡya 154 vyādhyāturaṃ ca naramīkṡya 135 śakyā na nārigaṇamadhyagatena bodhi: 274 śakra iva tridaśeṡu virājan 4 śaṅkhatuṡāranibho hayarājā 156 śayyāsanaṃ nikhila dattaṃ 199 śayyāsanoddiśana teṡāṃ 200 śaraṇāgata vīkṡya kapotaṃ 119 śaraṇāgatasya ca mayārthe 146 śikṡāsu cādara na teṡāṃ 191 śuka bhūta purā guruheto: 161 śuka so’bravīd bhadra śrṇuṡva 162 śubha nīlapadmasamavarṇā 133 śuśrūṡakā: sada bhavanti guruṡu 69 śūnyatamadhimuktamānimittaṃ 79 śūnyatāsu satataṃ gatiṃ gata 52 śūnyāśca śānta anutpādanaya 310 śūnye ca te hi nibasanti 64 śrṇoti dharma nāyakāna 58 śailataṭādanapekṡya śarīraṃ 114 śailāraṇyaguhānivāsino 351 śokārditaṃ kamalalocanacārunetraṃ 246 śravaṇamupagataste kiṃ na buddha: 276 śruto mayā nāyaka apramādo 290 śrutvā guṇāḍhyaṃ ca vicitraśāsanaṃ 228 śrutvā ca teṡāmiha pāpacaryā 90 śrutvā ca buddhaguṇa te ca bhavanti 71 śrutvaināṃ mama cārikāṃ samupadiṡṭāṃ 348 śreṡṭhā gatirbhavati cāpi 70 ṡaṭsu prayujyata pāramitāsu 107 sa itaścayuto hi manujeṡu 101 satyārjavakṡyamupāyanayai: 316 sada satkrtā guṇavihīnā 204 sanmaṇirāja ivojjvalaveṡa: 10 samasahitasuvrttā danta 280 sarvajñaṃ vigatajvaraṃ naravaraṃ 343 sarvatra grāmanagareṡu 125 sarvasattvasamacitta sūratā 51 sarvasvakośamapi tyaktva 137 sarvasvaparityāgi so bhaveta 59 sarve ime drumalatā śiśire pravrtte 259 saṃcodito’smi vibudhairbhava apramatto 263 saṃprekṡase jagadidaṃ kugatiprapañcaṃ 266 saṃsaran subahukalpakoṭiyo 42 sādhu tvaṃ naravīra bhāṡase varamārgaṃ 342 sādhu vīryamapi ca krtva 241 sādhu śukā hara śāli yatheṡṭaṃ 164 siṃha babhūva yadā mrgarājā 155 sīdanta durgatipathādapi coddharipye 268 sutasoma mahīpatirāsīt 117 suptān vibodhayitumātura 267 sumadhuravacana: smritābhibhāṡī 78 sevārthameva na guṇārthaṃ 187 so’thābravīdguṇacito 254 stutya mayā rūpasāgarabuddhiṃ 13 stutya lokapravaraṃ mahāmuniṃ 38 stutvādya sarvaguṇapāragataṃ 328 snigdharucirakeśā dakṡiṇāvartajātā 278 snigdhaṃ hyakarṡaya manojña varaṃ 315 strīṇāṃ sahasramabhirūpā: 126 svayameva te yatha adāntā: 186 hastapādamatha karṇanāsikā 233 haṃsavarhimrgarājavikramā 31 haṃsā mayūra śukasārikakokilāśca 250 hā śāsanaṃ jinavarasya 202 hāsyu bhaviṡyati ima śruṇitvā 170 hitvā svamasthi ca śarīrād 136 hrīrapatrāpaśīlarahitāśca 177 @165 13 bhaiṡajya{1. ##Text from Gilgit Mss. Vol. I.##}guruvaidūryaprabharājasūtram | oṃ nama: sarvajñāya | namo bhagavate bhaiṡajyaguruvaidūryaprabharājāya tathāgatāya || evaṃ mayā śrutam | ekasmin samaye bhagavān janapadacaryāṃ caramāṇo’nupūrveṇa yena vaiśālīṃ (lī) mahānagarīṃ(rī) tenānuprāpto’bhūt | tatra khalu bhagavān vaiśālyāṃ viharati sma vādyasvaravrkṡamūle mahatā bhikṡusaṃghena sārdhamaṡṭabhirbhikṡusahasrai: ṡaṭtriṃśadbhiśca bodhisattvasahasrai: sārdhaṃ rājāmātyabrāhmaṇagrhapatisaṃhatyā devanāgayakṡagandharvāsuragaruḍakinnaramahoragamanuṡyāmanuṡya- parṡadā ca parivrtta: puraskrto dharmaṃ deśayati sma | atha khalu mañjuśrīrdharmarājaputro buddhānubhāvenotthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-deśayatu bhagavaṃsteṡāṃ tathāgatānāṃ nāmāni, teṡāṃ pūrvapraṇidhānavistaravibhaṅgam | vayaṃ śrutvā sarvakarmāvaraṇāni viśodhayema paścime kāle paścime samaye saddharmapratirūpake vartamāne sattvānāmanugrahamupādāya | atha bhagavān mañjuśriye kumāra- bhūtāya sādhukāramadāt-sādhu sādhu mañjuśrī:, mahākāruṇikastvaṃ mañjuśrī: | tvamaprameyāṃ karuṇāṃ janayitvā samādhesase(?)nānākarmāvaraṇenāvrtānāṃ sattvānāmarthāya hitāya sukhāya deva- manuṡyāṇāṃ ca hitārthāya | tena hi tvaṃ mañjuśrī: śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye | evaṃ bhagavan, iti mañjuśrī: kumārabhūto bhagavata: pratyaśrauṡīt | bhagavāṃstasyaitadavocat- asti mañjuśrī: pūrvasmin digbhāge ito buddhakṡetrād daśagaṅgānadīvālukāsamāni buddhakṡetrāṇyatikramya vaidūryanirbhāsā nāma lokadhātu: | tatra bhaiṡajyaguruvaidūryaprabho nāma tathāgato’rhan samyaksaṃbuddho viharati vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamya- sārathiśca śāstā devānāṃ manuṡyāṇāṃ ca buddho bhagavān | tasya khalu punarmañjuśrī: bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya pūrvaṃ bodhisattvacārikāṃ carata imāni dvādaśa mahāpraṇi- dhānānyabhūvan | katamāni dvādaśa mahāpraṇidhānāni ? prathamaṃ tasya mahāpraṇidhānamabhūt- yadāhamanāgate’dhvani anuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam, tadā mama śarīraprabhayā aprameyā- saṃkhyeyāparimāṇā lokadhātavo bhrājeraṃstapyeran viroceran | yathā cāhaṃ dvātriṃśadbhirmahā- puruṡalakṡaṇai: samanvāgata:, aśītibhiścānuvyañjanairalaṃkrtadeha:, tathaiva sarvasattvā bhaveyu: || [dvitīyaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate’dhvani anuttarāṃ samyaksaṃbodhimabhisaṃbu- dhyeyam, tadā bodhiprāptasya ca me kāya: anarghavaidūryamaṇiriva antarbahiratyantapariśuddho vimalaprabhāsaṃpanna: syāt | vipulakāyastadupamena śriyā tejasā ca pratyupasthita: syāt | tasyāṃśujālāni raviśaśikarānatikrameyu: | te ca ye kecit sattvā lokadhātau jātāśca, ye cāpi puruṡā:, te tamisrāyāṃ rātrāvandhakāre nānādiśaṃ gaccheyu: sarvadikṡu mama ābhayā sprṡṭā: kuśalāni ca ] karmāṇi kurvīran || trtīyaṃ tasya mahāpraṇidhānamabhūt– @166 yadāhamanāgate… tadā bodhiprāptasya ca me ye sattvā aprameyaprajñopāyabalādhānena apari- māṇasya sattvadhātorakṡayāyopabhogāya paribhogāya syu: | kasyaci[t] sattvasya kenacid vaikalyaṃ na syāt || caturthaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate… tadā bodhiprāpto’haṃ ye kumārgapratipannā: sattvā: śrāvakamārgapratipannā: pratyekabuddhamārgapratipannāśca, te sattvā anuttare bodhimārge mahāyāne niyojayeran || pañcamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate… tadā bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṃ careyu:, te sarve akhaṇḍa- śīlā: syu: susaṃvrtā: | mā ca kasyaci[t] śīlavipannasya mama nāmadheyaṃ śrutvā kvacid durgatigamanaṃ syāt || ṡaṡṭhaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate… tadā bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā durvarṇā jaḍaiḍamūkā laṃgā:{1. ##The words## laṃga ##and## kuṇḍa ##are so far unknown in Sanskrit lexicons. The Chinese source indicates that they mean crooked or hump-backed and lepers.##} kubjā: śvitrā: kuṇḍā andhā badhirā unmattā ye cānye śarīrasthavyādhaya:, te mama nāmadheyaṃ śrutvā sarve sakalendriyā: suparipūrṇagātrā bhaveyu: || saptamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate ...tadā bodhiprāptasya ca me ye nānāvyādhiparipīḍitā: sattvā atrāṇā aśaraṇā bhaiṡajyo- pakaraṇavirahitā anāthā daridrā du:khitā:, sace(t) teṡāṃ mama nāmadheyaṃ karṇapuṭe nipatet, teṡāṃ sarvavyādhaya: praśameyu: nīrogāśca nirupadravāśca te syuryāva bodhiparyavasānam || aṡṭamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate…tadā ya: kaścinmātrgrāmo nānāstrīdoṡaśatai: saṃkliṡṭaṃ strībhāvaṃ vijugupsitaṃ mātrgrāmayoniṃ ca parimoktukāmo mama nāmadheyaṃ dhārayet, tasya mātrgrāmasya na strībhāvo bhavet yāva bodhiparyavasānam || navamaṃ tasya mahāpraṇidhānamabhūt- yadāhamanāgate…tadā bodhiprāpto’haṃ sarvasattvān mārapāśabandhanabaddhān nānādrṡṭigahana- saṃkaṭaprāptān sarvamārapāśadrṡṭigatibhyo vinivartya samyagdrṡṭau niyojya ānupūrvyeṇa bodhisattva- cārikāṃ saṃdarśayeyam || daśamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate …tadā bodhi- prāptasya ca me ye kecit sattvā rājādhibhayabhītā:, ye vā bandhanabaddhāvaruddhā: vadhārhā anekamāyābhirupadrutā vimānitāśca kāyikavācikacaitasikadu:khairabhyāhatā:, te mama nāma- dheyasya śravaṇena madīyena puṇyānubhāvena ca sarvabhayopadravebhya: parimucyeran || ekādaśamaṃ tasya mahāpraṇidhānamabhūt-yadāhamanāgate…tadā bodhiprāptasya ca me ye sattvā: kṡudhāgninā prajvalitā: āhārapānaparyeṡṭyabhiyuktā: tannidānaṃ pāpaṃ kurvanti, sace(t) te mama nāmadheyaṃ dhārayeyu:, ahaṃ teṡāṃ varṇagandharasopetena āhāreṇa śarīraṃ saṃtarpayeyam || dvādaśamaṃ tasya mahā- praṇidhānamabhūt-yadāhamanāgate…tadā bodhiprāptasya ca me ye kecit sattvā vasanavirahitā daridrā: śītoṡṇadaṃśamaśakairupadrutā rātriṃdivaṃ du:khamanubhavanti, sace(t) te mama nāmadheyaṃ dhārayeyu:, ahaṃ teṡāṃ ca vastraparibhogamupasaṃhareyam, nānāraṅgai raktāṃśca kāmānupanāmayeyam, @167 vividhaiśca ratnābharaṇagandhamālyavilepanavādyatūryatālāvacarai: sarvasattvānāṃ sarvābhiprāyān paripūra- yeyam || imāni dvādaśa mahāpraṇidhānāni mañjuśrī: bhagavān bhaiṡajyaguruvaidūryaprabhastathāgato’rhan samyaksaṃbuddha: pūrvaṃ bodhicārikāṃ caran krtavān || tasya khalu punarmañjuśrī: bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya yat praṇidhānaṃ yacca buddhakṡetraguṇavyūhaṃ tanna śakyaṃ kalpena vā kalpāvaśeṡeṇa vā kṡapayitum | suviśuddhaṃ tad buddhakṡetraṃ vyapagataśilāśarkarakaṭhalyamapagatakāmadoṡamapagatāpāyadu:khaśabdamapagatamātr- grāmam | vaidūryamayī ca sā mahāprthivī kuḍyaprākāraprāsādatoraṇagavākṡajālaniryūhasaptaratnamayī, yādrśī sukhāvatī lokadhātustādrśī | tatra vaidūryanirbhāsāyāṃ lokadhātau dvau bodhisattvau mahāsattvau teṡāmaprameyāṇāmasaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ pramukhau, ekaka: sūryavairo- cano nāma, dvitīyaścandravairocana:, yau tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya saddhrmakośaṃ dhārayata: | tasmāt tarhi mañjuśrī: śrāddhena kulaputreṇa vā kuladuhitrā vā tatra buddhakṡetropapattaye praṇidhānaṃ karaṇīyam || punaraparaṃ bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma-santi mañjuśrī prthagjanā: sattvā:, ye na jānanti kuśalākuśalaṃ karma | te lobhābhibhūtā ajānanto dānaṃ dānasya ca mahāvipākam, bālāgramūrkhā: śraddhendriyavikalā dhanasaṃcayarakṡaṇābhiyuktā: | na ca dāna- saṃvibhāge teṡāṃ cittaṃ kramate | dānakāle upasthite svaśarīramāṃsacchedane iva vā manaso [du:khaṃ] bhavati | aneke ca sattvā: ye svayameva na paribhuñjanti, prāgeva mātāpitrbhāryā- duhitr#ṇāṃ dāsyanti, prāgeva dāsadāsīkarmakarāṇām, prāgevānyeṡāṃ yācakānām, te tādrśā: sattvā itaścyutvā pretaloke upapatsyante tiryagyonau vā | yai: pūrvaṃ manuṡyabhūtai: śrutaṃ bhaviṡyati tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam, tatra teṡāṃ yamaloka- sthitānāṃ tiryagyonisthitānāṃ vā tasya tathāgatasya nāma su(saṃ?)mukhībhaviṡyati | saha smaraṇa- mātreṇa ataścyutvā punarapi manuṡyaloke upapatsyante, jātismarāśca bhaviṡyanti | te te durgatibhayabhītā na bhūya: kāmaguṇebhirarthikā bhaviṡyanti, dānābhiratāśca bhaviṡyanti dānasya ca varṇavādina: | sarvamapi parityāgenānupūrveṇa karacaraṇaśīrṡanayanaṃ ca māṃśoṇitaṃ [ca] yācakānāmanupradāsyanti, prāgeva anyaṃ dhanaskandham || punaraparaṃ mañjuśrī: santi sattvā: ye tathāgatānuddiśya śikṡāpadāni dhārayanti, te śīlavipattimāpadyante, drṡṭivipattimācāravipattiṃ vā kadācidāpadyante | śīlavipannā ye puna: śīlavanto bhavanti, śīlaṃ rakṡanti, na punarbahuśrutaṃ paryeṡyanti, na ca tathāgatabhāṡitānāṃ gambhīramarthamājānanti | ye ca punarbahuśrutā:, te ādhimānikā bhaviṡyanti mānastabdhā:, parepāmīrṡyāparāyaṇā: saddharmamavamanyante pratikṡipanti | mārapakṡikāste tādrśā mohapuruṡā: svayaṃ kumārgapratipannā: | anyāni cānekāni sattvakoṭiniyutaśatasahasrāṇi mahāprapāte prapātayanti | teṡāmevaṃrūpāṇāṃ sattvānāṃ bhūyiṡṭhena narakavāsagatirbhaviṡyati | tatra @168 yaistasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṡyati, teṡāṃ tatra narake sthitānāṃ buddhānubhāvena tasya tathāgatasya nāmadheyaṃ sumukhībhaviṡyati | te tataścyutvā punarapi manuṡyaloke upapatsyante samyagdrṡṭisaṃpannā vīryavanta: kalyāṇāśayā: | te grhānutsrjya tathāgata- śāsane pravrajitvā ānupūrveṇa bodhisattvacārikāṃ paripūrayiṡyanti || punaraparaṃ mañjuśrī: santi sattvā: ye ātmano varṇaṃ bhāṡante matsariṇa:, pareṡāmavarṇamuccāra- yanti | ātmotkarṡakaparapaṃsakā: sattvā: parasparasatkrtā: tryapāyeṡu bahūni varṡasahasrāṇi du:khamanubhaviṡyanti | te anekavarṡasahasrāṇāmatyayena tataścyutvā gavāśvoṡṭragardabhādiṡu tirya- gyoniṡu upapadyante | kaśādaṇḍaprahāreṇa tāḍitā: kṡuttarṡapīḍitaśarīrā mahāntaṃ bhāraṃ vahamānā mārgaṃ gacchanti | yadi kadācit manuṡyajanmapratilābhaṃ pratilapsyante, te nityakālaṃ nīca- kuleṡu upapatsyante, dāsatve ca paravaśagatā bhaviṡyanti | yai: pūrvaṃ manuṡyabhūtaistasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṡyati, te tena kuśalamūlena sarva- du:khebhya: parimokṡyante, tīkṡṇendriyāśca bhaviṡyanti paṇḍitā vyaktā medhāvinaśca | kuśala- paryeṡṭybhiyuktā nityaṃ ca kalyāṇamitrasamavadhānaṃ lapsyante, mārapāśamucchidya avidyāṇḍa- kośaṃ bhindanti, kleśanadīmucchoṡayanti, jātijarāvyādhimaraṇabhayaśokaparidevadu:khadaurmanasyo- pāyāsebhya: parimucyanti || punaraparaṃ mañjuśrī: santi sattvā: ye paiśunyābhiratā: sattvānāṃ parasparaṃ kalahavigraha- vivādān kārāpayanti | te parasparaṃ vigrahacittā: sattvā nānāvidhamakuśalamabhisaṃskurvanti kāyena vācā manasā, anyonyamahitakāmā nityaṃ parasparamanarthāya parākrāmanti | te ca vanadevatāmāvāhayanti vrkṡadevatāṃ giridevatāṃ ca | śmaśāneṡu prthag bhūtānāvāhayanti | tiryagyonigatāṃśca prāṇino jīvitād vyavaropayanti | māṃsarudhirabhakṡān yakṡarākṡasān pūjayanti | tasya śatrornāma vā śarīrapratimāṃ vā krtvā tatra ghoravidyāṃ sādhayanti kākhorda- vetālānuprayogeṇa jīvitāntarāyaṃ vā śarīravināśaṃ vā kartukāmā: | yai: punastasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṡyati, teṡāṃ na śakyaṃ kenāntarāyaṃ kartum | sarve ca te parasparaṃ maitracittā hitacittā avyāpannacittāśca viharanti svakasvakena parigraheṇa saṃtuṡṭā: || punaraparaṃ mañjuśrī: etāścatasra: parṡado bhikṡubhikṡuṇyupāsakopāsikā:, ye cānye śrāddhā: kulaputrā vā kuladuhitaro vā āryāṡṭāṅgai: samanvāgatā upavāsamupavasanti, eka- vārṡikaṃ vā traimāsikaṃ vā śikṡāpadaṃ dhārayiṡyanti, yeṡāmevaṃpraṇidhānamevamabhiprāyam-anena vayaṃ kuśalamūlena paścimāyāṃ diśi sukhāvatyāṃ lokadhātau upapadyema yatrāmitāyustathāgata: | yai: punastasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṡyati, teṡāṃ maraṇakālasamaye aṡṭau bodhisattvā rddhyāgatā upadarśayanti, te tatra nānāraṅgeṡu padmeṡūpa- pādukā: prādurbhaviṡyanti | kecit punardevaloke upapadyante | teṡāṃ tatropapannānāṃ pūrvakaṃ @169 kuśalamūlaṃ na kṡīyate, na ca durgatigamanaṃ bhaviṡyati | te tataścyutvā iha manuṡyaloke upapatsyante | rājāno bhaviṡyanti caturdvīpeśvarāścakravartina: | te anekāni sattvakoṭīniyuta- śatasahasrāṇi daśasu kuśaleṡu karmapatheṡu pratiṡṭhāpayiṡyanti | apare puna: kṡatriyamahāśāla- kuleṡu brāhmaṇamahāśālakuleṡu prabhūtadhanadhānyakośakoṡṭhāgārasamrddheṡu ca kuleṡu upapatsyante | te rūpasaṃpannāśca bhaviṡyanti, aiṡvaryasaṃpannāśca bhaviṡyanti, parivārasaṃpannāśca bhaviṡyanti | yaśca mātrgrāma: tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ śrutvā ca udgrahīṡyati, tasya sa eva paścima: strībhāva: pratikāṅkṡitavya: || atha khalu mañjuśrī kumārabhūto bhagavantametadavocat-ahaṃ bhagavan paścime kāle paścime samaye teṡāṃ śrāddhānāṃ kulaputrāṇāṃ kuladuhitr#ṇāṃ ca tasya bhagavato bhaiṡajyaguruvaidūrya- prabhasya tathāgatasya nāmadheyaṃ śrāvayiṡyāmi, antaśa: svapnāntaramapi buddhanāmakaṃ karṇapuṭeṡu upasaṃhārayiṡyāmi | ye idaṃ sūtraratnaṃ dhārayiṡyanti vācayiṡyanti deśayiṡyanti paryavāpsyanti, parebhyo vistareṇa saṃprakāśayiṡyanti, likhiṡyanti likhāpayiṡyanti, pustakagataṃ vā krtvā satkariṡyanti nānāpuṡpadhūpagandhamālyavilepanachatradhvajapatākābhi:, tat pañcaraṅgikavastrai: pariveṡṭya śucau pradeśe sthāpayitavyam | yatraiva idaṃ sūtrāntaṃ sthāpitaṃ bhavati, tatra catvāro mahārājāna: saparivārā:, anyāni ca anekāni devakoṭiniyutaśatasahasrāṇi upasaṃkrami- ṡyanti | tatredaṃ sūtraṃ pracariṡyati | te ca bhagavan idaṃ sūtraratnaṃ prakāśayiṡyanti | tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṡavistaravibhāgaṃ ca tasya tathā- gatasya nāmadheyaṃ dhārayiṡyanti, teṡāṃ nākālamaraṇaṃ bhaviṡyati | na teṡāṃ kenacit śakya- mojo’pahartum, hrtaṃ vā oja: punarapi pratisaṃharati | bhagavānāha-evametad mañjuśrī:, evametat, yathā vadasi | yaśca mañjuśrī: śrāddha: kulaputro vā kuladuhitā vā tasya tathāgatasya pūjāṃ kartukāma:, tena tasya tathāgatasya pratimā kārāpayitavyā, sapta rātriṃdivamāryāṡṭāṅgamārga- samanvāgatena upavāsamupavasitavyam | śucinā śucimāhāraṃ krtvā śucau pradeśe [nānāpuṡpāṇi saṃstārya nānāgandhapradhūpite nānāvastracchatradhvajapatākāsamalaṃkrte tasmin prthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā nirmalacittena akaluṡacittena avyāpādacittena sarvasattveṡu maitracittena [upekṡācittena] sarvasattvānāmantike samacittena bhavitavyam | nānātūryasaṃgītipravāditena sā tathāgatapratimā pradakṡiṇīkartavyā | tasya tathāgatasya pūrvapraṇi- dhānāni manasi kartavyāni | idaṃ sūtraṃ pravartayitavyam | yaṃ cetayati, yaṃ prārthayati, taṃ sarvābhiprāyaṃ paripūrayati | yadi dīrghamāyu: kāmayate, dīrghāyuṡko bhavati | yadi bhogaṃ prārthayate, bhogasamrddho bhavati | yadi aiśvaryamabhiprārthayate, tadalpakrcchreṇa prāpnoti | yadi putrābhilāṡī bhavati, putraṃ pratilabhate | ye iha pāpakaṃ svapnaṃ paśyanti, yatra vāyasa: sthito bhavati durnimittaṃ vā, yatra amaṅgalaśataṃ vā sthitaṃ bhavati, taistasya bhagavato bhaiṡajyaguruvaidūrya- prabhasya tathāgatasya pūjā kartavyā | sarvadu:svapnadurnimittāmāṅgalyāśca bhāvā: praśamiṡyanti | @170 yeṡāmagnyudakaviṡaśastrapratāpacaṇḍahastisiṃhavyāghrarkṡatarakṡudvīpikāśīviṡavrścikaśatapadadaṃśa- maśakādibhayaṃ bhavati, taistasya tathāgatasya pūjā kartavyā | te sarvabhayebhya: parimokṡyante | yeṡāṃ corabhayaṃ taskarabhayam, taistasya tathāgatasya pūjā kartavyā || punaraparaṃ mañjuśrī: ye śrāddhā: kulaputrā vā kuladuhitaro vā ye yāvajjīvaṃ triśaraṇa- mupagrhṇanti, ananyadevatāśca bhavanti, ye pañca śikṡāpadāni dhārayanti, ye ca bodhisattva- saṃvaraṃ caturvaraśikṡāpadaśataṃ dhārayanti, ye punarapi niṡkrāntagrhavāsā bhikṡava:, pañcādhike dve śikṡāpadaśate dhārayanti, yā bhikṡuṇya: pañcaśataśikṡāpadāni dhārayanti, ye ca yathāpari- grhītācchikṡāsaṃvarādanyatarācchikṡāpadāt bhraṡṭā bhavanti saced durgatibhayabhītā:, tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ dhārayeyu:, na bhūyasteṡāṃ tryapāyagamanadu:khaṃ pratikāṅkṡitavyam | yaśca mātrgrāma: prasavanakāle tīvrāṃ du:khāṃ kharāṃ kaṭukāṃ vedanāṃ vedayati, yā tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyamanusmaret, pūjāṃ ca kuryāt, sā sukhaṃ ca prasūyate, sarvāṅgaparipūrṇaṃ putraṃ [ca] janayiṡyati abhirūpa: prāsādiko darśanīyastīkṡṇendriyo buddhimān | sa ārogyasvalpābādho bhaviṡyati, na ca śakyate amanuṡyai- stasya ojo’pahartum || atha khalu bhagavānāyuṡmantamānandamāmantrayate sma-śraddadhāsi tvamānanda pattīyasi yadahaṃ tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasyārhata: samyaksaṃbuddhasya guṇān varṇayi- ṡyāmi ? athavā te kāṅkṡā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare ? athāyuṡmānānando bhagavantametadavocat-na me bhadanta bhagavan atra kāṅkṡā vā vimatirvā vicikitsā vā tathāgatabhāṡiteṡu sūtrānteṡu | tat kasya heto:? nāsti tathāgatānāmapari- śuddhakāyavāṅmana:samudācāratā | imau bhagavan candrasūryau evaṃ maharddhikau evaṃ mahānubhāvau prthivyāṃ prapatetām, sa sumerurvā parvatarāja: sthānāccalet, na tu buddhānāṃ vacanamanyathā bhavet | kiṃ tu bhadanta santi sattvā: śraddhendriyavikalā: | idaṃ buddhagocaraṃ śrutvā evaṃ vakṡyanti- kathametannāmadheyasmaraṇamātreṇa tasya tathāgatasya tāvanto guṇānuśaṃsā bhavanti ? te na śraddadhanti na pattīyanti, pratikṡipanti | teṡāṃ dīrgharātramanarthāya na hitāya na sukhāya vinipātāya bhaviṡyati | bhagavānāha-asthānamānanda anavakāśa:, yena tasya tathāgatasya nāmadheyaṃ śrutam, tasya sattvasya durgatyapāyagamanaṃ bhavet, nedaṃ sthānaṃ vidyate | du:śraddhānīyaṃ ca ānanda buddhānāṃ buddhagocaram | yat tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṡonu- bhāvo draṡṭavya: | abhūmiratra sarvaśrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti | durlabha: ānanda manuṡyapratilābha:, durlabhaṃ triratne śraddhā- gauravam, sudurlabhaṃ tathāgatasya nāmadheyaśravaṇam | tasya bhagavatastathāgatasya bhaiṡajyaguruvaidūrya- prabhasya ānanda bodhisattvacaryāma[ryā a]pramāṇam, upāyakauśalyamadhyapramāṇam, apramāṇaṃ cāsya praṇidhānaviśeṡavistaram | ākāṅkṡamāṇo’haṃ tasya tathāgatasya kalpaṃ vā @171 kalpāvaśeṡaṃ vā bodhisattvacārikāyā vistaravibhaṅgaṃ nirdiśeyam | kṡīyeta ānanda alpam, na tveva śakyaṃ tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṡavistarānta- madhigantum || tena khalu puna: samayena tasyāmeva parṡadi trāṇamukto nāma bodhisattvo mahāsattva: saṃnipatito’bhūt saṃniṡaṇṇa: | utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-bhaviṡyanti bhadanta bhagavan sattvā: paścime kāle paścime samaye nānāvyādhiparipīḍitā dīrghavyādhinā [kṡīṇa- gātrā:] kṡuttarṡābhyāṃ śuṡkakaṇṭhoṡṭhā maraṇābhimukhā rorudyamānebhirmitrajñātisālohitai: parivāritā andhakārāṃ diśaṃ paśyanto yamapuruṡairākarṡyamāṇāśca | tasya kalevare mañcaśayite vijñānaṃ yamasya dharmarājasyāgratāmupanīyate | yacca tasya sattvasya sahajānubaddhameva yatkiṃcit tena puruṡeṇa kuśalamakuśalaṃ vā krtaṃ bhavati, tat sarvaṃ sulikhitaṃ krtvā yamasya dharmarājasya upanāmyate | tadā yamo’pi dharmarājastaṃ prcchati, gaṇayati yathākrtaṃ cāsya kuśalamakuśalaṃ vā tathājñāmājñāpayati | tatra ye te mitrajñātisālohitāstasyāturasyārthāya taṃ bhagavantaṃ bhaiṡajyaguruvaidūryaprabhaṃ tathāgataṃ śaraṇaṃ gaccheyu:, tasya ca tathāgatasya pūjāṃ kuryu:, sthānameta- dvidyate yat tasya tadvijñānaṃ punarapi pratinivarteta, svapnāntaragata ivātmānaṃ saṃjānīte | yadi vā saptame divase yadi vā [ekaviṃśatime] divase yadi vā pañcatriṃśatime divase yadi vā ekonapañcāśatime divase tasya vijñānaṃ punarapi nivarteta, smrtimupalabheta | tasya kuśala- makuśalaṃ vā karmavipākaṃ svayameva pratyakṡaṃ bhavati | jñātvā sa jīvitahetau na kadāpi pāpa- makuśalaṃ karma kariṡyati | tasmācchrāddhena kulaputreṇa vā kuladuhitrā vā tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā || athāyuṡmānānandastrāṇamuktaṃ nāma bodhisattvametadavocat-kathaṃ kulaputra tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya pūjā kartavyā ? trāṇamukto bodhisattva āha-ye bhadanta ānanda mahato vyādhita: parimocitukāmā:, taistasyāturasyārthāya sapta divasāni āryāṡṭāṅgasamanvā- gatamupavāsamupavasitavyam, bhikṡusaṃghasya ca āhārapānai: sarvopakaraṇairyathāśakti pūjo- pasthānaṃ kartavyam | bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṃ triṡkrtvā rātryāṃ triṡkrtvā divase manasi kartavyam | navacatvāriṃśadvāre idaṃ sūtramuccārayitavyam | ekona- pañcāśad dīpā: prajvālayitavyā: | sapta pratimā: kartavyā: | ekaikayā pratimayā sapta sapta dīpā: prajvālayitavyā: | ekaiko dīpa: śakaṭacakrapramāṇa: kartavya: | yadi ekonacatvā- riṃśatime divase āloko na kṡīyate, veditavyaṃ sarvasaṃpaditi | pañcaraṅgikā: patākā: ekonapañcāśadadhikā: kartavyā: || punaraparaṃ bhadanta ānanda yeṡāṃ rājñāṃ kṡatriyāṇāṃ mūrdhābhiṡiktānāmupadravā vā upasargā vā pratyupasthitā bhaveyu:, vyādhipīḍā vā svacakrapīḍā vā paracakrapīḍā vā nakṡatrapīḍā @172 vā candragrahasūryagrahapīḍā vā akālavātavrṡṭipīḍā vā avagrahapīḍā vā samutthitā, amāṅgalyā vā saṃkrāmakavyādhirvā vipad vā samupasthitā, tena rājñā kṡatriyeṇa mūrdhābhiṡiktena sarvasattveṡu maitracittena bhavitavyam, bandhanagatāśca sattvā mocayitavyā: | tasya ca bhagavato bhaiṡajya- guruvaidūryaprabhasya tathāgatasya yathāpūrvoktapūjā karaṇīyā | tadā tasya rājña: kṡatriyasya mūrdhābhi- ṡiktasya etena kuśalamūlena ca tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇi- dhānaviśeṡavistareṇa tatra viṡaye kṡemaṃ bhaviṡyati subhikṡam | kālena vātavrṡṭiśasyasaṃpado bhaviṡyanti, sarve ca viṡayanivāsina: sattvā arogā: sukhitā: prāmodyabahulā: | na ca tatra viṡaye duṡṭayakṡarākṡasabhūtapiśācā: sattvānāṃ viheṭhayanti | sarvadurnimittāni ca na paśyanti | tasya ca rājña: kṡatriyasya mūrdhābhiṡiktasya āyurvarṇabalārogyaiścaryābhivrddhi- rbhaviṡyati || athāyuṡmānānandastrāṇamuktaṃ bodhisattvamevamavocat-kathaṃ kulaputra parikṡīṇāyu: punarevābhivivardhate ? trāṇamukto bodhisattva āha-nanu tvayā bhadanta ānanda tathāgatasyā- ntikācchrutam-santi akālamaraṇāni | teṡāṃ pratikṡepeṇa mantrauṡadhiprayogā upadiṡṭā: | santi sattvā vyādhitā: | na ca guruko vyādhi: bhaiṡajyopasthāpakavirahita: | yadi vā vaidyā [bhaiṡajyaṃ] kurvanti | idaṃ prathamamakālamaraṇam | dvitīyamakālamaraṇaṃ yasya rājadaṇḍena kālakriyā | trtīyamakālamaraṇaṃ ye’tīva pramattā: pramādavihāriṇa:, teṡāṃ manuṡyā ojo’pa- haranti | caturthamakālamaraṇaṃ ye agnidāhena kālaṃ kurvanti | pañcamaṃ cākālamaraṇaṃ ye ca udakena mriyante | ṡaṡṭhamakālamaraṇaṃ ye [siṃha]vyāghravyālacaṇḍamrgamadhyagatā vāsaṃ kalpayanti mriyante ca | saptamamakālamaraṇaṃ ye giritaṭāt prapatanti | aṡṭamamakālamaraṇaṃ ye viṡakākhorda- vetālānuprayogeṇa mriyante | navamamakālamaraṇaṃ ye kṡuttrṡopahatā āhārapānamalabhamānā ārtā: kālaṃ kurvanti | etāni saṃkṡepato’kālamaraṇāni tathāgatena nirdiṡṭāni | anyāni ca aprameyāṇyakālamaraṇāni || atha khalu tatra parṡadi dvādaśa mahāyakṡasenāpataya: saṃnipatitā abhūvan yaduta kiṃbhīro nāma mahāyakṡasenāpati:, vajraśca nāma mahāyakṡasenāpati:, mekhilo nāma mahāyakṡa- senāpati:, antilo nāma mahāyakṡasenāpati:, anilo nāma mahāyakṡasenāpati:, saṇṭhilo nāma mahāyakṡasenāpati:, indalo nāma mahāyakṡasenāpati:, pāyilo nāma mahāyakṡasenāpati:, mahālo nāma mahāyakṡasenāpati:, cidālo nāma mahāyakṡasenāpati:, caundhulo nāma mahā- yakṡasenāpati:, vikalo nāma mahāyakṡasenāpati: | ete dvādaśa mahākṡayasenāpataya: ekaikānu- caraparivāritā ekakaṇṭhena bhagavantamevamāhu:-śrutamasmābhiśca bhagavatā buddhānubhāvena tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam | na bhūyo’smākaṃ durgatibhayam | te vayaṃ sahitā: samagrā yāvajjīvaṃ buddhaṃ śaraṇaṃ gacchāma:, dharmaṃ śaraṇaṃ gacchāma:, saṃghaṃ śaraṇaṃ gacchāma: | sarvasattvānāmarthāya hitāya sukhāya autsukyaṃ kariṡyāma: | yo viśeṡeṇa grāme vā @173 13 bhaiṡajyaguruvaidūryaprabhārājasūtram | nagare vā janapade vā araṇyāyatane vā idaṃ sūtraṃ pracārayiṡyati, yo vā tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya nāmadheyaṃ dhārayiṡyati, pūjopasthānaṃ kariṡyati, tāvat taṃ sattvaṃ rakṡiṡyāma:, paripālayiṡyāma:, sarvāmāṅgalyācca parimocayiṡyāma:, sarveṡāmāśāṃ paripūrayiṡyāma: | atha khalu bhagavāṃsteṡāṃ yakṡasenāpatīnāṃ sādhukāramadāt-sādhu sādhu mahāyakṡasenāpataya:, yad yūyaṃ tasya bhagavato bhaiṡajyaguruvaidūryaprabhasya tathāgatasya krtajñatāmanusmaramāṇānāṃ sarva- sattvānāṃ hitāya pratipannā: || athāyuṡmānānando bhagavantametadavocat-ko nāmāyaṃ bhagavan dharmaparyāya: ? kathaṃ cainaṃ dhārayāmi ? bhagavānāha-tena hi ānanda dharmaparyāyamidaṃ bhaiṡajyaguruvaidūryaprabhasya tathā- gatasya pūrvapraṇidhānaviśeṡavistaramiti dhāraya, dvādaśānāṃ mahāyakṡasenāpatīnāṃ praṇidhānamiti dhāraya || idamavocadbhagavān | āttamanā mañjuśrī: kumārabhūta:, āyuṡmāṃśca ānanda:, trāṇa- mukto bodhisattva:, te ca bodhisattvā:, te ca mahāśrāvakā:, te ca rājāmātyabrāhmaṇagrha- pataya:, sarvāvatī parṡat, sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandan || ||āryabhaiṡajyaguruvaidūryaprabharājaṃ nāma mahāyānasūtram || @174 14 nairātmyapariprcchā nāma mahāyānasūtram | atha te tīrthikā upalambhadrṡṭaya: savikalpā: savitarkā mahāyānikamupasrtya sādara- krtāñjalipuṭā nairātmyapraśnaṃ pariprcchanti sma-nairātmakaṃ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṃ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasita- ruditakrīḍitakrodhamānerṡyāpaiśunyādaya: samutpadyante ? tadasmākaṃ saṃdehaṃ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṃ vā nāsti ? mahāyānikā: prāhu:-mārṡā:, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṡā mithyāpralāpa: | yadyasti, tatkathaṃ mārṡā: keśanakha- dantacarmaromasirāmāṃsāsthimedamajjāsnāyuplīhāntranālaśira:karacaraṇāṅgasakalaśarīre sa bāhyā- bhyantare vicāryamāṇe na drśyate paramātmā ? tīrthikā: prāhu:-na drśyate kulaputra paramātmā | māṃsacakṡuṡā vayaṃ na paśyāma: | kadāciddivyacakṡuṡa: paśyanti | mahāyānikā: prāhu:-na mārṡā divyacakṡuṡo’pi paśyanti | yasya na varṇo na rūpaṃ na saṃskāra:, tatkathaṃ drśyate ? tīrthikā: prāhu:-kiṃ nāsti ? mahāyānikā: prāhu:-nāstītyucyamāne mārṡā mithyāpralāpa: | yadi nāsti, tatkatha- masya ete hasitaruditakrīḍitakrodhamānerṡyāpaiśunyādaya: saṃbhavanti ? tena nāstīti vaktuṃ na pāryate | ubhāvetau dvau nocyete | tīrthikā: prāhu:-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrā- lambanaṃ bhavatu ? mahāyānikā: prāhu:-na mārṡā: kiṃcidālambanaṃ bhavati | tīrthikā: prāhu:-kiṃ śūnyamākāśamiva ? mahāyānikā: prāhu:-evametanmārṡā:, evametat | śūnyamākāśamiva | tīrthikā: prāhu:-yadyevaṃ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṡyāpaiśunyādaya: kathaṃ draṡṭavyā: ? mahāyānikā: prāhu:-svapnamāyendrajālasadrśā draṡṭavyā: | tīrthikā: prāhu:-kīdrśī māyā, kīdrśa: svapna:, kīdrśa indrajāla iti ? mahāyānikā: prāhu:-upalakṡaṇamātraṃ māyā agrāhā, pratibhāsamātraṃ svapna: prakrti- śūnyatāsvarūpa:, indrajāla: krtrimaprayoga: | evaṃ mārṡā: sarve svapnamāyendrajālasadrśā draṡṭavyā: | punaraparaṃ dvau bhedau vinirdiṡṭau yaduta saṃvrti: paramārthaśca | tatra saṃvrtirnāma ayamātmā, ayaṃ @175 para: | evaṃ jīva: puruṡa: pudgala: kāraka: vedaka: | dhanaputrakalatrādikalpanā yā, sā saṃvrtirnāma | yatra nātmā na para:, evaṃ na jīvo na pudgala: na puruṡa: na kāraka: na vedaka: na dhanaṃ...sā madhyamā pratipattirdharmāṇām | tatredamucyate- saṃvrti: paramārthaśca dvau bhedau saṃprakāśitau | saṃvrtirlaukiko dharma: paramārthaśca lokottara: ||1|| saṃvrtidharmamāpannā: sattvā: kleśavaśānugā: | ciraṃ bhramanti saṃsāre paramārthamajānakā: ||2|| saṃvrtirlaukiko dharmastaṃ kalpayantyapaṇḍitā: | abhūtaparikalpanāddu:khānyanubhavanti te ||3|| muktimārgaṃ na paśyanti andhā bālā: prthagjanā: | utpadyante nirudhyante ajasraṃ gatipañcasu ||4|| bhramanti cakravanmūḍhā lokadharmasamāvrtā: | paramārthaṃ na jānanti bhavo yatra nirudhyate | veṡṭitā bhavajālena saṃsaranti puna: puna: ||5|| yathā candraśca sūryaśca pratyāgacchati gacchati | bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca ||6|| anityā: sarvasaṃskārā adhruvā: kṡaṇabhaṅgurā: | ataśca paramārthajño varjayetsaṃvrte: padam ||7|| svargasthāne tu ye devā gandharvāpsarasādaya: | cyutirasti ca sarveṡāṃ tatsarvaṃ saṃvrte: phalam ||8|| siddhā vidyādharā yakṡā: kinnarāśca mahoragā: | punaste narakaṃ yānti tatsarvaṃ saṃvrte: phalam ||9|| śakratvaṃ cakravartitvaṃ saṃprāpya cottamaṃ padam | tiryagyonau punarjanma tatsarvaṃ saṃvrte: phalam ||10|| ata: sarvamidaṃ tyaktvā divyaṃ svargamahāsukham | bhāvayetsatataṃ prājño bodhicittaṃ prabhāsvaram ||11|| ni:svabhāvaṃ nirālambaṃ sarvaśūnyaṃ nirālayam | prapañcasamatikrāntaṃ bodhicittasya lakṡaṇam ||12|| na kāṭhinyaṃ na ca mrdutvaṃ na coṡṇaṃ naiva śītalam | na saṃsparśaṃ na ca grāhyaṃ bodhicittasya lakṡaṇam ||13|| na dīrghaṃ nāpi vā hrasvaṃ na piṇḍaṃ na trikoṇakam | na krśaṃ nāpi ca sthūlaṃ bodhicittasya lakṡaṇam ||14|| @176 na{1.ślokas ##15 and 16 are missing in T.##}śvetaṃ nāpi raktaṃ ca na krṡṇaṃ na ca pītakam | avarṇaṃ ca nirākāraṃ bodhicittasya lakṡaṇam ||15|| nirvikāraṃ nirābhāsaṃ nirūhaṃ nirvibandhakam | arūpaṃ vyomasaṃkāśaṃ bodhicittasya lakṡaṇam ||16|| bhāvanāsamatikrāntaṃ tīrthikānāmagocaram | prajñāpāramitārūpaṃ bodhicittasya lakṡaṇam ||17|| anaupamyamanābhāsaṃ adrśaṃ śāntameva ca | prakrtiśuddhamadravyaṃ bodhicittasya lakṡaṇam ||18|| sarvaṃ ca tena sādrśyaṃ ni:sāraṃ budbudopamam | aśāśvataṃ ca nairātmyaṃ māyāmarīcisaṃnibham ||19|| mrtpiṇḍavad ghaṭībhūtaṃ bahuprapañcapūritam | rāgadveṡādisaṃyuktaṃ svapnamāyā tu kevalam ||20|| abhrāntare yathā vidyut kṡaṇādapi na drśyate | prajñāpāramitādrṡṭyā bhāvayetparamaṃ padam ||21|| krīḍitaṃ hasitaṃ nityaṃ jalpitaṃ ruditaṃ tathā | nrtyaṃ gītaṃ tathā vādyaṃ sarvaṃ svapnopamaṃ hi tat ||22|| māyāsvapnopamaṃ sarvaṃ saṃskāraṃ sarvadehinām | svapnaṃ ca cittasaṃkalpaṃ cittaṃ ca gaganopamam ||23|| bhāvayedya imaṃ nityaṃ prajñāpāramitānayam | sa sarvapāpanirmukta: prāpnoti paramaṃ padam ||24|| iyaṃ sānuttarā bodhi: sarvabuddhai: prakāśitā | bhāvanāṃ bhāvayitveha nirvāṇaṃ labhate śivam ||25|| yāvanta: saṃvrterdoṡāstāvanto nirvrterguṇā: | nirvrti: syādanutpatti: sarvadoṡairna lipyate ||26|| atha te tīrthikāstuṡṭā vikalparahitāstadā bhāvanāṃ samādhāya mahāyānayajñalābhino- 'bhūvanniti || mahāyānanirdeśe nairātmyapariprcchā samāptā || @177 15 mahākarmavibhaṅga: | oṃ^ namo bhagavate mañjuśriye kumārabhūtāya || śaṅkhakṡīrendukundasphaṭikahimadalakṡaumaśubhrābhragaurai- ścañcatspaṡṭāṭṭahāsairgaganatalagataiśchatrapaṅktyātapatrai: | stavyairbhūrbhāti yasya tridaśanaragarutsiddhagandharvajuṡṭai: prahvāstaṃ sarva eva praṇamata satataṃ buddhamādityabandhum ||1|| divyaiścandanacūrṇamiśranikarairmandānilodbhāsitai- rvīṇāveṇumrdaṅgadundubhiravairgandharvagītisvarai: | yo jāta: kṡitipālaka: pracalayan krtsnaṃ trilokālayaṃ sarvajñāya niruddhasarvagataye buddhāya tasmai nama: ||2|| bhagavatā sūtraṃ bhāṡitam – evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme | atha bhagavān pūvāhṇe nivāsya pātracīvaramādāya śrāvastyāṃ piṇḍāya prāvikṡat | [sāvadānaṃ śrāvastyāṃ piṇḍopacaraṇam |] yena śukasya māṇavasya taudeyaputrasya niveśanaṃ tenopasaṃkrānta: | tena khalu puna: samayena śukasya māṇavasya taudeyaputrasya niveśane śaṅkhakuñjaro goṇikāstrte paryaṅke niṡaṇṇa: | aśmantakopadhānāyāṃ kāṃsyapātryāṃ śāli- māṃsaudanaṃ bhuṅkte | bhagavānadrākṡīt śaṅkhakuñjaraṃ goṇikāstrte paryaṅke niṡaṇṇaṃ aśmantakopa- dhānāyāṃ kāṃsyapātryāṃ paribhuñjānam | adrākṡīt śaṅkhakuñjaro bhagavantam | dvāramūle gatvā ca punarbukkati | atha bhagavān śaṅkhakuñjarametadavocat-etadapi te śaṅkha [cittaṃ] na damayati, yadasi bhokārād bukkāramāgata: | evamukte śaṅkhakuñjaro’tiśayitaroṡaścaṇḍībhūto’nāttamanā goṇikāstrtāt paryaṅkādavatīrya adhastātparyaṅkasya dārusyandanikāyāṃ niṡaṇṇa: | tena khalu puna: samayena śuko māṇavastaudeyaputro bahirgato’bhūt kenacideva karaṇīyena | athāgaccha- cchuko māṇavastaudeyaputra: | adrākṡīt śuko māṇavastaudeyaputra: śaṅkhakuñjaramadhastāddārusyanda- nikāyāṃ prapatitam | drṡṭvā janamāmantrayate-kena vo yuṡmākaṃ śaṅkhakuñjara: kiṃcidukta: ? ko’smākaṃ madhye madīyaputraṃ śaṅkhakuñjaraṃ kiṃcidvakṡyati ? api tu āgato’bhūt śramaṇo gautama: | dvāramūle- ‘vasthitaṃ tamitthaṃ bukkati | tamenaṃ śramaṇo gautama evamāha-etadapi te śaṅkha na damayati yadasi bhokārād bukkāramāgata: ? evamukte śaṅkhakuñjaro’tiśayitakupitaścaṇḍībhūto’nāttamanā goṇikāstrtātparyaṅkādavatīrya adhastātparyaṅkasya dārusyandanikāyāṃ niṡaṇṇa: | atha śuka: (kro)dhābhiṡakta: kupitaścaṇḍībhūto’nāttamanā goṇikānniṡkramya yena jetavanamanātha- piṇḍadasyārāmastenopasaṃkrānta: | tena khalu puna: samayena bhagavānanekaśatāyāṃ bhikṡuparṡadi purastānniṡaṇṇo dharmaṃ deśayati | adrākṡidbhagavān śukaṃ māṇavakaṃ taudeyaputraṃ dūrādevāgaccha- ntam | drṡṭvā ca punarbhikṡūnāmantrayate sma-paśyata yūyaṃ bhikṡava: śukaṃ māṇavaṃ taudeyaputramita @178 evāgacchantam ? evaṃ bhadanta | sacecchuko māṇavastaudeyaputro’smin samaye kālaṃ kuryāt, yathā bhallo nikṡipta:, evaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipāte’vīcau narakeṡūpa- padyeta | tathā hyanena mamāntike cittaṃ pradūṡitam | cittapradūṡaṇāddhetorevamiha [eke] sattvā: kāyasya bhedāt paraṃ maraṇādapāyadurgatyavīcau narakeṡūpapadyante | athānyatamo bhikṡustasyāṃ velāyāṃ gāthāṃ bhāṡate sma- praduṡṭacittaṃ drṡṭaiva ekatyamiha pudgalam | etamarthaṃ vyākārṡicchāstā bhikṡugaṇāntike ||1|| idānīṃ batāvikṡepaṃ kālaṃ kurvīta māṇava: | narakeṡūpapadyeta cittaṃ hyetena dūṡitam ||2|| yathā hi cittaṃ nikṡiptamevameva tathāgate | cittapradūṡaṇāddheto: sattvā gacchanti durgatim ||3|| adhikṡepya māṇavastaudeyaputro yena bhagavān tenopasaṃkrānta: | upasaṃkramya bhagavatā sārdhaṃ sukhasaṃbhāvanīyāṃ saṃrañjanīyāṃ vividhāṃ kathāṃ vyatisārya ekānte niṡaṇṇa: | śuko māṇavastaudeyaputro bhagavantamidamevāvocat-āgato bhagavān gautamo’smākaṃ niveśanam ? āgamane bhagavatā gautamena śaṅkhakuñjara: kiṃcidukta: ? ihāhaṃ māṇava pūrvāhṇe nivāsya pātra- cīvaramādāya śrāvastyāṃ piṇḍāya prāvikṡat | [sāvadānaṃ śrāvastyāṃ piṇḍopacaraṇam |] yena bhavato’tra niveśanaṃ tenopasaṃkrānta: | upasaṃkramya dvāramūle’vasthita: | tena khalu puna: samayena śaṅkhakuñjaro goṇikāstrtamañcake’dhirūḍho’śmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsaudanaṃ paribhuṅkte | adrākṡīt śaṅkhakuñjaro māṃ dvāramūle’vasthitam | drṡṭvā ca punarbukkati | tamenamevaṃ vadāmi-etadapi te śaṅkha na damayati yadasi bhokkārād bukkāramāgata: | evamukte śaṅkhakuñjaro- ‘bhiṡakta: kupitaścaṇḍībhūto’nāttamanā goṇikāstrtāt paryaṅkādavatīrya adhastāt paryaṅkasya dārusyandanikāyāṃ niṡaṇṇa: | kiṃ punarbhagavān gautama: śaṅkhakuñjarasya asmākaṃ pūrvasyāṃ jātaṃ jānīte ? alaṃ māṇava, tiṡṭha | mā etamarthaṃ pariprākṡīt | mā te bhaviṡyati āghātaśca akṡāntiśca cetaso daurmanasyam | dvirapi trirapi śuko māṇavastaudeyaputro bhagavantameta- davocat-kiṃ punarbhagavān gautamo’smākaṃ śaṅkhakuñjaraṃ pūrvikāyāṃ jātaṃ saṃjānīte ? alaṃ māṇava, tiṡṭha | mā māmetamarthaṃ pariprākṡīt | mā ihaiva ca te bhaviṡyatyāghātaśca akṡāntiśca cetaso daurmanasyam | anātha tvaṃ māṇava yāvaddvirapi trirapyetamarthaṃ nā...māṇava śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye | yaste māṇava pitā taudeya:, sa eṡa kāyasya bhedāddhīnāyāṃ śvayonāvupapanna: | tadbho gautama evaṃ bhaviṡyati-asmākaṃ pitā ya iṡṭayajña āhitāgnirucchrita- yūpa: saṃnīyate | kāyasya bhedāt śubhre brahmaloke upapanno bhaviṡyati | anenaiva te māṇava mānābhimānena pitā taudeyo mahādānapati: śvayonāvupapanna: | piturmāṇava yadi me bhāṡitaṃ na śraddadhāsi, tena hi tvaṃ māṇava yena te niveśanaṃ tenopasaṃkrama | upasaṃkramya śaṅkhakuñjaramevaṃ @179 vada-sacedbhavān śaṅkhakuñjaro’smākaṃ pūrvikāyāṃ jāta: pitābhūt taudeya:, adhiroha goṇikāstrtaṃ paryaṅkam | adhirokṡyati | adhirūḍhaṃ caivaṃ vada–sacedbhagavān śaṅkhakuñjaro’smākaṃ pūrvikāyāṃ jāta: pitābhūt taudeya:, paribhuñjīta bhavān | aśmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsaudanaṃ paribhokṡyate | bhuktavantamenaṃ vada-saced bhavān śaṅkhakuñjaro’smākaṃ pūrvikāyāṃ jāta: pitābhūt taudeya:, yatte’smākaṃ maraṇasamaye mama santaṃ svāpateyaṃ nopadarśitaṃ tadupa- darśaya | upadarśayiṡyati || atha śuko māṇavastaudeyaputro bhagavatā bhāṡitamudgrhya paryavāpya yena svakaṃ niveśanaṃ tenopasaṃkrānta: | upasaṃkramya śaṅkhakuñjarametadavocat–sacedbhavān śaṅkhakuñjaro’smākaṃ pūrvikāyāṃ jāta: pitābhūt taudeya:, adhiroha | goṇikāstrtaparyaṅke adhirūḍhaṃ cainamevamāha- sacedbhavān śaṅkhakuñjaro’smākaṃ pūrvikāyāṃ jāta: pitā’bhūt taudeya:, paribhuñjīta bhavā- naśmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsaudanam | paribhuktavān | bhuktavantaṃ cainamevamāha- saced bhavān śaṅkhakuñjaro’smākaṃ pūrvikāyāṃ jāta: pitā’bhūt taudeya:, yatte’smākaṃ maraṇa- samaye mama santaṃ svāpateyaṃ nopadarśitam, tadupadarśaya | atha śaṅkhakuñjaro goṇikāstrta- paryaṅkādavatīrya yenānyatamapurāṇavāsagrhaṃ tenopasaṃkrānta: | upasaṃkramya catura: paryaṅkapādukān pādanakharikābhiravalikhitamadhyaṃ ca mukhatuṇḍakenopajigrati, yata: sa śuko māṇavastaudeya– putra: krtākrtasya hiraṇyasuvarṇasya caturo lohasaṃghāṭānadhigatavān, madhyācca sauvarṇa- kamaṇḍalum | atha śuko māṇavastaudeyaputrastatsuvarṇaṃ gopayitvā hrṡṭatuṡṭodagraprītisaumanasyajāta: śrāvastyā niṡkramya yena bhagavāṃstenopasaṃkrānta: | tena khalu puna: samayena bhagavānanekaśatāyāṃ bhikṡuparṡadi purastānniṡaṇṇo dharmaṃ deśayati | adrākṡīdbhagavān śukaṃ māṇavaṃ taudeyaputraṃ dūrata evāgacchantam | drṡṭvā ca punarbhikṡunāmantrayate sma-paśyatha yūyaṃ bhikṡava: śukaṃ māṇavaṃ taudeyaputraṃ dūrata evāgacchantam ? evaṃ bhadanta | sacecchuko māṇavastaudeyaputro’smin samaye kālaṃ kuryādyathā bhallo nikṡipta:, evaṃ kāyasya bhedātsugatau svargalokeṡūpapadyeta | tathā hyanena mamāntike cittaṃ prasāditam | cittaprasādanahetorbhikṡava: evamihaike sattvā kāyasya bhedā- tsugatau svargalokeṡupapadyante | athānyatamo bhikṡustasyāṃ velāyāṃ gāthāṃ bhāṡate– prasannacittaṃ drṡṭaiva ekatyamiha pudgalam | etamarthaṃ vyākārṡācchāstā bhikṡugaṇāntike ||4|| idānīṃ gatadoṡo’yaṃ kālaṃ kurvīta mānava: | upapadyeta deveṡu cittamasya prasāditam ||5|| yathā duritaṃ nikṡiptamevameva tathāgate | vittaprasādanāddheto: sattvā gacchanti sadgatim ||6|| atha śuko māṇavastaudeyaputro yena bhagavān tenopasaṃkrānta: | upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṡṇṇa: | evaṃ niṡaṇṇaṃ @180 śukaṃ māṇavaṃ taudeyaputraṃ bhagavānidamavocat-kaccinmāṇava tathaiva yathā mayā śaṅkhakuñjaro vyākrta: ? bho gautama tattathaiva yathā bhagavatā gautamena śaṅkhakuñjaro vyākrta: | anyadapi tāvadvayaṃ bhagavantaṃ gautamaṃ prcchema kaṃcideva pradeśam, sacedavakāśaṃ kuryāt praśnavyākaraṇāya | prccha māṇava yadyevaṃ kāṅkṡasi | ko bho gautama hetu:, ka: pratyaya:, yena ihaike sattvā alpā- yuṡo’pi, dīrghāyuṡo’pi, bahvābādhā api, alpābādhā api, durvarṇā api, suvarṇā api, alpeśākhyā api, maheśākhyā api, nīcakulīnā api, uccakulīnā api, anādeyavākyā api, ādeyavākyā api, alpabhogā api, mahābhogā api, duṡprajñā api, mahāprajñā api ? kasya nu bho gautama karmaṇo vipākenedaṃ sattvānāṃ nānātvaṃ prajñāyate ? atha bhagavān śukaṃ māṇavakaṃ taudeyaputramidamavocat-karmavibhaṅgaṃ te māṇavaka dharmaparyāyaṃ deśayiṡyāmi | tena hi śrṇu, sādhu suṡṭhu ca manasi kuru | bhāṡiṡye | evaṃ bhagavanniti śuko māṇavakastaudeyaputro bhagavata: pratyaśrauṡīt | bhagavānidamavocat-karmasvakānahaṃ māṇava sattvān vadāmi, karmadāyādān karmayonīn karmapratiśaraṇān | karma māṇava sattvān vibhajati yadidaṃ hīnotkrṡṭamadhyamatāyām | tadyathā | asti karma alpāyu:saṃvartanīyam | asti karma dīrghāyu:saṃvarta- nīyam | asti karma bahvābādhāsaṃvartanīyam | asti karma alpābādhāsaṃvartanīyam | asti karma durvarṇasaṃvartanīyam | asti karma prāsādikasaṃvartanīyam | asti karma alpeśākhyasaṃvartanīyam | asti karma maheśākhyasaṃvartanīyam | asti karma nīcakulopapattisaṃvartanīyam | asti karma uccakulopapattisaṃvartanīyam | asti karma alpabhogasaṃvartanīyam | asti karma mahābhoga- saṃvartanīyam | asti karma duṡprajñasaṃvartanīyam | asti karma mahāprajñasaṃvartanīyam | asti karma narakopapattisaṃvartanīyam | asti karma tiryagyonyupapattisaṃvartanīyam | asti karma pretalokopa- pattisaṃvartanīyam | asti karma asuralokopapattisaṃvartanīyam | asti karma manuṡyalokopa- pattisaṃvartanīyam | asti karma kāmāvacaradevopapattisaṃvartanīyam | asti karma rūpāvacara- devopapattisaṃvartanīyam | asti karma ārūpyāvacaradevopapattisaṃvartanīyam | asti karma krtaṃ nopacitam | asti karma upacitaṃ na krtam | asti karma krtamupacitaṃ ca | asti karma naiva krtaṃ nopacitam | asti karma yena samanvāgata: pudgalo narakeṡūpapanna: paripūrṇaṃ nairayika- māyu: kṡapayitvā cyavati | asti karma yena samanvāgata: pudgalo narakeṡūpapanna: sārdhanairayika- māyu: kṡapayitvā cyavati | asti karma yena samanvāgata: pudgalo narakeṡupapannamātra eva cyavati | asti karma niyatopapattisamanvāgata: | asti karma aniyatopapattisamanvāgata: | asti karma deśāntaravipakṡam | asti karma yena samanvāgata: pudgalo pūrvaṃ sukhito bhūtvā paścād du:khito bhavati | asti karma yena samanvāgata; pudgala: pūrvaṃ du:khito bhūtvā paścādapi sukhito bhavati | asti karma yena samanvāgata: pudgala: pūrvaṃ sukhito bhūtvā paścāt sukhito bhavati | asti karma yena samanvāgata: pudgala: pūrvaṃ du:khito bhūtvā paścādapi du:khito bhavati | asti karma yena samanvāgata: pudgala: āḍhyo bhavati matsarī | asti karma yena samanvāgata: pudgala: @181 daridro bhavati tyāgavān | asti karma yena samanvāgata: pudgala: āḍyo bhavati tyāgavān | asti karma yena samanvāgata: pudgala:(##sic##) | asti pudgalo yasya karma kṡīṇaṃ bhavati nāyu: | asti pudgalo yasyāyu: kṡīṇaṃ na karma | asti pudgalo yasyāyu: āyu:karmāṇi ca kṡīṇāni | asti pudgalo yasyāyu: kṡīṇaṃ puṇyāni ca | asti pudgalo yasya nāyu: kṡīṇaṃ bhavati na karma, api tu kleśā: kṡīṇā: | asti pudgala: kāyena sukhī na cittena | asti pudgala: cittena sukhī na kāyena | asti pudgala: kāyena ca sukhī cittena ca | asti pudgalo naiva kāyena sukhī na cittena | asti karma yena samanvāgata: pudgalo’pāyeṡupapanno’bhirūpo bhavati snigdhakāya: snigdhacchavirnayanābhirāmo darśanīya: | asti karma yena samanvāgata: pudgalo’pāyeṡūpapanno durvarṇo bhavati rūkṡakāyo ghoradarśana: pratikūladarśana: | asti karma yena samanvāgata: pudgala: apāyeṡūpapanno durgandho bhavati, jihmendriyo bhavatyavyaktendriya: | daśānā- makuśalānāṃ karmapathānāṃ vipākena daśānāṃ bāhyānāṃ bhāvānāmabhivrddhi: prajñāyate | daśānāṃ kuśalānāṃ karmapathānāṃ vipākena daśānāṃ bāhyānāṃ bhāvānāṃ vipatti: prajñāyate | daśānu- śaṃsāstathāgatacaityāñjalikarmaṇa: | daśānuśaṃsāstathāgatacaityavandanāyā: | daśānuśaṃsāśchattra- pradānasya | daśānuśaṃsā ghaṇṭāpradānasya | daśānuśaṃsā vastrapradānasya | daśānuśaṃsā āsana- pradānasya | daśānuśaṃsā bhājanapradānasya | daśānuśaṃsā bhojanapradānasya | daśānuśaṃsā yānapradāne | daśānuśaṃsā: pratiśrayapradānasya | daśānuśaṃsā: pānakapradāne | daśānuśaṃsā: phalapradāne | daśānuśaṃsā mālāpradānasya | daśānuśaṃsā muktapuṡpapradānasya | daśānuśaṃsā: pradīpapradānasya | daśānuśaṃsā gandhapradānasya | daśānuśaṃsā: pravrajyāyā: | daśānuśaṃsā araṇyavāse | daśānuśaṃsā: paiṇḍapātikatve | daśa vaiśāradyāni || uddeśa: karmavibhaṅgasya dharmaparyāyasya || 1.tatra katamat karma alpāyu:saṃvartanīyam ? ucyate | prāṇātipāta: | prāṇātipātasya anumodanam | prāṇātipātasya varṇavāditā | amitramaraṇābhinandanam | amitramaraṇasya samādāpanam | amitramaraṇasya varṇavāditā | garbhaśātanam | garbhaśātanasya varṇavāditā | sthaṇḍilapratiṡṭhāpanaṃ yatra bahava: prāṇino dhātyante mahiṡapaśusūkarakukuṭādaya: | tasya yajñapravartakasya putrā: pautrāścānye ca janā: phalārthino bhayabhītāśca anuvrttiṃ kurvāṇā: sattvān nirghātayanti || a) yathā kāśmīrāyāṃ mahānagaryāṃ bhikṡu: kilārhan anyatarasmin grhadvāre tiṡṭhati | tasya grhasya pārśvena rājapatha: | tena paśū ravamāṇo nīyate | sa bhikṡustaṃ drṡṭvā hā hā dhik kaṡṭamiti vadati | puruṡāstaṃ prcchanti-ārya, kimayaṃ hā dhikkaṡṭamiti śabda: ? sa āha-na vaktavyametadaśrāddhānām | kāryārthaṃ tu vravīmi-ya eṡa paśū ravamāṇo nīyate, anena purā vaṇigīśvareṇa bhūtvā sthaṇḍilaṃ pratiṡṭhāpitam, sāṃvatsarikaśca paśuyajña: pravartita: | tatra anena bahava: paśavo ghātitā: | maraṇakāle ca putrānāhūya prāha-putrā:, yadyasti mayi @182 sneha:, ya eṡa mayā sāṃvatsarika: paśuyajña: pravartita:, eṡa mayi kālagate’nupravartayitavya iti | putraistathāstviti pratiśrutam | sa kālagatastena mohajena prāṇātipātena samanvāgata: svagrhe paśu: pratyājāta: | sa tatra jātau jātau ghātyate | adhunā ekaṡaṡṭitamaṃ vāraṃ nīyate | atha sa bhikṡustaṃ paśuṃ karuṇāyamāṇa āha-svayameva te sthaṇḍilaṃ krtam | svayameva yajña: pravartita: | bahava: paśavaśca ghātitā: | kiṃ ravase ? sarvamidaṃ nirarthakam || b) yathaivaṃvidhaṃ sthaṇḍilapratiṡṭhāpanam, tathā yuddhadarśanam, yatra bahava: sattvā ghātyante hastyaśvamanuṡyādaya: | yuddhapratiyuddhānāṃ ca śāstrāṇāmabhinandanam || c) yathā coktaṃ bhagavatā vaiśālyāṃ kālikasūtre-prāṇātipāta ānanda sevito bahulīkrto nirayasaṃvartanīyo bhavati | tiryagyonisaṃvartanīyo’pi bhavati | pretaviṡaya- saṃvartanīyo’pi bhavati | yasmādalpaprāṇātipātasya vipāko manuṡyabhūtasya sata: alpāyu:- saṃvartanīyo’pi bhavati || d) tathā daśādīnavā nandikasūtre uktā: prāṇātipātasya | idaṃ karma alpāyu:- saṃvartanīyam || 2. tatra katamatkarma dīrghāyu:saṃvartanīyam ? ucyate | prāṇātipātānnivrtti:| prāṇātipātanivrttau varṇavāditā | tatra samādāpanam | tadvarṇavāditā | vadhyaprāptānāṃ manuṡya- paśusūkarakukkuṭādīnāṃ parimocanam | bhītānāṃ sattvānāmabhayapradānam | anāthānāṃ sattvānāṃ madhye kāruṇyacittatā | glānānāṃ sattvānāṃ madhye maitracittatā, anyeṡāṃ ca bālavrddhānām | teṡāmeva bhojanapradānam | pratigrāhakeṡu ca maitracittatā | yatpūrvoktaṃ kuśalapakṡeṇa yuddhadarśa- nādi | tathā stūpacaityavihārāṇāṃ śīrṇānāṃ pratisaṃskaraṇam | ata evoktam- akālamrtyurna bhavettasya yo bhagnaśīrṇaṃ pratisaṃskaroti ||7|| a) tathā bakapratyekabrahmasūtraṃ varṇayanti sma-tena kila rṡibhūtena pañcābhijñena trṡṇārtasya sārthasya pathabhraṡṭasyopari rddhyā varṡaṃ pātitam | tadarthaṃ ca bhagavatā gāthā bhāṡitā- tatte purāṇaṃ vrataśīlavrttaṃ svapnādvibuddho’hamiha smarāmi | tatra ca sārthe bodhisattva: sārthavāho’bhūt | ya eṇīkūle janatāṃ grhītām | eṇīnāma nadī, yasyā anukūle rājā kaścidgrhīta: pratyamitreṇa himavantamanupraviśya | sa nīyamāna eva vadhyaṃ prāpta: sabalavāhana: | tena rṡibhūtena rddhyā vātavarṡaṃ muktam | sa copāyena pratyamitrajanakāyo vibhrāmita: | sa rājā mokṡita: | tatte dvitīyaṃ vrataśīlavrttaṃ svapnādvibuddho’hamanusmarāmi ||8|| @183 sa ca rājā bodhisattvo babhūva | gaṅgāsrotasi nāvā grhītā nāgena ghoreṇa rddhikena | sa ca tadā rṡirgaṅgākūle maharddhika: pañcābhijña: pratisarati | tena ca kāya: krandamāno jīvitena nirāśastato mokṡita: | tatte trtīyaṃ vrataśīlavrttaṃ svapnādvibuddho’hamanusmarāmi ||9|| tasyāṃ ca nāvāyāṃ nausvāmī bodhisattvastena kālenābhūt | evaṃvidhaṃ te trividhaṃ karma krtam | tato’tīva dīrghāyu: || b) yathā kecidācāryā: kathayanti | bhagavānāha-bhūtapūrvaṃ bhikṡavo jambudvīpe sarvajanapadamārī vartate sma | athānyatareṇa sattvenānyalokadhātau sthitena rddhimata: sakāśā- cchrutam-yathā jambudvīpe sarvamārī patiteti | tena krtapuṇyena praṇidhānaṃ krtam-jambudvīpe upapadya ahaṃ sarvasattvānāṃ vyādhipraṇāśāya jāyeyeti | sa tatropapanna: | ye ca sattvāstrṡitā- steṡāṃ pānīyena vyādhiṃ nāśayati | ye ca bubhukṡitāsteṡāṃ bhaktena vyādhiṃ nāśayati | evaṃ yena yasyārthastenaiva tasya vyādhiṃ nāśayati | na nāma tasya kiṃcidapyanauṡadham | yadyadeva grhya prayacchati, tattadevauṡadham | tasya jambudvīpakairmanuṡyai: sarvauṡadhirekanāma krtam | atha bhikṡava: sarvauṡadhivaidyarājo bahūnāṃ sattvasahasrāṇāṃ jīvitāni dattvā kālagata: | kālāntareṇa mithilāyāṃ rājakule upapanna: | tato’pi tena mahādevabhūtena aśītikṡatriyasahasrāṇi dharma- deśanayā pravrājitāni | jambudvīpe’śītivarṡasahasrāṇi manuṡyāṇāmāyurna parikṡīṇam | tataścyuta: kālāntareṇa kuśīnagaryāṃ māṃdhātā saṃvrtta: | bhūyaśca saptasūryopadeśe sunetro nāma mānavo vijñeya: | ahaṃ sa bhikṡavastena kālena sarvauṡadhivaidyarājo’bhūt | tasya karmaṇo vipākena mahādevasyāyu:pramāṇaṃ yojayitavyam | māṃdhātrsunetrābhyāmapyevamāyu:pramāṇaṃ yoja- yitavyam | idaṃ karma dīrghāyu:saṃvartanīyam || 3. katamatkarma bahvābādhāsaṃvartanīyam ? ucyate | khaṭacapeṭapradānam | khaṭacapeṭapradāna- syānumodanam | khaṭacapeṭapradānasya varṇavāditā | teṡāṃ pradānena tuṡṭi: | mātāpitrościtta- śarīre pīḍākaraṇam | tathānyeṡāṃ pravrajitānāṃ śīlavatāṃ cittasaṃkleśa: | amitravyādhinā tuṡṭi: | amitravyādhivyutthānenātuṡṭi: | vyādhitānāmabhaiṡajyapradānam | tathā parijīrṇa- bhojanam | idaṃ karma bahvābādhāsaṃvartanīyam || 4. katamatkarma alpābādhāsaṃvartanīyam ? ucyate | khaṭacapeṭapradānānnivrtti: | tatra samādāpanam | tadvarṇavāditā | tadabhyanumodanam | glānānāṃ mātāpitrṇāmupasthāna- karaṇam | tadapyanyeṡāṃ grhasthapravrajitānām | amitravyādhinā anāttamanaskatā | tasya vyutthānena ca āttamanaskatā | bhaiṡajyapradānam | parijīrṇabhojanaṃ ca | idaṃ karma alpā- bādhāsaṃvartanīyam || @184 5. katamatkarma durvarṇasaṃvartanīyam ? ucyate | krodha: | upanāha: | mrakṡa: | pradāśa: | mātāpitroravarṇavāditā, anyeṡāṃ ca grhasthapravrajitānāṃ bālavrddhānām | stūpāṅgaṇacaityagrha- vihārāṇāṃ ca bhūmeraviśodhanam | stūpānāṃ pratimānāṃ ca dīpavyuccheda: | durvarṇānāṃ sattvānāmavahasanam | tathā acaukṡasamudācāratā | idaṃ karma durvarṇasaṃvartanīyam || 6. katamatkarma prāsādikasaṃvartanīyam ? ucyate | akrodha: | anupanāha: | amrakṡa: | vastrapradānam | stūpacaityagrheṡu ca sudhādānam | suvarṇapātradānam | gandhalepapradānam | alaṃkārapradānam | mātāpitrorvarṇavāditā | āryāṇāṃ śīlavatāṃ varṇavāditā | stūpāṅgaṇa- vihārāṇāṃ saṃmārjanam | satataṃ grhasaṃmārjanam | virūpāṇāṃ sattvānāmanavahasanam, tathā anyeṡāṃ bālavrddhānām | tathā caukṡasamudācāratā || a) yathā āryasundaranandena kila krakucchande samyaksaṃbuddhe bhikṡusaṃghe jentākasrānaṃ krtam | tāṃśca drṡṭvā cittaṃ prasāditam | bhūyaśca suvarṇena haritālena pratyekabuddhastūpe lepo datta: | idamapi drṡṭvā cittaṃ prasāditam, abhirūpatāyāṃ ca pariṇāmitam | bhūyaśca stūpe kriyamāṇe prathamaṃ chatraṃ kāritam | yathā paścimabhave sa eva vyākaroti- jentākasya ca snānena haritālasya lepanena ca | ekacchatrapradānācca prāptā me suvarṇavarṇatā ||10|| tathaivāyaṃ śobhitavān | idaṃ karma prāsādikasaṃvartanīyam || 7. katamatkarma alpeśākhyasaṃvartanīyam ? ucyate | īrṡyā | mātsaryam | parasya lābhenā- tuṡṭi: | parasya varṇavāditāyā atuṡṭi: | mātāpitro: paribhava: | āryāṇāṃ śīlavatāṃ paribhava:, tathā anyeṡāṃ vyādhitabālavrddhānām | hīne dharmahīne’kuśalamūle varṇavāditā | bodhicitto- tpādasya nivāraṇam | tadabhyanumodanam | idaṃ karma alpeśākhyasaṃvartanīyam || 8. katamatkarma maheśākhyasaṃvartanīyam ? ucyate | anīrṡyā | amātsaryam | paralābhena tuṡṭi: | parasya yaśovarṇaśabdaślokaśravaṇena tuṡṭi: | parasya varṇavāditāyā āttamanaskatā | bhagavataścaityastūpakārāpaṇam | hīne dharmahīne’kuśalamūle nivāraṇam | maheśākhyakuśalamūle samādāpanam | bodhicittotpādanam | sarvamaheśākhyakuśalamūle bodhicittotpādanam || a) yathoktaṃ bhagavatā vārāṇasyāṃ pūrvāparāntake sūtre ajitasya bodhisattvasya samutte- janaṃ krtam-mahate khalu te ajita autsukyāya cittaṃ damayati yadidaṃ saṃghaparihāpaṇāya | vakṡyate hi- maitreyastuṡitasurālayādhivāsī prāptavyā divi bhuvi ceha yena pūjā | sa śrīmān daśabalatāmavāpya śīghraṃ lokānāṃ bhavatu śaśīva nityapūjya: ||11|| idaṃ karma maheśākhyasaṃvartanīyam || @185 9. katamatkarma nīcakulasaṃvartanīyam ? ucyate | stabdhatā abhimānitā ca | amātā- pitrjñatā | aśrāmaṇyatā | abrāhmaṇyatā | akulajyeṡṭhāpacāyitā | mātāpitrorapratyupasthānam | āryāṇāṃ śīlavatāmapratyupasthānam | anyeṡāṃ ca gurusthānīyānāmācāryopādhyāyānāmapratyupa- sthānam | nīcakulānāṃ sattvānāṃ paribhava: | idaṃ karma nīcakulasaṃvartanīyam || 10. katamatkarma uccakulasaṃvartanīyam ? ucyate | astabdhatā | anabhimānitā | mātāpitrjñatā | śrāmaṇyatā | brāhmaṇyatā | kulajyeṡṭhāpacāyitā | mātāpitro: pratyupasthānam | āryāṇāṃ śīlavatāṃ pratyupasthānam | anyeṡāṃ ca gurusthānīyānāmācāryopādhyāyānāṃ pratyupa- sthānam | nīcakulānāṃ sattvānāmaparibhava: || a) yathā ca bhagavatā sūtra uktam-yato bhikṡava: kuśalaśīlavanto brahmacāriṇa: kalyāṇadharmāṇa: pravrajitā upasaṃkramanti, pañca tasmin kule’nuśaṃsā: pratyanuśaṃsitavyā: | katame pañca ? iha bhikṡava: upasaṃkrānteṡu śīlavatsu cittāni prasādayanti | svargasaṃvartanīyaṃ tadbhikṡava: kulaṃ tasmin samaye pratipadaṃ pratipannaṃ bhavati | punaraparaṃ bhikṡava: upasaṃkrānteṡu śīlavatsu abhivādayanti pratyuttiṡṭhanti | uccakulasaṃvartanīyaṃ bhikṡava: tasmin samaye pratipadaṃ pratipannaṃ bhavati | evaṃ sarvasūtraṃ yojyam | idaṃ karma uccakulasaṃvartanīyam || 11. katamatkarma alpabhogasaṃvartanīyam ? ucyate | adattādānam | adattādānasamā- dāpanam | cauryavarṇavāditā | tadabhyanumodanam | mātāpitrorvrttyupaccheda: | tathā anyeṡāṃ vyādhitabālavrddhakrpaṇānāṃ vrttyupaccheda: | parasya lābhenātuṡṭi: | paralābhāntarāyakriyā durbhikṡābhinandanaṃ ca | idaṃ karma alpabhogasaṃvartanīyam || 12. tatra katamatkarma mahābhogasaṃvartanīyam ? ucyate | adattādānānnivrtti:, pareṡāṃ ca adattādānānnivāraṇam | pareṡāmadattādānanivrttānāṃ samanumodanam | mātāpitrorvrtti- pradānam | āryāṇāṃ ca śīlavatāṃ vrttipradānam | tathā anyeṡāṃ vyādhitabālavrddhakrpaṇānāṃ vrtti- pradānam | paralābhena tuṡṭi: | parasyālābhenātuṡṭi: | paralābhasamanumodanam | subhikṡābhinandanam || a) tadeva sūtraṃ yojyam-punaraparaṃ bhikṡava: upasaṃkrānteṡu śīlavatsu dānāni dadanti puṇyāni ca kurvanti | mahābhogasaṃvartanīyaṃ bhikṡavastatkulaṃ tasmin samaye pratipadaṃ pratipannaṃ bhavati | idaṃ karma mahābhogasaṃvartanīyam || 13. tatra katamatkarma duṡprajñasaṃvartanīyam ? ucyate | ihaikatyo na parān prcchati paṇḍitān śramaṇān brāhmaṇān–ko dharma: ? kiṃ dharmaṃ kurvata: śreyaskaramiti ? api tu duṡprajñān sevati, paṇḍitān parivarjayati | asaddharmaṃ dīpayati | saddharmaṃ vigarhati | saddharmabhāṇakānāṃ vaiśāradyopacchedaṃ karoti | saddharmabhāṇakānāmabhiniveśena na sādhukāraṃ dadāti | asaddharma- bhāṇakānāṃ sādhukāraṃ dadāti | mithyādrṡṭiṃ varṇayati | samyagdrṡṭiṃ vigarhati | tathā pustaka- lekhakavācakānāṃ vrttyupacchedaṃ karoti || @186 a) sūtre coktam-unmattakasaṃvartanīyam… karoti | saṃmūḍhakaśca kālaṃ karoti | duṡprajñaśca bhavati | yathoktaṃ nandikasūtre-pañcatriṃśadādīnavā: surāmaireyamadyapramādasthāne yoja- yitavyā: | buddhe ca agauravo bhavati, dharme saṃghe cāgauravo bhavati | ata: śākyasūtraṃ yojayitavyam | yadā ca bhagavān kapilavastumāgata:, sa madyapānadoṡānna kadācidbhaga- vantamupasaṃkrānta: | caturbhi: sthavirairbhagavatā preṡitairgatvā vinīta: kālagataśca | śākya: prcchati– bhagavan, tasya kā gatiriti | bhagavānāha-ime’pi ca me śākya bhāṡitasyārthamājānīyuriti sūtraṃ yojayitavyam | yathā cūḍāpanthako nāma bhikṡu: | tasya rājagrhe prativasato bhagavatā gāthoddiṡṭā | sā ca varṡātyayena na śakitā grahītum | bhikṡavo vismayaṃ prāptā: prcchanti- bhagavan, kasyaiṡa karmaṇo vipākena duṡprajña: ? bhagavānāha-kāśyape samyaksaṃbuddhe parinirvrte eṡa āraṇyako bhikṡustripiṭakastatkālamabhūt | bhikṡūṇāṃ ca buddhapūjāmakurvatāṃ buddhavacanamanta- rhitam | te bhikṡavastasya samīpaṃ gatā:-asmākaṃ buddhavacanamantarhitam | asmākamapyupadeśaṃ kuruṡva | ityanena mātsaryadoṡātteṡāmupadeśo na krta: | evaṃ tacchāsanamantarhitam | tasya karmaṇo vipākenaiṡa duṡprajña: | idaṃ karma duṡprajñasaṃvartanīyam || 14. tatra katamatkarma mahāprajñasaṃvartanīyam ? ucyate | ihaikatya: pariprcchakajātīyo bhavati | paṇḍitān śramaṇān brāhmaṇān sevate, duṡprajñān parivarjayati | saddharmaṃ dīpayati | asaddharmaṃ vigarhati | dharmabhāṇakānāṃ vaiśāradyaṃ varṇayati | sahitabhāṡiṇāṃ sādhukāraṃ dadāti | ahitabhāṡiṇaṃ pariharati | samyagdrṡṭiṃ varṇayati | mithyādrṡṭiṃ vigarhati | masīpustakalekhanī- pradānāni dadāti | na ca madyaṃ pibati | yathoktaṃ ca nandikasūtre-pañcatriṃśad madyapānadoṡā akuśalapakṡeṇa yojayitavyā: | idaṃ karma mahāprajñasaṃvartanīyam || 15. tatra katamatkarma narakopapattisaṃvartanīyam ? ucyate | tīvraṃ praduṡṭacittasya kāyavāṅmanoduścaritam | ucchedadrṡṭi: | śāśvatadrṡṭi: | nāstikadrṡṭi: | akriyādrṡṭi: | matsarivāda: | akrtajñatā | ānantaryam | āryāṇāṃ śīlavatāmabhūtābhyākhyānadānam | idaṃ karma narakopapattisaṃvartanīyam || 16. tatra katamatkarma tiryagyonyupapattisaṃvartanīyam ? ucyate | madhyamaṃ kāyavāṅmano- duścaritaṃ vicitraṃ rāgasamutthitaṃ karma, vicitraṃ dveṡasamutthitaṃ karma, vicitraṃ mohasamutthitaṃ karma | mātāpitro: pravrajitānāṃ ca akalpikapradānam | tiryagyonigatānāṃ sattvānāmavahasanam | tathā praṇidhānakarma yathā govratikakukkuravratikaprabhrtīnāṃ praṇidhānamatropapadyeyamiti || a) yathā ca bodhisattvasya siṃhajātake’vadānaṃ vaktavyam | yathā ca varṡākārasya brāhmaṇasya markaṭopapatti: | tadyathā varṡākāreṇa brāhmaṇena sthaviramahākāśyapo bhikṡū rāja- grhasyoparimeṇa grdhrakūṭātparvatāda rṡigiripārśvaṃ vihāyasā gacchan drṡṭa: | tena praduṡṭacittena devadattājātaśatrusaṃsargād vāgduścaritaṃ krtam-eṡa śramaṇo vihāyasā gacchan parvatātparvataṃ gacchati | tadyathā markaṭo vrkṡādvrkṡamevam | bhagavata: kathitam-varṡākāreṇa brāhmaṇena krodha- @187 jātena vāgduścaritaṃ krtam | tasya ko vipāka: ? bhagavānāha-asya vāgduścaritasya vipākato varṡākāro brāhmaṇa: pañcajanmāntaraśatāni markaṭo bhaviṡyatīti | tatastena varṡākāreṇa śrutaṃ bhagavatā nirdiṡṭam-tvaṃ kila pañca janmāntaraśatāni markaṭo bhaviṡyasīti | sa saṃvignicittaṃ prasāditavān | tena bhagavān parinirvāṇakāle prṡṭa:-tasya karmaṇa: kadā parīkṡaya iti | bhagavānāha-tānyeva pañca janmāntaraśatāni | kiṃ tu rājagrhe utpatsyase yathā jambvā jambudvīpe jāyate | yatrostrikāmātrāṇi phalāni | yathā kṡaudramadhvaneḍakamevamāsvādāni | tatropapattirbhaviṡyati | tato vyutthitasya te sugatirbhaviṡyati | yathā cittapradūṡaṇena siṃheṡūpapanna: | tadarthaṃ ca bhagavatā gāthā bhāṡitā- dīrghā jāgarato rātridīrghaṃ śrāntasya yojanam | dīrgho bālasya saṃsāra: saddharmamavijānata: ||12|| idaṃ karma tiryagyonyupapattisaṃvartanīyam || 17. tatra katamatkarma yamalokopapattisaṃvartanīyam ? ucyate | kruddhasya pratihata- cittasya kāyavāṅmanoduścaritam | lobho viṡamalobho mithyājīvo jighāṃsitapipāsitasya kruddhasya kālakriyā | vastuṡvabhiṡaktacittasya kālakriyā || a) yathā coktaṃ bhagavatā śatavarge āgame karmavibhaṅgasūtre-tasya khalu punarānanda pudgalasya anyajātikrtaṃ vā karma pratyupasthitaṃ bhavati, maraṇakāle vā mithyādrṡṭi: | idaṃ karma yamalokopapattisaṃvartanīyam || 18. tatra katamatkarmāsuralokopapattisaṃvartanīyam ? ucyate | sarvamrdukāyavāṅmano- duścaritam | māna: | abhimāna: | adhimāna: | asmimāna: | mithyāmāna: | sukrtakuśala- mūlamasuralokopapattipariṇāmitam | sarvotkrṡṭarāgasamutthitaṃ dau:śīlyaṃ prajñāmukhena | idaṃ karma asuralokopapattisaṃvartanīyam || 19. tatra katamatkarma manuṡyalokopapattisaṃvartanīyam ? ucyate-subhāvitā manda- bhāvitāśca daśa kuśalā: karmapathā: | katame daśa ? trividhaṃ kāyakarma | caturvidhaṃ vākkarma | trividhaṃ mana:karma | idaṃ karma manuṡyalokopattisaṃvartanīyam || 20. tatra katamatkarma kāmāvacaradevopapattisaṃvartanīyam ? ucyate | susamāptā daśa kuśalā: karmapathā: | idaṃ karma kāmāvacaradevopapattisaṃvartanīyam || 21. tatra katamatkarma rūpāvacaradevopapattisaṃvartanīyam ? ucyate | susamāptā: susamā- hitāstato viśiṡṭatarā: paripūrṇā daśa kuśalā: karmapathā: | idaṃ karma rūpāvacaradevopapatti- saṃvartanīyam || 22. tatra katamatkarma ārūpyāvacaradevopapattisaṃvartanīyam ? ucyate | catasra ārūpyasamāpattaya: | ākāśānantyāyatanam | vijñānānantyāyatanam | ākiṃcanyānantyā- @188 yatanam | naivasaṃjñānāsaṃjñāyatanam | etā: samāpattayo bhāvitā bahulīkrtāśca bhavanti | idaṃ karma ārūpyāvacaradevopapattisaṃvartanīyam || 23. tatra katamatkarma krtaṃ nopacitam ? ucyate | yatkrtvā karma āstīryati jihreti vigarhati vijugupsati deśayati ācaṡṭe vyaktīkaroti | āyatyāṃ saṃvaramāpadyate | na puna: karoti | idaṃ karma krtaṃ nopacitam || 24. tatra katamatkarmopacitaṃ na krtam ? ucyate | yatkarma kāyena paripūrayitavyam, tatra praduṡṭacitte vācaṃ bhāṡate-evaṃ te kariṡyāmīti | idaṃ karmopacitaṃ na krtam || 25. tatra katamatkarma krtaṃ copacitaṃ ca ? ucyate | yatkarma sāṃcetanikam | yathoktaṃ bhagavatā- mana:pūrvaṃgamā dharmā mana:śreṡṭhā manojavā: | manasā cetpraduṡṭena bhāṡate vā karoti vā | tatastaṃ du:khamanveti cakraṃ vā vahata: padam ||13|| mana:pūrvaṃgamā dharmā mana:śreṡṭhā manojavā: | manasā cetprasannena bhāṡate vā karoti vā | tatastaṃ sukhamanveti chāyā vā anuyāyinī ||14|| idaṃ karma krtaṃ copacitaṃ ca || 26. tatra katamatkarma naiva krtaṃ naivopacitam ? ucyate | yatkarma sāṃcetanikaṃ svapnāntare krtaṃ kāritaṃ vā | idaṃ karma naiva krtaṃ naivopacitam || 27. tatra katamatkarma yena samanvāgata: pudgalo narakeṡūpapanna: paripūrṇaṃ nairayikamāyu: kṡapayitvā cyavati ? ucyate | ihaikatyena narakīyaṃ karma krtaṃ bhavatyupacitam | sa tatkarma krtvā nāstīryati | na jihrīyati | na vigarhati | na jugupsati | na deśayati | nācaṡṭe | na vyaktīkaroti | nāyatyāṃ saṃvaramāpadyate | bhūyasyā mātrayā hrṡyati | prītimutpādayati | yathā devadattakokālikādaya: | idaṃ karma yena samanvāgata: pudgalo narakeṡūpapanna: paripūrṇaṃ nairayikamāyu: kṡapayitvā cyavati || 28. tatra katamatkarma yena samanvāgata: pudgalo narakeṡupapanno’rdhanairayikamāyu: kṡapayitvā cyavati ? ucyate | ihaikatyena nārakīyaṃ karma krtaṃ bhavatyupacitam | sa tatkrtvā nāstīryati | na jihrīyati | na vigarhati | na jugupsate | na deśayati | nācaṡṭe | na vyaktī- karoti, nāyatyāṃ saṃvaramāpadyate | api tu na bhūyasyā mātrayā hrṡyati, na prītimutpādayati | idaṃ karma yena samanvāgata: pudgalo narakeṡūpapanno’rdhanairayikamāyu: kṡapayitvā cyavati || 29. tatra katamatkarma yena samanvāgata: pudgalo narakeṡūpapannamātra eva cyavati ? ucyate | ihaikatyena nārakīyaṃ karma krtaṃ bhavatyupacitaṃ ca | sa tatkrtvā āstīryati | @189 jihrīyati | vigarhati | vijugupsati | ācaṡṭe | deśayati | vyaktīkaroti | āyatyāṃ saṃvaramāpadyate | na puna: kurute | sacennarakeṡupapadyate, upapannamātra eva cyavati || a) yathā rājā ajātaśatru: | tena devadattasahāyena ānantaryaṃ karma krtam | pitrvadha: | saṃghabheda: | dhanapālamokṡaṇam | śilāyantramokṡaṇaṃ devadattasyādeśena | tasmā- davīcinarakagamanaṃ śrutvā tena saṃvignena bhagavati cittaṃ prasāditam | śrāmaṇyaphalasūtre’tyaya– deśanaṃ krtam | pratisaṃdadhāti kuśalamūlāni | tena maraṇakāle cittaṃ prasāditam | asthibhi- rapi buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi | sa upapannamātra eva cyavati | idaṃ karma yena samanvā- gata: pudgalo narakeṡupapannamātra eva cyavati || 30. tatra katamatkarma niyatopapattisaṃvartanīyam ? ucyate | yatkrtvā kvacidupapattau pariṇāmayati-amutropapadyeyamiti, sa tatropapadyate | yathā bhagavato jātake śyāmākajātaka- prabhrtiṡu praṇidhānavaśādupapattirvarṇyate | idaṃ karma niyatopapattisaṃvartanīyam || 31. tatra katamatkarma aniyatopapattisaṃvartanīyam ? ucyate | yatkrtvā na kvacidupapattau pariṇāmayati–amutropapadyeyamiti, yathā sattvā: karmavaśādupapadyante | idaṃ karma aniyatopa- pattisaṃvartanīyam || 32. tatra katamatkarma deśāntaravipākam ? ucyate | yatkarma tasminneva janmāntare vā deśāntaragatasya vipacyate śubhamaśubhaṃ vā, tatkarma deśāntaravipākam | yathā bhagavān kathayati-bhūtapūrvaṃ bhikṡavo jambudvīpe manuṡyāṇāmaparimāṇamāyurbhavati, yathā rājño māṃdhātu: | athānyatarasminnagare maitrāyajño nāma sārthavāhaputro babhūva | sa pañcaśatasahāyaparivrta udyānaṃ gata: | taiśca sahāyairukta:-asminnagare vaṇijastava pitaraṃ pūrvaṃgamaṃ krtvā mahāsamudramavatīrya suvarṇabhūmiprabhrtīni deśāntarāṇi gatvā dvīpāntarāṇi ca paśyanti | dravyopārjanaṃ ca kurvanti | vayamapi tvāṃ pūrvaṃgamaṃ krtvā samudramavatīrya dravyopārjanaṃ kariṡyāmo dvīpāntarāṇi ca drakṡyāma: | tatastena evamiti pratiśrutam | sa rātrau gatvā mātaramāprcchati–amba suvarṇabhūmiṃ gamiṡyāma: | tasya mātā āha-aparimāṇaṃ putra dravyaṃ grhe tiṡṭhati | na gantavyamiti | sa māturvacanena nivrtta: | sa bhūya udyānaṃ gata: sahāyairukta: | tamarthaṃ vijñāpayāma: | tena tathā- stviti pratiśrutam | sa bhūyo mātaraṃ gatvā prcchati | bhūyaśca mātrā pādapatanānnivartita: | evaṃ trtīyamapi | sa kālāntareṇa bhūya udyānaṃ gatvā sahāyairukta: | tava doṡādvayamapi na gacchāma: | prcchāmo vayam | trayodaśyāṃ gamiṡyāma iti | tena māturaviditameva bahirbahu bhāṇḍaṃ nirgamitam | tasya gamanakāle prasthitasya mātā dvāre pādapatanaṃ krtvā sthitvā putra na gantavyamiti | sa kruddho mātu: pādaṃ mastake dattvātikrānta:, samudrakūlaṃ ca gata: | tena sahāyā uktā:-samudramavataratāṃ na jñāyate jīvitaṃ maraṇaṃ ca | vayaṃ sarva evāṡṭāṅgasamanvāgataṃ poṡadhaṃ grhṇīma: | taistathāstviti pratipannam, poṡadhaṃ ca grhītam | te samudramavatīrṇā: | samudramadhyagatānāṃ ca teṡāṃ viṡamavātādyāhata: poto vinaṡṭa: | tena sarve kālagatā: | maitrāyajñaśca @190 ma…praṭamukhyānavabuddhaṃ tāmraghaṭaṃ ca grhya samudrakūla uttīrṇa: | sa paryaṭamāna: sauvarṇaprākāraṃ nagaraṃ paśyati ārāmasaṃpannam | vanasaṃpannam | puṡkariṇīsaṃpannam | dhūpitadhūpanam | muktapuṡpāva- kīrṇam | avasaktapaṭṭadāmakalāpam | tataścatasro'psaraso nirgatā: sa tābhirgrhya nagaraṃ praveśita: | sa tābhi: sārdhaṃ bahūni varṡāṇi krīḍitavān | bahūni varṡaśatāni | bahūni varṡasahasrāṇi | bahūni varṡaśatasahasrāṇi krīḍitavān | sa tābhirukta:-āryaputra, tavāyaṃ prthivīpradeśo’pūrva: | asmākamaviditaṃ na nirgantavyam | yadi nirgacchasi, sarvathā uttarābhimukhena na gantavyam iti | sa tasmātkālāntareṇa nirgata: | sa bhūyo gacchannagaraṃ paśyati rūpyamayena prākāreṇa ārāmasaṃpannaṃ vanasaṃpannam | pūrvavadyāvat | tasmādapyaṡṭau apsaraso nirgatā: | tābhirapyasau grhya praveśita: | sa tābhi: sārdhaṃ bahūni varṡāṇi krīḍitavān | bahūni varṡaśatāni bahūni varṡasaha- srāṇi bahūni varṡaśatasahasrāṇi krīḍitavān | pūrvavat | tato’pi kālāntareṇa nirgata: | bhūyaśca paryaṭan nagaraṃ paśyati vaidūryamayena prākāreṇa ārāmasaṃpannaṃ vanasaṃpannaṃ puṡkariṇīsaṃpannam | dhūpitadhūpanaṃ muktapuṡpāvakīrṇamavasaktapaṭṭadāmakalāpam | tasmādapi ṡoḍaśa apsaraso nirgatā: | tābhirapi sārdhaṃ bahūni varṡāṇi krīḍitavān | pūrvavat | sa tābhirukta:-āryaputra, tavāyaṃ prthivīpradeśo’pūrva: | asmādvihārāt tena na nirgantavyam | atha nirgacchasi, sarvathā uttarāmukhena na gantavyamiti | sa tasmātkālāntareṇa nirgata: | bhūya: paryaṭamāna: sphaṭika- prākāreṇa nagaram | tathaivārāmasaṃpannaṃ vanasaṃpannaṃ puṡkariṇīsaṃpannaṃ dhūpitadhūpanaṃ muktapuṡpāva- kīrṇamavasaktapaṭṭadāmakalāpam | tasmādapi dvātriṃśadapsaraso nirgatā: | tābhirapi sārdhaṃ bahūni varṡāṇi bahūni varṡaśatāni bahūni varṡaśatasahasrāṇi krīḍitavān | sa tābhirapyukta:-ārya- putra, tavāyaṃ prthivīpradeśo’pūrva: | asmādvihārāttena na nirgantavyam | atha nirgacchasi, uttarāmukhena na gantavyamiti | sa tāsāṃ pramādād ratikhinno nirgata: | uttarābhimukhena gacchan kaṇṭakāṭavīṃ prapanna: | atha krṡṇāyasena prākāreṇa nagaraṃ paśyati | sa tatra praviṡṭa: | praviṡṭamātrasya ca nagaradvāraṃ pihitam | urdhvaṃ paśyati-prākāro vardhate, bhairavaṃ ca śabdaṃ śrṇoti | tatrasthaśca cintayati-kimetaditi | sa tatra gata: | atha paśyati puruṡasyāsidhāraṃ cakraṃ śiracchinatti | sa bhīta: prcchati-kimatadbho: puruṡa | nairayikapuruṡa: prāha-eṡa pratyeka- naraka: | maitrāyajña āha-kiṃ tvayā pāpakarma krtamiti ? sa kathayati-asmin jambudvīpe mahākośalī nāma nagaram | tatrāhaṃ mahāsārthavāhaputro’bhūvam | sa pañcabhi: sahāyaśatai: sahodyānaṃ gata: | te kathayanti-tava pitā sārthavāho’smākaṃ pūrvapuruṡo’sti | pūrvagamaṃ krtvā deśāntarāṇi gatvā dravyopārjanāni kurvanti | suvarṇabhūmiṃ siṃhaladvīpaṃ ca prabhrtīni ca dvīpāntarāṇi paśyanti | vayamapi tvayā pūrvagamena deśāntaraṃ paśyāma iti | vayamapi gacchāma iti pratiśrutam | so’haṃ grhaṃ gatvā mātaramāprṡṭavān– ahamevaṃ deśāntaraṃ gamiṡyāmīti | mātā me āha-putra, tava pitā samudramavatīrṇo deśāntaraṃ gata eva kālagata: | tvamekaputraka: | prabhūtaṃ grhe dravyaṃ tiṡṭhati | na gantavyam | iti | @191 mayā na gacchāmīti pratiśrutam | evaṃ dvitīyaṃ trtīyaṃ caturthamapyāpādapatanaṃ nivartita: | kālāntareṇāhaṃ bhūyo’pyudyānaṃ gata: | sahāyairukta:-avaśyaṃ gantavyamiti | gamiṡyāmīti mayā pratiśrutam | atha mama prasthitasya mātā dvāre pādapatanaṃ krtvā sthitā-putra nārhasi māṃ parityaktumiti | tasyā ahaṃ mastake pādaṃ dattvā prakrānta: | so’haṃ pañcabhi: sahāyaśatai: sārdhaṃ samudrakūlaṃ gata: | aśṭāṅgasamanvāgataṃ poṡadhaṃ grhya samudramavatīrṇa: | suvarṇabhūmiprasthitānā- masmākaṃ viṡamavātādyāhata: poto vinaṡṭa: | te sarve kālagatā: | ahaṃ tu bahubhirdivasai: kathaṃcana samudrāduttīrṇa: | atha prapīḍyamāna: sauvarṇena prākāreṇa nagaram ārāmasaṃpannaṃ vanasaṃpannaṃ puṡkariṇīsaṃpannaṃ dhūpitadhūpanaṃ muktapuṡpāvakīrṇam avasaktāpaṭṭadāmakalāpam | tasmāccatasro’psaraso nirgatā: | tābhi: praveśito’smi | yāvattābhirapi sārdhaṃ bahūni varṡāṇi, bahūni varṡaśatāni, bahūni varṡaśatasahasrāṇi krīḍitam | tata: kālāntareṇa nirgacchan pa…pūrvat | tasmādapsaraso nirgatā: | tābhi: praveśito’smi | yāvattābhirapi sārdhaṃ bahūni varṡāṇi bahūni varṡaśatāni bahūni varṡaśatasahasrāṇi krīḍitam | evaṃ vaiḍūryamayam | tasmādapi ṡoḍaśāpsaraso nirgatā...tasmādapi nirgata: | sphaṭikamayaṃ nagaraṃ paśyāmi | pūrvavat | tasmād dvātriṃśadapsaraso nirgatā: | tābhirapi saha tathaiva krīḍitam…kaṇṭa- kāṭavīṃ prapanna: | yāvad | āyasanagaraṃ paśyāmi | so’hamatra praviṡṭa: | praviṡṭasya me dvāraṃ pihitam | atra ca pūrvat…asidhāraṃ cakraṃ śirasi parivartamānaṃ paśyāmi | tatra ca mamāvasthitasya śirasi asidhāraṃ cakraṃ saṃkrāntam | yadahaṃ mātu…nivrtta: | aṡṭāṅgasamanvā- gataṃ ca poṡadhaṃ grhītam, tasya karmaṇo vipākena caturṡu mahānagareṡu pratyekasvargasya …| mātu: śirasi pādaṃ dattvā gata:, tasya karmaṇo vipākena mamāsidhāraṃ cakraṃ śiraśchinatti | maitrāyajñaścintayati-mayāpyetadeva karma krtam | upasthito mamāpi karmavipāka iti | nairayikapuruṡa: prāha-kutastvam ? maitrāyajña: kathayati-asti jambūdvīpe tāmaliptaṃ nāma mahā- nagaram | tato’ham | mayāpi caitatsarvamanuṡṭheyam ? nairayikapuruṡa: prāha-asti mayā adyāntarikṡe ghoṡa: śruta:-kṡīṇastava karmavipāka: | maitrāyajño nāma sārthavāhaputra: adyāgamiṡyati etadeva karma kutveti | maitrāyajña āha-kiṃ bhojanam ? sa āha–ata eva mastakācchidyamānādyatpūya- śoṇitaṃ sravati | evamuktvā sa puruṡa: kālagata: patita: | maitrāyajño bhīta: saṃvigna: | sarveṇa bhāvena mātāpitro: praṇipātaṃ krtvāha- ūrdhvaṃ bhavāgravitatānadharādavīciṃ tiryakpathānagaṇitānapi lokadhātūn || ātman surāsuranaroragabhūtakāye sattvāni yānyupagatāni sukhino bhavantu ||15|| evaṃ cintayitvā sarveṇa bhāvena mātāpitrornamaskāraṃ krtvā praṇipātaṃ ca, praṇidhānaṃ ca krtavān-yatra yatropapadyāmi, mātāpitro: śuśrūṡāṃ kuryāmahamiti | ye ca kecana sattvā: @192 pratyekanarake upapadyante, teṡāṃ sarveṡāmarthāya ahamatrāvasthita: | ye ca kecana loke yuktāśca muktāśca teṡāṃ nama: | te māṃ pālayantu | idamuktvā tasminnairayikapuruṡa: kāle sthita: | punaśca praṇidhānaṃ krtvā punarapyāha– krtvādau narakamavīcimā bhavāgrād ye sattvāścyutigatibandhanāvabaddhā: | te sarve sukhamatināmya dharmayuktaṃ nirvāṇaṃ yadajaramacyutaṃ sprśantu ||16|| atha taccakramasprśamānaṃ śirasi nityakālamevopari vihāyasi sthitam | nityaṃ ca kila tasya mātā āśiṡaṃ prayuṅkte-yadyasti mama kiṃcitpuṇyaphalaṃ pradānena vā śīlena vā brahmacaryeṇa vā pativratatvena vā, tena puṇyaphalena mama putrasya yatra tatra sthitasya mā kiṃci- tpāpaṃ bhavatu | tena ca tasya śivamāsīt || b) yathā śyāmajātake saviṡeṇa śareṇa…śyāmakumārasya mātāpitrorāśī- rvacanena śalyaśca nirgato viṡaṃ ca naṡṭaṃ mrtaśca saṃjīvita:, tadvat tasyāpi śivamāsīt | yathā vajrarājagrhe dhanaṃjayasūtre āryaśāradvatīputreṇoktam | tamenaṃ brāhmaṇaṃ mātāpitarau samaṃ mānitau samyakpūjitau kalyāṇena manasā anukampete | adhosī(?) bata na putro dhārmikeṇa karmaguṇena na ca kiṃcitpāpaṃ karma karoti | sarvaṃ sūtraṃ yojyam | yathā ca śivālakasūtre bhagavatoktam-tamevaṃ grhapatiputra mātāpitarau pañcasu sthāneṡu pratyupasthitau pañcasu sthāneṡu pratiṡṭhāpayata: | tasya punargrhapatiputra mātāpitrbhyāmanukampitasya puruṡapudgalasya vrddhireva pratyāśaṃsitavyā || c) sa tatra prītyāhāra: sthitvā paripūrṇeṡu ṡaṡṭivarṡasahasreṡu kālagata: || d) yathā rājā ajātaśatruraparipūrṇa eva nairayikāyu:pramāṇe cyuta: | avandhyatvā- tkarmaṇāṃ kadācidatīva śirorujā bhavati || e) atra krtapraṇidhānasya maitrāyajñasya mātāpitrśuśrūṡā vaktavyā | yathā śyāma- jātake andhau mātāpitarau hastibhūtena paripālitau | anyeṡu jātakaśateṡu ca || f) atha bhagavān prāptakālaṃ bhikṡunāmantrayate-syādevaṃ bhikṡavo yuṡmākam-anya: sa tena kālena tena samayena maitrāyajño nāma sārthavāhaputro babhūveti ? naiva draṡṭavyam | ahaṃ sa tena kālena tena samayena maitrāyajño nāma sārthavāhaputra āsīt | tasmāttarhi bhikṡavo mama vacanaṃ śraddadhānairbuddhe sagauravairbhavitavyam, dharme saṃghe sagauravairbhavitavyam | mātāpitrṡu ācāryopādhyāyeṡu sagauravairbhavitavyam | evaṃ vo bhikṡava: śikṡitavyam | ya evaṃ deśāntara- gata: sukhaṃ du:khaṃ pratyanubhavati | yathā maitrāyajñena deśāntaragatena tasminneva janmani pratyeka- svargaṃ pratyekanarakaṃ cānubhūtam, ya evaṃ deśāntaragata: sukhaṃ du:khaṃ pratyanubhavati | idaṃ karma deśāntaravipākam || @193 g) etaddarśayati bhagavān | yathā mayi tathā mātāpitrṡu ācāryopādhyāyeṡu vacana- kāriṇāṃ samo vipāka: ihaloke paraloke ca | kathamihaloke sama: karmavipāko bhavati ? yathā śrāvastyāṃ daridrapuruṡo bhagavantaṃ saśrāvakasaṃghaṃ bhuñjānaṃ drṡṭvā cittaṃ prasāditavān | tena mahāpuṇyasaṃbhāra upārjita:, rājyasaṃvartanīyaṃ karma krtam | tadeva ca mokṡabījam | tacca jñātvā bhagavatā gāthā bhāṡitā- ye tatrābhyanumodante vaiyāvrtyakarāśca ye | anūnā dakṡiṇā teṡāṃ te’pi puṇyasya bhāgina: ||17|| etadeva gāthāsamutthānam– mana:pūrvaṃgamā dharmā mana:śreṡṭhā manojavā: | manasā cetprasannena bhāṡate vā karoti vā | tatastaṃ sukhamanveti chāyā vā anuyāyinī ||18|| tataścyutaśca deveṡūpapanna: | yathā ca tagaraśikhī nāma pratyekabuddha: | durbhikṡe daridrapuruṡeṇa sūpa: pratipādita: | sa ca tadahareva tasminnagare rājābhiṡikta: | tata: kālāntareṇa pratyeka- buddha: saṃvrtta: | ya eṡa sūtrāntare paripaṭhita: pratyekabuddhastagaraśikhī nāma | evaṃ tāvadbhagavati sāṃdrṡṭikaścittaprasādasya phalavipāka: || h) kathaṃ mātāpitrṡu ? yathā maitrāyajña: sārthavāhaputra: ācaturthaṃ pratinivrtto māturvacanena caturṡu mahānagareṡu pratyekasvargasukhamanubhūtavān | tattu tasya mokṡabījam | evaṃ mātāpitr- ṡvapi sāṃdrṡṭika: phalavipāka: || i) kathaṃ bhagavati mātāpitrṡu ca cittapradoṡeṇa narakagamanaṃ bhavati ? ucyate | devadatto bhagavati cittaṃ pra[duṡya ta] to’vīcau mahānarake patita: | tathā sindhuviṡaye raurukaṃ nāma nagaram | tatra śikhaṇḍī rājaputra: pitaraṃ dhātayitvā narake patita: | evaṃ bhagavati mātāpitrṡu ca cittapradūṡaṇena narakagamanaṃ bhavati || j) tena kāraṇena kiṃ nāsti nānākaraṇam ? ucyate | mahāntaṃ nānākaraṇam | bhagavānanekakalpaśatasahasropārjitakuśalamūlasaṃbhrtasaṃbhāra: anutpannasya mārgasyotpādayitā buddho bodhāya mārgaṃ deśayati | tasmin krta: prasādo’prameyaphalavipāka:, ante ca nirvāṇam | mātāpitrormokṡamārgo’vidita: | api ca na sarvaṃ mātāpitrorvacanaṃ kāryam | santi kecinmithyādarśanopahatacittā: putrān bruvanti-ehi māmavasanaṃ naya | tava ca bhaviṡyati hitāya sukhāya mama ca | [prapāte māṃ pā]taya agnau vā praveśayeti | tannaiva kartavyam | kiṃ kāraṇam ? mātāpitarau ghātayitvā avaśyaṃ narakagamanam | ata eva bhagavatā pratiṡiddha:-na mātāpitrghātaka: pravrājayitavya: | nāsti tasya pravrajyā, nopasaṃpadā | nāsti phalaprāpti: | evaṃvidhaṃ varjayitvā anyathā samasamā mātāpitrara ācāryopādhyāyā: | kathaṃ ca samasamā:? nanu bhagavatoktam-mātāpitro: putrasneho yāvadasthimajjamāśritya tiṡṭhati @194 ata eva mātāpitrbhyāmananujñātasya nāsti pravrajyā | yathā āryarāṡṭrapālaśoṇaprabhrtayo bhagavatā mātāpitarāvananujñāpya na pravrājitā: | adyāpi tānananujñātānna pravrājayanti | yathā ca bhagavati pravrajite śuddhodanasya putraśokena cakṡuṡī antarhite | ucyate | mātā- pitara: pañca sthānāni pratyāśaṃsamānā: putramicchanti | saṃvardhito no vrddhabhūtān pāla- yiṡyati, kāryaṃ ca kariṡyati, dravyasvāmī ca bhaviṡyati, kālagatānāṃ ca pitrpiṇḍaṃ dāsyati, kulavaṃśaśca cirasthitiko bhaviṡyati | imāni pañca sthānāni pratyāśaṃsamānā mātāpitara: putramicchanti | naivamācāryopādhyāyā: | kevalameva kāruṇyaṃ puraskrtya kathamasyānādikāla- pravrttasya saṃsāracakrasya paryantaṃ kuryāditi | yathā bhagavatā vinaya uktam-upādhyāyasya śiṡye putrasaṃjñā bhavati | śiṡyasyāpyupādhyāye pitrsaṃjñā bhavati | evamanyonyaniśritā: sukhino bhaviṡyanti | evamācāryopādhyāyā: samasamā mātāpitrbhi: | yathā cakravartisūtre uktaṃ bhagavatā-kasya karmaṇo vipākena rājā cakravartī hastiratnānyaśvaratnāni ca pratilabhate ? dīrgharātraṃ rājā cakravartī mātaraṃ pitaraṃ vā svayaṃ skandhe vahati vā rathādibhirvāhayati vā | ācāryopādhyāyān svayaṃ vahati vāhayati vā | tasya karmaṇo vipākena rājā cakravartī hastyaśvaratnāni pratilabhate | anenāpi kāraṇena samasamā mātāpitara ācāryopādhyāyāśca | api tvastyanyannānākaraṇam | grhasthānāṃ mātāpitrpravrajitā: pūjyā: | pravrajitānāmācāryo- pādhyāyā eva pūjanīyā: | yathā mahīśāsakā gotrāntarīyā vinaye’rthotpattiṃ dhārayanti | yathāha bhagavān-na bhikṡava: ācāryopādhyāyānanāprṡṭvā deśāntaraṃ gantavyam | kasmāt ? bhavati bhikṡavo jīvitāntarāya:, bhavati brahmacaryāntarāya:, bhavati pātracīvarāntarāya: | bhūta- pūrvaṃ bhikṡavo maitrāyajño nāma sārthavāhaputra āsīditi | etadevāvadānaṃ yathāvasthitaṃ vaktavyam | evameva samasamā ācāryopādhyāyā mātāpitaraśca | yathā coktaṃ bhagavatā-yo bhikṡavo mātāpitarau skandhena grhya jambudvīpaṃ paryaṭeta, yogodvahanaṃ ca kuryāt, caturṡu dvīpeṡu hiraṇya- suvarṇaṃ ca dadyāt, evamapi mātāpitro: pratyupakāro na krto bhavati | yaśca punarbuddhe prasādayet, dharme saṃghe, pañcasu śikṡāpadeṡu āryakānteṡu śīleṡu pratiṡṭhāpayet, evaṃ mātā- pitr#ṇāṃ putrai: pratyupakāra: krto bhavati | tacca sarvamācāryopādhyāyā: kurvanti | yathāha bhagavān dakṡiṇāvibhaṅgasūtre yathā-ānanda pudgala: pudgalamāgamya buddhaṃ śaraṇaṃ gacchati, dharmaṃ saṃghaṃ śaraṇaṃ gacchati | yathoktāni ca śikṡāpadāni vaktavyāni | tena ānanda pudgalena tasya pudgalasya na śakyaṃ pratikartum yadidamabhivādanapratyutthānamātreṇa | evamapi prativiśiṡṭatarā ācāryopādhyāyā mātāpitrbhyām | yathā ca mahākātyāyanena avantiprabhrtaya: paścimajana- padā abhiprasāditā: | yathā ca āryamadhyaṃdinena kaśmīrāyāṃ pañca nāgaśatāni vinīya deśo'bhiprasādita: | anavataptasarasaśca kuṅkumamānīya kaśmīrāyāṃ pratiṡṭhāpitam | tacca adyāpi lokopabhuktam | vihāraśca kārita:-adyāpi ca tatraiva prativasanti | yathā āryagavāṃpatinā suvarṇabhūmyāṃ yojanaśataṃ janapado’bhiprasādita: | yathā ca pūrvavidehā āryapiṇḍolabhāradvāje- @195 nābhiprasāditā:, (vihāraśca kārita:, adyāpi tatraiva prativasanti)| yathā ācāryamahendreṇa siṃhaladvīpe vibhīṡaṇaprabhrtayo rākṡasā: samaye sthāpitā:, deśaścābhiprasādita: | yathā ca adhyardhaśatake sūtre āryapūrṇena śūrpārake nagare pañcopāsakaśatāni abhiprasāditāni | candanamālaśca vihāra: kārita: | yathā ca bhagavān pañcabhirbhikṡuśatai: sārdhaṃ vihāyasā tatra gata:, janakāyaścābhiprasādita: | api ca kimekaikasya bhikṡornāmagrahaṇena krtena ? yato bhagavān parinirva…ntar ya: kaścidvinīto bhikṡurvā bhikṡuṇī vā upāsako vā upāsikā vā sarve te bhikṡubhireva vinītā: | yaśca yenābhiprasādita: sa tasyācāryopādhyāyaśca | eta.. bhagavān-mātāpitara: pañca sthānāni pratyanuśaṃsamānā: putramicchanti | ācāryopādhyāyāstu kāruṇyānnirvāṇaṃ dharmaṃ deśayanti | anenāpi kāraṇena mātāpitrbhya ācāryopādhyāyā: prativiśiṡṭatarā iti | ata evamāha bhagavān-mama bhikṡavo vacanaṃ śraddadhānairbhagavati para: prasāda: kārya:, dharme saṃghe mātāpitrṡvācāryopādhyāyeṡu para: prasāda: kārya: | tadvo bhaviṡyati dīrgharātraṃ hitāya sukhāyeti | idaṃ karma deśāntaravipākam || 33. katamatkarma yena samanvāgata: pudgala: pūrvaṃ sukhito bhūtvā paścāddu:khito bhavati ? ucyate | ihaikatyo dānaṃ yācita: samāna: pūrvaṃ prahrṡṭa: pratijānīte | pramudito dadāti | dattvā ca khalu [vi]pratisārī bhavati | sa yadā manuṡyeṡūpapadyate, āḍhyeṡu mahādhaneṡu mahābhogeṡu kuleṡūpapadyate | paścāttasya te bhogā: parikṡayaṃ paryādānaṃ gacchanti | sa paścāddaridro bhavati | yathā āryagopaka: | tena kila krakucchande samyaksaṃbuddhe bhikṡusaṃghasya godhenurdattā | sa paścā- tparairgarhita:-na sādhukrteyaṃ datteti | tena cittaṃ pradūṡitam | sa yatra yatropapadyate, tatra tatra mahādhano bhavati, paścāttena cittapradoṡeṇa daridro bhavati | paścime bhave’pi rājagrhe nagare anyatarasmin grhe pratyājāta: | tasya jāyamānasya mātā kālagatā | anena mātā māritā jāyamānena | mūlanakṡatre jāto’yam | mā nirmūlaṃ kulaṃ kariṡyati | amaṅgalo’yamiti mātrā sārdhaṃ śmaśāne utsrṡṭa: | tatrāpi ca māturekastanāt kṡīraṃ pragharati tenaiva puṇyānubhāvena | vivrddhaśca bhagavatā āgatya, pravrājita: | etacca sarvamanupūrveṇa bhagavatā bhikṡūṇāṃ kathitam | evamanena pūrvaṃ kṡīradhenu: prasādajātena dattā, paścādvipratisārī saṃvrtta: | tasyedaṃ karmaphalam | yastvasau pūrvakaścittaprasāda:, tadevāsya mokṡabījam | yathā ca campāyāṃ mahānagaryāmīśvaro grhapatiputra: | tena bhrtyānāṃ haste sarvaṃ dhanaṃ caturdiśaṃ vāṇijyāya preṡitam | tacca sarvaṃ deśāntaragataṃ vinaṡṭam | sa ca parakarmakara: saṃvrtta: | idaṃ karma yena samanvāgata: pudgala: pūrvaṃ sukhito bhūtvā paścāddu:khito bhavati || 34. katamatkarma yena samanvāgata: pudgala: pūrvaṃ du:khito bhūtvā paścātsukhito bhavati ? ucyate | ihaikatyo dānaṃ samādāya yācita: samāna: pratijānīte | krcchreṇa dadāti | dattvā tu dānaṃ paścātprītimutpādayati | sa yadā manuṡyeṡūtpadyate, daridreṡu kuleṡūtpadyate | tasya paścātte bhogā abhivrddhiṃ gacchanti | atra ca aniruddhasyāvadānaṃ vaktavyam | tena kila @196 rājagrhe śyāmākataṇḍulabhaktamupariṡṭasya pratyekabuddhasya piṇḍapāto datta: | taddivasameva rājñā tuṡṭena aṡṭau mahāgrāmā dattā: | tacca paścimakaṃ dāridryam | yathā tasyaiva vyākaraṇaṃ pūrvā- parāntake sūtre | yathā ca śrāvastyāṃ daridrapuruṡeṇa svajanaphalāni yācitvā kṡetraṃ nītāni karṡaṇārthe | tasya patnyā paragrhe bhājanamādhāya vrīhimānīya bhaktaṃ siddham | atha bhagavatā śāriputramaudgalyāyanamahākāśyapasubhūtiprabhrtaya: ete uktā:-amukasya grhapatergrhe prathamaṃ bhaikṡyaṃ grahītavyamiti | te ca sarve yathānupūrvaṃ tatra gatā: | sarvaiśca tasmādbhaikṡyaṃ labdham | atha paścādbhagavānapi gata: | tayā striyā jātaprasādayā pariśiṡṭaṃ bhaktaṃ sarvaṃ bhagavato dattam, praṇidhānaṃ ca karoti-anena bhagavan kuśalamūlena mā me bhūya: kadāciddāridyaṃ syāditi | tathāstviti bhagavatā pratiśrutam | tadahareva tasya mahānidhānaṃ prādurbhūtam | tacchrutvā rājā prasenajittasmin grhe gata: | tenoktam-asmākaṃ pūrvarājabhiste dīnārā: sthāpitā iti | grhapatinā tasya tato grhya añjalipuro datta: | aṅgāra: saṃvrtta: | rājñā bhūyo grhapaterdattā: | suvarṇaṃ saṃvrttam | athā rājā prasenajidvismayajāta: gatvā bhagavato nivedayati | bhagavānāha- puṇyanirjātā grhapaterna grāhyā: | sarvaṃ ca tadānupūrveṇa kathitam | evameṡa yadā dātā bhavati, du:khena yācita: samāna: pratijānīte | du:khena dadāti, dattvā ca cittaṃ prasāda- yati | tena hetunā pūrvaṃ daridro bhūtvā paścānmahādhano bhavati | idaṃ karma yena samanvāgata: pudgala: pūrvaṃ du:khito bhūtvā paścātsukhito bhavati || 35. katamatkarma yena samanvāgata: pudgala: pūrvaṃ ca paścācca sukhito bhavati ? ucyate | ihaikatyo dānaṃ yācita: | sa prahrṡṭa: pratijānīte | prahrṡṭo dadāti | dattvāpi ca prītimān bhavati | sa yadā manuṡyeṡūpapadyate, āḍhyeṡu kuleṡūpapadyate mahādhaneṡu mahābhogeṡu | atra bhadrike nagare miṇḍhakaprabhrtīnāṃ caturṇāṃ dānapatīnāṃ vipāko vaktavya: | tai: kila tagaraśikhī pratyekabuddha: piṇḍapātena pratipādita: | atra vinayāvadānaṃ vaktavyam | idaṃ karma yena samanvāgata: pudgala: pūrvaṃ ca paścācca sukhito bhavati || 36. katamatkarma yena samanvāgata: pudgala: pūrvaṃ ca paścācca du:khito bhavati ? ucyate | ihaikatya: kalyāṇamitravirahito bhavati | sa dānaṃ na dadāti | na ca tena kiṃcitpāpakaṃ karma krtaṃ bhavati | sa yadā manuṡyeṡupapadyate, daridreṡu kuleṡupapadyate alpānnapānabhojaneṡu yathā śrāvastyāṃ daridradārakasyāvadānaṃ varṇayanti-śrāvastyāṃ kila bhagavān piṇḍapātaṃ paryaṭati | tadā ca śrāvastyābhikṡudvādaśī nāma bhavati | bhagavatā ca ikṡūṇi labdhāni | anyatarasmin grhadvāre daridradārakastiṡṭhati | sa bhagavantamikṡuṇi yācati | bhagavataikaṃ dattam | sa bhūyo yācati | bhagavānāha-vatsa ucyatām-necchāmīti | te bhūyo dāsyāmīti | sa prāha-mayā bhagavan na kadācinnecchāmītyuktapūrvam | bhagavānāha-vatsa, ucyatām | necchāmi bhagavan, sarvāṇi dāsyāmīti | tenekṡulobhānnecchāmītyuktam | bhagavatā sarvāṇi dattāni | atha āryānanda: prcchati-bhagavan, kimidam ? bhagavānāha-na kadācideṡa ānanda rūparasa- @197 gandhasparśādīnāṃ trptapūrvo’bhavat, necchāmīti vā na kadāciduktapūrvam | tadetasya vacanaṃ tasya necchāmīti hetubhūtaṃ bhaviṡyati | āha ca- necchāmītyeṡa vyāhāro na kadācidudīrita: | kuto rūpāṇi śabdaśca gandhā: sparśāśca vai kuta: ||19|| ityevaṃ prārthayanneṡa nityaṃ bhramati bāliśa: | necchāmīti praharṡeṇa yaiṡā vāksamudīritā | heturalpecchatā yaiṡā sa evāsya bhaviṡyati ||20|| idaṃ karma yena samanvāgata: pūrvaṃ ca paścācca du:khito bhavati || 37. katamatkarma yena samanvāgata: pudgala āḍyo bhavati matsarī? ucyate | ihaikatye– nālpamātraṃ dānaṃ dattaṃ bhavati śīlavati pātrabhūte, na tu punastyāgacittamabhyastaṃ bhavati | yadā manuṡyeṡūpapadyate, āḍhyeṡu kuleṡūpapadyate mahādhaneṡu mahābhogeṡu | tena dānaviśeṡeṇa yattena punastyāgacittamabhyastaṃ na bhavati, sa tena karmaṇā matsarī bhavati | yathā śrāvastyāṃ hilliśālagrhapateravadānam | sa kila pūrvajanmani matsarī bhavati | atha tasya grhadvāre tagaraśikhī nāma pratyekabuddha āgata: | tasya bhikṡā dattā | tena drṡṭvā dīyamānā tena kṡavaṇaye(?) na ca bhikṡā dattā | sa ca pravrājita: | paribhrṡṭa: | sa tena karmaṇā divyamānuṡyakā: saṃpattayo’nubhūya śrāvastyāmagrakulikaputra: pratyājāto matsarī kālagata: | tasya dravyaṃ rājñā prasenajitā aputrakaṃ grhītvā śatavarge āgame prasenajitsaṃyukteṡu rājopakīrṇakaṃ nāma sūtram | prasenajidbhgavata: kathayati-iha bhagavannagrakulika: kālagata: | tasya mayā aputratrakaṃ svāpateyaṃ grhītam | bhagavānāha-katīyaṃ (?) mahārāja grhapaterdravyaṃ grhītam ? sa āha-śataṃ bhagavan śatasahasrāṇāṃ yadāhataṃ pariśiṡṭaṃ dravyamaparimitamanāhatam | bhagavānāha-idaṃ tasya mahārāja saptamamaputrakaṃ dravyagrahaṇam | yattena tagaraśikhī nāma pratyekabuddha: piṇḍapātena pratipādita:, tadasya karma parikṡīṇam | anyacca kuśalamūlaṃ na krtam | tenādya prathamāyāṃ rātryāṃ mahāraurave narake pacyate | tatra bhagavān gāthā bhāṡate– dhanaṃ dhānyaṃ jātarūpaṃ gavāśvamaṇikuṇḍalam | dāsakarmakarā bhrtyā ye cānye anujīvina: | mriyamāṇasya nānveti nāpyādāya gacchati ||21|| yattena krtaṃ bhavati kalyāṇamatha pāpakam | taddhi tasya svakaṃ bhavati tacca ādāya gacchati ||22|| tasmātkuruta puṇyānāṃ nicayaṃ sāṃparāyikam | puṇyāni paraloke’smin pratiṡṭhā prāṇināṃ smrtā ||23|| grhe tiṡṭhati kāyo’yaṃ śmaśāne priyabāndhavā: | sukrtaṃ duṡkrtaṃ caiva gacchantamanugacchati ||24|| ayaṃ pudgala āḍhyo bhavati matsarī || @198 38. katamatkarma yena samanvāgata: pudgalo daridro bhavati tyāgavān ? ucyate | ihaikatyena pudgalena bahu dānaṃ dattaṃ bhavati | tiryaggateṡu manuṡyeṡu ca du:śīleṡvabrahmacāriṡu puna: punastyāgacittamabhyastam | sa yadā manuṡyeṡūpapadyate, daridro bhavati tyāgavān tena dānābhyāsena | yattu tenāpātrabhūteṡu dānaṃ dattaṃ tena daridra: | yathā śrāvastyāṃ tatra vinaye tantravāyasya nidānaṃ varṇayanti | sa tyāgavān daridraśca | puna: puna: tyāgacittamabhyastam | idaṃ karma yena samanvāgata: pudgalo daridro bhavati tyāgavān || 39. katamatkarma yena samanvāgata: pudgala āḍhyo bhavati tyāgavān ? ucyate | ihaika- tyena pudgalena bahu dānaṃ dattaṃ bhavati | śīlavatsu pātrabhūteṡu puna: punastyāgacittamabhyastaṃ bhavati | sa tena karmaṇā yadā manuṡyeṡūpapadyate, āḍhyeṡu kuleṡūpapadyate mahādhaneṡu mahābhogeṡu | yattu tena puna:punastyāgacittamabhyastam, tena tyāgavān bhavati | yathā anāthapiṇḍadena kila krakucchande samyaksaṃbuddhe jetavanaṃ niryātitam, vihāraśca kārita: | evaṃ kanakamunau samyaksaṃbuddhe kāśyape sarvārthasiddhe ca | bhūyaśca maitreyasya suvarṇāstīrṇaṃ niryātayiṡyati | idaṃ karma yena samanvāgata: pudgala āḍhyo bhavati tyāgavān || 40. katamasya pudgalasyāyu: kṡīṇaṃ na karma ? ucyate | ya: pudgalo narakāccyuto narake– ṡūpapadyate | tiryagbhyaścyutastiryakṡūpapadyate | yamalokāccayuto yamaloke upapadyate | devebhyaścyuto deveṡūpapadyate | yathā varṡākārasya brāhmaṇasya puna: puna: kālagatasya markaṭopapatti: | yathā kāśmīrāyāṃ pūrvoktasya grhapate: puna: puna: paśūpapatti: | yathā ca śrāvastyāṃ kaściddaridra: kuṭumbī kālagata: | tasya grhadvāre balīvardo vraṇībhūtena skandhena tiṡṭhati | sa grhe āsakta- citta: kuṭumbī | tasya balīvardasya skandhe krmi: pratyājāta: | upapannamātraśca kākena bhakṡita: | punastatraiva krmi: pratyājāta: | sa evaṃ saptakrtvā ekadivasena kālagata: | upapannamātraśca kākena bhakṡita: | yathā ca āryamahāmaudgalyāyano magadheṡu bhaikṡyaṃ paryaṭamāno’nyatamagrhadvāra- manuprāpta: | tasmiṃśca grhe grhapati: patnīsahito matsyamāṃsaprakāreṇa bhojanaṃ bhuṅkte putreṇa paryaṅka- gatena | krṡṇā cāsya kukkurī pura:sthitā | sa tasyā matsyāsthīni kṡipati | atha sa grhapati- rmahāmaudgalyāyanaṃ drṡṭvāha-gamyatāmārya, nāsti kaścidatra yo bhikṡāṃ dāsyati | sa khalu saṃprasthita: | tasmiṃśca grhadvāre deśāntarābhyāgatā: puruṡā vidvāṃsa: pūrvasthitā: | te taṃ drṡṭvā vismayaṃ prāptā: | aho āścaryam–ayaṃ nāma rddhimatāmagrya: | yena nandopanandau nāgarājānau vinītau, vaijayantaśca prāsādo vāmapādāṅguṡṭhena kampita: | śakro vismāpita: | trisāhasraṃ lokadhātuṃ nimeṡāntaracārī | sa nāma bhikṡāmadattvā visarjita: | atha sthavirasteṡāṃ saṃveja- nārthamāha-vatsa naitadāścaryam | puruṡā ūcu:-atha kimanyadāścaryaṃ vismayakāraṇam ? sa uvāca-ya eṡa grhapatirmatsyamāṃsaprakārairbhojanaṃ bhuṅkte, eṡa matsya: asya grhapate: pitā | tena yā eṡā asya grhasya prṡṭhata: puṡkariṇī, ata: prabhūtamatsyānuddhrtyoddhrtya bhakṡitā: | @199 sa kālagato’traiva matsya: pratyājāta: | sa eṡo’nekaśa uddhrtyoddhrtya bhakṡyate | atraiva ca bhūyo bhūya upapadyate | yāpyeṡā kukkurī, asyaiva grhapatermātā | etayā lobhadoṡeṇa na kiṃciddānaṃ dattam | na ca śīlaṃ sevitam | kevalaṃ kulavaṃśārthaṃ dravyaṃ paripālitam | sā atraiva grhe āsaktacittā kālagatā, kukkurīṡu pratyājātā | kālagatā bhūyo bhūyo’traivopa- padyate | sarvāṃ ca rātriṃ grhaṃ samantātparyaṭati mātra kaścitpraviśediti | atha yastveṡa putra: paryaṅke krta:, eṡo’syā eva striyā: pracchannabhartā | anena ca grhapatinā śrutam-eṡā te patnī parapuruṡavyāsaktā jāteti | sa eṡa grhapatirgrāmāntaragamanavyapadeśena grhānniṡkrānta: | eṡā api strī parapuruṡeṇa saha śayitā | anena grhapatinā rātrāvāgamya puruṡo ghātita: | so’syāmeva striyāmāraktacittastenaiva snehānubandhena kukṡāvupapanna: | paśya vatsa ya pitā caiva tasya sa māṃsāni bhakṡayati | yā mātā janitrī tasyā matsyakaṇṭakāsthikāni dadāti | yaśca śatru: kruddhena mārita: pāradārika:, taṃ paryaṅkena dhārayati | eṡa saṃsāradoṡo nirveda: kārya: | idamatrāścaryakāraṇam | atha sa bhikṡurmahāmaudgalyāyana etadevārthaṃ sarvaṃ paścima- janatāsaṃvejanārthaṃ ślokena saṃgrhītavān | yathā āha- piturmāṃsāni khādate mātu: kṡipati kaṇṭakān | bhāryājāraṃ ca poṡeti loko mohatamovrta: ||25|| ayaṃ pudgalo yasyāyu: kṡīṇaṃ na karma || 41. katamasya pudgalasya karma kṡīṇaṃ nāyu: ? ucyate | ya: pūrvaṃ sukhito bhūtvā paścā- ddu:khito bhavati | pūrvaṃ yo du:khito bhūtvā paścātsukhito bhavati | asya pudgalasya karma kṡīṇaṃ nāyu: || 42. katamasya pudgalasya karma kṡīṇaṃ āyuśca ? ucyate | ya: pudgalo narakāccyutastirya– kṡupapadyate | tiryagbhyaścyuto yamaloke upapadyate | yamalokāccyuto manuṡyeṡūpapadyate | tataścyuto deveṡūpapadyate | yathā śrāvastyāṃ vaṇikputra udyānaṃ gata: puṡpaheto: patnīvacanenāśokavrkṡa- mārūḍha: | sā ca vrkṡaśākhā viśīrṇā | sa pāṡāṇaśilāyāṃ patita: kālagata: | tatra mahā- janakāyo rudati | atha bhikṡavo divāvihāraṃ gatā: | te drṡṭvā saṃvignā bhagavato nivedayanti– bhagavan, aho anityatā | atrodyāne grhapatiputro bālo’bhuktabhogo’śokavrkṡātpatita: kālagata: | tatra mahājanakāya: saṃnipatita: | rauravasadrśaśca śabda: śrūyate | bhagavānāha-eṡa eva bhikṡava: grhapatiputra: pūrvaṃ mahāsamudre’nyatarasmin nāgakule upapanna: | sa tatra jātamātra eva strīsahita: krīḍamāno garuḍenoddhrtya bhakṡita: | tatra nāgakanyā rudanti, iha striyo rudanti | sa ca yasyā: striyā vacanenāśokavrkṡamārūḍha:, tasyopari āghātaṃ krtavān- asyā doṡeṇāhaṃ vrkṡamārūḍha: | kruddha: kālagato narakeṡūpapanna: | asya pudgalasya karma kṡīṇamāyuśca || @200 43. katamasya pudgalasya puṇyāni ca kṡīṇāni āyuśca ? ucyate | sa eva hilli- sālīgrhapati: yathā bhagavānāha | tasya punarmahārāja grhapatestacca kuśalaṃ karma parikṡīṇam, anyacca na krtam | so’dya prathamarātriṃ raurave pacyate | yathā rājā prasenajidrājyādbhraṡṭo rājagrhamanuprāpta: | sa tatra purāṇamūlakapatrāṇi mukhe prakṡipya khādan puruṡeṇākṡipta: śyāsupūrṇena(?) mukhena | atha maraṇaṃ mrta: | pratyekabuddhapūrvastasya[pūrvasya?] piṇḍapātasya vipākena | ayaṃ pudgalo yasyāyuśca kṡīṇaṃ puṇyāni ca || 43. (a) katamasya pudgalasya nāyu: kṡīṇaṃ [na] karma, api tu kleśā: kṡīṇā: ? ucyate | srotaāpannasya, sakrdāgāmina:, anāgāmina:, pratyekabuddhasya | ayaṃ pudgalo yasya nāyu: kṡīṇaṃ [na] karma | api tu kleśā: kṡīṇā: || 44. katama: pudgala: kāyena sukhī na cittena ? ucyate | krtapuṇya: prthagjana: kāyena sukhī na cittena | yathā mahādhanabrāhmaṇagrhapatayo rājā ca māṃdhātā | ayaṃ pudgala: kāyena sukhī na cittena || 45. katama: pudgalaścittena sukhī na kāyena ? ucyate | yathārhannapuṇya: cittena sukhī na kāyena | yathāryaśoṇottara: | tena kila pūrvajanmani pratyekabuddhasya snāyato gomaya- piṇḍaka: kapikacchumiśra: snnānārthaṃ datta: | tena karmavipākena kuṡṭhena śarīraṃ viśīryati tathā hi gāthā bhāṡitā- karmāṇi nūnaṃ balavattarāṇi karmabhyo vajrakalpebhya: | yatra vaśībhūto’hamanubhavāmi du:khāni karmāṇi ||26|| yathā ca jaṅghākāśyapa: | tena kila vārāṇasyāṃ pratyekabuddhasya pratiśrutam-bhaktaṃ dāsyāmīti | sa tasya mahatā pariśrameṇa kālātikramaṇe āsanne bhaktaṃ dattavān | sa tena karmaṇā paścime janmani vītarāgo’pi bhūtvā pūrvāhne piṇḍapātaṃ paryaṭati | kālātikramaṇe āsanne kathaṃcidbhaktaṃ labhate | tathāsya jaṅghākāśyapa eva nāma | ayaṃ pudgalaścittena sukhī na kāyena || 46. katama: pudgala: kāyena sukhī cittena ca ? ucyate | arhan kṡīṇāsrava: krtapuṇya: | yathā kaśmīrarājā dharmayaśa:putro bakula: | tathā hyasya siṃhanāda: | aśītirme āyuṡmanto varṡāṇi pravrajitasya, na kadācid vyādhirbhūtapūrva:, antata: śirortimātramapi | tena kila vārāṇasyāṃ gāndhikavaṇijā bhūtvā krakucchanda: samyaksaṃbuddha: saśrāvakasaṃgho glānabhaiṡajyenopanimantrita: | bhikṡuṇā cārhatā ekā harītakī grhītā | sa tasya karmaṇo vipākena nirābādha: | ārogyaparamā lābhā uktā bhagavatā | yathā ca āryāniruddha: kathayati | tasya khalvāyuṡmanta: piṇḍapātasya vipākena saptakrtva: praṇīte trāyastriṃśadeva– nikāye upapanna: | saptakrtvo manuṡyeṡu rājyaṃ kāritam | tasyaiva ca piṇḍapātasya vipākenārhattva- phalalābhī, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇāṃ lābhī | tathāhi tasya @201 bhagavatā durbhikṡe pañca bhikṡuśatāni dattāni | tasya puṇyānubhāvena sarveṡāṃ divyamanantabhaktaṃ prādurbhavati | ayaṃ pudgala: kāyena sukhī cittena ca || 47. katama: pudgalo na kāyena sukhī na cittena ca ? akrtapuṇyā: prthagjanā utsannakulavaṃśā vastrānnapānavirahitā: paragrheṡu hiṇḍanti | tathā vyādhibhi: kuṡṭhakṡayakāsa- jvarapāṇḍurogadadrupāmādibhi: parigatā hastapādavikalāścakṡurvihīnāśca | ayaṃ pudgalo na kāyena sukhī na cittena || 48. katamatkarma yena samanvāgata: pudgalo’pāyeṡūpapanno’bhirūpo bhavati prāsādika: snigdhakāya: snigdhacchavirnayanābhirāmo darśanīya: ? ucyate | ya: pudgalo rāgasamutthitena dau:śīlyena samanvāgata: apāyeṡūpapadyate | yathā mayūraśukasārikākāraṇḍavacakravākaprabhrtaya: | idaṃ karma yena samanvāgata: pudgalo’pāyeṡūpapanno’bhirūpo bhavati prāsādika: snigdhakāya: snigdhacchavirnayanābhirāmo darśanīya: || 49. tatra katamatkarma yena samanvāgata: pudgalo’pāyeṡūpapanno durvarṇo bhavati rūkṡa- kāyo ghoradarśana: ? ucyate | ya: pudgalo dveṡasamutthitena dau:śīlyena samanvāgato’pāyeṡūpapadyate | yathā siṃhavyāghrakākaśrgālakrṡṇasarpapretapiśācādaya: | idaṃ karma yena apāyeṡūpapanno durvarṇo bhavati rūkṡakāyo ghoradarśana: || 50. tatra katamatkarma yena samanvāgata: pudgalo’pāyeṡūpapanno durgandho bhavati jihye- ndriyo’vyaktendriya: ? ucyate | ya: pudgalo mohasamutthitena dau:śīlyena samanvāgata: apāyeṡūpa- padyate | yathā cucundarikrmyajagarayūkāmakṡikādayo yathā śarīre viṃśatikrmijātaya: | idaṃ karma yena samanvāgata: pudgalo’pāyeṡūpapanno durgandho bhavati jihmendriyo’vyaktendriya: || 51. daśākuśalā: karmapathā: | katame daśa ? trividhaṃ kāyakarma | caturvidhaṃ vākkarma | trividhaṃ manaskarma | eṡāṃ daśānāmakuśalānāṃ karmapathānāṃ vipākena daśānāṃ bāhyānāṃ bhāvānāmabhivrddhirbhavati || 52. prāṇātipātasyākuśalakarmapathasya vipākena prthivyā ojaśca tejaścāntardhāyate | tasyaiva ca karmaṇo vipākenālpāyurbhavati || 53. adattādānasyākuśalasya karmapathasya vipākena prthivyāmaśaniśukaśalabhamūṡika- kīṭaprabhrtaya: [sasyaghātakā utpadya]nte | tasyaiva karmaṇo vipākena bhogavyasanamadhigacchati || 54. kāmamithyācārasyākuśalasya karmapathasya vipākena prthivyāṃ trṇadarbhādīni durgandhīni prādurbhavanti | tasyaiva karmaṇo vipākena saṃpannagrhāvāsaṃ praviśanti | atrāvadānaṃ śvabhrapadasya susudhī dārikā kāśirājña: patnī | devāvataraṇe kālodayina: pūrvajanmanyavadānaṃ vaktavyam || 55. mrṡāvādasyākuśalasya karmapathasya vipākena mukharogadantarogagalarogamukha- daurgandhyādīni prādurbhavanti | tasyaiva karmaṇo vipākenābhūtākhyānaṃ pratilabhate || @202 56. piśunavacanasyākuśalasya karmapathasya vipākena prthivyāṃ śarkarakaṭhalyādīni du:khasaṃsparśādīni prādurbhavanti | tasyaiva karmaṇo vipākena jātivyasanā mitravyasanā bhavanti, bhedya: parivāraśca bhavati || 57. paruṡavacaso’kuśalakarmapathasya vipākena pāṃśurajodhūlivātavrṡṭyādīni prādu- rbhavanti | tasyaiva karmaṇo vipākenāmanojñaśabdaśravaṇadarśanānyanubhavanti || 58. saṃbhinnapralāpasyākuśalasya karmapathasya vipākena…kaṃdaraśvabhrādīni prādu- rbhavanti | tasyaiva karmaṇo vipākenānādeyavacanā bhavanti || 59. abhidhyāyā akuśalasya karmapathasya vipākena vrīhiyavagodhūmādīnāṃ sasyānāṃ tuṡapalālādīni prādurbhavanti | tasyaiva karmaṇo vipākena paraprārthanīyabhogā bhavanti || 60. vyāpādasyākuśalakarmapathasya vipākena prabhūte upte niṡphalaṃ sasyaṃ bhavati | tasyaiva karmaṇo vipākena pratikūladarśano bhavati || 61. mithyādrṡṭerakuśalasya karmapathasya vipākena tiktakaṭukabhāvānyapi picumanda- koṡātakīviṡatiktālābupramrtīni phalāni prādurbhavanti | mithyādrṡṭerakuśalasya karmapathasya vipākena nāstikyavādī bhavati, ucchedadrṡṭi: | lokāyatādiṡu ca śāstreṡu prasādo bhavati | yathā padāśvasya rājaputrasya, ya: kumārakāśyapena śvetikāyāṃ vinīto lokāyatika: | yathā yathā sattvā imān daśākuśalān karmapathān bhāvayanti, tathaiṡāṃ daśānāṃ bāhyānāṃ bhāvānāmatīva prādurbhāvo bhavati | anenaiva ca kāraṇena mahāsaṃvartakalpe bhaviṡyati samaye’nāgate’dhvani yattilā bhaviṡyanti, tilapiṡṭaṃ bhaviṡyati, tailaṃ na bhaviṡyati, ikṡurbhaviṡyati, ikṡuraso na bhaviṡyati, guḍo na bhaviṡyati, na khaṇḍaṃ bhaviṡyati, na śarkarā bhaviṡyati | gāvo bhavi- ṡyanti, kṡīraṃ bhaviṡyati, dadhi bhaviṡyati, navanītaṃ na bhaviṡyati, na ghrtaṃ na dhrtamaṇḍo bhaviṡyati | evamanupūrveṇa sarveṇa sarve rasā antardhāsyanti || 62. katame daśānuśaṃsā madhyadeśe caturmahācaityalumbinīmahābodhiprabhrtiṡu tathāgata- caityāñjalikarmapraṇipāte ? ucyate | madhyadeśe janma pratilabhate | udārāṇi ca vastrāṇi prati- labhate | udāraṃ kulaṃ pratilabhate | udāraṃ svaraṃ pratilabhate | udāraṃ vaya: pratilabhate | udārāṃ pratibhānatāṃ pratilabhate | udārāṃ śraddhāṃ pratilabhate | udāraṃ śīlaṃ pratilabhate | udāraṃ śrutaṃ pratilabhate | udāraṃ tyāgaṃ pratilabhate | udārāṃ smrtiṃ pratilabhate | udārāṃ prajñāṃ pratilabhate | asyoddānam-deśavastrakularūpasvarapratibhānatāśraddhāśīlaśrutatyāgān | smrtimān bhavati prajñāvān | tathāgatasya buddhaprasādaṃ krtvāñjaliṃ labhate | dhīra: saprajña udāramāsavakṡayam | uktaṃ ca sūtre-ye kecidānanda caityacaryāṃ caramāṇā: prasannacittā: kālaṃ kariṡyanti, yathā bhallo nikṡipta: prthivyāṃ tiṡṭhate, evaṃ kāyasya bhedātsvargeṡūpapatsyanti || 63. katame daśānuśaṃsāstathāgatacaityavandanāyām ? ucyate | abhirūpo bhavati | susvara: | ādeyavākya: | pariṡadamupasaṃkrānta: pariṡadamāvarjayati | priyo bhavati devamanuṡyā- @203 ṇām | maheśākhyo bhavati | maheśākhyai: samāgama: sattvai: bhavati | buddhairbuddhaśrāvakaiśca samāgamo bhavati | mahābhogo bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti | ime daśānuśaṃsā- stathāgatacaityavandanāyā: || 64. katame daśānuśaṃsāśchatrapradānasya ? ucyate | chatrabhūto bhavati lokasya | anavatapto bhavati kāyena | anavatapto bhavati cittena | ādhipatyasaṃvartanīyaṃ cānena karma krtaṃ bhavatyupacitam | puna: punaśca rājā bhavati cakravartī | maheśākhyo bhavati | maheśākhyai: sattvai: samāgamo bhavati | buddhairbuddhaśrāvakaiśca samāgamo bhavati | mahābhogo bhavati | svargeṡūpa- padyate | kṡipraṃ ca parinirvāti || a) atra gaṅgāsaṃtāre bhagavata: pratyekabuddhasya stūpe dattasya chatrasya vipāko varṇyate | yathā cāryasundaranando vyākaroti- jentākasya ca snānena tilasyālepanena ca | ekacchatrapradānācca prāptā me suvarṇavarṇatā ||25|| evamādi chatrapradānasya vipāko vaktavya: | āha ca- yaddhāryate pravaradaṇḍamudārarūpaṃ kodaṇḍadāmaparimaṇḍitabastikośam | chatraṃ viśālamamalaṃ śaśimaṇḍalābhaṃ chatrapradānajanitena jagaddharasya ||26|| śrīcihnabhūtaṃ maṇihemadaṇḍaṃ paṭojjvalaṃ kāñcanamātapatram | yaddhāryate mūrddhi narādhipasya chatrapradānena jagaddharasya ||27|| ime daśānuśaṃsāśchatrapradānasya || 65. katame daśānuśaṃsā ghaṇṭāpradānasya ? ucyate | abhirūpo bhavati | susvaro bhavati | manojñabhāṡī bhavati | kalaviṅkarutabhāṡī bhavati | ādeyavākyo bhavati | nityaṃ saṃprahāryajāto bhavati | puna: punarānandaṃ śabdaṃ śrṇoti | svargeṡūpapadyate | mahābhogaśca bhavati | kṡipraṃ ca parinirvāti || a) yathā viśākhayā mrgāramātrā bhagavān prṡṭa:-kathaṃ mama prāsāde nityakālaṃ pañcāṅgikaṃ tūryaṃ sadaiva vadet ? bhagavānāha-sarvasvaropetāṃ ghaṇṭāmāropaya | evaṃ te nityakālaṃ prāsāde pañcāṅgikatūryaśabdo bhaviṡyati anavadyaśca | ime daśa guṇā ghaṇṭāpradānasya || 66. katame daśa guṇā vastrapradānasya ? ucyate | ślakṡṇacchavirbhavati | snigdha- cchavirbhavati | na ca rajaścailaṃ kāye śliṡyati | hrīrapatrāpyasaṃpanno bhavati | priyadarśano bhavati | prabhūtavastro bhavati | lābhī ca bhavati sūkṡmāṇāṃ vastrāṇāmāstaraṇānām | mahābhogo @204 bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti | yathoktaṃ bhagavatā devatāsūtre-vastraprado bhavati varṇavān | ime daśa guṇānuśaṃsā vastrapradānasya || 67. katame daśānuśaṃsā āsanapradānasya ? ucyate | gurusthānīyo bhavati lokasya | priyadarśano bhavati | prāsādiko bhavati | paṇḍitajanābhigamyo bhavati | yaśa: kīrtiścāsya loke prathitā bhavati | sukhasaumanasyabahulo bhavati | svadeśe’bhiramati | āsanairavaikalyaṃ bhavati | upasthāyakairavaikalyaṃ bhavati | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti | ime daśa guṇā āsanapradānasya || 68. katame daśānuśaṃsā bhājanapradānasya ? ucyate | bhājanabhūto bhavati guṇānām | snigdhasaṃtatirbhavati | na ca trṡābahulo bhavati | trṡārtasya pānīyaṃ prādurbhavati | na ca preteṡūpapadyate | bhājanairavaikalyaṃ bhavati | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti | ime daśānuśaṃsā bhājanapradānasya || 69. katame daśānuśaṃsā bhojanapradānasya ? ucyate | balavān bhavati | varṇavān bhavati | sukhito bhavati | pratibhānavān bhavati | dīrghāyurbhavati | mahājanābhigamyo bhavati | priyadarśano bhavati | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti || a) yathoktaṃ bhagavatā vaiśālyāṃ siṃhasya rājaputrasya-dadan siṃha priyo bhavati | santo janā bhajanti | kalyāṇaśabdo bhavati | viśārada: parṡadamavagāhati | kālagato deveṡūpapadyate || gāthā coktā- te tatra nandanti ramanti ca modayanti samarpitā: kāmaguṇeṡu pañcasu | krtvā hi vākyamamitasya tāyino modanti te sugatavarasya śrāvakā: ||28|| etaddānasya phalaṃ bhagavatoktam-svargeṡūpapadyate kṡipraṃ ca parinirvāti | āha ca- nānārasavyañjanasupraṇītaṃ kāle śubhaṃ gandharasopapannam | dadāti ya: pātramavekṡya dānaṃ sadāryasaṃghasya guṇān vicintya ||29|| āyuśca varṇaṃ ca yaśo balaṃ ca saṃprāpya bhogān pratibhāṃ sukhaṃ ca | divīha caiva prathitottamaśrī: sukhātsukhaṃ yāti vimokṡamante ||30|| @205 ime daśa guṇā bhojanapradānasya || 70. katame daśa guṇā yānapradānasya ? ucyate | sukumāracaraṇo bhavati | supratiṡṭhita- caraṇo bhavati | mārgaklamatho na bhavati | na ca bahvamitro bhavati | puna: puna: rddhipādān pratilabhate | hastyaśvādibhiryānairavaikalyaṃ bhavati | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti || a) yathā coktaṃ devatāsūtre-yānada: sukhito bhavati yo dadātyupānahau | yathā coktamabhidharme cakravartisūtre-katamasya karmaṇo vipākena rājā cakravartī hastyaśvādīni vāhanāni pratilabhate ? dīrgharātraṃ rājā cakravartī mātaraṃ vā pitaraṃ vā upādhyāyaṃ vā skandhena vahati vā vāhayati vā | hastyaśvādibhi: śibikāyānairvā vahati | durgasaṃkramaṃ vā karoti | setubandhaṃ karoti | upānahapradānāni vā dadāti | kāruṇyena mahāṭavyāṃ sārthamatikrāmayati | tasya karmaṇo vipākena rājā cakravartī hastyaśvādīni pratilabhate | tatrārūḍha: samudraparyantāṃ prthivīṃ divasacaturbhāgena paryaṭati | ime daśa guṇā yānapradānasya || 71. katame daśa guṇā: pratiśrayapradānasya ? ucyate | rājā bhavati prādeśika: | rājā bhavati māṇḍalika: | rājā bhavati jambudvīpādhipati: | rājā bhavati dvīpadvayādhipati: | rājā bhavati dvīpatrayādhipati: | rājā bhavati caturdvīpādhipatiścakravartī | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti || yathā sumedhāyā bhikṡuṇyā gāthā- bhagavati koṇāgamunau saṃghārāme ca niveśe | sakhyastrayo vayaṃ sa vihāraṃ dadau pūrvam ||31|| etā gāthā sumedhāyā: | dharmadinnā ca bhikṡuṇī viśākhā ca mrgāramātā | tābhi: pūrvaṃ daridrastrībhiścatvāri kāṡṭhāni nikhanya kāśakaṭakamupari dattvā bhagavān koṇāgamunirbuddho nimantrita: | sa tatra bhikṡubhi: sārdhaṃ muhūrtaṃ viśrānta: | tābhiścittāni prasāditāni | tena karmaṇā śatasahasraṃ vārān deveṡūpapannā: | aparimitāni cakravartirāṡṭrāṇyanubhūtāni | sumedhāgāthāścāsminnarthe sarvā vistareṇa pratyekamavagantavyā: | ime daśa guṇā: pratiśrayapradānasya || 72. katame daśa guṇā: pānakapradānasya ? ucyate | sarvendriyasaṃpanno bhavati | prasannavadana: | viśuddhalalāṭa: | snigdhacchavi: | saṃgatabhāṡī bhavati | na ca trṡābahulo bhavati | trṡitasya pānīyaṃ prādurbhavati | na ca preteṡūpapadyate | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti | yathā cāha- manojñavarṇaṃ rasagandhayuktaṃ sarvendriyaprītivivardhanaṃ ca | akālikaṃ satpuruṡapraśastaṃ dadāti saṃghāya tu pānakaṃ ya: ||32|| @206 sakrtpipāsāvigato viśoko rasān pradhānāṃścaturo’nubhūya | jagacca saddharmarasena tarpya trṡākṡayaṃ yāti sukhaṃsukhena ||33|| ime daśa guṇā: pānakapradānasya || 73. katame daśa guṇā mālāpradānasya ? ucyate | mālābhūto bhavati lokasya | kāyād daurgandhyamapaiti | saugandhyaṃ prādurbhavati | nityasugandho nityālaṃkrto bhavati | abhedya- parivāro bhavati | sarvajanapriyo bhavati | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti || a) āha ca- mālyaṃ vicitraṃ pravaraṃ sugandhaṃ praharṡaṇaṃ prītikaraṃ narāṇām | prasannacitto munidhātugarbhe tathāgatebhyaśca dadāti yo vai ||34|| sa divyamālyābharaṇojjvalāṅga: śrīmatsukhaṃ prāpya divīha caiva | bodhyaṅgadāmapratibhūṡitātmā mokṡaṃ paraṃ yāti guṇāgragandha: ||35|| b) tathā anyatarasya daridragrhapaterduhitā | sā khalu dvāre sthitā janapadaṃ sarvā- laṃkārabhūṡitaṃ paśyati utsave ramamāṇam | sā pitaramāha-māmapyalaṃkuruṡveti | pitāha- kuto’smākaṃ daridrāṇāmalaṃkāra: ? eṡa janapada: krtapuṇyo’nekaśo buddhe bhagavati krtādhikāra: | tena ca karmaṇā karṇesumanasya sthavirasya avadānaṃ vistaraśastasyoktam | evamalpo’pi bhagavati krta: prasādo mahāphalo bhavati | tayā pitā atīvoparodhita:-prayaccha mama kiṃcit | eṡo’grato vihāra: | atra bhagavata: pūjāmupacariṡyāmīti | tena du:khārtena vibhave’vidyamāne palālamayīṃ mālāṃ krtvā dattā | sā tāṃ palālamayīṃ mālāṃ grhya buddhapratimāyā: śirasi dattvā pādayo: praṇipatya āha-bhagavan, anena kuśalamūlena saṃsāre saṃsaratyā mā bhūyo dāridryaṃ syāditi | tasyā: prasādajātāyāstadahareva mānuṡyastrībhāvamatikrāntam, divyaṃ rūpaṃ prādurbhūtam | tadviṡayaprativāsinā ca rājñā agradevī sthāpitā | kālagatā deveṡūpapannā | paścime’pi ca bhave campāyāmagrakulikasya duhitā pratyājātā paramakalyāṇī | sauvarṇā cāsyā mālā sarvaratnamaṇḍitā śirasi sahasaiva prādurbhūtā | mātāpitrbhyāṃ vismayajātābhyāṃ mālinītyevāsya nāma krtam | yadā ca bhagavān abhisaṃbuddho rājagrhāccampāmanuprāpta:, sā copasaṃkrāntā | tasyāśca bhagavatā dharmadeśanā krtā | pravrajitā ca arhantī saṃvrttā | sāha- @207 cittotpādādevāsyā mā me bhūyo mālā bhavatviti | antarhitā | tāṃ ca drṡṭvā vismayaprāptā devatā gāthāmanugāyate | yathāha- dattvā tu palālamayīṃ mālāṃ sā mālinī sugatasya caitye | varakanakaratnamālāṃ lebhe bodhyaṅgamālāṃ ca ||36|| ime daśa guṇā mālāpradānasya || 74. katame daśa guṇā muktapuṡpapradānasya ? ucyate | puṡpabhūto bhavati lokasya | ghrāṇendriyaṃ viśudhyati | kāyadaurgandhyaṃ samapaiti | saugandhyaṃ prādurbhavati | daśa diśa: śīla- gandha: khyātiṃ gacchati | abhigamanīyaśca bhavati | lābhī ca bhavati iṡṭānāṃ dharmāṇām | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti || a) atra karṇesumanasya pūrvajanmani prasāde jāte ekaikapuṡpapradānasya vipāko vaktavya: | yathā sa eva āha- ekapuṡpapradānena aśītikalpakoṭaya: | durgatiṃ nābhijānāmi buddhapūjāya tatphalam ||37|| ime daśa guṇā muktapuṡpapradānasya || 75. katame daśa guṇā dīpapradānasya ? ucyate | pradīpabhūto bhavati lokasya | māṃsacakṡurnaśyati | divyacakṡu: prādurbhavati | avidyāndhakāraṃ vidhamati | jñānāloka utpadyate | kuśalākuśalān dharmān kṡipraṃ prajñayā pratividhyati | saṃsāre saṃsarato’vidyāndhakāro na bhavati | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti || a) yathā coktamabhidharme cakravartisūtravibhaṅge-kasya karmaṇo vipākena rājā cakravartī maṇiratnaṃ pratilabhate ? dīrgharātraṃ rājñā cakravartinā dīpapradānāni, pradīpaikadānāni ca | andhakāre ratnapradīpā dhāritā ye cakṡuṡmantaste samaviṡamāṇi rūpāṇi paśyantu | āha ca- buddhapraśastaṃ labhate ca cakṡu: cakṡustu yasyottamahetubhūtam | lokāvabhāsaṃ bhavatīha rūpaṃ pradīpadānena jagaddharasya ||38|| tejodhiko nārthamudīkṡaṇīya: atīva tuṡṭa: śubhakarmadarśī | saṃprāpya saukhyaṃ divi ceha caiva viśuddhacakṡu: praśamaṃ paraiti ||39|| atra āryāniruddhasya dīpe divyacakṡurrṡīṇāṃ ca cakṡūtpāṭanamokṡāyaṇe vaktavyam | yathā dīpamālāpradānena dīpaṃkareṇa buddhatvaṃ prāptam | yā ca śrāvastyāṃ cakṡuvikalena pradīpamālā kāritā | saprasādo jāta: | praṇidhānaṃ krtavān | utthitasya cāsya yathāpaurāṇaṃ cakṡu: saṃvrttam | ime daśa guṇā dīpapradānasya || @208 76. katame daśa guṇā gandhapradānasya ? ucyate | gandhabhūto bhavati lokasya | ghrāṇendriyaṃ viśudhyati | kāyadaurgandhyamapaiti | saugandhyaṃ prādurbhavati | daśa diśa: śīlagandha: pravāti | abhigamanīyo bhavati | lābhī ca bhavati iṡṭānāṃ dharmāṇām | mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti || a) yathoktaṃ abhidharme cakravartisūtre-kasya karmaṇo vipākena rājñaścakravartina: strīratnasya romakūpebhya: śarīrādgandho nirgacchati tadyathā gandhasamudgakasya ? dīrgharātraṃ tayā striyā caityagarbhagrheṡu gandhopalepanāni dattāni, surabhīṇi ca puṡpāṇi | dhūpāśca dattā: | stūpeṡu ca gandhasnāpanāni krtāni | tasya karmaṇo vipākena rājñaścakravartina: strīratnasya śarīrādevaṃrūpo gandho nirgacchati tadyathā gandhakaraṇḍasya | ime daśa guṇā gandhapradānasya || 77. katame daśa guṇā: pravrajyāyā: ? ucyate | putrabhāryāduhitrdhanatrṡṇāsya na bhavati | kāmasya parigraho na bhavati | araṇyavāse prītiṃ pratilabhate | buddhagocaraṃ sevate | bālagocaraṃ vivarjayati | durgatigamanīyān dharmān vivarjayati | sugatigamanīyān dharmān sevate | devā asya sprhayanti | nityaṃ sugatavacane pravrajyāṃ pratilabhate | ime daśa guṇā: pravrajyāyā bhavanti || 78. katame daśa guṇā araṇyavāsasya ? ucyate | saṃgaṇikāṃ vivarjayati | pravivekaṃ sevate | dhyānālambanaṃ cittaṃ bhavati | na ca bahukarmakrtyatāṃ prāpnoti | buddhānāṃ smrtiṃ yāti | prītisukhasaumanasyaṃ kāyo na jahāti | antarāyaśca na bhavati brahmacaryasya | alpāyāsena samādhimadhigacchati | uddiṡṭaṃ cāsya padavyañjanaṃ na naśyati | yathāśrutānāṃ dharmāṇāṃ vistareṇārthamājānāti | ime daśa guṇā araṇyavāsasya || 79. katame daśa guṇā: paiṇḍapātikatve ? ucyate | caṃkramo’sya upārjito bhavati | gocaro’sya prahato bhavati | māno’sya nihato bhavati | ātmānaṃ lābhena yojayati | parān puṇye pratiṡṭhāpayati | śāstu: śāsanaṃ dīpayati | paścimāyā janatāyā āloka: krto bhavati | sabrahmacāriṇāmupaghāta: krto na bhavati | nīcacittamupasthāpitaṃ bhavati | piṇḍa- pātaparacittasya bhikṡo: sarvā diśo’pratikūlā bhavanti gamanāya | ime daśa guṇā: piṇḍapātikatve || 80. daśa vaiśāradyāni | katamāni daśa ? ucyate | viśārado grāmaṃ praviśati | viśārado grāmānniṡkrāmati | viśārada: piṇḍapātaṃ paribhuṅkte | viśārada: pariṡadi dharmaṃ deśayati | viśārada: saṃghamadhyamavatarati | viśārada ācāryopādhyāyānupasaṃkrāmati | viśā- rado maitracitta: śiṡyānanuśāsti | viśāradaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapari- ṡkārān paribhuṅkte | grāhyaṃ cāsya vaco bhavati | imāni daśa vaiśāradyāni || karmavibhaṅgasūtraṃ samāptam || @209 ##Critical Notes on## māhakarmavibhaṅga ##In this## sūtra, ##the practical aspect of Karmans or acts and their fruits has been discussed in ā# sūtra ##form in## mahāyāna ##literature. There seems to be ā# śukasūtra ##in Sanskrit, fragments of which have been discovered in the Manuscript Remains found in Eastern Turke- stan, edited by Hoernle (Oxford, 1916, pp. 48-50), dealing with this subject with the same## śuka, ##the son of Taudeya, figuring in it. In the Pali counterpart, the person is called Subha, but he is also the son of Todeyya, proving thereby the identity of## śuka ##and Subha. The subject-matter again of## cūlakammavibhaṅga (##MN 135) in which Subha figures is similar to our Sanskrit## mahākarmavibhaṅga, ##and the Subhasutta of## dīgha nikāya (##Vol I, No. 10) has the same Subha. Buddhaghosa’s commentaries## sumaṅgalavilāsinī ##and## papañca- sūdanī ##which textually are almost identical also deal with the topic of acts and their fruits. The present text of## mahākarma- vibhaṅga ##is full of references to persons,## gāthās ##and books which are supplied here.## 1 śuka taudeyaputra=subha todeyyaputta (##MN 135; DN 10##) 2 śaṅkhakuñjara, ##the son of the above.## 3 kālikasūtra=(##AN V. 164). There was also a similar## sūtra ##in Sanskrit## madhyamāgama. 4 nandikasūtra ##is found translated in Kanjur (see T 334), but is not yet traced in Sanskrit.## 5 bakapratyekabrahmasūtra=(##SN Vol. I, p. 142##);=bakabrahmajātaka (##No 405); compare also MBh. III. 193 of Bombay edition and No. 21 in App. No. I in the Critical Edition.## 6 sarvauṡadha ##is not yet traced; but there are stories of persons who offered their bodies as medicine to people suffering from diseases.## 7 mahādeva ##is not yet traced.## 8 māṃdhātā, ##a king whose story is found in the Vinaya of## mūlasar- vāstivādins; ##see Gilgit Mss.## 9 saptasūryopadeśa=sattasūriyasutta (##=AN Vol. IV. p. 103##) 10 sunetra, ##see above## sūtra, ##where## sunetra ##is mentioned as## tathāgata. ##Also compare the following allusion to## sunetra ##in Saundarananda (11.57##): maitrayā saptavārṡikyā brahmalokamito gata: | sunetra: punarāvrtto garbhavāsamupeyivān || sunetra ##is also refered to by## vasubandhu ##and figures in## rāṡṭrapālapariprcchā (##st. 130) and## laṅkāvatāra (##P. 141##) 11 sundarananda ##is referred to in the Vinaya of## mūlasarvāstivādins ##in## bhaiṡajyavastu; ##see Gilgit Mss.## @210 12 pūrvāparāntakasūtra ##is not yet traced to Sanskrit sources, but is found translated in Chinese.## 13 ajita ##referred to in the above## sūtra ##with a citation from it given below.## 14 sūtram ##referred to on page 185 corresponds to AN Vol. III, p. 244.## 15 sūtram ##referred to on page 186 is the## kālikasūtra (3) ##mentioned above, and corresponds to AN Vol. IV p. 247.## 16 nandikasūtra, ##see above.## 17 cūḍāpanthaka, ##see DA 35.## 18 siṃhajātaka. ##The Pali version of## siṃhajātaka (##No. 157) has no corres- pondance with this## siṃhajātaka. 19 varṡākārasya brāhmaṇasya markaṭopapatti: ##not yet traced, but there are several instances of## vāgduścarita ##mentioned in DA.## 20 yatrostrikāmātrāṇi, ##read## (yatroṡṭrikāmātrāṇi) 21 dīrghā jāgarato rātri:=udānavarga ##I. 17 (19);## dhammapada 60. 22 śatavarge āgame ##corresponds to## madhyamāgama ##in Sanskrit. The Pali passage corresponding to it is found in## mahākamma- vibhaṅga sutta ##in MN Vol. III.## 23 mana:pūrvaṃgamā dharmā:=dhammapada 1-2; udānavarga 31.24-25. 24 ajātaśatru: ##see below.## 25 śrāmaṇyaphalasūtram=sāmaññaphalasutta, ##DN 2.## 26 śyāmākajātaka=##AK 101.## 27 maitrāyajña=mittavindaka ##in Pali. See## jātaka ##Nos. 82, 104, 369 and 439 as also## losakajātaka ##No. 41. The Sanskrit version corresponds to## maitrakanyaka ##in DA 38; AS 36; AK 24. Boro-Boudour has a number of frescos describing the story of## maitrakanyaka. 28 śyāmajātaka = jātaka ##No. 540; MVastu II 210; AK 101; CP III. 13; RP page 126.## 29 dhanaṃjayasūtra, ##not yet traced.## 30 śivālakasūtra = sigālovāda = ##DN 31.## 31 ye tatrābhyanumodante ##etc. For this stanza, see AN Vol. III. 41.## 32 tagaraśikhī. ##The story of a gift to## tagaraśikhī ##is frequently referred to in Buddhist literature, as for instance below under 37.## 33 śikhaṇḍī, raurukaṃ nagaram ##see DA. 37.## 34 śuddhodanasya cakṡuṡī putraśokena antarhite. ##According to MV astu III.117-132, it is## gautamī ##who lost her eye-sight due to weeping and not## śuddhodana. 35 bhagavatā vinaye uktam= ##See## mahāvagga ##I.6.## 36 cakravartisūtra ##is said to belong to## abhidharma ##where the topic of## karmavibhaṅga ##is discussed.## 37 mahīśāsakā gotrāntarīyā: ##is a subsect of Buddhists who had a Vinaya, now no longer extant in Sanskrit, but is preserved in Chinese translation.## @211 38 dakṡiṇāvibhaṅgasūtra = ##MN 142. The corresponding passage in Pali is found in Vol. III. p. 254. It is presumed that in the## madhya- māgama ##its Sanskrit version is found.## 39 kātyāyana, madhyaṃdina, gavāṃpati, piṇḍolabharadvāja, ##and## mahendra ##are the pupils of Buddha who propagated Buddhism in## avanti, kaśmīra, suvarṇabhūmi, pūrvavideha ##and## siṃhaladvīpa ##respectively.## 40 adhyardhaśatake sūtre āryapūrṇena. ##Although the name of this## sūtra ##is not yet traced,## pūrṇa ##is referred to often. There is also mention of## candanamālavihāra ##as in DA. 2 which is called## pūrṇāvadāna. 41 āryagopaka:. ##The story is not yet traced.## 42 īśvaro grhapatiputra:. ##The story is not yet traced.## 43 anirudvāvadānam. ##Elsewhere we find the story of## ariṡṭa ##or## upāriṡṭa ##which corresponds to the story given here.## 44 miṇḍhaka ##or## meṇḍhaka. ##For the story see DA 9 and 10.## 45 daridradārakāvadānam, ##not yet traced.## 46 hilliśāla ##may perhaps be##=illīsa ##referred to in## jātaka ##No. 78, but the story and the stanzas are found in## kosalasaṃyutta, ##SN Vol. III. 2-10. They are also found in Chinese translation of## saṃyuktakāgama 46.## 47 anāthapiṇḍada. ##The story of## anāthapiṇḍada ##donating## jetavana ##to Buddha is found in## cullavagga ##VI.## 48 āryaśoṇottara:, ##not yet traced.## 49 bakula:. ##His story is traced to the Vinaya of## mūlasarvāstivādins ##preserved in Chinese.## 50 padāśva: rājaputra: ##is identical with## pāyāsi, ##the hero of DN 13, and## śvetikā=setavyā ##in Pali.## 51 ##After section 61, Tibetan and Chinese translations add some 11 sections which, however, seem to be developed later as the Sanskrit text which gives the list of contents on pages 180-81 omits them.## 52 ##The panels in Boro-Boudour (Nos. 125-51) give in pictorial form the ten advantages of## caityavandanā. ##The## subhāṡitaratnakaraṇḍakakathā ##of## āryaśūra ##describes many of these advantages in stanzas 21 to 157.## 53 viśākhā mrgāramātā. ##The story is found in## mahāvagga ##VIII.## 54 devatāsūtra = kiṃdadasutta ##in## devatāsaṃyutta ##SN Vol. I. 5## 55 siṃho rājaputra:. ##The text and the stanzas following correspond to AN Vol. IV## (pañcakanipāta 34), ##where they are addressed to## sīha senāpati. 56 sumedhā bhikṡuṇī. ##See## therīgāthā 518. 57 mālinī, ##not yet traced.## 58 karṇesumana ##and his story is frequently referred to in the## vinaya ##of## mūlasarvāstivādan. 59 aniruddha, ##see section 34 above.## @212 15 (a) karmavibhaṅgopadeśa: | śaṅkhakṡīramrṇālakundakumudaprasmerahāraprabhai: sauvarṇāgarudhūpadurdinatalaiścañcatpatākādharai: | ślādhyairdhātuvarairvanaṃdharanibhair [bhūryasya] saṃbhūṡitā taṃ vande suranāgayakṡamukuṭāvyāghrṡṭapādaṃ munim || jayatu saddharma: | ityāha bhikṡā śrutasomā | asti karma alpāyu:saṃvartanīyam | asti karma alpāyu:saṃvartanīyamiti karmagati- ryathānyāyaṃ vistareṇa vibhaktā | daśānuśaṃsā: pravrajyāraṇyakatve bhaikṡyacaryāyām | daśa vaiśā- radyānīti | sarve kāmaguṇā yathānyāyaṃ yuktā: | daśānuśaṃsāstathāgatacaityāñjalikarmagandhapuṡpa- cchatrāṇām | kathaṃ daśānuśaṃsā: ? nanu bhagavatā sūtramuktamekottarike-yāvanto bhikṡava: sattvā apadā vā dvipadā vā catuṡpadā vā bahupadā vā, tathāgatasteṡāṃ sattvānāmagrata ākhyāyate yadidamarhan samyaksaṃbuddha: iti vistara: | gāthā coktā- evamacintiyo buddho buddhadharmo’pyacintiya: | yadi dharmo nvacintyo buddho’pyacintyo acintyaprasannasya vipāko’pi acintiya: | kathaṃ daśa guṇā: puṡpacchatrādīnām ? ucyate | evametadyathāsūtramuktam, tathaiva tannānyathā | ye buddhe śraddadhanti, dharma cāpi, saṃghe ca pratipannā:, teṡāmacintyaprasannasya vipāko’pyacintya: | ye tu mithyādarśanopahatacittā:, yathā-buddhasya parinirvrtasya stūpe dattasya phalaṃ kuta: ? yasmānnāsti pratigrāha iti, teṡāṃ viparītadrṡṭīnām | bhagavānāha- daśeme guṇāśchatrādīnām | anenāpi tāvatsukhena puṇyāni kurvantu | tatteṡāṃ bhaviṡyati dīrgharātraṃ hitāya sukhāya | api ca sarve’pi guṇā eteṡvevāntargatā: ucyante | kathaṃ punarbhagavati krta: prasādo’cintya iti ? ucyate | yathā atraiva karmavibhaṅge uktam, evamanyeṡu sūtrānteṡu | api tu mandabuddhīnāmarthāya punaruktaṃ kriyate | yathā karṇesumana:prabhrtīnāṃ sthavirāṇām- ekapuṡpapradānena aśītikalpakoṭaya: | idaṃ aśraddhānīyam | evamacintyo vipāka: | tathā aśokaprabhrtīnāṃ pāṃśudānena cakravartirājyaṃ srotāpattiphalaṃ [ca] | idamacintyamaśraddheyaṃ ca | tathā ca aniruddhaprabhrtīnāṃ caikapiṇḍapātapradānena cakravartirājyaṃ sapta devarājyāni paścime ca bhave’rhattvaṃ ca prāptam | evamādīni ca bahūni vaktavyāni | api ca | ekenācintanīyena sarva- mākrāmyati | yathoktaṃ bhagavatā abhidharme bālakāṇḍasūtre-ekacittaprasādasya vipāko varṇita:-yadi ānanda saṃsāre saṃsarata: ekacittaprasādasya vipākena saptakrtva: paranirmita- @213 vaśavartiṡu devaputro rājyaṃ kārayati, saptakrtvo nirmāṇaratiṡu | saptakrtva: sukhiteṡu | saptakrtvo yāmeṡu deveṡu devaputro bhūtvā rājyaṃ kārayati | ṡaṭtriṃśadindrarājyāni kārayati | dvāsaptati- mahārājikeṡu deveṡu rājyaṃ kārayati | cakravartirājyānāṃ koṭikoṭīnāṃ rājyāni kārayati | yadi na rājyaṃ tata idamekacittaprasādasya phalam | api ca sarvaśrāvakabuddhenāpi bhūyate | yathā dīpaṃkareṇa buddhena dīpamālāyā: pradānena buddhatvaṃ prāptam | idamapyaśraddhānāmaśraddhānīyam | evaṃrūpāṇi karmāṇi, yāni loke na praśraddadhati | teṡāmaśraddhānāṃ hīnādhimuktikānāṃ bhagavānāha-daśeme guṇāścaityavandanāyāśca | vistara: | guṇapūrṇānāṃ tu buddhamāhātmyaṃ na kevalamagratāsūtre | uktaṃ ca yathā brāhmaṇasūtre-agro’haṃ hi brāhmaṇaśreṡṭho loke | iti sūtraṃ yojyam | yathā ca bhagavān koṭusya maharṡe: śelasya ca tāpasasya vinayārthamāśramaṃ gata: | tābhyāṃ ca bhaktena nimantrita: | tābhyāṃ ca bhagavān jñātvedamudānamudānītavān- agnihotramukhā vedā gāyatrī chandasāṃ mukham | rājā mukhaṃ manuṡyāṇāṃ nadīnāṃ sāgaro mukham || nakṡatrāṇāṃ mukhaṃ candra ādityastapatāṃ mukham | puṇyamākāṅkṡamāṇānāṃ saṃbuddho yatatāṃ mukham || etaddarśayati bhagavān | yathā sarveṡāṃ yajñānāṃ jāyamānānāmagnihotraṃ mukham vedānāṃ gāyatrī mukham | sarveṡāṃ puruṡāṇāṃ rājā mukham | nadīnāṃ sāgara: śreṡṭha: | nakṡatrāṇāṃ candramā agrya: | tapatāmāditya: pradhāna: sāhasrāṇāṃ lokadhātūnāmavabhāsayati | evaṃ yaścintayati-asminnekapuruṡe dattaṃ mahāphalamiti | bhagavānāha-saṃbuddho dakṡiṇeyānāmagrya iti | anenāpi kāraṇena bhagavānagrya: | etatsūtramapyāgame brāhmaṇanipāte vistareṇa pratyava- gantavyam | yathā ca bhagavatā etadagre dakṡiṇāvibhaṅge sūtra uktam-etadagramānanda pratipudgalikānāṃ dakṡiṇīyānāṃ yadidaṃ tathāgato'rhan samyaksaṃbuddha: | evamagryatā bhagavato vaktavyā | yathā ca mahāsamājīye parinirvāṇādisūtreṡu dvādaśayojaniko devānāṃ saṃnipāta: | yathā mahāprātihārye’kaniṡṭhikādibhirdevai: pūjita: | mahāprātihāryaṃ ca drṡṭvā anekāni tīrthakaraśatāni pravrajitāni | yathā ca tāpasā urubilvākāśyapaprabhrtaya: pravrajitā: | parivrājakāśca śāriputramaudgalyāyanaprabhrtaya: pravrajitā: | brāhmaṇāśca brahmāyu (pūraśāyino) vasiṡṭhabhāradvājaprabhrtayo’bhiprasannā: | tathā rājāna: prasenajidbimbasāraprabhrtaya:, grhapataya: anāthapiṇḍadaghoṡilaprabhrtaya: | evaṃ devānāṃ ye’gryā manuṡyāṇāṃ ca, te’bhiprasannā bhagavati | anenāpi kāraṇena bhagavān agrya: | api ca | yathaikottarikāgratāsūtra uktam-agradharma- samanvāgato devabhūtamanuṡyāgrya: prāpta: pramodita: | etaduktaṃ bhavati-nirvāṇagāmī dharmo’dhi- gata: | tena kāraṇenāgrya: | kiṃ kāraṇaṃ pūrvamapi bodhisattvabhūtaṃ devā upasaṃkrāntā: | yathā govindasūtre, śatavarge ca tāpasasūtre indra upasaṃkrānta: | nanu tadā agradharmasamanvāgata:, sāṃprataṃ nirvāṇagāmī mārgo’dhigata: | tenāgrya: | evamapi deśitā dharmā: | kecidāhu:- @214 buddha: parinirvrto mokṡaṃ prāpta: | tasya yat stūpe dattaṃ pratimāyāṃ vā dhūpapuṡpādikaṃ ka: pratigrhṇāti ? yadā buddha: parinirvrta evocyate | aśraddhaitadvākyam, purato vā pāpataram, yeṡāṃ buddhaśāsanasiddhānto na vidita: | ya eṡa dharmo bhagavatā deśita:, etadbhagavata: śarīram | sa cādya tiṡṭhati | tasminnantarhite buddha: parinirvrto bhaviṡyati | yāvaddharmastiṡṭhati tāvadbuddho na parinirvāpayati | kiṃ kāraṇam ? dharmaśarīraṃ bhagavata: śarīraṃ pāramā- rthikam | tena dharmeṇa yadā deśitena srotāpattiphalaṃ prāpsyate, sakrdāgāmiphalam, anāgāmiphalam, anāgāmiphalaṃ ca arhattvaṃ [ca] | etadarthaṃ cāsmākaṃ pravrajyā phalaprāptinimittam | buddhastiṡṭhati | phalāni prāpsyante | na parinirvrta: | tatrāyaṃ doṡa: syāt | asmākaṃ tvadyāpi phalāni prāpyante | ārabdhavīryāṇāṃ na kiṃcid duṡkaram | buddhe tiṡṭhamāne kartavyametatsarvaṃ kriyate | anenāpi kāraṇena jñeyaṃ dharmaśarīrastathāgata iti | yathā mahāparinirvāṇasūtre uktam-syādevamānanda yuṡmākaṃ parinirvrto bhagavān | adyāgre nāsti śāsteti | naitadevaṃ draṡṭavyam | adyāgre va: ānanda sūtrānta: śāstā | evaṃ bhagavatā sūtrābhidharmavinayā dattā: | adyāgre caiṡa buddha: | etaddarśayati bhagavān | tathā na kiṃci- nmātāpitrsaṃbhavena śarīreṇa kāryaṃ kriyate | etaddarśayati | yadāhaṃ grha āvāsavasita:, na tadā mayā kaściddharmo’bhisaṃbuddha: | tasmānna mātāpitrsaṃbhavaṃ śarīraṃ buddha: | yadā tvahamekonatriṃśa- dvarṡādgrhānnirgata:, ye du:khena dharmamicchanti te duṡkaracaryayā vismāpitā: | na ca me kaściddu:khena dharmo’dhigata: | yathā romaharṡaṇīyasūtre uktā:, tathā pratyavagantavyā: | ṡaḍvarṡāṇi duṡkaraṃ krtam | na ca tena kaściddharmo’dhigata: | paścānmayā bhojanaṃ bhuktaṃ śarīrabalaṃ ca prāpya vaiśākhamāsapūrṇapañcadaśyāṃ bodhimūle niṡaṇṇenānuttarā samyaksaṃbodhi: prāptā | vārāṇasyāṃ gatvā dharmacakraṃ pravartitam | tena dharmeṇa phalādhigama: kriyate | sa cā...ti | anenāpi kāraṇena dharmakāyāstathāgatā: | yathā vinaye pāṭha: | bhagavantaṃ bhagavato mātrṡvasāha- jīvantu bhavanta: bhaga… | yattu bhagavatoktam…na te’haṃ gautami pureva vaktavya: | sāha- atha kathaṃ bhagavān vaktavya: ? bhagavānāha-evaṃ vaktavyam-dī(rgharātraṃ bhagava)to dharmastiṡṭhatu | etaddarśayati-na mama mātāpitrsaṃbhavena śarīreṇa kiṃcinniṡṭhā | ato dharmaśarīraṃ me dīrgharātraṃ tiṡṭhatu | yāni mayā saṃsāre duṡkarasahasrāṇi krtāni, tānyatīva dharmasyārthāya | anenāpi kāraṇena ya eva bhagavata: śarīraṃ... | mahāparinirvāṇasūtre uktam-āgatā ānanda devā:, divyāni ca candanacūrṇāni grhya, divyāni ca māndāravāṇi puṡpāṇi, divyāni…. nanda evaṃ tathāgata: satkrto bhavati gurukrto mānito vā pūjito vā | ya: puna: kaści- dānanda mama śāsane’pramatto viharati, ā...kurute dharmaṃ dhārayati, tenāhaṃ satkrto gurukrto mānita: pūjito bhavāmi | etaddarśayati | kāśyapasya samyaksaṃbuddha(sya bhikṡu)bhikṡuṇī- bhirupāsakopāsikābhi: | [taṃ ca] śarīrapūjā krtā, na dharmo dhārita: | yāvaddharmo’nta- rhita: | evamāpūryamapyevaṃ kari…(apa) cayitavya: | etanmama śarīram | etaddarśayati- @215 mayi parinirvrte yatkartavyam | dharmaṃ satkariṡyata evoktam | dharmakāyāsta(thāgatā:) | mahāparinirvāṇe āryānanda: prcchati-kathamasmābhirbhagavati parinirvrte bhagavaccharīrapratipatti: kāryā ? bhagavānāha-alpotsukairyuṡmābhirbhavitavyam | upāsakā: śarīraṃ yathā jñāsyanti, tathā kariṡyanti | etaddarśayati-yadetaddharmaśarīram, etadyuṡmābhi: paripālitavyam | upāsakā bahuvyagrā: | asamarthā dharmadhāraṇaṃ kartum | anena cirasthitenāhaṃ cirasthitiko bhaviṡyāmīti | yathā ca devāvatārasūtre utpalavarṇābhikṡuṇyā cakravartirūpaṃ nirmāya bhagavān devalokāvatīrṇa: prathamaṃ vandita: | sā tuṡṭā | mayā bhagavān prathamaṃ vandita: | tasyāśca[…] taṃ jñātvā srotāpattiphalaṃ prāptam | etaddarśayati-na mātāpitrsaṃbhavena śarīreṇa varṇitena vandito bhavāmi | yena phalaṃ prāptaṃ tenāhaṃ vandita: | etadarthameva ca tatra gāthoktā- manuṡyapratilābhena svargāṇāṃ gamanena ca | prthivyāmekarājyaṃ ca srotāpattiphalaṃ param || anenāpi kāraṇena dharma eva bhagavata: śarīram | yathā ca bodhimūlasūtre bhagavā- nayodhyāyāṃ viharati | atha paścimeṡu janapadeṡu dvau bhikṡū prativasata: sakhāyau | tau bhagavaddarśa- nāya prasthitau | mahāṭavyāṃ prapannau | trṡārtābhyāṃ tābhyāṃ pānīyaṃ prāptam | ekena trṡitena pītam | dvitīya āha-nāhaṃ bhagavata: śikṡāmatikramiṡyāmi | aparisrāvaṃ saprāṇakameta- tpānīyamiti | dharmaśca bhagavata: śarīram | tamanupālayatā drṡṭa eva mayā bhagavān | sa trṡārto bhagavantaṃ namaskurvan kālagata:, prasannacittaśca deveṡūpapanna: | dvitīyo bhikṡu: saprāṇakaṃ pānīyaṃ pītvā anupūrveṇa bahubhirdivasairbhagavata: samīpaṃ gata: | sa ca deveṡūpapanno bhikṡu: pūrvaṃ gata: | yena saprāṇakaṃ pānīyaṃ pītaṃ tasya bhikṡorbhagavatā mātāpitrsaṃbhavaṃ śarīraṃ darśitam-etanmama śarīraṃ paśya | sa ca devalokopapanno bhikṡurbhagavatokta:-darśaya śarīraṃ te | devaputraśarīraṃ divyaṃ darśitam | sa bhikṡu: saṃvigna: prcchati-bhagavan, kimidam ? bhagavānāha-ya eṡa devaputro- ‘nena trṡṇārtena saprāṇakamudakaṃ na pītam | mayā yathoktā śikṡā rakṡitā | eṡa dvitīyo mātāpitrsaṃbhavaṃ śarīraṃ draṡṭukāma: saprāṇakaṃ pānīyaṃ pītvā etasya mayā mātāpitrsaṃbhavaṃ śarīraṃ darśitam-etaccharīraṃ paśya | yadyanena kaścidguṇo na drṡṭa:, tena ca mātāpitrsaṃbhavameta- ccharīraṃ drṡṭam, na tenāhaṃ drṡṭa: | etadarthameva gāthoktā- cīvarakarṇakaṃ cenniśrāya ākramanti pade pade | aparādhena tiṡṭhanti na te buddhasya sāntike || yojanānāṃ sahasreṡu ye śrutvā na subhāṡitam | tadarthaṃ pratipadyanti te vai buddhasya sāntike || yathā ca bhagavān dharmaprītyarthaṃ nandakasya bhikṡādharmaśrāvaṇāyopasaṃkrānta: | yathā copasthāpa- nakasūtre uktam-paryeṡata bhikṡava: | upasthāpayati dharmaṃ ca me dhārayiṡyati | sūtraṃ geyaṃ vyākaraṇamitivrttaṃ gāthodānam | evaṃ navāṅgaśāsanaṃ yo mama dhārayati, taṃ mārgayata | na mātā- @216 pitrsaṃbhavasya śarīrasya upasthāpakaṃ mārgayata | kiṃ kāraṇam ? yathoktaṃ rddhipādanipāte mrgāra- mātu: prāsāde-evaṃ bhāviteṡu bhikṡavastathāgataścaturṡu rddhipādeṡu kalpaṃ vā tiṡṭhet kalpāvaśeṡaṃ vā | etaddarśayati-na yūyaṃ samarthā mama śarīraṃ kalpaṃ vā dhārayitum | eṡa tu dharmo dhāra- yitavya: | etanmama śarīram | yathā ca mahādevasūtre uktam-mā mama bhaviṡyatha paścima... | ….tmanāṃ yadidaṃ kauṇḍinya: | mahāprajñānāṃ sāriputra: | rddhimatāṃ maudgalyāyana: | yāvaddakṡiṇeyānāṃ subhūti: kulaputra: | evaṃ sarvasūtraṃ vaktavyam | bhikṡuṇīnāmagratāsūtre uktam, evamupāsakānāmupāsikānāmagratāsūtre uktam | tathā catuṡparṡadasūtram- bhikṡava: | vyakto vinīta: viśārada: | bahuśruta: | dharmakathika: | dharmārthapratipanna: saṃghaṃ śobhayati | bhikṡuṇī | upāsaka: | upāsikā | bhikṡava: | vyaktā vinītā viśāradā bahuśrutā dhārmikā: dharmārthapratipannā: saṃghaṃ śobhayanti | tadapi sūtraṃ vaktavyam | api ca | ekapudgale’pi tāvacca asmākaṃ vītarāge’prameyā dakṡiṇā | yathoktamugrasūtre- paśyogra bhikṡu: cīvareṇa prāvrtenāpramāṇaṃ samādhimupasaṃpadya viharati | aprameyastasya puṇyasya puṇyābhiṡyanda: | kuśalābhiṡyanda: sukhasyāhāra: | tathā piṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyaṃ paribhuktvā apramāṇaṃ samādhimupasaṃpadya viharati | tadyathogra grhapate saṃbahulā mahānadya ekībhāvaṃ gacchanti | na śakyaṃ te udakaṃ parisaṃkhyātum | atha ca punaraprameyo’saṃkhyeyo mahānudakaskandha iti saṃkhyāṃ gacchanti | katamā mahānadya: ? gaṅgā yamunā sarayū āryavatī mahī | na śakyaṃ tadudakaṃ parisaṃkhyātum | atha ca punaraprameyo’saṃkhyeyo mahānudakaskandha: saṃkhyāṃ gacchanti | evamevogra paśya bhikṡu: cīvaraṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | evaṃ piṇḍapātaśayanāsanaglānabhaiṡajyaṃ paribhuñjannapramāṇaṃ samādhimupasaṃpadya viharati | apramāṇastasya puṇyasya puṇyābhiṡyanda: kuśalābhiṡyanda: sukhasyāhāra: | evameva pudgale’pi tāvacchīlavati asmākaṃ dattamaprameyaphalaṃ bhavati | tathā ārāmadānavihāradānāni | velāmasūtre, dakṡiṇā- sūtre vistara: pratyavagantavya: | tathā parinirvrtasya bhagavata: stūpe krtāyā: pūjāyā aprameyo vipāka: | yathoktaṃ karmavibhaṅge-daśānuśaṃsāstathāgatapūjāyā: | kiṃ kāraṇam ? ya: kaściddāna- pati:, sa mahābhogavattāṃ vā prārthayan dānaṃ dadāti, svargasukhaṃ vā cintayan, mokṡanimittaṃ vā | tacca sarvamuktam-yathā mahābhogaśca bhavati | svargeṡūpapadyate | kṡipraṃ ca parinirvāti | evamaprameya: stūpe krtādhikārasya vipāka: | na yathānyeṡāṃ vākyānāṃ devadattamanena grhṇāti | asti karma asmākaṃ ya: stūpe dattamapaharati, tasyāparimāṇaṃ pāpam | teṡāmupamānaṃ na teṡāṃ pramāṇaṃ kriyate | yatkiṃcidasmin prthivīmaṇḍale sarvasattvānāṃ hiraṇyasuvarṇaṃ dhanadhānyaṃ vastrālaṃkārādi:, tasya sarvasya ya: kaścidapahāraṃ karoti, tasmātpāpātprabhūtataraṃ pāpaṃ ya: stūpe dattamapaharati | eṡo’smākaṃ siddhānta:-yatstūpe dattaṃ tatstūpe eva yojyam | yatsaṃghe, tatsaṃghe evopayojyam | eṡa svasiddhānta: pratiṡṭhāpita: | yathāsmākaṃ bhagavān tiṡṭhati, tasmiṃśca krto’dhikāro’prameyavipāka: | kathaṃ punarbāhyā ye devāsteṡāṃ datte kiṃ puṇyaṃ phalate ? @217 evaṃ saṃpratipannā: | buddha: parinirvrta: | asmākaṃ devāstiṡṭhanti | evaṃ ca brūma:-yastiṡṭhati yadeva bhaktā vā dhūpaṃ vā puṡpaṃ vā gandhaṃ vā dīpaṃ vā bhojanaṃ vā vastraṃ vā alaṃkāraṃ vā hiraṇyaṃ vā suvarṇaṃ vā prayacchanti, kimayaṃ hastena hastaṃ na pratigrhṇāti ? atha na pratigrhṇāti, buddhasya teṡāṃ ca ka: prativiśeṡa: ? atha matam-devānāṃ vā arcāsteṡāṃ pratikrtaya: pūjyante | asmākamapi buddhasya dharmaśarīraṃ tiṡṭhati | guṇāśca pūjyante | pratimāsu ye dhūpaṃ gandhaṃ puṡpaṃ pratiyacchanti | evaṃ krte’smākameva datte stūpeṡu puṇyamasti | pūjyante | yasmānna pratigrhṇāti, tasmānnāsti devā: | athāsti devā:, kasmānna pratigrhṇanti ? kiṃ kāraṇam ? uktaṃ bhagavatā-trayāṇāṃ samavāyena dakṡiṇā mahāphalā bhavati | yadi tāvaddātā bhavati, yacca dravyaṃ dātavyaṃ hiraṇyasuvarṇādi tacca bhavati, ye dakṡiṇīyā: | pratigrāhakā: devā manuṡyā vā | evaṃ teṡāṃ trayāṇāmapi samavāyai: | na dānapratidānaṃ hastena hastaṃ dattaṃ mahāphalaṃ bhavati | yadyastyeva, kiṃ ca na pratigrhṇanti ? tadbhaktānām | atha pratigrhṇanti, tadbhaktānām | atha na pratigrhṇanti, kiṃ krtvā ? atha yuktaṃ ca bhaktānāmevaṃ krodha: kāraṇam | atha teṡāṃ satyaṃ nāsmākaṃ deva: kruddha iti | ucyate | yadi na kruddhā:, kimarthaṃ na pratigrhṇanti ? tasmānnāsti sa: | idaṃ trtīyaṃ kāraṇam | yacca teṡāṃ devānāṃ devabhaktā: suvarṇaṃ hiraṇyaṃ vā pādamūle prayacchanti, evaṃ devasya ko bandho vā iti | tadyadi tasya dhūpeṡu puṡpeṡu gandheṡu vā mālyakare vopayujyate | yena tu dattaṃ tasya puṇyaphalamasti | atha taddravyamanyaireva grhītam, yo dātā tasya puṇyaphalaṃ nāsti | ye ca grhṇanti vayaṃ devabhaktā devapādopajīvina: | devo vayaṃ caikamiti | teṡāmadattadevaiśvarye devadravyāpahāre kiṃ kāraṇam ? devadravyamanyena grāhyam | iha devasya samo vā dravyaṃ grhyet prativiśiṡṭo vā ? na ca devasya kaścittulya:, prāgeva viśiṡṭataraśca | te prativiśiṡṭatarā: | kiṃ kāraṇam ? yasmātte tasya praṇipātaṃ kurvanti | devapāde ca svapanti | yadā te viśiṡṭatarā:, kimarthaṃ deva: prasādyate ? atha tatra devadravyagrahaṇe pāpaṃ nāsti, anyeṡāmapi taskarāṇāṃ ye cauryeṇa jīvanti, taddravyaparasvā- pahāraṃ ca kurvanti, teṡāmapi pāpaṃ nāsti | atha mātā pitā putro rājā bhrtyaśca yathādravyaṃ yathāpaitryaṃ dravyaṃ putro grhṇāti | bhrtyo vā rājño dravyaṃ grhṇāti, tathā vayamapi | evamapyayuktam | kiṃ kāraṇam ? putrasya tu piturdravyaṃ grhṇato mahān pātaka: | atha matam-rājabhrtyavaddravyamiti | ucyate | rājā adattānāṃ grhṇamāṇaṃ putraṃ ca pitā ca dadyāt pitā, prāgeva bhrtyam | tasmādasmadarthaṃ so’yaṃ drṡṭānta: | yaccaivaṃ saṃpratipannā:-vayaṃ devabhaktāstatpādopajīvinaśca, tasmādgrhṇīma iti | taccāyuktam | kiṃ kāraṇam ? na ca devabhaktāste devadravyaṃ grhṇanti | atha grhṇanti, na te tadbhaktā bhavanti | na kaścidbhaktimān devadravyaṃ grhṇāti | na teṡāṃ devabhaktirbhavati | devadravye teṡāṃ bhakti: | na teṡāṃ kiṃcitpāpaṃ na vidyate, ye’dattaṃ grhṇanti | kiṃ kāraṇam ? pūrvarṡibhirmūle chinne tapovrkṡaśākhāyāṃ yasya luptapitrsnehastasyetaro jana: | etaduktaṃ bhavati-yo’dattaṃ devadravyaṃ grhṇāti, na tasya kiṃcidakaraṇīyam | kiṃ kāraṇam ? @218 na te bhaktimanta: | atha te bhaktimanta:, śatrava: ke khyāpitā devasya ? atha matam-yathā amamāstena teṡāṃ dravyaṃ na prayojanam | ucyate | asti keṡāṃciddevānāṃ śrutiryathā devayajña- vidhvaṃsanaṃ prthivyā apahāraśca krta iti | kasmātte’mamā na bhavanti ? asmādasmākameva dattaṃ na devasya | ucyate | dānapatinā kimartham ? asmākameva dattam | yasmādutsrjya devasya, tasmānna yuṡmākaṃ dattam | atha matam-devasyaiva tuṡṭiryadvayaṃ grhṇīma: | kimarthaṃ devena sa dātā nokta:-eṡāṃ prayaccha, eṡāṃ datto…bhaviṡyāmīti | yasmāddā#tā devena nokta:, taiśca grhītam, tasmāddātu: puṇyaphalaṃ nāsti | ye ca grhṇanti teṡāmadattādānam | atha matam-devasya puṇye ca…taccāyuktam | kiṃ kāraṇam ? yasmāddevena tad dravyaṃ svayameva grhya hastena hastaṃ teṡāṃ na pratipāditam | yathoktaṃ bhagavatā-trayāṇāṃ samavāyena dakṡiṇā mahāphalā bhavatyeveti | evaṃ kiṃ na dattam ? evaṃ caite viśiṡṭā: samānādeva | ucyate-paradravyāpahāramapi kariṡyati | asti ca ke…nānāpi jīvanti | tatparadravyamaśaktito na grhṇanti | kecidrājādattabhayāt | etāni devānāṃ ca devabhaktānāṃ ca devadharmasya pa...kāni | adyāpi cātra bhūtaṃ vaktavyameta- ttāvaddevasya tīrthayātramapi teṡāṃ ka: pratigrhṇati | tāsāṃ ca nadīnāṃ ca kūlāni viśālāni pā...kālagatā: | yattīrtheṡu śrāvayanti kastīrthayātrāṃ teṡāṃ pratigrhṇāti ? atha matam-adyāṃ snāyāmastīrthamuddiśya asyā nadyāstasmāttīrtha…yate | siddho’smatpakṡa: | kiṃ kāraṇam ? asmākaṃ buddhasya śarīraṃ tiṡṭhati | guṇā: pūjyante | stūpāni ca dhūpaṃ puṡpaṃ pratigrhṇanti |… tā nadya: paurāṇamārgamutsrjya anena prthivīpradeśena vahanti | te ca rṡaya: kālagatā: | tasmātteṡāṃ na kaścittīrthayātrāṃ pratigrhṇāti | evaṃvidhameva ye rṡīṇāṃ te brahmarṡiṇāṃ pūjāprabhrtaya: | kiṃ kāraṇam ? kecit tatra saṃpratipannā: | brahmāsya jāti: | kecidā- kāśyapīyaṃ pūjā: | keṡāṃcidīśvara: kartā | apare tvāhu:-prajāpatinā srṡṭā: prajā: | tasya brāhmaṇo mukham | bāhustu kṡatriyā: | ūrubhyāṃ vaiśyā: | padbhyāṃ śūdrā: | evaṃ te saṃpratipannā: | vayaṃ brūma:-pūrvakālato devaparīkṡitā idaṃ pāpataramaśrotavyaṃ ca | kiṃ kāraṇam ? ye kecana sattvā dvipadā catuṡpadā vā, teṡāṃ yonimukhānnirgama: | kiṃ prāptam ? prajāpatiyonicatuṡṭayaṃ ca prathamata: | na bhagacatuṡṭayam | manasā vicintyaiva nirmitā: | evaṃ ca…sarve mukhata eva jātā: | kathamekapuruṡeṇa varṇacatuṡṭayaṃ jātam ? yadi ca cāturvarṇyaṃ prajāpatinā jātam | ete varṇāścaṇḍālamleccha...yaśca kuta: prādurbhūtā: ? tathā hastigavāśvādaya: | kiṃ kāraṇam ? eṡā- matra nāmagrahaṇaṃ na krtam | kimarthaṃ noktam ? mūrdhātaśca…pādatalānmlecchā: | striya: prṡṭhata: | hastigavāśvādīni pādāṅguṡṭhājjātāni | atha vā kiṃ noktam | mūrdhādasurā jātā: hastate: …ti | yasmādeteṡāṃ ca nāmagrahaṇaṃ na krtam, tena prabhūtatarā mrgapakṡiprabhrtaya: | yasmādidaṃ pūrvāparaviruddham | yadidaṃ ca brāhmaṇā:…samā | brāhmaṇasya prathama: putro brāhmaṇa: | dvitīya: kṡatriya: | trtīyo vaiśya: | caturtha: śūdra: | pañcamaścāṇḍāla:…tato nyūnatarā: | kiṃ kāraṇam ? prajāpate: putracatuṡṭayam | teṡāmaparimitā: putrā: | evaṃ kṡatriyasyaiva vaiśyasya @219 śūdrasya prathama: putro brāhmaṇa: | dvitīya: kṡatriya: | trtīyo vaiśya: | caturtha: śūdra: | pañcama- ścaṇḍāla: | śeṡā nyūnatarā: | kiṃ kāraṇam ? bījasadrśaṃ phalam | yathā prajāpateścaturvarṇam, evaṃ tasya putrāṇāṃ gotrāṇāṃ ca caturvarṇaṃ bhaviṡyati | atha brāhmaṇānāṃ putrā: sarve brāhmaṇā:, tasmā- tprajāpateste tu viśiṡṭatarā: | yadi ca te prativiśiṡṭatarā: prajāpatinā, kiṃ prayojanam ? atha matam-prajāpatinā brāhmaṇā nyūnatarā iti | tasmādbrāhmaṇasya prathamaputra: śūdra:, śeṡā nyūnatarā: | yāvadbrāhmaṇaputrī brāhmaṇī yadyasya mukhato jātā, tasmādagamyā | atha padbhyāṃ jātā, śūdrā | evaṃ teṡāṃ prajāpatiparīkṡāyā aparimāṇā doṡā: | atha matam-prajāpati: sraṡṭā | īśvareṇa kiṃ prayojanam ? atheśvara: kartā, kiṃ kāraṇam ? yasmāduktam-brahmaṇedaṃ jagatsrṡṭaṃ lokeśvaranirmitaṃ prajāpatikrtaṃ ceti | sa ka: satyaṃ bhavet | evaṃ te’nyonyaviruddhāstīrthakarā vivadanti | atha matam-sahitā bhūtvā prajā nirmiṇanti, tadapyayuktam | kiṃ kāraṇam ? te pratisāmantarājāno yathānyonyāhaṃkārā:-ahaṃ kartā, ahaṃ karteti | yathoktam- karmadveṡābhibhūtāśca traya evaṃ yadā ime | aśāśvatasya cittasya te nirmāyu: kathaṃ prajā: || evaṃ te sahitā bhūtvā asamarthā: prajānirmāṇe | evaṃ teṡāṃ mātāpi | mahādoṡa: karmaṇā na kiṃcinmātraiva pradarśitam | atha matam-adyāpi sāvakāśam, yasmānnāmagrahaṇaṃ na krtam | ucyate | adya niravakāśaṃ yasmānnāmagrahaṇaṃ na krtam | kiṃ kāraṇam ? ekasya doṡe datte śeṡā doṡā bhavanti | etaduktaṃ bhavati-yadi tava brāhmaṇārthaṃ saha kathāṃ kuryāt, sa tasya doṡo dātavya: | yadi kṡatriyeṇa, yadi vaiśyena, yadi śūdreṇa saha kathā kriyate, yadevamāsrtya śūdra: kathāṃ kuryāt saha vaktavyam | tasmādayaṃ doṡa: ityevaṃ niravakāśaṃ krtaṃ bhavati | ya evaṃ pratipannā:-buddha: parinirvrta:, kastā: pūjā: parigrhṇātīti, teṡāmeva svasiddhāntadoṡo vaktavya: | tasmātteṡāmeva pratisvaṃ svasiddhāntānāṃ doṡo dātavya: | kiṃ kāraṇam ? na hyabhiyuktasya paścātpratyabhiyoga: | tasmādanekaprakāreṇa teṡāṃ pūrvābhiyoga: kārya iti | na caitadanarthamuktam | atraikottarikāsūtraṃ pratyavagantavyam-trīṇīmāni bhikṡava: pracchannavāhīnīti | katamāni trīṇi ? mātrgrāma: kūṭakārṡāpaṇo brāhmaṇānāṃ siddhānta: | trīṇīmāni bhikṡava: vivrtāni śobhanti iti | katamāni trīṇi ? candramaṇḍalaṃ sūryamaṇḍalaṃ buddhavacanam | imāni trīṇi vivrtāni śobhanti | yānyetāni parīkṡākāraṇāni devapūjāprajāpatiprabhrtīnāṃ sadā kāryamadhikrtya bhagavatoktam-brāhmaṇānāṃ siddhānta: pracchannavāhī | mahākarmavibhaṅga ucyate-mahānti karmāṇi | atra vistareṇa vibhaktāni | tasmānmahākarmavibhaṅga: | saṃgrahasārakarmavibhaṅgasarvasārakarmaṇāṃ hīnotkrṡṭamadhyamāni vistareṇa kathāmukhāni darśitāni | tasmādapi mahākarmavibhaṅga: gotrāntarī- yāṇāmabhidharmasaṃyukteṡu || mahākarmavibhaṅgo nāma samāpta: || @220 * * * * * ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodha evaṃ vādī mahāśramaṇa: || syādrājā dhārmikaśca pracuraguṇadhrto dharmayuktaśca sarve kāle varṡantu meghā: sakalabhayaharā raudrasaṃsāradu:khāt || udakānalacaurebhyo mūṡikebhyastathaiva ca | rakṡitavyaṃ prayatnena mayā kaṡṭena lekhitam || yādrśaṃ pustakaṃ drṡṭvā tādrśaṃ likhitaṃ mayā | yadi śuddhamaśuddhaṃ vā mama doṡo na vidyate || bhagnaprṡṭhakaṭigrīvastaptadrṡṭiradhomukha: | rakṡitavyaṃ prayatnena jīvamiva pratijñāya(^jñayā) | śreyo’stu | saṃvat 531 mārgaśiromāse śuklapakṡe trayodaśyāṃ tithau | rohiṇīnakṡatre śubhaghaṭi 2 sukarmayoge’ṅgāravāsare | tva anurādhāphalaprāptaṃ bhavatu || śrīśrīrājādhirājaparameśvara paramabhaṭṭāraka vijayarājyā: | yajamānaśriyaṃ brūmo yā śrṅgāṅga- lage śrīśrī ṡaḍakṡarīmahāvihāre śākyabhikṡuśrī mama likhyate || @221 16 sukhāvatīvyūha: | [vistaramātrkā] oṃ^ namo ratnatrayāya | oṃ^ nama: śrīsarvabuddhabodhisattvebhya: | namo daśadiganantāparyanta- lokadhātupratiṡṭhitebhya: sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo’tītānāgatapratyutpannebhya: | namo’mitābhāya | namo’cintyaguṇāntarātmane || {1 ##Before## evaṃ, ##Max Muler’s edition reads the following, which, of course, is not the part of the## sūtra: namo’mitābhāya jināya te mune sukhāvatīṃ yāmi te cānukampayā | sukhāvatīṃ kanakavicitrakānanāṃ manoramāṃ sugatasutairalaṃkrtām | tavāśrayaṃ prathitayaśasya dhīmata: | prayāmi tāṃ bahumaṇiratnasaṃcayām ||} evaṃ mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma grdhrakūṭaparvate mahatā bhikṡusaṃghena sārdhaṃ dvātriṃśatā bhikṡusahasrai:, sarvairarhadbhi: kṡīṇāsravairni:kleśairuṡitavadbhi: samyagājñāsuvimuktacittai: parīkṡacittai: parikṡīṇabhavasaṃyojanairanuprāptasvakārthairvijitavadbhiruttama- damathaprāptai: suvimuktacittai: suvimuktaprajñairmahānāgai: ṡaḍabhijñairvaśībhūtairasṭavimokṡadhyāyibhirbala- prāptairabhijñātābhijñai: sthavirairmahāśrāvakai: | tadyathā-ājñātakauṇḍinyena ca, aśvajitā ca, bāṡpeṇa ca, mahānāmnā ca, bhadrajitā ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇamaitrāyaṇīputreṇa ca, urubilvākāśyapena ca, nadīkāśyapena ca, gayākāśyapena ca, kumāra- kāśyapena ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena ca, mahākauṡṭhilyena ca, mahākaphilena ca, mahācundena ca, aniruddhena ca, nandikena ca, kampilena ca, subhūtinā ca, revatena ca, khadiravanikena ca, vakulena ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, patkena ca, cullapatkena ca, nandena ca, rāhulena ca, āyuṡmatānandena ca, etaiścānyaiśca abhijñātābhijñai: sthavirairmahāśrāvakairekaṃ pudgalaṃ sthāpayitvā śaikṡapratipadyuttari- karaṇīyaṃ yadidamāyuṡmantamānandam | maitreyapūrvaṃgamaiśca saṃbahulairbodhisattvairmahāsattvai: ||1|| atha khalvāyuṡmānānanda utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-viprasannāni tava bhagavata indriyāṇi, pariśuddhaśchavivarṇa:, paryavadāto mukhavarṇa: pītanirbhāsa: | tadyathāpi nāma śāradaṃ vanadaṃ pāṇḍupariśuddhaṃ paryavadātaṃ pītanirbhāsam, evameva bhagavato viprasannānī- ndriyāṇi, pariśuddho mukhavarṇa:, paryavadātaśchavivarṇa: pītanirbhāsa: | tadyathāpi nāma bhagavan jāmbūnadasuvarṇaniṡko dakṡeṇa karmāreṇa karmārāntevāsinā vā ulkāmukhena saṃpraveśya supari- @222 niṡṭhita: pāṇḍukambala uparinikṡipto’tīva pariśuddho bhavati paryavadāta: pītanirbhāsa:, evameva bhagavato viprasannānīndriyāṇi, pariśuddho mukhavarṇa:, paryavadātaśchavivarṇa: pītanirbhāsa: | na khalu punarahaṃ bhagavan abhijānāmi ita: pūrvataramevaṃ viprasannāni tathāgatasyendriyāṇi evaṃ pariśuddhaṃ mukhavarṇaṃ paryavadātaṃ chavivarṇaṃ pītanirbhāsam | tasya me bhagavan evaṃ bhavati-buddha- vihāreṇa batādya tathāgato viharati, jinavihāreṇa sarvajñatāvihāreṇa | mahānāgavihāreṇa batādya tathāgato viharati | atītānāgatapratyutpannān vā tathāgatānarhata: samyaksaṃbuddhān samanusmaratīti | evamukte bhagavānāyuṡmantamānandametadavocat-sādhu sādhvānanda | kiṃ punaste devatā etamarthamārocayanti, utāho buddhā bhagavanta: ? atha tena pratyutpannamīmāṃsājñānenaivaṃ prajānāsīti ? evamukte āyuṡmānānando bhagavantametadavocat-na me bhagavan devatā etamartha- mārocayanti, nāpi buddhā bhagavanta: | atha tarhi me bhagavaṃstenaiva pratyātmamīmāṃsājñānenaivaṃ bhavati-buddhavihāreṇādya tathāgato viharati | jinavihāreṇa sarvajñatāvihāreṇa batādya tathāgato viharati | atītānāgatapratyutpannān vā buddhān bhagavata: samanusmaratīti | evamukte bhagavā- nāyuṡmantamānandametadavocat-sādhu sādhvānanda | udāra: khalu te unmiñja:, bhadrikā mīmāṃsā, kalyāṇaṃ pratibhānam | bahujanahitāya tvamānanda pratipanno bahujanasukhāya lokā- nukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca, yastvaṃ tathā- gatamarthaṃ paripraṡṭavyaṃ manyase | evameva bhagavatsu ānandastathāgateṡvarhatsu samyaksaṃbuddheṡu aprameyeṡu asaṃkhyeyeṡu jñānadarśanamupasaṃharet, na tathāgatasya jñānamupahanyeta | tatkasya heto: ? apratihatahetujñānadarśano hyānanda tathāgata: | jñānamākāṅkṡannānanda tathāgata: ekapiṇḍa- pātena kalpaṃ vā tiṡṭhet kalpaśataṃ vā kalpasahasraṃ vā kalpaśatasahasraṃ vā yāvatkalpakoṭī- niyutaśatasahasraṃ vā, tato vottari tiṡṭhet, na ca tathāgatasyendriyāṇyupanaśyeyu:, na mukhavarṇa- syānyathātvaṃ bhavet, nāpi cchavivarṇa upahanyeta | tatkasya heto: ? tathā hi ānanda tathāgata: samādhimukhapāramitāprāpta: | samyaksaṃbuddhānāmānanda loke sudurlabha: prādurbhāva: | tadyathā audumbarapuṡpāṇāṃ loke prādurbhāva: sudurlabho bhavati, evameva ānanda tathāgatānāmarthakāmānāṃ hitaiṡiṇāmanukampakānāṃ mahākaruṇāpratipannānāṃ sudurlabha: prādurbhāva: | api tu khalvānanda tathāgatasyaiva so’nubhāvo yastvaṃ sarvalokācāryāṇāṃ sattvānāṃ loke prādurbhāvāya bodhisattvānāṃ mahāsattvānāmarthāya tathāgatametamarthaṃ paripraṡṭavyaṃ manyase | tena hyānanda śrṇu, sādhu ca suṡṭhu ca manasikuru | bhāṡiṡye’haṃ te | evaṃ bhagavan ityāyuṡmānānando bhagavata: pratyaśrauṡīt ||2|| bhagavānānandametadavocat-bhūtapūrvamānanda atīte’dhvani ito’saṃkhyeye kalpe’saṃkhyeya- tare vipule’prameye’cintye yadāsīt | tena kālena tena samayena dīpaṃkaro nāma tathāgato- ‘rhan samyaksaṃbuddho loka udapādi | dīpaṃkarasyānanda pareṇa parataraṃ pratāpavānnāma tathā- gato’bhūt | tasya pareṇa parataraṃ prabhākaro nāma tathāgato’bhūt | tasya pareṇa parataraṃ candanagandho nāma tathāgato’bhūt | tasya pareṇa parataraṃ sumerukalpo nāma tathāgato’bhūt | @223 evaṃ candano nāma, vimalānano nāma, anupalipto nāma, vimalaprabho nāma, nāgābhibhūrnāma, sūryodano nāma, girirājaghoṡo nāma, merukūṭo nāma, suvarṇaprabho nāma, jyotiṡprabho nāma, vaiḍūryanirbhāso nāma, brahmaghoṡo nāma, candrābhibhūrnāma, tūryaghoṡo nāma, muktakusumapratimaṇḍita- prabho nāma, śrīkūṭo nāma, sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma, mahāgandharāja- nirbhāso nāma, vyapagatakhilamalapratighoṡo nāma, śūrakūṭo nāma, raṇaṃjaho nāma, mahāguṇa- dharabuddhiprāptābhijño nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso nāma, cittadhārā- buddhisaṃkusumitābhyudgato nāma, puṡpāvatīvanarājasaṃkusumitābhijño nāma, puṡpākaro nāma, udakacandro nāma, avidyāndhakāravidhvaṃsanakaro nāma, lokendro nāma, muktacchatrapravātasadrśo nāma, tiṡyo nāma, dharmamativinanditarājo nāma, siṃhasāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahmasvaranādābhinandito nāma, kusumasaṃbhavo nāma, prāptaseno nāma, candrabhānurnāma, merukūṭo nāma, candraprabho nāma, vimalanetro nāma, girirājaghoṡeśvaro nāma, kusumaprabho nāma, kusumavrṡṭyabhiprakīrṇo nāma, ratnacandro nāma, padmabimbyupaśobhito nāma, candanagandho nāma, ratnābhibhāso nāma, nimirnāma, mahāvyūho nāma, vyapagatakhiladoṡo nāma, brahmaghoṡo nāma, saptaratnābhivrṡṭo nāma, mahāguṇadharo nāma, mahātamālapatracandanakardamo nāma, kusumābhijño nāma, ajñānavidhvaṃsano nāma, kesarī nāma, muktacchatro nāma, suvarṇagarbho nāma, vaiḍūryagarbho nāma, mahāketurnāma, dharmaketurnāma, ratnaketurnāma, ratnaśrīrnāma, lokendro nāma, narendro nāma, kāruṇiko nāma, lokasundaro nāma, brahmaketurnāma, dharmamatirnāma, siṃho nāma- siṃhamatirnāma | siṃhamaterānanda pareṇa parataraṃ lokeśvararājo nāma tathāgato’rhan samyaksaṃ- buddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tasya khalu punarānanda lokeśvararājasya tathāgata, syārhata: samyaksaṃbuddhasya pravacane dharmākaro nāma bhikṡurabhūdadhimātraṃ smrtimān matimān gatimān prajñāvān, adhimātraṃ vīryavān udārādhimuktika: ||3|| atha khalvānanda sa dharmākaro bhikṡurutthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇajānu- maṇḍalaṃ prthivyāṃ pratiṡṭhāpya yenāsau bhagavāṃ^llokeśvararājastathāgatastenāñjaliṃ praṇamya bhagavantaṃ namaskrtya tasminneva samaye saṃmukhamābhirgāthābhirabhyaṡṭāvīt- amitaprabha anantatulyabuddhe na ca iha anya prabhā vibhāti kācit | sūryamaṇigirīśacandraābhā na tapita bhosiṡu ebhi sarvaloke ||1|| rūpamapi anantu sattvasāre tatha api buddhasvaro anantaghoṡa: | śīlamapi samādhiprajñavīryai: sadrśu na te’stiha loki kaścidanya: ||2|| @224 gabhiru vipulu sūkṡmaprāptu dharmo- ‘cintitu buddhavaro yathā samudra: | tenonnamanā na cāsti śāstu: khiladoṡān jahyā ato’dhikālam ||3|| atha buddhabalā anantatejā pratapati sarvadiśā narendrarājā | tatha ahu buddha bhavi dharmasvāmī jaramaraṇātprajāṃ pramocayeyam ||4|| dānaśamathaśīlakṡāntivīrya dhyānasamādhitaścaiva agraśreṡṭhāṃ | ebhi ahu vratāṃ samādadāmi buddha bhaviṡyami sarvasattvatrātā ||5|| buddhaśatasahasra koṭyanekā yathariva vālika gaṅgayā anantā | sarvata ahu pūjayiṡya nāthāṃ śivavarabodhigaveṡako atulyāṃ ||6|| gaṅgārajasamānalokadhātūṃ tatra bhūyo’ntari ye anantakṡetrā: | sarvata prabha muñcayiṡya tatrā iti etādrśa vīryamārabhidhya ||7|| kṡetra mama udāru agra śreṡṭho varamiha malī(?) saṃskrte’smiṃ | asadrśa nirvāṇadhātusaukhyaṃ taśca (cca ?) asattvatayā viśodhayiṡye ||8|| daśadiśata samāgatāni sattvā: tatra gatā sukha me diśanti kṡipram | buddha mama pramāṇu atra śikṡī avitathavīryabalaṃ janemi chandam ||9|| daśadiśalokavidasaṅgajñānī sada mama citta prajānayanti te’pi | avicigatu ahaṃ sadā vaseyaṃ praṇidhibalaṃ na punarvivartayiṡye ||10|| @225 atha khalvānanda sa dharmākaro bhikṡustaṃ bhagavantaṃ lokeśvararājaṃ tathāgataṃ saṃmukhamābhi- rgāthābhirabhiṡṭutya etadavocat-ahamasmi bhagavan uttarāṃ samyaksaṃbodhimabhisaṃboddhukāma: | puna: punaranuttarāyāṃ samyaksaṃbodhau cittamutpādayāmi pariṇāmayāmi | tasya me bhagavān śāstā tathā dharmaṃ deśayatu, yathāhaṃ kṡipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam | asamasama- stathāgato loke bhaveyam | tāṃśca bhagavānākārān parikīrtayatu yairahaṃ buddhakṡetrasya guṇavyūha- saṃpadaṃ parigrhṇīyām | evamukte ānanda bhagavāṃ^llokeśvararājastathāgatastaṃ bhikṡumetadavocat- tena hi tvaṃ bhikṡo svayameva buddhakṡetraguṇālaṃkāravyūhasaṃpadaṃ parigrhṇīṡva | so’vocat-nāhaṃ bhagavaṃstatsaheyam, api tu bhagavāneva | bhāṡasva anyeṡāṃ tathāgatānāṃ buddhakṡetraguṇavyūhā- laṃkārasaṃpadam, yāṃ śrutvā vayaṃ sarvākāraṃ paripūrayiṡyāma iti | athānanda sa lokeśvarāja- stathāgato’rhan samyaksaṃbuddhastasya bhikṡorāśayaṃ jñātvā paripūrṇāṃ varṡakoṭīmekāśītibuddhakoṭī- niyutaśatasahasrāṇāṃ buddhakṡetraguṇālaṃkāravyūhasaṃpadaṃ sākārāṃ soddeśāṃ sanirdeśāṃ saṃprakāśita- vānarthakāmo hitaiṡī anukampako’nukampāmupādāya buddhakṡetrānupacchedāya sattveṡu mahākaruṇāṃ saṃjanayitvā | paripūrṇāścatvāriṃśatkalpāstasya bhagavatastathāgatasyāyu:pramāṇam ||5|| atha khalvānanda sa dharmākaro bhikṡuryāsteṡāmekāśītibuddhakoṭīniyutaśatasahasrāṇāṃ buddhakṡetraguṇālaṃkāravyūhasaṃpada:, tā: sarvā eke buddhakṡetre parigrhya bhagavato lokeśvararājasya tathāgatasya pādau śirasā banditvā pradakṡiṇīkrtya tasya bhagavato’ntikātprākrāmat | uttari ca pañca kalpān buddhakṡetraguṇālaṃkāravyūhasaṃpadamudāratarāṃ praṇītatarāṃ ca sarvaloke daśasu dikṡu apracaritapūrvāṃ parigrhītavān, udārataraṃ ca praṇidhānamakārṡīt ||6|| iti hyānanda yā tena bhagavatā lokeśvararājena tathāgatena teṡāmekāśītibuddhakṡetrakoṭī- niyutaśatasahasrāṇāṃ saṃpatti: kathitā, tato bhikṡurekāśītyudārapraṇītāprameyatarāṃ buddhakṡetra- saṃpattiṃ parigrhya yena sa tathāgatastenopasaṃkramya bhagavata: pādau śirasā vanditvā eta- davocat-parigrhītā me bhagavan buddhakṡetraguṇālaṃkāravyūhasaṃpaditi | evamukte ānanda sa lokeśvararājastathāgatastaṃ bhikṡumetadavocat-tena hi bhikṡo bhāṡasva, anumodate tathāgata: | ayaṃ kālo bhikṡo, pramodaya parṡadam, harṡaṃ janaya, siṃhanādaṃ nada, yaṃ śrutvā bodhisattvā mahāsattvā etarhyanāgate’dhvani evaṃrūpāṇi buddhakṡetraguṇasaṃpattipraṇidhisthānāni parigrahī- ṡyanti | athānanda sa dharmākaro bhikṡustasyāṃ velāyāṃ bhagavantametadavocat-tena hi śrṇotu me bhagavān ye nama praṇidhānaviśeṡā:, yathā me’nuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya acintya- guṇālaṃkāravyūhasamanvāgataṃ tad buddhakṡetraṃ bhaviṡyati ||7|| 1. sacenme bhagavaṃstasmin buddhakṡetre nirayo vā tiryagyonirvā pretaviṡayo vā āsuro vā kāyo bhavet, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 2. sacenme bhagavaṃstasya tatra buddhakṡetre ye sattvā: pratyājātā bhaveyu:, te punastata- ścyutvā nirayaṃ vā tiryagyoniṃ vā pretaviṡayaṃ vā āsuraṃ vā kāyaṃ prapateyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || @226 3. sacenme bhagavaṃstatra buddhakṡetre ye sattvā: pratyājātāste ca sarve naikavarṇā: syuryadidaṃ suvarṇavarṇā:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 4. sacenme bhagavaṃstasmin buddhakṡetre devānāṃ ca manuṡyāṇāṃ ca nānātvaṃ prajñāyeta anyatra nāma saṃvrtivyavahāramātrā devamanuṡyā iti saṃkhyāgaṇanāta:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 5. sacenme bhagavaṃstasmin buddhakṡetre ye sattvā: pratyājātā:, te ca sarve na rddhi- vaśitāparamapāramitāprāptā bhaveyu:, antaśa ekacittakṡaṇalavena buddhakṡetrakoṭīniyutaśatasahasrā- tikramaṇatayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 6. sacenme bhagavaṃstasmin buddhakṡetre ye sattvā: pratyājātā bhaveyu:, te ca sarve jātismarā na syu:, antaśa: kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 7. sacenme bhagavaṃstasmin buddhakṡetre ye sattvā: pratyājāyeran, te sarve na divyasya cakṡuṡo lābhino bhaveyu:, antaśo lokadhātukoṭīniyutaśatasahasradarśanatayāpi, mā tāvadaha- manuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 8. sacenme bhagavaṃstasmin buddhakṡetre ye sattvā: pratyājāyeran, te sarve na divyasya śrotrasya lābhino bhaveyu:, antaśo buddhakṡetrakoṭīniyutaśatasahasrādapi yugapatsaddharmaśravaṇatayā, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbrudhyeyam || 9. sacenme bhagavaṃstasmin buddhakṡetre ye sattvā: pratyājāyeran, te sarve na paracitta- jñānakovidā bhaveyu:, antaśo buddhakṡetrakoṭīniyutaśatasahasraparyāpannānāmapi sattvānāṃ citta- caritaparijñānatayā, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 10. sacenme bhagavaṃstasmin buddhakṡetre ye sattvā: pratyājāyeran, teṡāṃ kācitpari- grahasaṃjñotpadyeta, antaśa: svaśarīre’pi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 11. sacenme bhagavaṃstasmin buddhakṡetre ye sattvā: pratyājāyeran, te sarve na niyatā: syuryadidaṃ samyaktve yāvanmahāparinirvāṇe, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 12. sacenme bhagavaṃstasmin buddhakṡetre anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya kaścitsattva: śrāvakāṇāṃ gaṇanāmadhigacchet, antaśastrisāhasramahāsāhasraparyāpannā api sarvasattvā: pratyekabuddhabhūtā: kalpakoṭīniyutaśatasahasramabhigaṇayanta:, mā tāvadahamanuttarāṃ samyaksaṃbodhi- mabhisaṃbudhyeyam || 13. sacenme bhagavaṃstasmin buddhakṡetre anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya pramāṇikī me prabhā bhavet, antaśo buddhakṡetrakoṭīniyutaśatasahasrapramāṇenāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || @227 14. sacenme bhagavannanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya tasmin buddhakṡetre sattvānāṃ pramāṇīkrtamāyuṡpramāṇaṃ bhavet, anyatra praṇidhānavaśena, mā tāvadahamanuttarāṃ samyaksaṃbodhi- mabhisaṃbudhyeyam || 15. sacenme bhagavan bodhiprāptasyāyuṡpramāṇaṃ paryantīkrtaṃ bhavet, antaśa: kalpakoṭī- niyutaśatasahasragaṇanayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 16. sacenme bhagavan bodhiprāptasya tasmin buddhakṡetre sattvānāmakuśalasya nāmadheya- mapi bhavet, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 17. sacenme bhagavan bodhiprāptasya nāprameyeṡu buddhakṡetreṡu aprameyāsaṃkhyeyā buddhā bhagavanto nāmadheyaṃ parikīrtayeyu:, na varṇaṃ bhāṡeran, na praśaṃsāmabhyudīrayeran, na samudīrayeyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 18. sacenme bhagavan bodhiprāptasya ye sattvā anyeṡu lokadhātuṡvanuttarāyāṃ samya- ksaṃbodhau cittamutpādya mama nāmadheyaṃ śrutvā prasannacittā māmanusmareyu:, teṡāṃ cedahaṃ maraṇa- kālasamaye pratyupasthite bhikṡusaṃghaparivrta: puraskrto na puratastiṡṭheyaṃ yadidaṃ cittāvikṡepatāyai, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 19. sacenme bhagavan bodhiprāptasya aprameyāsaṃkhyeyeṡu buddhakṡetreṡu ye sattvā mama nāma- dheyaṃ śrutvā tatra buddhakṡetre cittaṃ prerayeyu:, upapattaye kuśalamūlāni ca pariṇāmayeyu:, te tatra buddhakṡetre nopapadyeran, antaśo daśabhiścittotpādaparivartai: sthāpayitvā ānantaryakāriṇa: saddharmapratikṡepāvaraṇakrtāṃśca sattvān, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 20. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ye sattvā: pratyājātā bhaveyu:, te sarve naikajātipratibaddhā: syuranuttarāyāṃ samyaksaṃbodhau sthāpayitvā praṇidhānaviśeṡān, teṡā- meva bodhisattvānāṃ mahāsattvānāṃ mahāsaṃnāhasaṃnaddhānāṃ sarvalokārthasaṃbuddhānāṃ sarvalokābhi- yuktānāṃ sarvalokaparinirvāṇābhiyuktānāṃ sarvalokadhātuṡu bodhisattvacaryāṃ caritukāmānāṃ sarva- buddhānāṃ saṃvartukāmānāṃ gaṅgānadīvālukāsamān sattvān anuttarāyāṃ samyaksaṃbodhau pratiṡṭhāpa- kānāṃ bhūyaśca uttaracaryābhimukhānāṃ samantabhadracaryāniryātānām, mā tāvadahamanuttarāṃ samya- ksaṃbodhimabhisaṃbudhyeyam || 21. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ye bodhisattvā: pratyājātā bhaveyu:, te sarve ekapurobhaktena anyāni buddhakṡetrāṇi gatvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahvīrbuddhakoṭīryāvadbahūni buddhakoṭīniyutaśatasahasrāṇi nopatiṡṭheran sarvasukhopadhānai: tadidaṃ buddhānubhāvena, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 22. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre bodhisattvā yathārūpairākārairākāṅkṡeyu: kuśalamūlānyavaropayituṃ yadidaṃ suvarṇena vā rajatena vā maṇimuktāvaiḍūryaśaṅkhaśilāpravāla- sphaṭikamusāragalvalohitamuktāśmagarbhādibhirvā anyatamānyatamai: sarvai ratnairvā sarvagandhapuṡpamālya- @228 vilepanadhūpacūrṇacīvaracchatradhvajapatākāpradīpairvā sarvanrtyagītavādyairvā, teṡāṃ ca tathārūpā āhārā: sahacittotpādānna prādurbhaveyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 23. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ye sattvā: pratyājātā bhaveyu:, te sarve na sarvajñatāsahagatāṃ dharmakathāṃ kathayeyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 24. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ye bodhisattvā evaṃ cittamutpāda- yeyu:-yadihaiva vayaṃ lokadhātau sthitvā aprameyāsaṃkhyeyeṡu buddhakṡetreṡu buddhān bhagavata: satkuryāma gurukuryāma mānayema pūjayema yadidaṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṡajya- pariṡkārai: puṡpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirnānāvidhanrtyagītavādyai ratnavarṡairiti, teṡāṃ ca buddhā bhagavanta: sahacittotpādānna pratigrhṇīyuryadidamanukampāmupādāya, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 25. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ye bodhisattvā: pratyājātā bhaveyu:, te sarve na nārāyaṇavajrasaṃhatātmabhāvasthāmapratilabdhā bhaveyu:, mā tāvadahamanuttarāṃ samyaksaṃ- bodhimabhisaṃbudhyeyam || 26. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ya: kaścitsattvo’laṃkārasya varṇaparyanta- mudgrhṇīyāt-antaśo divyenāpi cakṡuṡā evaṃvarṇamevaṃvibhūti idaṃ buddhakṡetramiti nānāvarṇatāṃ jānīyāt, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 27. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ya: sarvaparīttakuśalamūlo bodhisattva: so’ntaśo yojanaśatotthitamudāravarṇaṃ bodhivrkṡaṃ na saṃjānīyāt, mā tāvadahamanuttarāṃ samya- ksaṃbodhimabhisaṃbudhyeyam || 28. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre kasyacitsattvasyoddeśo vā svādhyāyo vā kartavya: syāt, na te sarve pratisaṃvitprāptā bhaveyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 29. sacenme bhagavan bodhiprāptasya naivaṃ prabhāsvaraṃ tadbuddhakṡetraṃ bhavedyatra samantādaprameyā- saṃkhyeyācintyātulyāparimāṇāni buddhakṡetrāṇi saṃdrśyeran tadyathāpi nāma parimrṡṭe ādarśa- maṇḍale mukhamaṇḍalam, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 30. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre dharaṇītalamupādāya yāvadantarīkṡā- ddevamanuṡyaviṡayātikrāntasyābhijātasya dhūpasya tathāgatabodhisattvapūjāpratyarhasya sarvaratnamayāni nānāsurabhigandhaghaṭikāśatasahasrāṇi sadā nidhūpitānyeva na syu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 31. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre na sadābhipravrṡṭānyeva sugandhinānā- ratnapuṡpavarṡāṇi sadā pravāditāśca manojñasvarā vādyameghā na syu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || @229 32. sacenme bhagavan bodhiprāptasya ye sattvā aprameyāsaṃkhyeyācintyātulyeṡu loka- dhātuṡvābhayā sphuṭā bhaveyu:, te sarve na devamanuṡyasamatikrāntena sukhena samanvāgatā bhaveyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 33. sacenme bhagavan bodhiprāptasya samantādaprameyācinttyātulyāparimāṇeṡu buddhakṡetreṡu bodhisattvā mahāsattvā mama nāmadheyaṃ śrutvā tacchravaṇasahagatena kuśalena jātivyativrttā: santo na dhāraṇīpratilabdhā bhaveyuryāvadbodhimaṇḍaparyantamiti, mā tāvadahamanuttarāṃ samyaksaṃbodhi- mabhisaṃbudhyeyam || 34. sacenme bhagavan bodhiprāptasya samantādaprameyāsaṃkhyeyācintyātulyāparimāṇeṡu buddhakṡetreṡu yā: striyo mama nāmadheyaṃ śrutvā pramādaṃ saṃjanayeyu:, bodhicittaṃ notpādayeyu:, strībhāvaṃ ca na vijugupseran, jātivyativrttā: samānā: saceddvitīyaṃ strībhāvaṃ pratilabheran, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 35. sacenme bhagavan bodhiprāptasya samantāddaśasu dikṡu aprameyāsaṃkhyeyācintyā- tulyāparimāṇeṡu buddhakṡetreṡu ye bodhisattvā mama nāmadheyaṃ śrutvā praṇipatya pañcamaṇḍalanamaskāreṇa vandiṡyante te bodhisattvacaryāṃ caranto na sadevakena lokena satkriyeran, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 36. sacenme bhagavan bodhiprāptasya kasyacidbodhisattvasya cīvaradhāvanaśoṡaṇasīvana- rañjanakarma kartavyaṃ bhavet, na tveva navābhijātacīvararatnai: prāvrtamevātmānaṃ saṃjānīyu: sahacittotpādāttathāgatānujñātai:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 37. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre sahotpannā: sattvā naivaṃvidhaṃ sukhaṃ pratilabheraṃstadyathāpi nāma niṡparidāhasyārhato bhikṡostrtīyadhyānasamāpannasya, mā tāvadaha- manuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 38. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ye bodhisattvā: pratyājātā:, te yathārūpaṃ buddhakṡetre guṇālaṃkāravyūhamākāṅkṡeyu:, tathārūpaṃ nānāratnavrkṡebhyo na saṃjanayeyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 39. sacenme bhagavan bodhiprāptasya mama nāmadheyaṃ śrutvā anyabuddhakṡetropapannā bodhisattvā indriyabalavaikalyaṃ gaccheyu:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 40. sacenme bhagavan bodhiprāptasya tadanyabuddhakṡetrasthāne bodhisattvā mama nāmadheya- sahaśravaṇānna suvibhaktavatīṃ nāma samādhiṃ pratilabheran, yatra samādhau sthitvā bodhisattvā ekakṡaṇavyatihāreṇa aprameyāsaṃkhyeyācintyātulyāparimāṇān buddhān bhagavata: paśyanti, sa caiṡāṃ samādhirantarā vipraṇaśyet, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 41. sacenme bhagavan bodhiprāptasya tadanyeṡu buddhakṡetreṡu mama nāmadheyaṃ śrutvā tacchravaṇasahagatena kuśalamūlena sattvā nābhijātakulopapattiṃ pratilabheran yāvadbodhiparyantam, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || @230 42. sacenme bhagavan bodhiprāptasya tadanyeṡu buddhakṡetreṡu ye bodhisattvā mama nāmadheyaṃ śrutvā tacchravaṇakuśalamūlena yāvadbodhiparyantaṃ te sarve bodhisattvacaryāprītiprāmodyakuśalamūla- samavadhānagatā na bhaveyu:, māṃ tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 43. sacenme bhagavan bodhiprāptasya sahanāmadheyaśravaṇāttadanyeṡu lokadhātuṡu bodhi- sattvā na samantānugataṃ nāma samādhiṃ pratilabheran, yatra sthitvā bodhisattvā ekakṡaṇavyati- hāreṇa aprameyāsaṃkhyeyācintyātulyāparimāṇān buddhān bhagavata: satkurvanti, sa caiṡāṃ samādhirantarā vipraṇaśyedyāvadbodhimaṇḍaparyantam, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhi- saṃbudhyeyam || 44. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre ye sattvā: pratyājātā bhaveyu: te yathārūpāṃ dharmadeśanāmākāṅkṡeyu: śrotum, tathārūpāṃ sahacittotpādānna śrṇuyu:, mā tāvadaha- manuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 45. sacenme bhagavan bodhiprāptasya tatra buddhakṡetre tadanyeṡu buddhakṡetreṡu ye ca bodhisattvā mama nāmadheyaṃ śrṇuyu:, te sahanāmadheyaśravaṇānnāvaivartikā bhaveyuranuttarāyā: samya- ksaṃbodhe:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam || 46. sacenme bhagavan bodhiprāptasya buddhaśāsturbuddhakṡetreṡu te bodhisattvā mama nāmadheyaṃ śrṇuyu:, te sahanāmadheyaśravaṇātprathamadvitīyatrtīyā: kṡāntī: pratilabheran nāvaivartikā bhaveyu- rbuddhadharmasaṃghebhya:, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhibudhyeyam ||8|| atha khalvānanda sa dharmākaro bhikṡurimānevaṃrūpān praṇidhānaviśeṡānnirdiśya tasyāṃ velāyāṃ buddhānubhāvena imā gāthā abhāṡata- saci mi [siya] viśiṡṭa naivarūpā varapraṇidhāna siyā khu bodhiprāpto | māha siya gavendrasattvasāro daśabaladhāri atulyadakṡiṇīya: ||11|| saci mi siya na kṡetra evarūpaṃ bahu adha nānaprabhūtadivyavittam | sukhita naraka yeya du:khaprāpto māha siyā ratanāna [loka]rājā ||12|| saci mi upagatasya bodhimaṇḍaṃ daśadiśi pravraji nāmadheyu kṡipram | prthu bahava ananta buddhakṡetrā māha siyā balaprāptu lokanātha: ||13|| @231 saci khu ahu rameya kāmabhogāṃ smrtimatiyā gatiyā vihīnu santa: | atula śiva sameyamāna bodhiṃ māha siyā balaprāptu śāstra loke ||14|| vipulaprabha atulyananta nātha diśi vidiśi sphuri sarvabuddhakṡetrā | rāga praśami sarvadoṡamohāṃ narakagatismiṃ praśāmi dhūmaketum ||15|| janiya suruciraṃ viśālanetraṃ vidhuniya sarvanarāṇa andhakāram | apaniya sun a akṡaṇānaśeṡāṃ upanayi svargagatānanantatejāṃ ||16|| na tapati nabha candrasūryaābhā maṇigaṇa agniprabhā na devatānām | abhibhavati narendra ābha sarvāṃ purimacariṃ pariśuddha ācaritvā ||17|| puruṡavaru nidhāna du:khitānāṃ diśi vidiśāsu na asti evarūpa: | kuśalaśatasahasrasarvapūrṇa parṡagato nadi buddhasiṃhanādam ||18|| purimajina svayaṃbhu satkaritvā vratatapakoṭi caritva aprameyām | pravaravarasame smi jñānaskandha praṇidhibalapratipūrṇa sattvasāro ||19|| yatha bhagava asaṅgajñānadarśī trividha prajānati saṃskrte narendra: | ahamapi siya tulyadakṡiṇīyo vidupravaro naranāyako narāṇām ||20|| saci mi ayu narendra evarūpā praṇidhi samrdhyati bodhi prāpuṇitvā | calatu aya sahasralokadhātu kusumapravarṡaṇa bhātu devasaṃghāṃ ||21|| @232 pracalita vasudhā pravarṡi puṡpā: tūryaśatā gagane’tha saṃpraṇedu: | divyaruciracandanasya cūrṇā avakiri caiva bhaviṡya loki buddha: ||22|| iti ||9|| evaṃrūpayā ānanda praṇidhānasaṃpadā sa dharmākaro bhikṡurbodhisattvo mahāsattva: samanvāgato’bhūt | evaṃrūpayā cānanda praṇidhānasaṃpadā alpakā bodhisattvā: samanvāgatā: | alpakānāṃ caivaṃrūpāṇāṃ praṇidhīnāṃ loke prādurbhāvo bhavati parīttānām | na puna: sarvaśo nāsti | sa khalu punarānanda dharmākaro bhikṡustasya bhagavato lokeśvararājasya tathāgatasya purata: sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyā: prajāyā: sadeva- mānuṡāsurāyā: purata imānevaṃrūpān praṇidhānaviśeṡānnirdiśya yathābhūtapratijñāpratipatti- pratiṡṭhito’bhūt | sa imāmevaṃrūpāṃ buddhakṡetrapariśuddhiṃ buddhakṡetramāhātmyaṃ buddhakṡetrodāratāṃ samudānayan bodhisattvacaryāṃ caran aprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni varṡakoṭīniyutaśatasahasrāṇi na jātu kāmavyāpādavihiṃsāvitarkān vitarkitavān, na jātu kāmavyāpādavihiṃsāsaṃjñāmutpāditavān, na jātu rūpaśabdagandharasaspraṡṭavyasaṃjñāmutpāditavān | sa daharamanohara eva surato’bhūtsukhasaṃvāso’dhivāsanajātīya: subhaga: supoṡo’lpeccha: saṃtuṡṭa: pravivikto’duṡṭo’mūḍho’śaṅko’jihmo'śaṭho’māyāvī sukhiloma: priyālāpo nityābhiyukta: śukla- dharmaparyeṡṭau sunikṡiptadhura: sarvasattvānāmarthāya mahāpraṇidhānaṃ samudānitavān buddhadharmasaṃghācāryo- pādhyāyakalyāṇamitrasagauravo nityasaṃnaddho bodhisattvacaryāyāmārjavo mārdavo’kuhako’nilapako guṇavān pūrvaṃgama: sarvakuśaladharmasamādāpanatāyai śūnyatānimittāpraṇihitānabhisaṃskārānutpāda- vihārairnirmāna: svārakṡitavākyaścābhūt | bodhisattvacaryāṃ caran sa yadvākkarmotsrṡṭamātmaparobhaya- vyāpādāya saṃvartate, tathāvidhaṃ tyaktvā yadvākkarma svaparobhayahitasukhasaṃvartakaṃ tadevābhiprayuktavān | evaṃ ca saṃprajāno’bhūt yadgrāmanagaranigamajanapadarāṡṭrarājadhānīṡvavataranna jātu rūpaśabdagandharasa- spraṡṭavyadharmeṡvanunīto’bhūdapratihata: | sa bodhisattvacaryāyāṃ caran svayaṃ ca dānapāramitāyāmacarat parāṃśca tatraiva samādāpitavān, svayaṃ ca śīlakṡāntivīryadhyānaprajñāpāramitāsvacarat, parāṃśca tatraiva samādāpitavān | tathārūpāṇi ca kuśalamūlāni samudānītavān, yai: samanvāgato yatrayatropapadyate, tatra tatra asyānekāni nidhānakoṭīniyutaśatasahasrāṇi dharaṇyā: prādurbhavanti | tena bodhisattvacaryāṃ caratā tāvadaprameyāsaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau pratiṡṭhāpitāni, yeṡāṃ na sukaraṃ vākkarmaṇā paryantamadhigantum | tāvadaprameyā- saṃkhyeyā buddhā bhagavanta: satkrtā gurukrtā mānitā: pūjitāścīvarapiṇḍapātraśayanāsanaglāna- pratyayabhaiṡajyapariṡkārai: sarvasukhopadhānasparśavihārai: pratipāditā: | yāvanta: sattvā: śreṡṭhigrha- patyamātyakṡatriyabrāhmaṇamahāśālakuleṡu pratiṡṭhāpitā:, teṡāṃ na sukaro vākkarmanirdeśena paryanto- ‘dhigantum | evaṃ jāmbūdvīpeśvarāśca pratiṡṭhāpitāścakravartitve lokapālatve śakratve suyāmatve @233 sutuṡitatve sunirmitatve suvaśavartitve devarājatve mahābrahmatve ca pratiṡṭhāpitā: | tāvadapra- meyāsaṃkhyeyā buddhā bhagavanta: satkrtā gurukrtā mānitā: pūjitāścīvarapiṇḍapātraśayanā- sanaglānapratyayabhaiṡajyapariṡkārai: sarvasukhopadhānasparśavihārai: pratipāditā: | yāvanta: sattvā: śreṡṭhigrhapatyamātyakṡatriyabrāhmaṇamahāśālakuleṡu pratiṡṭhāpitā:, teṡāṃ na sukaro vākkarmanirdeśena paryanto’dhigantum | evaṃ jāmbūdvīpeśvarāśca pratiṡṭhāpitāścakravartitve lokapālatve śakratve suyāmatve sutuṡitatve sunirmitatve vaśavartitve devarājatve mahābrahmatve ca pratiṡṭhāpitā: | tāvadaprameyāsaṃkhyeyā buddhā bhagavanta: satkrtā gurukrtā mānitā: pūjitā dharmacakrapravarta- nārthaṃ cādhīṡṭā:, yeṡāṃ na sukaro vākkarmanirdeśena paryanto’dhigantum | sa evaṃrūpaṃ kuśalaṃ samudānayat, yadasya bodhisattvacaryāṃ carato’prameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhi- lāpyāni kalpakoṭīniyutaśatasahasrāṇi surabhirdivyātikrāntacandanagandho mukhātpravāti sma | sarvaromakūpebhya utpalagandho vāti sma | sarvalokābhirūpaścābhūtprāsādiko darśanīya: parama- śubhavarṇapuṡkalatayā samanvāgata: lakṡaṇavyañjanasamalaṃkrtenātmabhāvena | tasya sarvaratnālakārā: sarvavastracīvarābhinirhārā: sarvapuṡpadhūpagandhamālyavilepanacchatradhvajapatākābhinirhārā: sarvavādya- saṃgītyabhinirhārāśca sarvaromakūpebhya: pāṇitalābhyāṃ ca niścaranti sma | sarvānnapānakhādya- bhojyalehyarasābhinirhārā: sarvopabhogaparibhogābhinirhārāśca pāṇitalābhyāṃ prasyandanta: prādu- rbhavanti sma | iti hi sarvapariṡkāravaśitāprāpta: sa ānanda dharmākaro bhikṡurabhūt pūrvaṃ bodhi- sattvacaryāṃ caran ||10|| evamukte āyuṡmānānando bhagavantametadavocat-kiṃ punarbhagavan sa dharmākaro bhikṡu- rbodhisattvo mahāsattvo’nuttarāṃ samyaksaṃbodhimabhisaṃbudhyātīta: parinirvrta:, utāho’nabhisaṃbuddha: atha pratyutpanno’bhisaṃbuddha etarhi tiṡṭhati dhriyate yāpayati dharmaṃ ca deśayati ? bhagavānāha-na, khalu punarānanda sa tathāgato’tīto na anāgata: | api tveva sa tathāgato’rhan samyaksaṃ- bodhimabhisaṃbuddha etarhi tiṡṭhati dhriyate yāpayati dharmaṃ ca deśayati paścimāyāṃ diśi ito koṭīniyutaśatasahasratame ca buddhakṡetre sukhāvatyāṃ lokadhātāvamitābho nāma tathāgato’rhan samyaksaṃbuddho’parimāṇairbodhisattvai: parivrta: puraskrto’nantai: śrāvakairanantayā buddhakṡetrasaṃpadā samanvāgata: ||11|| amitā cāsya prabhā yasya na sukaraṃ pramāṇaparyantamadhigantum-iyanti buddhakṡetraśatāni, iyanti buddhakṡetrasahasrāṇi, iyanti buddhakṡetraśatasahasrāṇi, iyanti buddhakṡetrakoṭīni, iyanti buddhakṡetrakoṭīśatāni, iyanti buddhakṡetrakoṭīsahasrāṇi, iyanti buddhakṡetrakoṭīśatasahasrāṇi, iyanti buddhakṡetrakoṭīniyutaśatasahasrāṇi spharitvā tiṡṭhatīti | api tu khalu punarānanda saṃkṡiptena pūrvasyāṃ diśi gaṅgānadīvālukopamāni buddhakṡetrakoṭīniyutaśatasahasrāṇi tayā tasya bhagavato’mitābhasya prabhayā sadā sphuṭāni | evaṃ dakṡiṇapaścimottarāsvadha ūrdhvaṃ digvidikṡu ca ekaikasyāṃ diśi samantādgaṅgānadīvālukopamāni yāvadbuddhakṡetrakoṭīniyutaśatasahasrāṇi @234 tasya bhagavato’mitābhasya prabhayā sadā parisphuṭāni sthāpayitvā buddhān bhagavata: pūrvapraṇi- dhānādhiṡṭhānena ye vyāmaprabhayā ekadvitricatu:pañcadaśaviṃśatitriṃśaccatvāriṃśatpañcāśadyojana- prabhayā yojanaśataprabhayā yojanaśatasahasraprabhayā yāvadanekayojanakoṭī- niyutaśatasahasraprabhayā vā lokaṃ spharitvā tiṡṭhanti | nāstyānanda upamopanyāso yena śakyaṃ tasyāmitābhasya tathāgatasya prabhāyā: pramāṇamudgrahītum | tadanenānanda paryāyeṇa sa tathā- gato’mitābha ityucyate, amitaprabho’mitaprabhāso’samāptaprabho’saṃgataprabha: prabhāśikhotsrṡṭaprabha: sadivyamaṇiprabho’pratihataraśmirāgaprabho rājanīyaprabha: premaṇīyaprabha: pramodanīyaprabha: saṃgamanīya- prabha upoṡaṇīyaprabho nibandhanīyaprabho’tivīryaprabho’tulyaprabho’bhibhūyanarendrāmūnnayendraprabha: (?) śrāntasaṃcayendusūryajihmīkaraṇaprabho’bhibhūya lokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadevajihmī- karaṇaprabha ityucyate | sā ca āryaprabhā vimalā vipulā kāyasukhasaṃjananī cittaudbilyakaraṇī devāsuranāgayakṡagandharvagaruḍamahoragakinnaramanuṡyāmanuṡyāṇāṃ prītiprāmodyasukhakaraṇī kuśalā- śayānāṃ sattvānāṃ kalyakuśalamimiṇevadviprāmodyakaraṇī (?) ye’nyeṡvapyanantāparyanteṡu buddhakṡetreṡu | anena cānanda paryāyeṇa tathāgata: paripūrṇaṃ kalpaṃ bhāṡyet tasyāmitābhasya tathāgatasya nāma karmopādāya prabhāmārabhya, na ca śaknoti guṇaparyantamadhigantuṃ tasyā: prabhāyā:, tathāgatasya vaiśāradyopacchedo bhavet | tatkasya heto: ? ubhayamapyetadānanda aprameyamasaṃkhyeyamacintyā- paryantaṃ yadidaṃ tasya bhagavato’mitābhasya tathāgatasya prabhāguṇavibhūti:, tathāgatasya cānuttaraṃ prajñāpratibhānam ||12|| tasya khalu punarānanda amitābhasya tathāgatasyāprameya: śrāvakasaṃgho yasya na sukaraṃ pramāṇamudgrahītum-iyatya: śrāvakakoṭya:, iyanti śrāvakakoṭīśatāni, iyanti śrāvakakoṭī- sahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṃkarāṇi, iyanti bimbarāṇi, iyanti nayutāni, iyantyayutāni, iyantyakṡobhyāṇi, iyanto vivāhā:, iyanti srotāṃsi, iyanti ojāṃsi, iyantyaprameyāṇi, iyantyasaṃkhyeyāni, iyantyagaṇyāni, iyantyatulyāni, iyantyacintyā- nīti | tadyathā ānanda bhikṡurmaudgalyāyana rddhivaśitāprāpta: | sa ākāṅkṡan trisāhasramahā- sāhasralokadhātau yāvanti tārārūpāṇi tāni sarvāṇyekarātridine nagareṇa gaṇayet, evaṃ- rūpāṇāṃ ca rddhimatāṃ koṭīniyutaśatasahasraṃ bhavet, te ca varṡakoṭīniyutaśatasahasramananya- karmaṇā amitābhasya tathāgatasya prathamaśrāvakasaṃnipātaṃ gaṇayeyu: | ebhirgaṇayadbhi: śatatamo’pi bhāgo na gaṇito bhavet, sahasratamo’pi śatasahasratamo’pi, yāvatkalāmapi upamāmapi upanisāmapi na gaṇito bhavet | tadyathā ānanda mahāsamudrāccaturaśītiyojanasahasrāṇyā- vedhena tiryagaprameyāt kaścideva puruṡa: śatadhā bhinnayā bālāgrakoṭyā ekamudakabindumabhyu- tkṡipet, tatkiṃ manyase ānanda katamo’tra bahutara:-yo vā śatadhā bhinnayā bālāgrakoṭyābhyu- tkṡipta eka udakabindu:, yo vā mahāsamudre’pskandho’vaśiṡṭa iti ? ānanda āha-yojana- sahasramapi tāvadbhagavan mahāsamudrasya parīttaṃ bhavet kimaṅga puna: śatadhā bhinnayā bālāgra- @235 koṭyā utkṡipta eka udakabindu: | bhagavānāha-tadyathā sa ekabindu:, iyattama: sa prathamasaṃnipāto’bhūt | tairmaudgalyāyanasadrśairbhikṡubhirgaṇayadbhistena varṡakoṭīniyutaśatasahasreṇa gaṇitaṃ bhavet, yathā mahāsamudre’pskandho’vaśiṡṭa: | evamagaṇitaṃ draṡṭavyam | ka: punarvādo dvitīyatrtīyādīnāṃ śrāvakasaṃnipātānām | evamanantāparyantastasya bhagavata: śrāvakasaṃgho yo’prameyāsaṃkhyeya ityeva saṃkhyāṃ gacchati ||13|| aparimitaṃ ca ānanda tasya bhagavato’mitābhasya tathāgatasyāyu:pramāṇaṃ yasya na sukaraṃ pramāṇamadhigantum, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi, iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya:, iyanti vā kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭīśatasahasrāṇi, iyanti vā kalpakoṭīniyutaśata- sahasrāṇīti | atha tarhi ānanda aparimitameva tasya bhagavata āyu:pramāṇamaparyantam | tena sa tathāgato’mitāyurityucyate | yathā cānanda iha lokadhātau kalpagaṇanāprajñaptisaṃketa:, tathā sāṃprataṃ daśa kalpāstasya bhagavato’mitāyuṡastathāgatasyotpannasya anuttarāṃ samyaksaṃbodhi- mabhisaṃbuddhasya ||14|| tasya khalu punarānanda bhagavato’mitābhasya sukhāvatī nāma lokadhāturrddhā ca sphītā ca kṡemā ca subhikṡā ca ramaṇīyā ca bahudevamanuṡyākīrṇā ca | tatra khalvānanda lokadhātau na nirayā: santi na tiryagyonirna pretaviṡayo nāsurā: kāyā nākṡaṇopapattaya: | na ca tāni ratnāni loke pracaranti yāni sukhāvatyāṃ lokadhātau vidyante ||15|| sā khalvānanda sukhāvatī lokadhātu: surabhinānāgandhasamīritā nānāpuṡpaphalasamrddhā ratnavrkṡasamalaṃkrtā tathāgatābhinirmitamanojñasvaranānādvijasaṃghaniṡevitā | te cānanda ratnavrkṡā nānāvarṇā anekavarṇā anekaśatasahasravarṇā: | santi tatra ratnavrkṡā: suvarṇavarṇā: suvarṇa- mayā: | santi rūpyavarṇā rūpyamayā: | santi vaiḍūryavarṇā vaiḍūryamayā: | santi sphaṭikavarṇā: sphaṭikamayā: | santi musāragalvavarṇā musāragalvamayā: | santi lohitamuktāvarṇā lohitamuktāmayā: | santyaśmagarbhavarṇā aśmagarbhamayā: | santi kecid dvayo ratnayo: suvarṇasya rūpyasya ca | santi trayāṇāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya ca | santi caturṇāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya ca | santi pañcānāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya ca | santi ṡaṇṇāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyāśca | santi saptānāṃ ratnānāṃ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya lohitamuktāyā aśmagarbhasya ca saptamasya | tatrānanda suvarṇamayānāṃ vrkṡāṇāṃ suvarṇamayāni mūlaskandhaviṭapaśākhāpatrapuṡpāṇi, phalāni rūpyamayāṇi | rūpyamayāṇāṃ vrkṡāṇāṃ rūpyamayānyeva mūlaskandhaviṭapaśākhāpatrapuṡpāṇi, phalāni vaiḍūryamayāṇi | vaiḍūryamayāṇāṃ vrkṡāṇāṃ vaiḍūryamayāṇi mūlaskandhaviṭapaśākhāpatrapuṡpāṇi, phalāni sphaṭikamayāni | sphaṭikamayānāṃ vrkṡāṇāṃ sphaṭikamayānyeva mūlaskandhaviṭapaśākhā- @236 patrapuṡpāṇi, phalāni ca musāragalvamayāni | musāragalvamayānāṃ vrkṡāṇāṃ musāragalvamayānyeva mūlaskandhaviṭapaśākhāpatrapuṡpāṇi, phalāni ca lohitamuktāmayāni | lohitamuktāmayānāṃ vrkṡāṇāṃ lohitamuktāmayānyeva mūlaskandhaviṭapaśākhāpatrapuṡpāṇi, phalāni cāśmagarbhamayāṇi | aśmagarbhamayāṇāṃ vrkṡāṇāmaśmagarbhamayāṇyeva mūlaskandhaviṭapaśākhāpatrapuṡpāṇi, phalāni ca suvarṇamayāni | keṡāṃcidānanda vrkṡāṇāṃ suvarṇamayāni mūlāni, rūpyamayā: skandhā:, vaiḍūryamayā viṭapā:, sphaṭikamayā: śākhā:, musāragalvamayāni patrāṇi, lohitamuktāmayāni puṡpāṇi, aśmagarbhamayāṇi phalāni | keṡāṃcidānanda vrkṡāṇāṃ rūpyamayāṇi mūlāni, vaiḍūrya- mayā: skandhā:, sphaṭikamayā viṭapā:, musāragalvamayā: śākhā:, lohitamuktāmayāni patrāṇi, aśmagarbhamayāṇi puṡpāṇi, suvarṇamayāni phalāni | keṡāṃcidānanda vrkṡāṇāṃ vaiḍūryamayāṇi mūlāni, sphaṭikamayā: skandhā:, musāragalvamayā viṭapā:, lohitamuktāmayā: śākhā:, aśmagarbhamayāṇi patrāṇi, suvarṇamayāni puṡpāṇi, rūpyamayāṇi phalāni | keṡāṃcidānanda vrkṡāṇāṃ sphaṭikamayāni mūlāni, musāragalvamayā: skandhā:, lohitamuktāmayā viṭapā:, aśmagarbhamayā: śākhā:, suvarṇamayāni patrāṇi, rūpyamayāṇi puṡpāṇi, vaiḍūryamayāṇi phalāni | keṡāṃcidānanda vrkṡāṇāṃ musāragalvamayāni mūlāni, lohitamuktāmayā: skandhā:, aśmagarbha- mayā viṭapā:, suvarṇamayā: śākhā:, rūpyamayāṇi patrāṇi, vaiḍūryamayāṇi puṡpāṇi, sphaṭika- mayāni phalāni | keṡāṃcidānanda vrkṡāṇāṃ lohitamuktāmayāni mūlāni, aśmagarbhamayā: skandhā:, suvarṇamayā viṭapā:, rūpyamayā: śākhā:, vaiḍūryamayāṇi patrāṇi, sphaṭikamayāni puṡpāṇi, musāragalvamayāni phalāni | keṡāṃcidānanda vrkṡāṇāmaśmagarbhamayāni mūlāni, suvarṇamayā: skandhā:, rūpyamayā viṭapā:, vaiḍūryamayā: śākhā:, sphaṭikamayāni patrāṇi, musāra- galvamayāni puṡpāṇi, lohitamuktāmayāni phalāni | keṡāṃcidānanda vrkṡāṇāṃ saptaratnamayāni mūlāni, saptaratnamayā: skandhā:, saptaratnamayā viṭapā:, saptaratnamayā: śākhā:, saptaratnamayāni patrāṇi, saptaratnamayāni puṡpāṇi, saptaratnamayāni phalāni | sarveṡāṃ cānanda teṡāṃ vrkṡāṇāṃ mūlaskandhaviṭapaśākhāpatrapuṡpaphalāni sukhasaṃsparśāni sugandhīni | vātena preritena ca teṡāṃ valgumanojñaghoṡo niścaratyasecanako’pratikūla: śravaṇāya | evaṃrūpairānanda saptaratnamayairvrkṡai: saṃtataṃ tadbuddhakṡetraṃ samantācca kadalīskandhai: saptaratnamayai ratnatālapaṅktibhiścānuparikṡiptaṃ sarvataśca hemajālapraticchannaṃ samantataśca sarvaratnamayai: padmai: saṃchannam | santi tatra padmānyardhayojanapramā- ṇāni, santi yojanapramāṇāni, santi dvitricatu:pañcayojanapramāṇāni, santi yāvaddaśa- yojanapramāṇāni | sarvataśca ratnapadmātṡaṭtriṃśadraśmikoṭīśatasahasrāṇi niścaranti | sarvataśca raśmimukhātṡaṭtriṃśadbuddhakoṭīśatasahasrāṇi niścaranti suvarṇamayavarṇai: kāyairdvātriṃśanmahāpuruṡa- lakṡaṇadharai:, yāni pūrvasyāṃ diśyaprameyāsaṃkhyeyāsu lokadhātuṡu gatvā sattvebhyo dharmaṃ deśayanti | evaṃ dakṡiṇapaścimottarāsu dikṡu adha ūrdhvamanuvidikṡu gatāvaraṇe loke’prameyāsaṃkhyeyāṃ^lloka- dhātūn gatiṃ gatvā sattvebhyo dharmaṃ deśayanti ||16|| @237 tasmin khalu punarānanda buddhakṡetre sarvaśa: kālaparvatā na santi sarvato ratnaparvatā: sarvaśa: sumerava: parvatarājā: sarvaśaścakravālā mahācakravālā: parvatarājā: | samantācca tadbuddha- kṡetraṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ nānāvidharatnamaṇicitabhūmibhāgam | evamukte āyuṡmā- nānando bhagavantametadavocat-ye ca punaste bhagavaṃścāturmahārājakāyikā devā: sumerupārśva- nivāsinastrāyastriṃśā vā sumerumūrdhni nivāsina:, te kutra pratiṡṭhitā: ? bhagavānāha-tatkiṃ manyase ānanda ye te iha sumero: parvatarājasyopari yāmā devāstuṡitā vā nirmāṇaratayo vā paranirmitavaśavartino vā brahmakāyikā vā brahmapurohitā vā mahābrahmāṇo vā yāvadakaniṡṭhā vā, kutra te pratiṡṭhitā iti | ānanda āha-acintyo bhagavan karmaṇāṃ vipāka: karmābhi- saṃskāra: | bhagavānāha-labdhastvayānanda ihācintya: karmaṇāṃ vipāka: karmābhisaṃskāro na buddhānāṃ bhagavatāmacintyaṃ buddhādhiṡṭhānaṃ krtapuṇyānāṃ ca sattvānāmavaropitakuśalamūlānām | tavācintyā puṇyā vibhūti: | ānanda āha-na me’tra bhagavan kācitkāṅkṡā vā vimatirvā vicikitsā vā | api tu khalvahamanāgatānāṃ sattvānāṃ kāṅkṡāvimativicikitsānirghātāya tathāgatametadarthaṃ pariprcchāmi | bhagavānāha-sādhu sādhvānanda, evaṃ te karaṇīyam ||17|| tasyāṃ khalvānanda sukhāvatyāṃ lokadhātau nānāprakārā nadya: pracaranti | santi tatra mahānadyo yojanavistārā: | santi yāvadviṃśatitriṃśaccatvāriṃśatpañcāśadyojanavistārā yāva- dvādaśayojanāvedhā: | sarvāśca tā nadya: sukhavāhinyo nānāsurabhigandhavārivāhinyo nānāratna- lulitapuṡpasaṃghātavāhinyo nānāmadhurasvaranirghoṡā: | tāsāṃ cānanda koṭīśatasahasrāṅgasaṃpra- yuktasya divyasaṃgītisaṃmūrcchitasya tūryasya kuśalai: saṃpravāditasya tāvanmanojñaghoṡo niścarati yathārūpastāsāṃ mahānadīnāṃ nirghoṡo niścarati gambhīro’jñeyo’vijñeyo’nela: karṇasukho hrdayaṃgama: premaṇīyo valgurmanojño’secanako’pratikūla: śravaṇāya, anityaṃ śāntamanātmeti sukhaśravaṇīyo yasteṡāṃ sattvānāṃ śrotrendriyābhāsamāgacchati | tāsāṃ khalu punarānanda mahā- nadīnāmubhayatastīrāṇi nānāgandharatnavrkṡai: saṃtatāni, yebhyo nānāśākhāpatrapuṡpamañjaryo’va- lambante | tatra ye sattvāsteṡu nadītīreṡvākāṅkṡanti divyābhirāmaramaṇīyāṃ ratikrīḍāṃ cānu- bhavitum, teṡāṃ tatra nadīṡvavatīrṇānāmākāṅkṡatāṃ gulphamātraṃ vāri saṃtiṡṭhate | ākāṅkṡatāṃ jānumātraṃ kaṭimātraṃ kakṡamātram, ākāṅkṡatāṃ karṇamātraṃ vāri saṃtiṡṭhate, divyāśca rataya: prādurbhavanti | tatra ye sattvā ākāṅkṡanti śītaṃ vāri bhavatviti, teṡāṃ śītaṃ vāri bhavati | ya ākāṅkṡanyuṡṇaṃ bhavatviti, teṡāmuṡṇaṃ bhavati | ya ākāṅkṡanti śītoṡṇaṃ bhavatviti, teṡāṃ śītoṡṇameva tadvāri bhavatyanusukham | tāśca mahānadyo divyatamālapatrāgarukālānusāri- tagaroragasāracandanavaragandhavāsitavāriparipūrṇā: pravahanti divyotpalapadmakumudapuṇḍarīka- saugandhikādipuṡpasaṃchannā haṃsasārasakrauñcacakravākakāraṇḍavaśukaśārikakokilakuṇālakala- viṅkamayūrādimanojñasvarāstathāgatābhinirmitapakṡisaṃghaniṡevitapulinā dhārtarāṡṭropaśobhitā: sūpatīrthā vikardamā: suvarṇavālukāsaṃkīrṇā: | tatra yadā te sattvā ākāṅkṡanti kīdrśā @238 asmākamabhiprāyā: paripūryantāmiti, tadā teṡāṃ tādrśā evābhiprāyā paripūryante | yaścāsā- vānanda tasya vāriṇo nirghoṡa: sa manojño niścarati, yena sarvāvattadbuddhakṡetramabhijñāpyate | ye ca sattvā nadītīreṡu sthitā ākāṅkṡanti mā asmākamayaṃ śabda: śrotrendriyāvabhāsa- māgacchatviti, teṡāṃ na divyasyāpi śrotrendriyasyāvabhāsamāgacchati | yaśca yathārūpaṃ śabda- mākāṅkṡati śrotum, sa tathārūpameva manojñaṃ śabdaṃ śrṇoti | tadyathā-buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ pāramitāśabdaṃ bhūmiśabdaṃ balaśabdaṃ vaiśāradyaśabdamāveṇikabuddhadharmaśabdaṃ prati- saṃvicchabdaṃ śūnyatānimittāpraṇihitānabhisaṃskārājātānutpādābhāvanirodhaśabdaṃ śānta- praśāntopaśāntaṃ mahāmaitrīmahākaruṇāmahāmuditāmahopekṡāśabdamanutpattikadharmakṡāntyabhiṡekabhūmi- pratilambhaśabdam | śrutvā udāraprītiprāmodyaṃ pratilabhate vivekasahagataṃ virāgasahagataṃ śānta- sahagataṃ nirodhasahagataṃ dharmasahagataṃ bodhipariniṡpattikuśalamūlasahagataṃ ca | sarvaśaścānanda sukhāvatyāṃ lokadhātāvakuśalaśabdo nāsti, sarvaśo nīvaraṇaśabdo nāsti, sarvaśo’pāyadurgati- vinipātaśabdo nāsti, sarvaśo du:khaśabdo nāsti | adu:khāsukhavedanāśabdo’pi tāvadānanda tatra nāsti, kuta: punardu:khaśabdo bhaviṡyati ? tadanena ānanda paryāyeṇa sā lokadhātu: sukhāvatītyucyate saṃkṡiptena, na punarvistareṇa | kalpo’pyānanda parikṡayaṃ gacchetsukhāvatyā lokadhāto: sukhakāraṇeṡu parikīrtyamāneṡu, na tveva śakyaṃ teṡāṃ sukhakāraṇānāṃ paryanta- madhigantum ||18|| tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau ye sattvā: pratyājātā: pratyājaniṡyante, sarve te evaṃrūpeṇa varṇena balena sthāmnā ārohapariṇāhena ādhipatyena puṇyasaṃcayena atiṡṇa- bhirvastrābharaṇodyānavimānakūṭāgāraparibhogairevaṃrūpaśabdagandharasasparśaparibhogai: evaṃrūpaiśca sarvairapi bhogaparibhogai: samanvāgatā:, tadyathāpi nāma devā: paranirmitavaśavartina: | na khalu punarānanda sukhāvatyāṃ lokadhātau sattvā audārikayūṡaphāṇitākārāhāramāharanti | api tu khalu punaryathārūpamevāhāramākāṅkṡanti, tathārūpamāhrtameva saṃjānanti, prīṇitakāyāśca bhavanti prīṇitamānā: | na teṡāṃ bhūya: kāye prakṡepa: karaṇīya: | te prīṇitakāyāstathārūpāṇi gandhajātānyākāṅkṡanti-īdrśaireva gandhajātairdivyaistadbuddhakṡetraṃ sarvameva nirdhūpitaṃ bhavati | tatra yastaṃ gandhamāghrātukāmo bhavati, tasya sarvaśo gandharvarājño vāsanā na samudācarati | evaṃ ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvajapatākātūryāṇyākāṅkṡanti, teṡāṃ tathārūpaiśca tai: sarvaṃ tadbuddhakṡetraṃ parisphuṭaṃ bhavati | cīvarāṇyākāṅkṡanti nānāvarṇānyanekaśatasahasravarṇāni, teṡāṃ tādrśaireva cīvararatnai: sarvaṃ tadbuddhakṡetraṃ parisphuṭaṃ bhavati, prāvrtameva cātmānaṃ saṃjānanti | te yathārūpāṇyābharaṇānyākāṅkṡanti, tadyathā-śīrṡābharaṇāni vā karṇābharaṇāni vā grīvābhara- ṇāni vā hastapādābharaṇāni vā yadidaṃ mukuṭāni kuṇḍalāni kaṭakakeyūrāṇi vatsahārā rucakahārā karṇikā mudrikā: svarṇasūtrāṇi mekhalā: svarṇasūtrāṇi jālāni muktājālāni sarvaratnajālāni svarṇaratnakiṅkiṇījālāni, tathārūpairābharaṇairanaikaratnaśatasahasrapratyuptai: sphuṭaṃ @239 tadbuddhakṡetraṃ paśyanti yadidamābharaṇavrkṡāvasaktai: | taiścābharaṇairalaṃkrtamātmānaṃ saṃjānanti | te yādrśaṃ vimānamākāṅkṡanti yadvarṇaliṅgasaṃsthānaṃ yāvadārohapariṇāhaṃ nānāratnamayaniryūhaśata- sahasrasamalaṃkrtaṃ nānādivyapuṡpasaṃstīrṇaṃ citropadhānavinyastaparyaṅkam, tādrśameva vimānaṃ teṡāṃ purata: prādurbhavati | teṡu manonirvrtteṡu vimāneṡu saptasaptāpsarasahasraparivrtā: puraskrtā viharanti krīḍanti ramante paricārayanti ||19|| na ca tatra lokadhātau devānāṃ vā manuṡyāṇāṃ vā nānātvamasti anyatra saṃvrtivyava- hāreṇa devamanuṡyāviti saṃkhyāṃ gacchanti | tadyathā ānanda rājñaścakravartina: purato manuṡya- hīno manuṡyapretako na bhāsate na tapate na virocate, na ca bhavati viśārado na prabhāsvara:, evameva devānāṃ paranirmitavaśavartināṃ purata: śakro devānāmindro na bhāsate na tapate na virocate yadidamudyānavimānavastrābharaṇairādhipatyena rddhyā vā prātihāryeṇa vā aiśvaryeṇa vā ānanda, sa khalu dharmābhisamayena dharmaparibhogeṇa vā | tatra ānanda yathā devā: pari- nirmitavaśavartina:, evaṃ sukhāvatyāṃ lokadhātau manuṡyā draṡṭavyā: ||20|| tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau pūrvāhṇakālasamaye pratyupasthite samantāccatu- rdiśamākulā: samākulā vāyavo vānti | teṡāṃ ratnavrkṡāṇāṃ citrān darśanīyān nānāvarṇā- nanekavrntān nānāsurabhidivyagandhaparivāsitān kṡobhayanti saṃkṡobhayanti īrayanti samīrayanti yato bahūni puṡpaśatāni tasyāṃ ratnamayyāṃ mahāprthivyāṃ prapatanti manojñagandhāni darśanīyāni | taiśca puṡpaistadbuddhakṡetraṃ samantātsaptapauruṡaṃ saṃskrtarūpaṃ bhavati | tadyathāpi nāma puruṡa: kuśala: prthivyāṃ puṡpasaṃstaraṃ saṃstrṇuyāt, ubhābhyāṃ pāṇibhyāṃ samaṃ racayetsucitraṃ darśanīyam, evameva tadbuddhakṡetraṃ tai: puṡpairnānāgandhavarṇai: samantātsaptapauruṡaṃ sphuṭaṃ bhavati | tāni ca puṡpajātāni mrdūni kācilindikasukhasaṃsparśāni aupabhyamātreṇa, yāni nikṡipte pāde caturaṅgulamavanamanti, utkṡipte pāde caturaṅgulamevonnamanti | nirgate puna: pūrvāhṇakālasamaye tāni puṡpāṇi nirava- śeṡamantardhīyante | atha tadbuddhakṡetraṃ viviktaṃ ramyaṃ śubhaṃ bhavatyaparikliṡṭai: pūrvapuṡpai: | tata: punarapi samantāccaturdiśaṃ vāyavo vānti, ye pūrvavadabhinavāni puṡpāṇyabhiprakiranti | yathā pūrvāhṇe, evaṃ madhyāhnakālasamaye saṃdhyāyāṃ rātryā: prathame yāme madhyame yāme paścime yāme | taiśca vātairvāyadbhirnānāgandhaparivāsitaiste sattvā: sprṡṭā: santa: evaṃ sukhasamarpitā bhavanti tadyathāpi nāma nirodhasamāpanno bhikṡu: ||21|| tasmiṃścānanda buddhakṡetre sarvaśo’gnisūryacandragrahanakṡatratārārūpāṇāṃ tamondhakārasya nāmadheyaprajñaptirapi nāsti | sarvaśo rātriṃdivaṃ prajñaptirapi nāsti anyatra tathāgatavyavahārāt, sarvaśaścārāmaparigrahasaṃjñā nāsti ||22|| tasyāṃ khalu punarānanda sukhāvatyāṃ lokadhātau kāle divyagandhodakameghā abhipravarṡa- yanti divyāni sarvavarṇikāni kusumāni, divyāni saptaratnāni, divyaṃ candanacūrṇam, divyāśchatradhvajapatākā abhipravarṡayanti | divyāni sarvavarṇikāni kusumāni, divyāni @240 vitānāni dhriyante, divyāni cchatraratnāni sarvābharaṇānyākāśe dhriyante, divyāni vādyāni pravādyante, divyāścāpsaraso nrtyanti ||23|| tasmin khalu punarānanda buddhakṡetre ye sattvā upapannā utpadyante utpatsyante, sarve te niyatā: samyaktve yāvannirvāṇam | tatkasya heto: ? nāsti tatra dvayo rāśyorvyavasthānaṃ prajñaptirvā yadidamaniyatasya vā mithyātvaniyatasya vā | tadanenāpyānanda paryāyeṇa sā loka- dhātu: sukhāvatītyucyate saṃkṡiptena, na punarvistareṇa | kalpo’pyānanda parikṡīyeta sukhāvatyāṃ lokadhātau sukhakāraṇeṡu parikīrtyamāneṡu, na ca teṡāṃ sukhakāraṇānāṃ śakyaṃ paryantamadhi- gantum ||24|| atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- sarve’pi sattvā: sukhitā bhaveyu- virśuddhajñānā: paramārthakovidā: | te kalpakoṭīmatha vāpi cottariṃ sukhāvatīvarṇa prakāśayeyu: ||23|| kṡaye kalpakoṭī vajre surāśca sukhāvatīye na ca varṇasāru: | kṡayaṃ na gacchetpratibhā ca teṡāṃ prakāśayantāna tu varṇa nānāṃ ||24|| ye lokadhātū paramāṇusādrśāṃ- śchidyeya bhidyeya rajaśca kuryāt | ato bahū uttari lokadhātu pūreta dānaṃ ratanāhi dadyāt ||25|| naitā kalāpi upamāpi tasya puṇyasya bhontī prthulokadhātava: | ye lokadhātūya sukhāvatīye śrutvaiva nāmaṃ bhavatīha puṇyam ||26|| tato bahū puṇya bhaveta teṡāṃ ye śraddhate jinavacanaṃ saprajñā: | śraddhā hi mūlaṃ jagatasya prāptaye tasmāddhi śrutvā vicitiṃ vinodayet ||27|| iti || evamaprameyaguṇavarṇā ānanda sukhāvatī lokadhātu: ||25|| tasya khalu punarānanda bhagavato’mitābhasya tathāgatasya daśasu dikṡu ekaikasyāṃ diśi gaṅgānadīvālukāsameṡu buddhakṡetreṡu gaṅgānadīvālukāsamā buddhā bhagavanto nāmadheyaṃ @241 parikīrtayante, varṇaṃ bhāṡante, yaśa: prakāśayanti, guṇamudīrayanti | tatkasya heto: ? ye kecitsattvāstasya bhagavato’mitābhasya nāmadheyaṃ śrṇvanti, śrutvā cāntaśa ekacittotpāda- mapyadhyāśayena prasādasahagatena cittamutpādayanti, te sarve’vaivartikatāyāṃ santyanuttarāyā: samyaksaṃbodhe: ||26|| ye cānanda kecitsattvāstaṃ tathāgataṃ puna: satkāramanasikariṡyanti, bahvaparimitaṃ kuśalamūlamavaropayiṡyanti bodhaye cittaṃ pariṇāmya, tatra ca lokadhātāvupapattaye praṇi- dhāsyanti, teṡāṃ so’mitābhastathāgato’rhan samyaksaṃbuddho maraṇakālasamaye pratyupasthite’neka- bhikṡugaṇaparivrta: puraskrta: sthāsyati | tataste taṃ bhagavantaṃ drṡṭvā prasannacittāścyutā: santastatraiva sukhāvatyāṃ lokadhātāvupapatsyante | yaśca ānanda ākāṅkṡeta kulaputro vā kuladuhitā vā kimityahaṃ drṡṭa eva dharme tamamitābhaṃ tathāgataṃ paśyeyamiti, tenānuttarāyāṃ samyaksaṃbodhau cittamutpādya adhyāśayātiśayatayā saṃtatyā tasmin buddhakṡetre cittaṃ saṃpreṡya upapattaye kuśalamūlāni ca pariṇāmayitavyāni ||27|| ye punastaṃ tathāgataṃ na bhūyo manasikariṡyanti, na ca bahvaparimitaṃ kuśalamūlamabhīkṡṇa- mavaropayiṡyanti, teṡāṃ tādrśenaiva so’mitābhastathāgato’rhan samyaksaṃbuddho varṇasaṃsthānā- rohapariṇāhena bhikṡusaṃghaparivāreṇa ca tādrśa eva buddhinirmito maraṇakālasamaye purata: sthāsyati | te tenaiva tathāgatadarśanaprasādālambanena samādhinā apramuṡitayā smrtyā cyutāstatraiva buddhakṡetre pratyājaniṡyanti ||28|| ye punarānanda sattvāstaṃ tathāgataṃ daśacittotpādātsamanusmariṡyanti, sprhāṃ ca tasmin buddhakṡetra utpādayiṡyanti, gambhīreṡu ca dharmeṡu bhāṡyamāṇeṡu tuṡṭiṃ pratilapsyante, na vipatsyante, na viṡādamāpatsyante, na saṃsadanamāpatsyante, antaśa ekacittotpādenāpi taṃ tathāgataṃ manasikariṡyanti, sprhāṃ cotpādayiṡyanti tasmin buddhakṡetre, te’pi svapnāntaragatā amitābhaṃ tathāgataṃ drakṡyanti, sukhāvatyāṃ lokadhātāvupapatsyante, avaivartikāśca bhaviṡyantyanu- ttarāyā: samyaksaṃbodhe: ||29|| imaṃ khalvānanda arthavaśaṃ saṃpaśya tathāgatā daśasu dikṡu aprameyāsaṃkhyeyāsu lokadhātuṡu tasyāmitābhasya tathāgatasya nāmadheyaṃ parikīrtayanto varṇaṃ ghoṡayanta: saṃpraśaṃsāmabhyudīrayanti | tasmin khalu punarānanda buddhakṡetre daśabhyo digbhya ekaikasyāṃ diśi gaṅgānadīvālukāsamā bodhisattvāstamamitābhaṃ tathāgatamupasaṃkramanti darśanāya vandanāya paryupāsanāya paripraśnī- karaṇāya, taṃ ca bodhisattvagaṇaṃ tāṃśca buddhakṡetraguṇālaṃkāravyūhasaṃpadviśeṡān draṡṭum ||30|| atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā paridīpayannimā gāthā abhāṡata- yathaiva gaṅgānadīvālikāsamā buddhāna kṡetrā amitāyunāyakam ||28|| @242 bahupuṡpapūṭī grhītva te nānāvarṇaṃ surabhī manoramāṃ | okiranti naranāyakottamaṃ amitāyuṃ naradevapūjitam ||29|| tatha dakṡiṇapaścimottarāsu buddhāna kṡetrā daśatāsu yāttakā: | yato yato āgami buddha vandituṃ sabodhisattvā amitāyunāyakam ||30|| bahugandhapūṭī grhītvā nānāvarṇa surabhī manoramāṃ | okiranti naranāyakottamaṃ amitāyuṃ naradevapūjitam ||31|| pūjitva vā te bahubodhisattvā vanditva pādāmamitaprabhasya | pradakṡiṇīkrtya vadanti caivaṃ aho’dbhutaṃ śobhati buddhakṡetram ||32|| te puṡpapūṭīhi punokiranti udagracittā atulāya prītiye | kāmaṃ prabhāṡanti purasta nāyake asmāpi kṡetraṃ siya evarūpam ||33|| ye puṡpapūṭā iti kṡipta tatra chatraṃtayā saṃsthihi yojanāśatam | svalaṃkrtaṃ śobhati citraravato chādante buddhasya samanta kāyam ||34|| te bodhisattvā tatha satkaritvā kathaṃ karontī iti tuṡṭa tatra | sulabdha lābhā: khalu tehi sattvai: yehī śrutaṃ nāma narottamasya ||35|| asmehi pī lābha sulabdhapūrvā yadā gatāsya ima buddhakṡetram | paśyātha svapnopama maitra kīdrśaṃ yatkalpitaṃ kalpasahasra śāstu: ||36|| @243 paśyātha buddhā vara puṇyarāśi: parivrto śobhati bodhisattvai: | amitābhasya ābhā amitā ca tejā amitaṃ ca āyūramitaśca saṃgha: ||37|| smitaṃ karotī amitāyunātha: ṡaṭtriṃśakoṭīnayutāna arciṡām | ye niścaritvā mukhamaṇḍalāta: sphuranti kṡetrāṇi sahasrakoṭī: ||38|| tā: sarvasūrī: punaretya tatra mūrdhe ca astaṃ gami nāyakasya | devā manuṡyā janayanti prītiṃ arcistadā asyamidāṃ viditvā ||39|| uttiṡṭhate buddhasuto mahāyaśā nātha so hi avalokiteśvara: | ko heturatra bhagavaṃ ka: pratyayo yena smitaṃ kurvasi lokanātha ||40|| taṃ vyākarohī yatra so’rthakovido hitānukampī bahusattvamocaka: | śrutveti vācaṃ paramāṃ manoramāṃ udagracittā bhaviṡyanti sattvā: ||41|| ye bodhisattvā bahulokadhātuta: sukhāvatīṃ prasthita buddha paśyatāṃ | te śrutvā prītiṃ vipulāṃ janetvā kṡipramimaṃ kṡetra vilokayeyu: ||42|| āgatya ca kṡetramidaṃ udāraṃ rddhībalaṃ prāpuṇi kṡiprameva | divyaṃ ca cakṡustatha śrotra divyaṃ jātismarā: pāramikovidāśca ||43|| amitāyu buddhastada vyākaroti mama hyayaṃ praṇidhi babhūva pūrvam | kathaṃ pi sattvā śruṇiyāni nāma brajeyu kṡetraṃ mama nityameva ||44|| @244 sa me ayaṃ praṇidhi prapūrṇa śobhanā sattvāśca ebhi bahulokadhātuta: | āgatya kṡipraṃ mama antikasmiṃ avaivartikā bhontiha ekajātiyā ||45|| tasmādya icchatiha bodhisattva: mamāpi kṡetraṃ siya evarūpam | ahaṃ pi sattvān bahu mocayeyaṃ nāmena ghoṡeṇa tha darśanena ||46|| sa śīghraśīghraṃ tvaramāṇarūpa: sukhāvatīṃ gacchatu lokadhātum | gatvā ca pūrvamamitaprabhasya pūjetu buddhāna sahasrakoṭī: ||47|| buddhāna koṭī bahu pūjayitvā rddhībalena bahu kṡetra gatvā | krtvāna pūjāṃ sugatāna santike bhaktyā gamiṡyanti sukhāvatīta: ||48|| iti ||31|| tasya khalu punarānanda amitāyuṡastathāgatasyārhata: samyaksaṃbuddhasya bodhivrkṡa: | sa daśa yojanaśatānyuccaistvena, aṡṭau yojanaśatānyabhipralambitaśākhāpatrapalāśa: pañcayojana- śatamūlārohapariṇāha: sadāpatra: sadāpuṡpa: sadāphalo nānāvarṇo’nekaśatasahasravarṇo nānāpatro nānāpuṡpo nānāphalo nānāvicitrabhūṡaṇasamalaṃkrtaścandrabhāsamaṇiratnaparisphuṭa: śakrābhilagnamaṇiratnavicitritaścintāmaṇiratnākīrṇa: sāgaravaramaṇiratnasuvicitrito divyasamati- krānta: svarṇasūtrābhipralambito rucakahāraratnahāravatsahārakaṭakahāralohitamuktāhāranīlamuktā- hārasiṃhalatāmekhalākalāparatnasūtrasarvaratnavastuśatābhivicitrita: svarṇajālamuktājālasarvaratna- jālakiṅkiṇījālatato makarasvastikanandyāvartacandrasamalaṃkrta: kiṅkiṇīmaṇijālasauvarṇa- sarvaratnālaṃkāravibhūṡito yathāśayasattvavijñaptisamalaṃkrtaśca | tasya khalu punarānanda bodhivrkṡasya vātasamīritasya ya: śabdo ghoṡo niścarati so’parimāṇāṃ^llokadhātūn vijñāpayati | tatrānanda yeṡāṃ sattvānāṃ sa bodhivrkṡa: śrotrāvabhāsamāgacchati, teṡāṃ śrotrarogo na pratikāṅkṡitavyo yāvadbodhiparyantam | yeṡāmaprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyānāṃ sattvānāṃ sa bodhivrkṡaścakṡuṡa ābhāsamāgacchati, teṡāṃ cakṡūrogo na pratikāṅkṡitavyo yāvadbodhiparyantam | ye khalu punarānanda sattvāstato bodhivrkṡādgandhaṃ jighranti, teṡāṃ yāvadbodhiparyantaṃ na jātu dhrāṇaroga: pratikāṅkṡitavya: | ye sattvāstato bodhivrkṡātphalānyāsvādayanti, teṡāṃ yāvadbodhi- paryantaṃ na jātu jihvāroga: pratikāṅkṡitavya: | ye sattvāstasya bodhivrkṡasyābhayā sphuṭā @245 bhavanti, teṡāṃ yāvadbodhiparyantaṃ na jātu kāyaroga: pratikāṅkṡitavya: | ye ca khalu punarānanda sattvāstaṃ bodhivrkṡaṃ dharmato nidhyāyanti, teṡāṃ tata upādāya yāvadbodhiparyantaṃ na jātu cittavikṡepa: pratikāṅkṡitavya: | sarve ca te sattvā: sahadarśanāttasya bodhivrkṡasyāvaivartikā: saṃtiṡṭhante yadutānuttarāyā: samyaksaṃbodhe: | tisraśca kṡāntī: pratilabhante yadidaṃ ghoṡānugāmanu- lomikīmanutpattikadharmakṡāntiṃ ca tasyaivāmitāyuṡastathāgatasya pūrvapraṇidhānādhiṡṭhānena pūrvajina- krtādhikāratayā pūrvapraṇidhānaparicaryayā ca susamāpyayā subhāvitayānūnāvikalatayā ||32|| tatraiva khalu punarānanda ye bodhisattvā: pratyājātā: pratyājāyante pratyājaniṡyante vā, sarve te ekajātipratibaddhāstata evānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante sthāpayitvā praṇidhānavaśaṃ ye te bodhisattvā mahāsiṃhanādanādina udārasaṃnāhasaṃnaddhā: sarvasattvapari- nirvāṇābhiyuktāśca ||33|| tasmin khalu punarānanda buddhakṡetre ye śrāvakāste vyāmaprabhā:, ye bodhisattvāste yojanakoṭīśatasahasraprabhā:, sthāpayitvā dvau bodhisattvau yayo: prabhayā sā lokadhātu: satata- samitaṃ nityāvabhāsasphuṭā | atha khalvāyuṡmānānando bhagavantametadavocat-kiṃnāmadheyau bhagavaṃstau bodhisattvau mahāsattvau ? bhagavānāha-ekastayorānanda avalokiteśvaro bodhisattvo mahāsattva:, dvitīyo mahāsthāmaprāpto nāma | ita eva cānanda buddhakṡetrāccyutā tau tatro- papannau ||34|| tatra cānanda buddhakṡetre ye bodhisattvā: pratyājātā:, sarve te dvātriṃśanmahāpuruṡalakṡaṇa- samanvāgatā: paripūrṇagātrā dhyānābhijñākovidā: prajñāprabhedakuśalāstīkṡṇendriyā: susaṃvrtendriyā ājñātāvīndriyā adīnābalendriyā: pratilambhakṡāntikā anantāparyantaguṇā: ||35|| tasmin khalu punarānanda buddhakṡetre ye bodhisattvā: pratyājātā:, sarve te’virahitā buddhadarśanenāvinipātadharmāṇo yāvadbodhiparyantam | sarve te tata upādāya na jātu jātismarā bhaviṡyanti sthāpayitvā tathārūpeṡu kalpasaṃkṡobheṡu ye pūrvasthānapraṇihitā: pañcasu kaṡāyeṡu vartamāneṡu yadā buddhānāṃ bhagavatāṃ loke prādurbhāvo bhavati tadyathāpi nāma mamaitarhi ||36|| tasmin khalu punarānanda buddhakṡetre ye bodhisattvā: pratyājātā:, sarve te ekapurobhakte- nanyāṃ^llokadhātūn gatvā anekāni buddhakoṭīniyutaśatasahasrāṇyupatiṡṭhanti yāvadākāṅkṡanti buddhānubhāvena | te yathā yathā cittamutpādayanti evamevaṃrūpai: puṡpadhūpadīpagandhamālyavilepana- cūrṇacīvaracchatradhvajapatākāvaijayantītūryasaṃgītivādyai: pūjāṃ kuryām iti, teṡāṃ sahacittotpādā- ttathārūpāṇi ca sarvapūjāvidhānāni pāṇau prādurbhavanti | te tai: puṡpairyāvadvādyaisteṡu buddheṡu bhagavatsu pūjāṃ kurvanto bahvaparimāṇāsaṃkhyeyaṃ kuśalamupacinvanti | sacetpunarākāṅkṡanti evaṃrūpā: puṡpapuṭā: pāṇau prādurbhavantviti, teṡāṃ sahacittotpādānnānāvarṇā anekavarṇā nānāgandhā divyā: puṡpapuṭā: pāṇau prādurbhavanti | te taistathārūpai: puṡpapuṭaistān buddhān bhagavato’vakiranti abhyavakiranti abhiprakiranti | teṡāṃ ca ya: sarvaparīta: puṡpapuṭa @246 utsrṡṭa: sa daśayojanavistaraṃ puṡpacchatraṃ prādurbhavati uparyantarīkṡe | dvitīye cānutsrṡṭe na prathamo dharaṇyāṃ prapatati | santi tatra puṡpapuṭā ya utsrṡṭā: santo viṃśatiyojanavistārāṇi puṡpacchatrāṇyuparyantarīkṡe prādurbhavanti | santi triṃśaccatvāriṃśatpañcāśadyojanavistārāṇi, santi yāvadyojanaśatasahasravistārāṇi puṡpacchatrāṇyuparyantarīkṡe prādurbhavanti | tatra ye udāraṃ prītiprāmodyaṃ saṃjanayanti, udāraṃ ca cittaudvilyaṃ pratilabhante, te bahvaparimitamasaṃkhyeyaṃ kuśalamūlamavaropya bahūni ca buddhakoṭīniyutaśatasahasrāṇyupasthāya ekapūrvāhṇena punarapi sukhāvatyāṃ lokadhātau pratiṡṭhante tarayaivāmitāyuṡastathāgatasya pūrvapraṇidhānādhiṡṭhānaparigraheṇa pūrvadattadharmaśravaṇena pūrvajināvaropitakuśalamūlatayā pūrvapraṇidhānasamrddhiparipūryātmabhūtayā suvibhaktabhāvitayā ||37|| tasmin khalu punarānanda buddhakṡetre ye sattvā: pratyājātā:, sarve te sarvajñatāsahagatā- meva dharmakathāṃ kathayanti | na ca tatra buddhakṡetre sattvānāṃ kācitparigrahasaṃjñāsti | te sarve ca tadbuddhakṡetramanucaṃkramamāṇā anuvicaranto na ratiṃ nāratimutpādayanti | prakrāmantaścānapekṡā:, na ca prakrāmanti sāpekṡā: | sarvasattveṡāmeva cittaṃ nāsti | tatra khalu punarānanda sukhā- vatyāṃ lokadhātau ye sattvā: pratyājātā:, nāsti teṡāmanyatamakasaṃjñā, nāsti svakasaṃjñā, nāstyasamasaṃjñā, nāsti vigraha:, nāsti vivāda:, nāsti virodha: | samacittā maitracittā mrducittā: snigdhacittā: karmaṇyacittā: prasannacittā: sthiracittā vinīvaraṇacittā akṡubhitacittā alulitacittā: prajñāpāramitācaryācaraṇacittāścittādhārabuddhipraviṡṭā: | sāgarasamā: prajñayā, merusamā buddhyā, anekaguṇasaṃnicayā:, bodhyaṅgasaṃgītyā vikrīḍitā:, buddhasaṃgītyabhiyuktā māṃsacakṡu: pravicinvanti, divyaṃ cakṡurabhinirharanti, prajñācakṡurgatiṃgatā dharmacakṡu:pāragatā buddha cakṡurniṡpādayanto darśayanto dyotayanto vistareṇa prakāśayanto’saṅga- jñānamabhinirharanti | traidhātukasamatāyāmabhiyuktā dāntacittā: śāntacittā: sarvadharmadhātūpa- labdhisamanvāgatā: samudayaniruktikuśalā dharmaniruktisamanvāgatā hārāhārakuśalā nayānaya- kuśalā: sthānakuśalā laukikīṡu kathāsvanapekṡā viharanti | lokottarābhi: kathābhi: sāraṃ pratyayanti | sarvadharmaparyeṡṭikuśalā: sarvadharmaprakrtivyupaśamajñānavihāriṇo’nupalambhagocarā niṡkiṃcanā nirupādānā niścintā nirupadhayo’nupādāya suvimuktā anaṅgaṇā aparya- sthāyino’bhijñāsu amūlasthāyino’saṅgācārikā anavalīnā gambhīreṡu dharmeṡvabhiyuktā na saṃsīdanti duranubodhabuddhajñānapraveśodgatā ekāyanamārgānuprāptā nirvicikitsāstīrṇakathaṃkathā aparapratyayajñānā anadhimānina: | sumerusamā jñānābhyudgatā: | sāgarasamā buddhyakṡobhyā: | candrasūryaprabhātikrāntā: prajñābhayā pāṇḍarasuśuklaśuddhaśubhacittatayā ca | uttaptahemavarṇasadrśā avabhāsanirbhāsatayā ca | vasuṃdharāsadrśā: sarvasattvaśubhāśubhakṡamaṇatayā | apsadrśā: sarva- kleśamūlanirdhāvanapravāhaṇatayā ca | agnirājasadrśā: sarvadharmamanyanākleśanirdahanatayā | vāyu- sadrśā: sarvalokāsañjanatayā | ākāśasadrśā: sarvadharmanairvedhikatayā sarvaśo niṡkiṃcanatayā ca | @247 padmasadrśā: sarvalokānupaliptatayā | kālānusārimahāmeghasadrśā dharmābhigarjanatayā | mahāvrṡṭi- sadrśā dharmasalilābhipravarṡaṇatayā | rṡabhasadrśā mahāgaṇābhibhavanatayā | mahānāgasadrśā: paramasudāntacittatayā | bhadrāśvājāneyasadrśā: suvinītatayā | siṃhamrgarājasadrśā vikrama- vaiśāradyāsaṃtrastatayā | nyagrodhadrumarājāsadrśā: sarvasattvaparitrāṇatayā | parvatarājasadrśā: sarvapara- pravādyakampanatayā | gaganasadrśā aparimāṇamaitrīprabhāvanatayā | mahābrahmasamā: sarvakuśalamūla- dharmādhipatyapūrvaṃgamatayā | pakṡisadrśā asaṃnicayasthānatayā | garuḍadvijarājasadrśā: sarvapara- pravādividhvaṃsanatayā | udumbarapuṡpasadrśā durlabhāpratyarthitayā | nāgavatsusamāhitā avikṡiptā- jihmendriyatayā | viniścayakuśalā: kṡāntisaurabhyabahulā: | anīrṡukā: parasaṃpattyaprārthanatayā | viśāradā dharmakathā svatrptā dharmaparyeṡṭayā | vaiḍūryasadrśā: śīlena | ratnākarā: śrutena | mañjusvarā mahādharmadundubhinirghoṡeṇa | mahādharmabherīṃ parāghnanto mahādharmaśaṅkhamāpūrayanto mahādharmadhvajamucchrāpa- yanto dharmolkāṃ prajvālayanta: prajñāvilokino’saṃmūḍhā nirdoṡā: śāntakhilā: śuddhā nirāmagandhā alubdhā: saṃvibhāgaratā muktatyāgā: prasrtapāṇayo dānasaṃvibhāgaratā dharmāmiṡābhyāṃ dāne’matsariṇo’saṃsrṡṭā uttrastamānasā viraktā dhīrā dhaureyā dhrtimanto hrīmanta: suvyūḍhasattvā nirgāḍhā: prāptābhijñā: suratā: sukhasaṃvāsā arthakarā lokapradyotā nāpadāgantuṃ dhīrā rāgaṃ tama: pranekasvaṡṭhā: (?) śokāpagatā nirmalā nimeṡaprahīṇā vikrīḍitābhijñā hetubalikā: praṇi- dhānabalikā ajihmā akuṭilā ete lakṡakoṭīniyutaśatasahasrāvaropitakuśalamūlā utpāṭita- mānaśalyā apagatarāgadveṡamohā: śuddhā: śuddhādhimuktā jinabalapraśastā lokapaṇḍitā uttapta- jñānasamudāgatā jinasutāścittaudbilyasamanvāgatā: śūrā drḍhā amamā akhilā atulā arajaskā: sahitā udārā rṡabhā hrīmanto dhrtimanta: smrtimanto matimanto gatimanta: prajñāśastrapraharaṇā puṇyavanto dyutimanto vyapagatakhilā malaprahīṇā: smrtiyuktā: śāntajñānālambhā: | īdrśā ānanda tasmin buddhakṡetre sattvā: saṃkṡiptena ca | vistareṇa puna: sacetkalpakoṭīniyutaśata- sahasrasthitikenāpyāyuṡpramāṇena tathāgatā nirdiśyeran, naiva śakyaṃ teṡāṃ satpuruṡāṇāṃ guṇa- paryantamadhigantum, na ca tathāgatasya vaiśāradyopacchedo bhavet | tatkasya heto: ? ubhayamapyeva ānanda acintyamatulyaṃ yadidaṃ teṡāṃ bodhisattvānāṃ guṇāstathāgatasya cānuttara- prajñāpratibhānam ||38|| api cānanda uttiṡṭha, paścānmukhībhūtvā puṡpāvakīrṇāñjalīṃ pragrhya praṇipata | eṡā sā dig yatra sa bhagavānamitābhastathāgato’rhan samyaksaṃbuddhastiṡṭhati dhriyate yāpayati, dharmaṃ ca deśayati virajo viśuddhaṃ yasya tannāmadheyamanāvaraṇe daśadiśi loke vighuṡṭam ekaikasyāṃ diśi gaṅgānadīvālukāsamā buddhā bhagavanto varṇayanti stuvanti praśaṃsantyasakrdasakrdasaṅga- vācāprativākyā: | evamukte āyuṡmānānando bhagavantametadavocat-icchāmyahaṃ bhagavaṃsta- mamitābhamamitaprabhamamitāyuṡaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ draṡṭum, tāṃśca bodhisattvān mahāsattvān bahubuddhakoṭīniyutaśatasahasrāvaropitakuśalamūlān | samanantarabhāṡitā āyuṡma- @248 tānandeneyaṃ vāk, atha tāvadeva so’mitābhastathāgato’rhan samyaksaṃbuddha: svapāṇitalāttathārūpaṃ raśmiṃ prāmuñcadyadidaṃ koṭīniyutaśatasahasratamaṃ buddhakṡetraṃ mahatāvabhāsena sphuṭamabhūt | tena khalu puna: samayena sarvatra koṭīśatasahasrabuddhakṡetrāṇāṃ ye kecitkālaparvatā vā ratnaparvatā vā merumahāmerumucilindamahāmucilindacakravālamahācakravālā vā citayo vā stambhā vā vrkṡagahanodyānavimānāni divyamanuṡyakāṇi, tāni sarvāṇi tasya tathāgatasya tayā prabhayā- bhinirbhinnānyabhūvan samabhibhūtāni | tadyathāpi nāma puruṡo vyāmamātrake’nvito dvitīyaṃ puruṡaṃ pratyavekṡedāditye’bhyudgate, evamevāsmin buddhakṡetre bhikṡubhikṡuṇyupāsakopāsikādeva- nāgayakṡarākṡasagandharvāsuragaruḍakinnaramahoragamanuṡyāmanuṡyāśca tasyāṃ velāyāmadrākṡustamamitābhaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ sumerumiva parvatarājaṃ sarvakṡetrābhyudgataṃ sarvā diśo’bhibhūya bhāsa- mānaṃ tapantaṃ virocamānaṃ vibhrājamānam, taṃ ca mahāntaṃ bodhisattvagaṇaṃ taṃ ca bhikṡusaṃghaṃ yadidaṃ buddhānubhāvena tasyā: prabhāyā: pariśuddhatvāt | tadyatheyaṃ mahāprthivī ekodakajātā bhavet, tatra na vrkṡā na parvatā na dvīpā na trṇagulmauṡadhivanaspatayo na nadīśvabhraprapātā: prajñāpa- yeran, anyatraikārṇavībhūtā mahāprthivyekā syāt, evameva tasmin buddhakṡetre nāstyanyatkiṃci- lliṅgaṃ vā nimittaṃ vā anyatraiva vyāmaprabhā: śrāvakāste ca yojanakoṭīśatasahasraprabhā bodhisattvā: | sa ca bhagavānamitābhastathāgato’rhan samyaksaṃbuddhastaṃ ca śrāvakagaṇaṃ taṃ ca bodhisattvagaṇamabhibhūya sarvā diśa: prabhāsayan saṃdrśyate | tena khalvapi samayena tasyāṃ sukhāvatyāṃ lokadhātau bodhisattvā: śrāvakadevamanuṡyāśca sarve te imāṃ sahālokadhātuṃ śākyamuniṃ ca tathāgatamarhantaṃ samyaksaṃbuddhamarhatā bhikṡusaṃghena parivrtaṃ paśyanti sma dharmaṃ deśayantam ||39|| tatra khalu bhagavānajitaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-paśyasi tvamajita amuṡmin buddhakṡetre guṇālaṃkāravyūhasaṃpadam ? upariṡṭāccāntarīkṡe ārāmaramaṇīyānyudyāna- ramaṇīyāni nadīpuṡkariṇīramaṇīyāni nānāratnapadmotpalakumudapuṇḍarīkākīrṇāni ? adhastācca dharaṇītalamupādāya yāvadakaniṡṭhabhavanādgaganatalaṃ puṡpābhikīrṇaṃ puṡpāvalisamupaśobhitaṃ nānā- ratnastambapaṅktiparisphuṭaṃ tathāgatābhinirmitanānādvijasaṃghaniṡevitam ? ajito bodhisattva āha-paśyāmi bhagavan | bhagavānāha-paśyasi punastvamajita etānamarān dvijasaṃghān sarvabuddhakṡetra buddhasvareṇābhivijñāpayantaṃ yenaite bodhisattvā nityamavirahitā buddhānusmrtyā ? ajita āha-paśyāmi bhagavan | bhagavānāha-paśyasi punastvamajita atra buddhakṡetre’mūn sattvān yojanaśatasahasrikeṡu vimāneṡvabhirūḍhānantarīkṡe sasatkārān krāmanta: ? ajita āha-paśyāmi bhagavan | bhagavānāha-tatkiṃ manyase ajita asti kiṃcinnānātvaṃ devānāṃ paranirmitavaśavartināṃ sukhāvatyāṃ lokadhātau manuṡyāṇāṃ vā ? ajita āha-ekamapyahaṃ bhagavan nānātvaṃ na samanupaśyāmi yāvanmaharddhikā atra sukhāvatyāṃ lokadhātau manuṡyā: | bhagavānāha-paśyasi punastvamajita tatra sukhāvatyāṃ lokadhātāveteṡāṃ manuṡyāṇāmudāreṡu padmeṡu garbhāvāsam ? āha-tadyathāpi nāma devāstrāyastriṃśā devā yāmā vā pañcāśadyojanikeṡu vā @249 yojanaśatikeṡu vā pañcayojanaśatikeṡu vā vimāneṡu praviṡṭā: krīḍanti ramanti paricārayanti, evamevāhaṃ bhagavan atra sukhāvatyāṃ lokadhātāveteṡāṃ manuṡyāṇāmudāreṡu padmeṡu garbhāvāsaṃ paśyāmi ||40|| santi khalu punaratra bhagavan sattvā ya aupapādukā: padmeṡu paryaṅkai: prādurbhavanti | tatko’tra bhagavan hetu: ka: pratyayo yadanye garbhāvāsaṃ prativasanti, anye punaraupapādukā: padmeṡu paryaṅkai: prādurbhavanti ? bhagavānāha-ye te ajita bodhisattvā anyeṡu buddhakṡetreṡu sthitā: sukhāvatyāṃ lokadhātāvupapattaye vicikitsāmutpādayanti, tena cittena kuśalamūlā- nyavaropayanti, teṡāmatra garbhāvāso bhavati | ye punarnirvicikitsāmutpādya cchinnakāṅkṡā: sukhāvatyāṃ lokadhātāvupapattaye kuśalamūlānyavaropayanti, buddhānāṃ bhagavatāmasaṅgajñāna- mevākalpayanti abhiśraddadhati adhimucyante, te aupapādukā: padmeṡu paryaṅkai: prādurbhavanti | ye te ajita bodhisattvā mahāsattvā anyatra buddhakṡetreṡu sthitāścittamutpādayanti amitābhasya tathāgatasyārhata: samyaksaṃbuddhasya darśanāya, na vicikitsāmutpādayanti, na kāṅkṡanti asaṅgaṃ buddhajñānam, svakuśalamūlaṃ cābhiśraddadhati, teṡāmaupapādukānāṃ paryaṅkai: prādurbhūtānāṃ muhūrtamātreṇa evaṃrūpa: kāyo bhavati tadyathānyeṡāṃ ciropapannānāṃ sattvānām | paśya ajita prajñāviśeṡaṃ prajñāvaimātryaṃ prajñāparihāṇiṃ prajñāparīttatām-yattu hitāya pañcavarṡa- śatāni parihīṇā bhavanti buddhadarśanādbodhisattvadarśanāddharmaśravaṇāddharmasaṃkathanāt | kuśala- mūlacaryāyā: parihīṇā bhavanti sarvakuśalamūlasaṃpattibhi: yadidaṃ vicikitsāpatitai: saṃjñāmanasi- kārai: | tadyathāpi nāma ajita rājña: kṡatriyasya mūrdhābhiṡiktasya bandhanāgāraṃ bhavetsarva- sauvarṇavaiḍūryapratyuptamavasaktapaṭṭamālyadāmakalāpaṃ nānāraṅgavibhavavitānaṃ dūṡyapaṭṭasaṃchannaṃ nānāpuṡpa- kusumābhikīrṇamudāradhūpanirdhūpitaṃ prāsādaharmyaniryūhagavākṡavedikātoraṇavicitraṃ saptaratnaṃ kiṅkiṇījālasaṃchannaṃ caturasraṃ catu:sthūṇaṃ caturdvāraṃ catu:sopānam | tatra tasya sa rājña: putra: kenacideva krtyena prakṡipya jāmbūnadasuvarṇamayairnigaḍairbaddho bhavati | tasya ca tatra paryaṅka: prajñapta: syādanekagoṇikāstīrṇastūlikāparṇakāstīrṇa: kāliṅgaprāvaraṇapratyāstaraṇasottarapada- cchada ubhayāntalohitopadhānaścitro darśanīya: | sa tatra tadābhiṡaṇṇo vā abhisaṃpanno vā bhavet | bahu cāsyānekavidhaṃ śuci vinītaṃ pānabhojanaṃ tatropanāmyeta | tatkiṃ manyase ajita udārastasya rājaputrasya sa paribhogo bhavet ? ajita āha-udāro bhagavan | bhagavānāha- tatkiṃ manyase ajita api tvāsvādayettatra niśāmayecca, tena vā tuṡṭiṃ vidyāt ? āha-no hīdaṃ bhagavan | api tu khalu punaryadyapanītya rājñā tatra bandhanāgāre prakṡipto bhavet, sa tato mokṡamevākāṅkṡet | abhijātān kumārānamātyān stryāgārān śreṡṭhino grhapatīn koṭṭarājāṃśca paryeṡayet, ya enaṃ tato bandhanāgārātparimocayeyu: | kiṃcāpi bhagavaṃstasya rājakumārasya tatra bandhanāgāre nābhirati:, nātra parimucyate, yāvanna rājā prasādamupadarśayati | bhagavānāha-evameva ajita ye te bodhisattvā vicikitsāpatitā: kuśalamūlānyavaropayanti, @250 kāṅkṡanti buddhajñānam, kiṃcāpi tena buddhanāmaśravaṇena tena ca cittaprasādamātreṇa atra sukhāvatyāṃ lokadhātāvupapadyante, na tu khalvaupapādukā: padmeṡu paryaṅkai: prādurbhavanti, api tu padmeṡu garbhāvāsaṃ prativasanti | kiṃcāpi teṡāṃ tatrodyānavimānasaṃjñā: saṃtiṡṭhante, nāstyuccāra- prasrāvam, nāsti kheṭasiṃhāṇakam, na pratikūlaṃ manasa: pravartate, api tu khalu puna: pañca varṡaśatāni virahitā bhavanti buddhadarśanena dharmaśravaṇena bodhisattvadarśanena dharmasāṃkathyavini- ścayena sarvakuśalamūlena dharmacaryābhiśca | kiṃcāpi te tatra nābhiramante na tuṡṭiṃ vijānanti, api tu khalu puna: pūrvāparān kṡapayitsate bhūyastata: paścānniṡkrāmanti | na caiṡāṃ tato niṡkrāmatāṃ niṡkrama: prajñāyate ūrdhvamadhastiryagvā | paśya ajita etarhi nāma pañcabhirvarṡaśatai- rbahūni buddhakoṭīniyutaśatasahasropasthānāni syurbahvaparimāṇāsaṃkhyeyāprameyāṇi ca kuśala- mūlānyavaropayitavyāni | tatsarvaṃ vicikitsādoṡeṇa vināśayanti | paśya ajita kiya- nmahate’narthāya bodhisattvānāṃ vicikitsā saṃvartata iti | tasmāttarhi ajita bodhisattvairnirvi- cikitsairbodhaye cittamutpādya kṡipraṃ sarvasattvahitasukhādhānāya sāmarthyapratilambhārthaṃ sukhāvatyāṃ lokadhātāvupapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavānamitābhastathāgato’rhan samyaksaṃbuddha: ||41|| evamukte ajito bodhisattvo bhagavantametadavocat-kiṃ punarbhagavan bodhisattvā ito buddhakṡetrātpariniṡpannā anyeṡāṃ vā buddhānāṃ bhagavatāmantikātsukhāvatyāṃ lokadhātāvupapatsyante ? bhagavānāha-ito hyajita buddhakṡetrād dvāsaptatikoṭīniyutāni bodhisattvānāṃ pariniṡpannāni yāni sukhāvatyāṃ lokadhātāvupapatsyante pariniṡpannānāmavaivartikānāṃ bahubuddhakoṭīniyuta- śatasahasrāṇyavaropitai: kuśalamūlai:, ka: punarvādastata: parīttatarai: kuśalamūlai: duṡprasahasya tathāgatasyāntikādaṡṭādaśakoṭīniyutaśatāni bodhisattvānāṃ sukhāvatyāṃ lokadhātāvupapatsyante | pūrvāntare digbhāge ratnākaro nāma tathāgato viharati | tasyāntikānnavatibodhisattvakoṭya: sukhāvatyāṃ lokadhātāvupapatsyante | jyotiṡprabhasya tathāgatasyāntikāddvāviṃśatibodhisattva- koṭya: sukhāvatyāṃ lokadhātāvupapatsyante | amitaprabhasya tathāgatasyāntikātpañcaviṃśatibodhi- sattvakoṭya: sukhāvatyāṃ lokadhātāvupapatsyante | lokapradīpasya tathāgatasyāntikātṡaṡṭi- bodhisattvakoṭya: sukhāvatyāṃ lokadhātāvupapatsyante | nāgābhibhuvastathāgatasyāntikāccatu:ṡaṡṭi- rbodhisattvakoṭya: sukhāvatyāṃ lokadhātāvupapatsyante | viraja:prabhasya tathāgatasyāntikātpañca- viṃśatibodhisattvakoṭya: sukhāvatyāṃ lokadhātāvupapatsyante | siṃhasya tathāgatasyāntikātṡoḍaśa- bodhisattvakoṭya: sukhāvatyāṃ lokadhātāvupapatsyante | siṃhasya tathāgatasyāntikādaṡṭā- daśabodhisattvasahasrāṇi sukhāvatyāṃ lokadhātāvupapatsyante | śrīkūṭasya tathāgatasyāntikādekā- śītibodhisattvakoṭīniyutāni sukhāvatyāṃ lokadhātāvupapatsyante | narendrarājasya tathāgata- syāntikāddaśabodhisattvakoṭīniyutāni sukhāvatyāṃ lokadhātāvupapatsyante | balābhijñasya tathā- gatasyāntikāddvādaśabodhisattvasahasrāṇi sukhāvatyāṃ lokadhātāvupapatsyante | puṡpadhvajasya @251 tathāgatasyāntikātpañcaviṃśatirvīryaprāptā bodhisattvakoṭya ekaprasthānaprasthitā ekenāṡṭāhena navatikalpakoṭīniyutaśatasahasrāṇi paścānmukhīkrtya sukhāvatyāṃ lokadhātāvupapatsyante | jvalanādhipatestathāgatasyāntikāddvādaśabodhisattvakoṭya: sukhāvatyāṃ lokadhātāvupapatsyante | vaiśāradyaprāptasya tathāgatasyāntikādekonasaptatibodhisattvakoṭya: sukhāvatyāṃ lokadhātāvupa- patsyante amitābhasya tathāgatasya darśanāya vandanāya paryupāsanāya pariprcchanāya paripraśnī- karaṇāya | etena ajita paryāyeṇa paripūrṇakalpakoṭīniyutaṃ nāmadheyāni parikīrtayeyaṃ teṡāṃ tathāgatānāṃ yebhyaste bodhisattvā upasaṃkrāmanti sukhāvatyāṃ lokadhātau tamamitābhaṃ tathāgataṃ draṡṭuṃ vandituṃ paryupāsitum, na śakyaśca paryanto’dhigantum ||42|| paśya ajita kiyatsulabdhalābhāste sattvā ye’mitābhasya tathāgatasyārhata: samyaksaṃ- buddhasya nāmadheyaṃ śroṡyanti | nāpi te sattvā hīnādhimuktikā bhaviṡyanti ye’ntaśa ekacittaprasādamapi tasmiṃstathāgate’bhilapsyante, asmiṃśca dharmaparyāye | tasmāttarhi ajita ārocayāmi va:, prativedayāmi sadevakasya lokasya purato’sya dharmaparyāyasya śrāvaṇāya | trisāhasramahāsāhasramapi lokadhātumagnipūrṇamavagāhya atikramaikacittotpādamapi pratisāro na kartavya: | tatkasya heto: ? bodhisattvakoṭyo hyajita aśravaṇādeṡāmevaṃrūpāṇāṃ dharmaparyāyāṇāṃ vivartante’nuttarāyā: samyaksaṃbodhe: | tasmādasya dharmaparyāyasyādhyāśayena śravaṇodgrahaṇadhāraṇārthaṃ paryāvāptaye vistareṇa saṃprakāśāya bhāvanārthaṃ ca sumahadvīryamārabdhavyam | antaśa ekarātriṃ- dinamapi, ekagodohamātramapi, antaśa: pustakāvaropitaṃ krtvā sulikhito dhārayitavya: | śāstrsaṃjñā ca tatropādhyāye kartavyā ya icchati kṡipramaparimitān sattvānavaivartikatve’nuttarāyā: samyaksaṃbodhe: pratiṡṭhāpayitum, tacca tasya bhagavato’mitābhasya tathāgatasya buddhakṡetraṃ draṡṭum, ātmanaśca viśiṡṭāṃ buddhakṡetraguṇālaṃkāravyūhasaṃpadaṃ parigrahītumiti | api tu khalu ajita atyarthaṃ sulabdhalābhāste sattvā avaropitakuśalamūlā: pūrvajinakrtādhikārā buddhādhiṡṭhitāśca bhaviṡyanti, yeṡāmanāgate’dhvani yāvatsaddharmavipralope vartamāne ime evaṃrūpā udārā dharma- paryāyā: sarvabuddhasaṃvarṇitā: sarvabuddhapraśastā: sarvabuddhānujñātā mahata: sarvajñajñānasya kṡipra- māhārakā: śrotrāvabhāsamāgamiṡyanti | ye śrutvā codāraprītiprāmodyaṃ pratilapsyanta udgrahīṡyanti dhārayiṡyanti vācayiṡyanti paryavāpsyanti parebhyo vistareṇa saṃprakāśayiṡyanti, bhāvanā- bhiratāśca bhaviṡyanti, antaśo likhitvā pūjayiṡyanti, bahu ca te puṇyaṃ prasaviṡyanti, yasya na sukarā saṃkhyā kartum | iti hi ajita yattathāgatena kartavyam, krtaṃ mayā | yuṡmābhi- ridānīṃ nirvicikitsāyoga: karaṇīya: | mā saṃśayata asaṅgamanāvaraṇaṃ buddhajñānam | mā bhūtsarvākārāvaropitaratnamaye bandhanāgāre praveśa: | durlabho hi ajita buddhotpāda: | durlabhā dharmadeśanā | durlabhā kṡaṇasaṃpat | ākhyātā ca ajita mayā sarvakuśalamūlapāramitāprāpti: | yūyamidānīmabhiyujyata pratipadyadhvam | asya khalu punarajita dharmaparyāyasya mahatīṃ parīndanāṃ karomi | avipraṇāśāya buddhadharmāṇāmanantardhānāya parākramiṡyatha | mā tathāgatājñāṃ kṡobhayiṡyatha ||43|| @252 atha khalu punarbhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata- na me akrtapuṇyānāṃ śravā bheṡyanti īdrśā: | ye tu te śūra siddhārthā: śroṡyanti ca imāṃ giram ||49|| drṡṭo yaiśca hi saṃbuddho lokanātha: prabhaṃkara: | sagauravai: śruto dharma: prītiṃ prāpsyanti te parām ||50|| na śakta hīnehi kusīdadrṡṭibhi: buddhāna dharmeṡu prasāda vinditum | ye buddhakṡetreṡu akārṡi pūjāṃ trailokanāthāna caryāsu śikṡiṡu ||51|| yathāndhakāre puruṡo hyacakṡu: mārgaṃ na jāne kutu saṃprakāśayet | sarvaṃ tathā śrāvaka buddhajñāne ajānakā: kiṃ punaradya sattvā: ||52|| buddho hi buddhasya guṇāṃ prajānate na devanāgāsurayakṡaśrāvakā: | anekabuddhāna pi no gatī yatho buddhasya jñāne hi parkāśyamāne ||53|| yadi sarvasattvā: samatā bhaveyu: viśuddhajñāne paramārthakovidā: | te kalpakoṭīratha vāpi uttare naikasya buddhasya guṇān katheyu: ||54|| atrāntare nirvrta te bhaveyu: parkāśamānā bahukalpakoṭī: | na ca buddhajñānasya pramāṇu labhyate tathā hi jñānāścaryaṃ jinānām ||55|| tasmānnara: paṇḍita vijñajātiya: yo mahya vākyamabhiśraddadheya | krtsnāṃ sa sākṡājjinajñānamārgān buddha: prajānaṃ ti girāmudīrayet ||56|| kadāci labhyati manuṡyalābha: kadāci buddhāna pi prādurbhāva: | @253 16 sukhāvatīvyūha: | śraddhārthaprajñā sucireṇa labhyate tasyārthaprāptyai janayeta vīryam ||57|| ya īdrśāṃ dharma śruṇitva śreṡṭhāṃ labhyanti prītiṃ sugataṃ smaranta: | te mitramasmākamatītamadhvani ye cāpi bodhāya jananti chandam ||58|| iti ||44|| asmin khalu punardharmaparyāye bhāṡyamāṇe dvādaśānāṃ sattvaniyutakoṭīnāṃ virajo vigatamalaṃ dharmeṡu dharmacakṡurviśuddham | caturviṃśatyā koṭīniyutaśataphalaṃ prāptam | aṡṭānāṃ bhikṡuśatānāmanupādāyāsravebhyaścittāni vimuktāni | pañcaviṃśatyā bodhisattvakoṭībhiranutpattika- dharmakṡānti: pratilabdhā | devamānuṡikāyāśca prajāyāścatvāriṃśatkoṭīniyutaśatasahasrāṇā- manutpannapūrvāṇyanuttarāyāṃ samyaksaṃbodhau cittānyutpannāni | sukhāvatyāṃ lokadhātāvupapattaye ca kuśalamūlānyavaropitāni bhagavato’mitābhasya tathāgatasya darśanakāmatayā | sarve ca te tatropapadya anupūrveṇa mañjusvarā nāma tathāgatā anyeṡu lokadhātuṡūpapatsyante | aśītiśca niyutakoṭyo dīpaṃkare tathāgate labdhakṡāntikā avaivartikā anuttarāyā: samyaksaṃbodheramitā- yuṡaiva tathāgatena paripācitā: pūrvabodhisattvacaryāṃ carantastāśca sukhāvatyāṃ lokadhātāvupapadya pūrvapraṇidhānacaryā: paripūrayiṡyanti ||45|| tasyāṃ velāyāmayaṃ trisāhasramahāsāhasralokadhātu: ṡaḍvikāraṃ prākampat | vividhāni ca prātihāryāṇi saṃdrśyante sma | prthivyāṃ saṃskrtamabhūt | divyamānuṡyakāni ca tūryāṇi saṃpravāditānyabhūvan | anumodanāśabdena ca yāvadakaniṡṭhabhavanaṃ vijñaptamabhūt ||46|| idamavocadbhagavānāttamanā: | ajito bodhisattvo mahāsattva āyuṡmāṃścānanda: sā ca sarvāvatī parṡat sadevamānuṡāsuragaruḍagandharvasya loko bhagavato bhāṡitamabhyanandanniti ||47|| bhagavato’mitābhasya tathāgatasya sukhāvatīguṇavarṇaparikīrtanaṃ bodhisattvānāmavaivartya- bhūmipraveśa: amitābhasya parivarta: sukhāvatīvyūho mahāyānasūtraṃ samāptam || ***** ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodha evaṃ vādī mahāśramaṇa: || @254 17 sukhāvatīvyūha: | [saṃkṡiptamātrkā |] || nama: sarvajñāya || evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatairabhijñātābhijñātai: sthavirairmahā- śrāvakai: sarvairarhadbhi: | tadyathā-sthavireṇa ca śāriputreṇa, mahāmaudgalyāyanena ca mahākāśyapena ca mahākapphiṇena ca mahākātyāyanena ca mahākauṡṭhilena ca revatena ca śuddhipanthakena ca nandena ca ānandena ca rāhulena ca gavāṃpatinā ca bharadvājena ca kālodayinā ca vakkulena ca aniruddhena ca | etaiścānyaiśca saṃbahulairmahāśrāvakai: | saṃbahulaiśca bodhisattvai- rmahāsattvai: | tadyathā mañjuśriyā ca kumārabhūtena, ajitena ca bodhisattvena, gandhahastinā ca bodhisattvena, nityodyuktena ca bodhisattvena, anikṡiptadhureṇa ca bodhisattvena | etai- ścānyaiśca saṃbahulairbodhisattvairmahāsattvai: | śakreṇa ca devānāmindreṇa, brahmaṇā ca sahāṃpatinā | etaiścānyaiśca saṃbahulairdevaputranayutaśatasahasrai: ||1|| tatra khalu bhagavānāyuṡmantaṃ śāriputramāmantrayati sma-asti śāriputra paścime digbhāge ito buddhakṡetraṃ koṭiśatasahasraṃ buddhakṡetrāṇāmatikramya sukhāvatī nāma lokadhātu: | tatra amitāyurnāma tathāgato'rhan samyaksaṃbuddha etarhi tiṡṭhati dhriyate yāpayati, dharmaṃ ca deśayati tatkiṃ manyase śāriputra kena kāraṇena sā lokadhātu: sukhāvatītyucyate ? tatra khalu puna: śāriputra sukhāvatyāṃ lokadhātau nāsti sattvānāṃ kāyadu:khaṃ na cittadu:kham | apramāṇā- nyeva sukhakāraṇāni | tena kāraṇena sā lokadhātu: sukhāvatītyucyate ||2|| punaraparaṃ śāriputra sukhāvatī lokadhātu: saptabhirvedikābhi: saptabhistālapaṅktibhi: kiṅkiṇījālaiśca samalaṃkrtā samantato’nuparikṡiptā citrā darśanīyā caturṇāṃ ratnānām | tadyathā suvarṇasya rūpasya vaiḍūryasya sphaṭikasya | evaṃrūpai: śāriputra buddhakṡetraguṇavyūhai: samalaṃkrtaṃ tadbuddhakṡetram ||3|| punaraparaṃ śāriputra sukhāvatyāṃ lokadhātau saptaratnamayya: puṡkariṇya:-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasya aśmagarbhasya musāragalvasya saptamasya ratnasya | aṡṭāṅgopetavāriparipūrṇā: samatīrthakā: kākapeyā suvarṇavālukāsaṃstrtā: | tāsu ca puṡkariṇīṡu samantāccaturdiśaṃ catvāri sopānāni citrāṇi darśanīyāni caturṇāṃ ratnānām-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | tāsāṃ ca puṡkariṇīnāṃ samantādratnavrkṡā jātāścitrā darśanīyā: saptānāṃ ratnānām-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukta- syāśmagarbhasya musāragalvasya saptamasya ratnasya | tāsu ca puṡkariṇīṡu santi padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni | pītāni pītavarṇāni pītanirbhā- sāni pītanidarśanāni | lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni | @255 avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni | citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakrapramāṇapariṇāhāni | evaṃrūpai: śāriputra buddha- kṡetraguṇavyūhai: samalaṃkrtaṃ tadbuddhakṡetram ||4|| punaraparaṃ śāriputra tatra buddhakṡetre nityapravāditāni divyāni tūryāṇi | suvarṇavarṇā ca mahāprthivī ramaṇīyā | tatra ca buddhakṡetre triṡkrtvo rātrau triṡkrtvo divasasya puṡpavarṡa pravarṡati divyānāṃ māndāravapuṡpāṇām | tatra ye sattvā upapannāste ekena purobhaktena koṭiśatasahasraṃ buddhānāṃ vandanti anyāṃ^llokadhātūn gatvā | ekaikaṃ ca tathāgataṃ koṭiśata- sahasrābhi: puṡpavrṡṭibhirabhyavakīrya punarapi tāmeva lokadhātumāgacchanti divāvihārāya | evaṃrūpai: śāriputra buddhakṡetraguṇavyūhai: samalaṃkrtaṃ tadbuddhakṡetram ||5|| punaraparaṃ śāriputra tatra buddhakṡetre santi haṃsā: krauñcā mayūrāśca | te triṡkrtvo rātrau triṡkrtvo divasasya saṃnipatya saṃgītiṃ kurvanti sma, svakasvakāni ca rutāni pravyāharanti | teṡāṃ pravyāharatāmindriyabalabodhyaṅgaśabdo niścarati | tatra teṡāṃ manuṡyāṇāṃ taṃ śabdaṃ śrutvā buddhamanasikāra utpadyate, dharmamanasikāra utpadyate, saṃghamanasikāra utpadyate | tatkiṃ manyase śāriputra tiryagyonigatāste sattvā: ? na punarevaṃ draṡṭavyam | tatkasmāddheto: ? nāmāpi śāriputra tatra buddhakṡetre nirayāṇāṃ nāsti, tiryagyonīnāṃ yamalokasya nāsti | te puna: pakṡisaṃghāstenā- mitāyuṡā tathāgatena nirmitā dharmaśabdaṃ niścārayanti | evaṃrūpai: śāriputra buddhakṡetraguṇavyūhai: samalaṃkrtaṃ tadbuddhakṡetram ||6|| punaraparaṃ śāriputra tatra buddhakṡetre tāsāṃ ca tālapaṅktīnāṃ teṡāṃ ca kiṅkiṇījālānāṃ vāteritānāṃ valgurmanojña: śabdo niścarati-tadyathāpi nāma śāriputra koṭiśatasahasrāṅgikasya divyasya tūryasya cāryai: saṃpravāditasya valgurmanojña: śabdo niścarati, evameva śāriputra tāsāṃ ca tālapaṅktīnāṃ teṡāṃ ca kiṅkiṇījālānāṃ vāteritānāṃ valgurmanojña: śabdo niścarati | tatra teṡāṃ manuṡyāṇāṃ taṃ śabdaṃ śrutvā buddhānusmrti: kāye saṃtiṡṭhati, dharmānusmrti: kāye saṃtiṡṭhati, saṃghānu- smrti: kāye saṃtiṡṭhati | evaṃrūpai: śāriputra buddhakṡetraguṇavyūhai: samalaṃkrtaṃ tadbuddhakṡetram ||7|| tatkiṃ manyase śāriputra kena kāraṇena sa tathāgato’mitāyurnāmocyate ? tasya khalu puna: śāriputra tathāgatasya teṡāṃ ca manuṡyāṇāmaparimitamāyu:pramāṇam | tena kāraṇena sa tathāgato’mitāyurnāmocyate | tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṃ samya- ksaṃbodhimabhisaṃbuddhasya ||8|| tatkiṃ manyase śāriputra kena kāraṇena sa tathāgato’mitābho nāmocyate ? tasya khalu puna: śāriputra tathāgatasyābhā apratihatā sarvabuddhakṡetreṡu | tena kāraṇena sa tathāgato’mitābho nāmocyate | tasya ca śāriputra tathāgatasyāprameya: śrāvakasaṃgho yeṡāṃ na sukaraṃ pramāṇamākhyātuṃ śuddhānāmarhatām | evaṃrūpai: śāriputra buddhakṡetraguṇavyūhai: samalaṃkrtaṃ-tadbuddhakṡetram ||9|| punaraparaṃ śāriputra ye amitāyuṡastathāgatasya buddhakṡetre sattvā upapannā: śuddhā bodhi- sattvā avinivartanīyā ekajātipratibaddhāsteṡāṃ śāriputra bodhisattvānāṃ na sukaraṃ pramāṇa- @256 mākhyātumanyatrāprameyāsaṃkhyeyā iti saṃkhyāṃ gacchanti | tatra khalu puna: śāriputra buddhakṡetre sattvai: praṇidhānaṃ kartavyam | tatkasmāddheto: ? yatra hi nāma tathārūpai: satpuruṡai: saha samava- dhānaṃ bhavati | nāvaramātrakeṇa śāriputra kuśalamūlena amitāyuṡastathāgatasya buddhakṡetre sattvā upapadyante | ya: kaścicchāriputra kulaputro vā kuladuhitā vā tasya bhagavato’mitāyuṡastathā- gatasya nāmadheyaṃ śroṡyati, śrutvā ca manasikariṡyati, ekarātraṃ vā dvirātraṃ vā trirātraṃ vā catūrātraṃ vā pañcarātraṃ vā ṡaḍrātraṃ vā saptarātraṃ vāvikṡiptacitto manasikariṡyati, yadā sa kulaputro vā kuladuhitā vā kālaṃ kariṡyati, tasya kālaṃ kurvata: so’mitāyustathāgata: śrāvakasaṃghaparivrto bodhisattvagaṇapuraskrta: purata: sthāsyati | so’viparyastacitta: kālaṃ kariṡyati ca | sa kālaṃ krtvā tasyaivāmitāyuṡastathāgatasya buddhakṡetre sukhāvatyāṃ lokadhātā- vupapatsyate | tasmāttarhi śāriputra idamarthavaśaṃ saṃpaśyamāna eva vadāmi-satkrtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṡetre cittapraṇidhānaṃ kartavyam ||10|| tadyathāpi nāma śāriputra ahametarhi tāṃ parikīrtayāmi, evameva śāriputra pūrvasyāṃ diśi akṡobhyo nāma tathāgato merudhvajo nāma tathāgato mahāmerurnāma tathāgato meruprabhāso nāma tathāgato mañjudhvajo nāma tathāgata: | evaṃpramukhā: śāriputra pūrvasyāṃ diśi gaṅgānadī- vālukopamā buddhā bhagavanta: svakasvakāni buddhakṡetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaprikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||11|| evaṃ dakṡiṇasyāṃ diśi candrasūryapradīpo nāma tathāgato yaśa:prabho nāma tathāgato mahārci:skandho nāma tathāgato merupradīpo nāma tathāgato’nantavīryo nāma tathāgata: | evaṃ- pramukhā: śāriputra dakṡiṇasyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavanta: svakasvakāni buddhakṡetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇapari- kīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||12|| evaṃ paścimāyāṃ diśi amitāyurnāma tathāgato’mitaskandho nāma tathāgato’mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnaketurnāma tathāgata: śuddharaśmiprabho nāma tathāgata: | evaṃpramukhā: śāriputra paścimāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavanta: svakasvakāni buddhakṡetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamida- macintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||13|| evamuttarāyāṃ diśi mahārci:skandho nāma tathāgato vaiśvānaranirghoṡo nāma tathāgato dundubhisvaranirghoṡo nāma tathāgato duṡpradharṡo nāma tathāgata: ādityasaṃbhavo nāma tathāgato jaleniprabho nāma tathāgata: prabhākaro nāma tathāgata: | evaṃpramukhā: śāriputra uttarāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavanta: svakasvakāni buddhakṡetrāṇi jihvendriyeṇa saṃchāda- yitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||14|| @257 evamadhastāyāṃ diśi siṃho nāma tathāgato yaśo nāma tathāgato yaśa:prabhāso nāma tathāgato dharmo nāma tathāgato dharmadharo nāma tathāgato dharmadhvajo nāma tathāgata: | evaṃpramukhā: śāriputra adhastāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavanta: svakasvakāni buddhakṡetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||15|| evamupariṡṭhāyāṃ diśi brahmaghoṡo nāma tathāgato nakṡatrarājo nāma tathāgata indraketu- dhvajarājo nāma tathāgato gandhottamo nāma tathāgato gandhaprabhāso nāma tathāgato mahārci- skandho nāma tathāgato ratnakusumasaṃpuṡpitagātro nāma tathāgata: sālendrarājo nāma tathāgato ratnotpalaśrīrnāma tathāgata: sarvārthadarśī nāma tathāgata: sumerukalpo nāma tathāgata: | evaṃpramukhā: śāriputra upariṡṭhāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavanta: svakasvakāni buddhakṡetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇa- parikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||16|| tatkiṃ manyase śāriputra kena kāraṇenāyaṃ dharmaparyāya: sarvabuddhaparigraho nāmocyate ? ye kecicchāriputra kulaputrā vā kuladuhitaro vā asya dharmaparyāyasya nāmadheyaṃ śroṡyanti, teṡāṃ ca buddhānāṃ bhagavatāṃ nāmadheyaṃ dhārayiṡyanti, sarve te buddhaparigrhītā bhaviṡyanti, avinivartanīyāśca bhaviṡyanti anuttarāyāṃ samyaksaṃbodhau | tasmāttarhi śāriputra śraddadhādhvaṃ pratīyatha mā kāṅkṡayatha mama ca teṡāṃ ca buddhānāṃ bhagavatām | ye kecicchāriputra kulaputrā vā kuladuhitaro vā tasya bhagavato'mitāyuṡastathāgatasya buddhakṡetre cittapraṇidhānaṃ kariṡyanti, krtaṃ vā kurvanti vā, sarve te’vinivartanīyā bhaviṡyantyanuttarāyāṃ samyaksaṃbodhau | tatra ca buddhakṡetra upapatsyanti, upapannā vā upapadyanti vā | tasmāttarhi śāriputra śrāddhai: kulaputrai: kuladuhitrbhiśca tatra buddhakṡetre cittapraṇidhirutpādayitavya: ||17|| tadyathāpi nāma śāriputra ahametarhi teṡāṃ buddhānāṃ bhagavatāmevamacintyaguṇān parikīrtayāmi, evameva śāriputra mamāpi te buddhā bhagavanta evamacintyaguṇān parikīrtayanti | suduṡkaraṃ bhagavatā śākyamuninā śākyādhirājena krtam | sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvalokavipratyayanīyo dharmo deśita: kalpakaṡāye sattvakaṡāye drṡṭikaṡāya āyuṡkaṡāye kleśakaṡāye ||18|| tanmamāpi śāriputra paramaduṡkaraṃ yanmayā sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhi- mabhisaṃbudhya sarvalokavipratyayanīyo dharmo deśita: sattvakaṡāye drṡṭikaṡāye kleśakaṡāya āyu- ṡkaṡāye kalpakaṡāye ||19|| idamavocadbhagavānāttamanā: | āyuṡmān śāriputraste ca bhikṡavaste ca bodhisattvā: sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandan ||20|| sukhāvatīvyūho nāma mahāyānasūtram || [ saṃkṡiptamātrkā |] @258 18 avalokiteśvaraguṇa- kāraṇḍa vyūha: | oṃ namo ratnatrayāya || śrīāryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya || 1. jetavanavihāravarṇanaṃ prathamaṃ prakaraṇam | evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatai: saṃbahulaiśca bodhisattva- śatasahasrai: | tadyathā-vajrapāṇinā ca bodhisattvena mahāsattvena | jñānadarśanena ca bodhi- sattvena mahāsattvena | vajrasenena ca bodhisattvena mahāsattvena | guhaguptena ca bodhisattvena mahāsattvena | ākāśagarbheṇa ca bodhisattvena mahāsattvena | sūryagarbheṇa ca bodhisattvena mahāsattvena | anikṡiptadhureṇa ca bodhisattvena mahāsattvena | ratnapāṇinā ca bodhisattvena mahāsattvena | samantabhadreṇa ca bodhisattvena mahāsattvena | mahāsthāmaprāptena ca bodhisattvena mahāsattvena | sarvanīvaraṇaviṡkambhinā ca bodhisattvena mahāsattvena | sarvaśūreṇa ca bodhi- sattvena mahāsattvena | bhaiṡajyasenena ca bodhisattvena mahāsattvena | avalokiteśvareṇa ca bodhisattvena mahāsattvena | vajramatinā ca bodhisattvena mahāsattvena | sāgaramatinā ca bodhisattvena mahāsattvena | dharmadhareṇa ca bodhisattvena mahāsattvena | prthivīvaralocanena ca bodhisattvena mahāsattvena | āśvāsahastena ca bodhisattvena mahāsattvena | maitreyeṇa ca bodhisattvena mahāsattvena | evaṃpramukhairaśītikoṭyo bodhisattvā: saṃniṡaṇṇā: | anye ca dvātriṃśaddevanikāyā devaputrā: saṃnipatitā maheśvaranārāyaṇadevaputrapūrvaṃgamā: | śakro devānāmindro brahmā ca sahāṃpatiścandrādityavāyuvaruṇādayo devaputrā: saṃnipatitāstasmin parṡadi | anekāni ca nāgarājaśatasahasrāṇi saṃnipatitāni | tadyathā-upalālaśca nāgarāja: | elapatraśca nāgarāja: | timiṃgiraśca nāgarāja: | gavāṃpatiśca nāgarāja: | śataśīrṡaśca nāga- rāja: | hulluraśca nāgarāja: | bahūdakaśca nāgarāja: | takṡakaśca nāgarāja: | gośīrṡaśca nāgarāja: | mrgaśīrṡaśca nāgarāja: | nandopanandau ca nāgarājau | vātsīputraśca nāgarāja: | evaṃpramukhāṇyanekāni nāgarājaśatasahasrāṇi saṃnipatitāni | anekāni ca gandharvarājaśatasaha- srāṇi saṃnipatitāni | tadyathā-dundubhisvaraśca gandharvarāja: | manojñasvaraśca gandharvarāja: | sahasra- bhujaśca gandharvarāja: | sahāṃpatiśca gandharvarāja: | śarīraprahlādanaśca gandharvarāja: | nirnāditabhūryaśca gandharvarāja:| alaṃkārabhūṡitaśca gandharvarāja: | kumāradarśanaśca gandharvarāja: | subāhuyuktaśca gandharvarāja: | dharmapriyaśca gandharvarāja: | evaṃpramukhāṇyanekāni gandharvarājaśatasahasrāṇi saṃnipati- tāni tasmin parṡadi | anekāni ca kinnararājaśatasahasrāṇi saṃnipatitāni | tadyathā-sumukhaśca kinnararāja: | ratnakirīṭī ca kinnararāja: | svātimukhaśca kinnararāja: | prahasitaśca kinnararāja: | @259 cakravyūhaśca kinnararāja: | puṡpāvakīrṇaśca kinnararāja: | maṇiśca kinnararāja: | pralambodaraśca kinnararāja: | drḍhavīryaśca kinnararāja: | suyodhanaśca kinnararāja: | śatamukhaśca kinnararāja: | drumaśca kinnararāja: | evaṃpramukhāṇi anekāni kinnararājaśatasahasrāṇi saṃnipatitāni tasmin parṡadi | anekāścāpsarasa:śatasahasrā: saṃnipatitā: | tadyathā-tilottamā nāmāpsa- rasā | suvyūhā nāmāpsarasā | suvarṇamekhalā nāmāpsarasā | vibhūṡitā nāmāpsarasā | karṇadhārā nāmāpsarasā | amrtabindurnāmāpsarasā | pariśobhitakāyā nāmāpsarasā | maṇiprastha- nāmāpsarasā | cūḍakā nāmāpsarasā | mrdukā nāmāpsarasā | pañcabhūryābhimukhā nāmāpsarasā | ratikarā nāmāpsarasā | kāñcanamālā nāmāpsarasā | nīlotpalā nāmāpsarasā | dharmābhimukhā nāmāpsarasā | sakrīḍā nāmāpsarasā | krtsnākarā nāmāpsarasā | suvyūhamukhā nāmāpsarasā | keyūradharā nāmāpsarasā | dānaṃdadā nāmāpsarasā | śaśī nāmāpsarasā | evaṃpramukhāṇyane- kāpsarasa:śatasahasrāṇi saṃnipatitāni tasmin parṡadi | anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni | tadyathā-vibhūṡaṇadharā nāma nāgakanyā | svātimukhā nāma nāgakanyā | jayaśrīrnāma nāgakanyā | vijayaśrīrnāma nāgakanyā | mucilindā nāma nāgakanyā | trijaṭā nāma nāgakanyā | vidyullocanā nāma nāgakanyā | svātigirirnāma nāgakanyā | śataparivārā nāma nāgakanyā | vidyutprabhā nāma nāgakanyā | mahauṡadhirnāma nāgakanyā | jalabindurnāma nāgakanyā | ekaśīrṡā nāma nāgakanyā | śatabāhurnāma nāgakanyā | grasatī nāma nāgakanyā | anākrcchragatā nāma nāgakanyā | subhūṡaṇā nāma nāgakanyā | pāṇḍalameghā nāma nāga- kanyā | rathābhirūḍhā nāma nāgakanyā | tyāgagatā nāma nāgakanyā | abhinnaparivārā nāma nāgakanyā | pulindā nāma nāgakanyā | sāgarakukṡirnāma nāgakanyā | chatramukhā nāma nāgakanyā | dharmapīṭhā nāma nāgakanyā | mukharā nāma nāgakanyā | vīryā nāma nāgakanyā | sāgaragambhīrā nāma nāgakanyā | meruśrīrnāma nāgakanyā | evaṃ pramukhāṇyanekāni nāgakanyā- śatasahasrāṇi saṃnipatitāni tasmin parṡadi | anekāni ca gandharvakanyāśatasahasrāṇi saṃnipatitāni | tadyathā-priyamukhā nāma gandharvakanyā | priyaṃdadā nāma gandharvakanyā | sudarśanā nāma gandharvakanyā | vajraśrīrnāma gandharvakanyā | vajramālā nāma gandharvakanyā | anādarśanā nāma gandharvakanyā | samālinī nāma gandharvakanyā | vanaspatirnāma gandharvakanyā | śatapuṡpā nāma gandharvakanyā | mukulitā nāma gandharvakanyā | ratnamālā nāma gandharvakanyā | muditapuṡpā nāma gandharvakanyā | sukukṡirnāma gandharvakanyā | rājaśrīrnāma gandharvakanyā | dundubhi- rnāma gandharvakanyā | śubhamālā nāma gandharvakanyā | vibhūṡitālaṃkārā nāma gandharvakanyā | abhinamitā nāma gandharvakanyā | dharmakāṅkṡiṇī nāma gandharvakanyā | dharmaṃdadā nāma gandharvakanyā | audumbarā nāma gandharvakanyā | śatākārā nāma gandharvakanyā | padmāvatī nāma gandharvakanyā | phalaṃdadā nāma gandharvakanyā | padmālaṃkārā nāma gandharvakanyā | pariśobhita- kāyā nāma gandharvakanyā | vilāsendragāminī nāma gandharvakanyā | prthivīṃdadā nāma @260 gandharvakanyā | siṃhagāminī nāma gandharvakanyā | kumudapuṡpā nāma gandharvakanyā | manoramā nāma gandharvakanyā | dānaṃdadā nāma gandharvakanyā | devavacanā nāma gandharvakanyā | kṡānti- priyā nāma gandharvakanyā | nirvāṇapriyā nāma gandharvakanyā | ratnāṅkurā nāma gandharvakanyā | indraśrīrnāma nāma gandharvakanyā | indramaghaśrīrnāma gandharvakanyā | prajāpatinivāsinī nāma gandharvakanyā | mrgarājinī nāma gandharvakanyā | sphurantaśrīrnāma gandharvakanyā | jvalanta- śikharā nāma gandharvakanyā | rāgaparimuktā nāma gandharvakanyā | dveṡaparimuktā nāma gandharvakanyā | mohaparimuktā nāma gandharvakanyā | sujanaparivārā nāma gandharvakanyā | ratnapīṭhā nāma gandharvakanyā | āgamanagamanā nāma gandharvakanyā | agniprabhā nāma gandharvakanyā | candrabimbaprabhā nāma gandharvakanyā | sūryalocanā nāma gandharvakanyā | suvacā nāma gandharvakanyā | evaṃpramukhāṇyanekāni gandharvakanyāśatasahasrāṇi saṃnipatitāni tasmin parṡadi | anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni | tadyathā-manasā nāma kinnarakanyā | mānasī nāma kinnarakanyā | vāyuvegā nāma kinnarakanyā | varuṇavegā nāma kinnarakanyā | ākāśaplavā nāma kinnarakanyā | vegajavā nāma kinnarakanyā | lakṡmīṃ- dadā nāma kinnarakanyā | sudaṃṡṭrā nāma kinnarakanyā | acalaśrīrnāma kinnarakanyā | dhātu- priyā nāma kinnarakanyā | avalokitalakṡmīrnāma kinnarakanyā | kuṭilā nāma kinnarakanyā | vajramuṡṭirnāma kinnarakanyā | kapilā nāma kinnarakanyā | subhuṡaṇabhūṡitā nāma kinnarakanyā | vistīrṇalalāṭā nāma kinnarakanyā | sujanaparisevitā nāma kinnarakanyā | sahāṃpatirnāma kinnarakanyā | ākāśarakṡitā nāma kinnarakanyā | vyūharājendrā nāma kinnarakanyā | maṇicūḍā nāma kinnarakanyā | maṇidhāriṇī nāma kinnarakanyā | maṇirocanī nāma kinnarakanyā | vidvajjanaparisevitā nāma kinnarakanyā | śatākarā nāma kinnarakanyā | āyurdadā nāma kinnarakanyā | tathāgatakośaparipālitā nāma kinnarakanyā | dharmadhātupari- rakṡiṇī nāma kinnarakanyā | satataparigrahadharmakāṅkṡiṇī nāma kinnarakanyā | sadānukāladarśinī nāma kinnarakanyā | nrpurottamā nāma kinnarakanyā | lakṡaṇottamā nāma kinnarakanyā | āśvāsanī nāma kinnarakanyā | vimokṡakarā nāma kinnarakanyā | sadānuvrttirnāma kinnarakanyā | saṃvegadhāriṇī nāma kinnarakanyā | khaḍgajvalanā nāma kinnarakanyā | prthivyupasaṃkramaṇā nāma kinnarakanyā | surendramālā nāma kinnarakanyā | surendrā nāma kinnarakanyā | asurendrā nāma kinnarakanyā | munīndrā nāma kinnarakanyā | gotrakṡāntirnāma kinnarakanyā | yogānugatā nāma kinnarakanyā | bahvāśrayā nāma kinnarakanyā | śatāyudhā nāma kinnarakanyā | vibhūṡitā- laṃkārā nāma kinnarakanyā | manoharā nāma kinnarakanyā | evaṃpramukhāṇyanekāni kinnara- kanyāśatasahasrāṇi saṃnipatitāni | anekānyupāsakopāsikāśatasahasrāṇi saṃnipatitāni, anekāni ca parivrājakānirgranthaśatasahasrāṇi saṃnipatitāni || yadā mahāsaṃnipātaścābhūt, tadā avīcau mahānarake raśmayo niścaranti sma | niścaritvā jetavanavihāramāgacchanti sma | sarve te vihārapariśobhitā eva drśyante sma | divya- @261 maṇiratnopaliptā: stambhā: pariśobhitā eva drśyante sma | kūṭāgārā: suvarṇopacitā drśyante sma | layane layane suvarṇarūpyamayāni dvārāṇi drśyante sma | layane layane suvarṇarūpyamayāni sopānāni drśyante sma | suvarṇarūpyamayāni prāsādāni, rūpyamaye prāsāde suvarṇamayāni stambhāni divyaratnopacitāni | suvarṇamaye prāsāde rūpyamayāni stambhāni divyaratnopaśo- bhitāni | suvarṇamaye prāsāde rūpyamayāni stambhāni divyaratnopaśobhitāni | bahirjetavanasya purata udyāne nānāvidhāni kalpavrkṡāṇi drśyante sma | suvarṇadaṇḍāni rūpyapatrāṇi nānā- vidhālaṃkārapralambitāni | vicitrāṇi cīvaravastrapralambitāni | kauśikavastrapralambitāni | muktāhāraśatasahasrapralambitāni | vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni | karṇaprṡṭhottaryāṇi stambhāni maṇiratnakaṭakakeyūrakāṇi pralambitāni saṃdrśyante sma | tena tatra ca ramyāvabhāse tādrśāni kalpavrkṡaśatasahasrāṇi prādurbhūtāni | tasminneva jetavanavihāre vajramayāṇi sopānāni drśyante sma, dvārakoṡṭhe ca muktāpaṭakalāpapralambitāni | anekāni puṡkariṇīśatasahasrāṇi prādurbhūtāni | tatra kānicidaṡṭāṅgopetavāriṇā paripūrṇāni | kānicinnānāvidhapuṡpaparipūrṇāni | tadyathā-utpala- padmakumudapuṇḍarīkamāndāravamahāmāndāravavaḍaudumbarapuṡpaparipūrṇāni | anyāni ca punastatra vividhāni kāṡṭhapuṡpāṇyutpadyante | tadyathā-campakāśokakaravīrapāṭalānirmuktakasumanāgandha- vārṡikāṇi | etāni manoramāṇi kāṡṭhapuṡpāṇi prādurbhūtāni | ityevaṃ tasmin jetavanavihāre samantata: pariśobhitāni drśyante sma || iti jetavanavihāravarṇanaṃ nāma prathamaprakaraṇam || avīciśoṡaṇaṃ nāma dvitīyaṃ prakaraṇam | atha tasminneva parṡanmadhye sarvanīvaraṇaviṡkambhī nāma bodhisattvo mahāsattva utthāyā- sanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-paramāścaryādbhutaprāpto’haṃ bhagavan | kuta ime raśmaya: samāgacchanti sma ? kasyaiṡa tathāgatasya viṡayaprabhāva: ? iti | bhagavānāha-naiṡa tathāgataprabhāva: | kulaputro’vīcau mahānarake āryāvalokiteśvaro bodhisattvo mahāsattva: praviṡṭa: | sattvān parimocayitvā ca pretanagaraṃ praviśati | teneme raśmaya utsrṡṭā: || atha sarvanīvaraṇaviṡkambhī bodhisattvo mahāsattvo bhagavantametadavocat-bhagavan, avīcau mahānarake kāni sattvāni saṃvidyante ? yatra vīcirna prajñāyate | tatrāsya dharmaṃ deśayati-yasyā: kuḍyaprākāraparyantā ayomayī bhūmi: samanantaraprajvalitaikajvālībhūtā, visphuradratnakaraṇḍakavat saṃdrśyate | tasminneva mahānarake ākrandatī kumbhī tiṡṭhati | tasyāmeva kumbhyāmanekāni sattvakoṭīniyutaśatasahasrāṇi prakṡiptāni | yathā bahvyudakāyāṃ sthālyāṃ mudrā vā bhāṡā vā cordhvaṃ gacchanto’dho gacchanta: svidyante pacyante, evaṃ te sattvā @262 avīcau mahānarake kāyikaṃ du:khaṃ pratyanubhavanti | tatkathaṃ bhagavan avīcau mahānarake’va- lokiteśvaro bodhisattvo mahāsattva: praviśati ? bhagavānāha-yathā kulaputra rājā cakravartī divyaratnamayodyāne praviśati mahatyā cakravartirājyasamrddhyā, evameva kulaputra avalokiteśvaro bodhisattvo mahāsattvastasminnavīcau mahānarake praviśati | na ca punastasya kāyo’nyathābhāvaṃ gacchati | yadā avīcimahānarakasamīpamupasaṃkrāmati, tadā avīcirmahānaraka: śītībhāva- manugacchati | tadā te yamapālapuruṡā: saṃvegacittā: paramodvignāścintāṃ samāpadyante-kimasmi- nnavīcau mahānarake’śubhanimittaṃ prādurbhūtam ? yadāvalokiteśvaro bodhisattvo mahāsattva: praviśati, tadā tasmin śakaṭacakrapramāṇamātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṃ madho: puṡkariṇī prādurbhūtā || atha te yamapālapuruṡā asimusalabhindipālatomaragadācakratriśūlādīnupasaṃgrhya sarvaṃ cāvīcipariṡkāraṃ grhītvā yena sa yamo dharmarājastenopasaṃkrāntā: | upasaṃkramya yamaṃ dharmarāja- metadavocan-yatkhalu devo jānīyāt prathamam-sā cāsmākaṃ karmabhūmirniravaśeṡaṃ parikṡīṇā abhiramaṇīyā saṃvrttā sarvasukhasamarpitā | yamo dharmarājastānuvāca-kiṃkāraṇaṃ yuṡmākamapi karmabhūmi: parikṡīṇā ? yamapālapuruṡā ūcu:-api ca | yatkhalu devo jānīyāt prathamam-tasminnavīci- mahānarake’śubhanimittaṃ prādurbhūtam | sarvaṃ praśāntaṃ śītībhāvamupagatam | kāmarūpī ca tatra puruṡa: praviṡṭo jaṭāmukuṭadharo divyālaṃkārabhūṡitaśarīra: paramamaitramānasa: suvarṇabimbamiva drśyate | sa ca tādrśa: puruṡastatra praviṡṭa: | tasya ca praviṡṭamātrācchakaṭacakramātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṃ madho: puṡkariṇī prādurbhūtā || atha sa yamo dharmarājaścintāmāpede-kasya punardevasyāyaṃ prabhāva: ? atha maheśvarasya maharddhikasya, athavā nārāyaṇasya pañcamahāsamudranamaskrtasya, athavā anyeṡāṃ maharddhikadeva- putrāṇāmapi varapradānenedrśaṃ phalaviśeṡaṃ saṃvrttam ? te ceha bhūmāvanuprāptā: ? athavā rākṡasa utpanna: eṡa mahārāvaṇapratidvandvī ? evaṃ sa tata: sthitaścintayāmāsa | sa ca divyena cakṡuṡā vyavalokya tacca devanikāyena paśyati sma-īdrśaṃ varaṃ kasyānyasya ? atha sa puna- revāvīcau mahānarake vyavalokayati sma | vyavalokya tasminnevāvīcau mahānarake’valokiteśvaraṃ bodhisattvaṃ mahāsattvameva paśyati sma || atha sa yamo dharmarājo yenāvalokiteśvaro bodhisattvo mahāsattvastenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasābhivandya stotraviśeṡaṃ kartumārabdha: | namo’stvavalokite- śvarāya, maheśvarāya, padmaśriye, varadāya, vaśaṃkarāya, prthivīvaralocanakarāya, jagadāśvāsanakarāya, śatasahasrabhujāya, koṭīśatasahasranetrāya, ekādaśaśīrṡāya, vaḍavāmukhaparyantāya, dharmapriyāya, sarvasattvaparimokṡaṇakarāya, kūrmamakaramatsyāśvāsanakarāya, jñānarāśyuttamakarāya, priyaṃdadāya, @263 ratnaśriye, uttamāya, avīcisaṃśoṡaṇakarāya, jñānalakṡmyalaṃkrtāya, jñānapriyāya, sarvadevapūjita- namaskrtāya, vanditāya, abhayaṃdadāya, dharmadīpaṃkarāya, kāmarūpāya, gandharvarūpāya, kāñcana- parvatasamārūḍhāya, sāgarakukṡigambhīradharmāya, paramārthayogamanuprāptāya, saṃmukhasaṃdarśanakarāya, anekasamādhiśatasahasrāvakīrṇāya, abhiratikarāya, vicchuritagātrāya, rṡipuṃgavakarāya, haḍinigaḍabandhanabhayatrastamārgaparimokṡaṇakarāya, sarvasattvābhāvasaṃyuktāya, bahuparivārasaṃvartanī- yāya, upacitakarāya, cintāmaṇiratnāya, nirvāṇamārgopadarśanakarāya, pretanagarasamucchoṡaṇa- karāya, chatrabhūtajagatkarāya, vyādhiparimocanakarāya, nandopanandanāgarājakrtayajñopavītāya, amoghapāśasaṃdarśanakarāya, anekamantraśatāvakīrṇāya vajrapāṇividrāvaṇakarāya, trilokabhayaṃ- karāya, yakṡarākṡasabhūtapretavetālaḍākinīkūṡmāṇḍāpasmārasaṃtrāsanakarāya, nīlotpalacārunetrāya, gambhīradhīrāya, vidyādhipataye, sarvakleśavimokṡaṇakarāya, vividhabodhimārgopacitāya, samārūḍha- mokṡamārgapravarāya, āśrayacittabodhimārgopacitāya, pretagatiparimokṡaṇakarāya, paramāṇurajo- pamasamādhiśatasahasrākīrṇāya | evaṃ yamo dharmarājo viśeṡataraṃ srotāvadhānaṃ krtvā punarapi yamo dharmarāja: tri: pradakṡiṇīkrtya tatraiva prakrānto’bhūt || iti avīciśoṡaṇaṃ nāma dvitīyaṃ prakaraṇam || sattvadhātuparimokṡaṇaṃ trtīyaṃ prakaraṇam | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kadā bhagavannāgacchati avalokite- śvaro bodhisattvo mahāsattva: ? bhagavānāha-eṡa kulaputra avīcīmahānarakānniṡkramya pretanagaraṃ praviṡṭa: | tatrānekāni pretaśatasahasrāṇi purastāddhāvanti sma dagdhasthūṇākrtibhirasthiyantrava- ducchritai: parvatodarasaṃnibhai: sūcīcchidropamamukhai: | yadāvalokiteśvaro bodhisattvo mahāsattva: pretanagaramupasaṃkrāmati, tadā sa pretanagara: śītībhāvamanugacchati, sā ca vajrāśanirvyupa- śamitā, sa ca dvārapālapuruṡa udbaddhabhiṇḍipāla: kālakūṭavyagrahasto lohitākṡa: | satatamasyānubhāvena maitracittaṃ saṃbhāvayati-na ca me īdrśena karmabhūminā krtyam || athāryāvalokiteśvaro bodhisattvo mahāsattvastaṃ ca sattvanikāyaṃ drṡṭvā mahākaruṇācitta- mutpādya daśabhyo hastāṅgulībhyo daśa vaitaraṇīrniṡkrāmayati | daśabhya: pādāṅgulībhyo daśa vaitaraṇīrniṡkrāmayati | atikaruṇābhibhūtacetasā avalokiteśvarasya bodhisattvasya mahāsattvasya teṡāṃ sattvānāmantike sarvaromakūpebhyo’ṡṭāṅgavāriparipūrṇā mahānadyo niṡkrāmanti | yadā ca te pretasattvāstadudakamāsvādayanti, tadā te vipulakaṇṭhā bhavanti, paripūrṇagātrāśca bhavanti | tena caite divyarasarasāgropetenāhāreṇa saṃtarpitāśca bhavanti | tadā mānuṡikīṃ cetanāmupādāyaiva sāṃsārikīṃ cintāṃ vicintayanti-aho bat ate jāmbudvīpakā manuṡyā: sukhitā:, ye śītalāṃ chāyāṃ parisevanti | sukhitāste jāmbudvīpakā manuṡyā @264 ye mātāpitarau satataṃ parigrahamupasthānaṃ kurvanti | sukhitāste satpuruṡā ye kalyāṇa- mitraṃ satatasamitamanveṡayanti, parigrahaṃ paripālayanti | te satpuruṡā: sacetanā ye mahāyānaṃ satatasamitamavagāhayanti | te satpuruṡā ye āryāstān gomārgāya vāsamupavasanti | te satpuruṡā ye dharmadaṇḍikāmākoṭayanti | te satpuruṡā: ye truṭitasphuṭitān vihārān pratisaṃskāraṃ kurvanti, pratiṡṭhāpayanti | te satpuruṡā ye pūrvikāni stūpabimbāni truṭita- sphuṭitāni viśīrṇabhūtāni pratisaṃskāraṃ kurvanti | te satpuruṡā ye dharmabhāṇakāṃllekhakān dhārakān vācakān sūtrarājasya śrāvakān satatasamitaṃ parisevanti copatiṡṭhanti ca | te satpuruṡā ye tathāgataprātihāryāṇi vividhāni ca tathāgatacaṃkramaṇāni dharmasarāṇi ca paśyanti | te satpuruṡā ye pratyekabuddhacaṃkramaṇāni paśyanti | te satpuruṡā ye’rhaccaṃkramaṇāni paśyanti | te satpuruṡā ye bodhisattvavikurvitāni caṃkramaṇāni paśyanti | ityevaṃ te pretaviṡayaṃ śarīramanuvicintya mānasānāṃ kāmānāmabhāvopapattiṃ prati parityajanti | tadā tasya sakāśāt ‘kāraṇḍavyūha’mahāyānasūtraratnarājaśabdo niścarati | tadā teṡāṃ viṃśatiśikhara- samudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā sarve te sukhāvatyāṃ lokadhātāvupapannā: ākāṅkṡita- mukhā nāma bodhisattvā upapannā: | athāvalokiteśvaro yadā te sattvadhātava: parimokṡitā: suparimuktāśca, yadā te sarvasattvā bodhisattvabhūmāvupapannā:, tadā tata: pretanagarātpunarapi niṡkrāmati || iti sattvadhātuparimokṡaṇaṃ nāma trtīyaṃ prakaraṇam || candrādyutpattirnāma caturthaṃ prakaraṇam | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-bhagavan, adyāpi nāgacchatyavaloki- teśvaro bodhisattvo mahāsattva: ? bhagavānāha-anekāni kulaputra sattvakoṭiniyutaśatasahasrāṇi paripācayati | dine dine sa āgatya paripācayati | nāsti kulaputra īdrśaṃ pratibhānaṃ tathāgatānāmapi yādrśamāryāvalokiteśvarasya bodhisattvasya mahāsattvasya || atha sarvanīvaraṇaviṡkambhī āha-kena parkāreṇa bhagavan ? bhagavānāha-bhūtapūrvaṃ kulaputra vipaśyī nāma tathāgato’rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tena kālena tena samayenāhaṃ sarvanīvaraṇaniṡkambhin sugandhamukho nāma vaṇikputro’bhūvam | tadā me śrutā vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kīdrśī tvayā bhagavan guṇodbhāvanā śrutā ? etā: sarvā pravadatām | vijñarāja bhagavan me prabodhaya, yādrśī tvayā bhagavan guṇo- dbhāvanā āryāvalokiteśvarasya bodhisattvasya mahāsattvasya śrutā || @265 bhagavānāha-cakṡuṡoścandrādityāvutpannau, lalāṭānmaheśvara:, skandhebhyo brahmādaya:, hrdayānnārāyaṇa:, daṃṡṭrābhyāṃ sarasvatī, mukhato vāyavo jātā:, dharaṇī pādābhyām, varuṇaśco- darāt | yadaite devā jātā āryāvalokiteśvarasya kāyāt, athāryāvalokiteśvaro bodhisattvo mahāsattvo maheśvaraṃ devaputrametadavocat-bhaviṡyasi tvaṃ maheśvara: kaliyuge pratipanne | kaṡṭasattva- dhātusamutpanna ādideva ākhyāyase sraṡṭāraṃ kartāram, te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṡyanti, ya īdrśaprthagjaneṡu sattveṡu sāṃkathyaṃ kurvanti || ākāśaṃ liṅgamityāhu: prthivī tasya pīṭhikā | ālaya: sarvabhūtānāṃ līlayā liṅgamucyate ||1|| īdrśaṃ mayā kulaputra vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā śrutā || tadapyatikramya śikhī nāma tathāgato’rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tena kālena tena samayenāhaṃ sarvanīvaraṇaviṡkambhin dānaśūro nāma bodhisattvo mahāsattvo’- bhūvam | tasya śikhinastathāgatasya sakāśādavalokiteśvarasya bodhisattvasya mahāsattvasya guṇodbhāvanā śrutā || iti candrādyutpattirnāma caturtha prakaraṇam || vividharaśmini:saraṇaṃ pañcamaṃ prakaraṇam | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kīdrśī bhagavaṃstvayā guṇodbhāvanā avalokiteśvarasya śrutā ? bhagavānāha-yadā sarvadevā nāgā yakṡā gandharvā rākṡasā asurā maruto garuḍā gandharvā: kinnarā mahoragā manuṡyā: saṃnipatitā: saṃniṡaṇṇā abhūvan, tadā bhagavān | mahāsaṃnipātaṃ drṡṭvā tāsāṃ parṡadā madhye dharmasāṃkathyaṃ kartumārabdha: | tadā bhagavato mukhadvārā- nnānāvarṇā anekaraśmayo ni:saranti sma | tadyathā-nīlapītalohitāvadātamāñjiṡṭhasphaṭika- rajatasuvarṇanānāvidharaśmayo niścaranti sma | niścaritvā ca daśadigvidikṡu sarvān lokān dhātūnavabhāsya punarevāgatya taṃ śikhinaṃ bhagavantaṃ tri:pradakṡiṇīkrtya bhagavato mukhadvāre praviṡṭā: || iti vividharaśmini:saraṇaṃ nāma pañcamaṃ prakaraṇam || samāpto’yaṃ sarvanīvaraṇāviṡkambhisaṃvādo nāma prathama: kāṇḍa: || tathāgatasaṃvāda: ṡaṡṭhaṃ prakaraṇam | atha tasminneva parṡadi ratnapāṇirnāma bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarā- saṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavanta- @266 metadavocat-kiṃ kāraṇaṃ bhagavan, īdrśaṃ nimittaṃ prādurbhūtaṃ darśitam ? bhagavānāha-eṡa kulaputra avalokiteśvara: sukhāvatyā lokadhātorāgacchati, tasya āgacchamānasyedaṃ mayedrśaṃ nimittaṃ prādurbhūtaṃ darśitam || atha ratnapāṇirnāma bodhisattva āha-kīdrśāni tāni nimittāni ? darśayatu bhagavān | bhagavānāha-yadā kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati, tadā vividhāni kalpavrkṡā vistaranti, cūtavrkṡā vistaranti, kundapuṡpāṇi satataṃ jāyante, campakavrkṡā abhinamanti | atipuṡpāvakīrṇā: puṡkariṇya: prādurbhavanti | ratnavrkṡaśatāni tato drśyante | vividhāni puṡpavarṡāṇi patanti, ratnavarṡāṇi ca pravarṡanti, vividhāni ca ratnamaṇimuktāvajravaidūryaśaṅkhaśilāpravālajātarūparajatatāmrāṇi pravarṡanti, divyāni ca vastravarṡāṇi patanti | tasminneva vihārasamīpe sapta ratnāni prādurbhūtāni | tadyathā-hastiratnaṃ maṇiratnaṃ aśvaratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnam | evaṃ sapta ratnāni prādurbhūtāni | bhūmi: suvarṇanirbhāsā saṃdrśyate | yadā āryāvalokiteśvaro bodhisattvo mahāsattva: sukhāvatyā lokadhātorniṡkrānta:, tadā sarvaprthivī ṡaḍvikāraṃ prakampitā || atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat-kasya nimittāni bhagavan ? bhagavānāha-eṡa kulaputra āryāvalokiteśvaro mahāsattvo bodhisattva āgacchati, tasyaiṡa śubha- nimittamīdrśaṃ prādurbhūtam | yadā sa calati tadā manoramaṃ padmavarṡa: patati | tadā avalokite- śvaro sahasrapatrāṇi padmāni suvarṇadaṇḍāni vaidūryanirbhāsāni grhītvā yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavata: pādau śirasābhivandya bhagavatastāni padmānyupanāmayati sma- imāni te bhagavannamitābhena tathāgatenārhatā samyaksaṃbuddhena prahitāni | sa tathāgata: prcchati anātaṅkatāṃ laghutāṃ sukhasparśavihāritāṃ ca | tato bhagavatā padmāni grhītvā vāmapārśve sthāpi- tāni | tadā āryāvalokiteśvarasya guṇodbhāvanāṃ kurute-kīdrśī tvayā avalokiteśvara karma- bhūmirniṡpāditā sadā preteṡu avīcāvupapanneṡu ? kālasūtrarauravopapanneṡu sattveṡu, hāhe tapane pretāyane mahānarake, agnighaṭe mahānarake, śālmalimahānarake, andhakāle mahānarake, śītodake mahānarake-evaṃ cānyeṡvapi ? mahānarake ye upapannā: sattvāsteṡāṃ ca karmabhūmiṃ drṡṭvā tatra mayā sattvaparipāko me krta: kartavyaśca | krtvā sarve ca anuttarāyāṃ samyaksaṃbodhau pratiṡṭhāpa- yitavyā: | na ca tāvat tvayānuttarā samyaksaṃbodhirabhisaṃboddhavyā, yāvatsamantāddaśabhyo digbhya: sarvākṡaṇopapannā: sattvā arūpaviśeṡe nirvāṇadhātau na pratiṡṭhāpitā bhaveyu: || athāvalokiteśvaro bodhisattva idaṃ praśnavyāhāraṃ krtvā bhagavata: pādau śirasābhivandya ekānte prakrānta:, prakramitvā jvalannivāgnipiṇḍa ākāśe’ntarhita: || iti tathāgatasaṃvādo nāma ṡaṡṭhaṃ prakaraṇam || @267 avalokiteśvarapuṇyaskandhakathanaṃ saptamaṃ prakaraṇam | atha ratnapāṇirbodhisattvo bhagavantametadavocat-pariprccheyamahaṃ bhagavan praśnavyāharaṇa- muddeśam-kīdrśo’valokiteśvarasya bodhisattvasya mahāsattvasya puṇyasaṃbhāra: ? bhagavānāha-śrṇu kulaputra | nirdeśayāmi asyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmagrahaṇāt puṇya- saṃbhārasya pramāṇam | tadyathā-api nāma kulaputra kecideva sattvā gaṅgānadīvālukopamā- stathāgatā arhanta: samyaksaṃbuddhā: divyakalpapuṡpadhūpagandhamālyavilepanacūrṇacīvarachatradhvaja- ghaṇṭāpatākābhirvividhābhi:, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṡajyapariṡkārairupasthitā bhavanti, yaśca teṡāṃ tathāgatānāṃ puṇyaskandha: prabhavati, avalokiteśvarasyaikavālāgre sa puṇyaskandha: | tadyathā-api nāma kulaputra dvādaśamāsikena saṃvatsareṇa caturmahādvīpeṡu rātriṃdivamavicchinnaṃ devo varṡati, tacchakyamekaikaṃ binduṃ gaṇayitum | na tu kulaputra ava- lokiteśvarasya śakyaṃ mayā puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra mahāsamudraścatu- raśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena, vaḍavāmukhaparyantam, tanmayā śakya- mekaikaṃ binduṃ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṡu ye keciccatuṡpādā siṃha- vyāghrarkṡatarakṡumrgoṡṭraśrgālādayo gogardabhā: paśava: hastino’śvā mahiṡā mārjārādaya:, eteṡu catuṡpadeṡu śakyate mayaikaikaṃ romaṃ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhi- sattvasya mahāsattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra kaścideva kulaputro vā kuladuhitā vā paramāṇurajopamāstathāgatā arhata: samyaksaṃbuddhā divyasauvarṇa- ratnamayān stūpān kārayeddhastaśatasahasrapramāṇam, kārayitvā caikadine dhyānāvaropaṇaṃ kuryāt, tacchakyaṃ mayā kulaputra teṡāṃ sauvarṇarajatamayānāṃ tathāgatānāṃ karaṇeṡu puṇyaskandhaṃ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā śīrṡavanasyaikaikaṃ patrāṇi gaṇayitum, na tvavalokite- śvarasya śakyate mayā puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṡu strīpuruṡadārakadārikāste sarve srotāpattiphale sakrdāgāmiphale’nāgāmiphale’rhattve pratyekabodhau niyojayeyam | yaścaiteṡu puṇyaskandha:, avalokiteśvarasya pūrvavadbālāgre sa puṇyaskandha: || ityavalokiteśvarapuṇyaskandhakathanaṃ nāma saptamaṃ prakaraṇam || vaineyadharmopadeśa: aṡṭamaṃ prakaraṇam | atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat-na me bhagavan kvaci- dīdrśa: acintyastathāgatānāṃ puṇyaskandho drṡṭo vā śrut ovā prāgeva bodhisattvabhūtasya, yādrśo bhagavato’valokiteśvarasya bodhisattvasya puṇyaskandha: | bhagavānāha-yatkhalu kulaputra mama sadrśā: gaṅgānadīvālukopamāstathāgatā arhanta: samyaksaṃbuddhā bhaveyu:, te caikasthāne @268 dhārayeyu: satkārāya divyakalpacīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṡajyapariṡkārai:, te ca tathāgatā arhanta: samyaksaṃbuddhā: sarvathaikatra saṃnipātyante | sarve avalokiteśvarasya bodhi- sattvasya mahāsattvasya na śaknuvanti puṇyaskandhaṃ gaṇayitum | prāgeva kulaputra ahamekākī asmin lokadhātau viharāmi, tatkathaṃ śaknuyāṃ tasya puṇyaskandhaṃ vācā vyāhartum ? api ca kulaputra sarve tathāgatā daśabhyo vāgbhi: evaṃ vācamabhāṡanta-te sattvā: sukhitā loke bhavanti, ye avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyamanusmaranti | te jarāmaraṇa- vyādhiśokaparidevadu:khadaurmanasyebhya: parimuktā bhavanti, te āpaścimasāṃsārikaṃ du:khaṃ nānubhavanti, te śuklapāṇḍarapaṭā iva rājahaṃsā: plutavāyuvegā iva gacchanti sukhāvatī- lokadhātumamitābhasya tathāgatasya saṃmukhaṃ dharmaśravaṇāya | dharmaṃ śrutvā ca sāṃsārikaṃ du:khaṃ teṡāṃ kāye nab ādhate, na ca rāgadveṡamohena jarāmaraṇam, na ca teṡāṃ kṡutpipāsā du:khaṃ kāye nab bādhate, na ca te garbhāvāsadu:khamanusmaranti, tasminneva padme jāyante | dharmarasena pūryamāṇā: satataparigrahaṃ vyavasthāpitā: tāvadasmiṃllokadhātau tiṡṭhanti, yāvadavalokiteśvarasya bodhisattvasya drḍhapratijñā na paripūritā bhavati-sarvasattvā sarvadu:khebhya: parimokṡitā: yāvadanuttarāyā: samyaksaṃbodhau na pratiṡṭhāpitā bhavanti || atha ratnapāṇirbodhisattvo bhagavantametadavocat-katamena kālena bhagavato’sya drḍhapratijñāṃ paripūrayati, sarvasattvāśca mokṡamārge pratiṡṭhāpitā bhaveyu: ? bhagavānāha-bahubhi: kulaputra kāraṇai: sattvā: kāraṇāt saṃsāre saṃsaranti, devatā sattvān paripācayati, teṡāṃ sattvānāṃ bodhimārgamupadarśayati | yena yena rūpeṇa vaineyā: sattvā:, tena tena rūpeṇa dharmaṃ deśayati | tathāgatavaineyānāṃ sattvānāṃ tathāgatarūpeṇa dharmaṃ deśayati | pratyekabuddhavaineyānāṃ sattvānāṃ pratyekabuddharūpeṇa dharmaṃ deśayati | arhattvavaineyānāṃ sattvānāmarhattvarūpeṇa dharmaṃ deśayati | bodhisattvavaineyānāṃ sattvānāṃ bodhisattvarūpeṇa dharmaṃ deśayati | maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati | nārāyaṇavaineyānāṃ sattvānāṃ nārāyaṇarūpeṇa dharmaṃ deśayati | brahmavaineyānāṃ sattvānāṃ brahmarūpeṇa dharmaṃ deśayati | indravaineyānāṃ sattvānāmindra- rūpeṇa dharmaṃ deśayati | ādityavaineyānāṃ sattvānāmādityarūpeṇa dharmaṃ deśayati | candravaine- yānāṃ sattvānāṃ candrarūpeṇa dharmaṃ deśayati | agnivaineyānāṃ sattvānāmagnirūpeṇa dharmaṃ deśayati | varuṇavaineyānāṃ sattvānāṃ varuṇarūpeṇa dharmaṃ deśayati | vāyuvaineyānāṃ sattvānāṃ vāyurūpeṇa dharmaṃ deśayati | nāgavaineyānāṃ sattvānāṃ nāgarūpeṇa dharmaṃ deśayati | vighnapativaineyānāṃ sattvānāṃ vighnapatirūpeṇa dharmaṃ deśayati | yakṡavaineyānāṃ sattvānāṃ yakṡarūpeṇa dharmaṃ deśayati | vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati | rājavaineyānāṃ sattvānāṃ rājarūpeṇa dharmaṃ deśayati | rājabhaṭavaineyānāṃ sattvānāṃ rājabhaṭarūpeṇa dharmaṃ deśayati | mātrpitrvaine- yānāṃ sattvānāṃ mātrpitrrūpeṇa dharmaṃ deśayati | yathā yathā vaineyānāṃ sattvānāṃ tathā tathā @269 rūpeṇa dharmaṃ deśayati | evaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattva: sattvān dharmaṃ deśayati, paripācayati, nirvāṇabhūmimupadarśayati || iti vaineyadharmopadeśo nāma aṡṭamaṃ prakaraṇam || asurāśvāsanaṃ navamaṃ prakaraṇam | atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat-paramāścaryādbhutaprāpto’haṃ bhagavan | na ca me kadācidasmābhirīdrśo viṡayo drṡṭo vā śrut ovā, yādrśo’valokite- śvarasya bodhisattvasya mahāsattvasya viṡaya: | tādrśastathāgatānāmapi na saṃvidyate || bhagavānāha-asti kulaputra asminneva jambudvīpe vajrakukṡirnāma guhā | atra anekā- nyasurakoṭīniyutaśatasahasrāṇi prativasanti sma | tatra kulaputra avalokiteśvaro bodhi- sattvo’surarūpeṇāsurāṇāṃ dharmaṃ deśayati | imaṃ ca kāraṇḍavyūhamahāyānasūtraratnarājamuddeśayati | dharmaśravaṇāyāgatānasurānevaṃ ca kathayati sma-asurāṇāṃ dharmaṃ śrṇvantu bhavanta: | ye cānye’- suraparṡadaste maitracittā: śāntacittā: dayācittā: sattvānāmantike hitasukhacittā bhāvaṃ samanvāhrtya imaṃ kāraṇḍavyūhaṃ dharmaparyāyaṃ śrotavyam || atha te’surā: krtakarapuṭā avalokiteśvarasyāntikamimaṃ dharmaparyāyaṃ śrṇvanti sma | te sukhitā loke ye īdrśaṃ cintāmaṇisadrśaṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājamabhimukhī- kurvanti, śrṇvanti, śrutvā cābhiśraddadhāsyanti, pratiṡyanti, likhiṡyanti, likhāpayiṡyanti, dhārayiṡyanti, vācayiṡyanti, pūjayiṡyanti, cintayiṡyanti, parebhyaśca vistareṇa saṃprakāśa- yiṡyanti, bhāvayiṡyanti, paramaprītyā gauraveṇādhyāśayena ca namaskurvanti | teṡāṃ ca pañcānanta- ryāṇi karmāṇi kṡapayanti, kṡapayitvā pariśuddhakāyā bhaviṡyanti, jātismarāśca | maraṇakāle dvādaśa tathāgatā upasaṃkramiṡyanti, te ca sarve tathāgatā āśvāsayiṡyanti-mā bhaiṡī: kulaputra, tvayā kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śrutam | vividhāste’rthamārgā: sajjīkrtā: sukhāvatī- gamanāya ca | tatra sukhāvatyāṃ lokadhātau tavārthe vicitraṃ ca te chatraṃ siṃhāsanaṃ sajjīkrtam, divyamaulīkuṇḍalasragdāmamīdrśasya nimittam, maraṇakālasamayaparipanthita eva sukhāvatīmanu- gacchati | evaṃ sa ratnapāṇe prativiśiṡṭataraṃ puṇyaphalaṃ darśayannavalokiteśvaro bodhisattvo mahā- sattvo nirvāṇikīṃ bhūmimupadarśayati sma | asurāṇāṃ nirvāṇapathamupadarśitaṃ sarvapāpamati- nivāraṇārthamanuttare bodhimārge pratiṡṭhāpanārtham || atha ratnapāṇirbodhisattvo mahāsattvo bhagavata: pādau śirasābhivandya tatraiva prakrānta: || iti asurāśvāsanaṃ nāma navamaṃ prakaraṇam || kāñcanamayabhūmyādyupasthānaṃ daśamaṃ prakaraṇam || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-atidurlabhaṃ bhagavan asyāvalokite- śvarasya vikurvitāni śrūyante guṇodbhāvanāni ca | bhagavānāha-api ca kulaputra tasmād @270 vajrakukṡeryadā niṡkrānta:, kāñcanamayyāṃ bhūmyāṃ praviṡṭa:, tadā guṇodbhāvanāṃ śrṇu | tadapi pūrvatarapravacanam | tadapi samatikramya viśvabhūrnāma tathāgato’rhan samyaksaṃbuddho babhūva vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tena kālena tena samayena ahaṃ sarvanīvaraṇaviṡkambhī bodhisattva: kṡānti- vādī rṡirabhūt girigahvarāntarakarvaṭasthānavāsī, manuṡyāṇāmavacare prthivīpradeśe vyaharan | tadā kālānukālaṃ mayā tasya viśvabhuva: tathāgatasya sakāśāt guṇodbhāvanā avalokiteśvarasya bodhisattvasya mahāsattvasya śrutā vividhasarvasattvaparipācanam | asti sarvanīvaraṇaviṡkambhin sā kāñcanamayī nāma bhūmirasti yaduttarasyāṃ kāñcanamayyāṃ bhūmyāṃ gatvā avalokiteśvaro bodhisattvo mahāsattvo'dhomukhānāṃ sattvānāṃ dharmaṃ deśayati sma | āryāṡṭāṅgikamārgaṃ nirvāṇa- mupadarśayati | sa tata: kāñcanamayyā bhūmyā niṡkramitvā rūpyamayyāṃ bhūmyāṃ praviśati | tatra sa paśyati catuṡpādikāni sattvāni puruṡapudgalāni | drṡṭvā teṡāmavalokiteśvaro bodhisattvo mahāsattvo sarvasattvānāmeva dharmaṃ deśayati-śrṇvantu bhavanta: sarve puruṡapudgalā abhimukhaṃ dharmaparyāyaṃ pracalamānasucetasā nirvāṇikam | satvaramanuvicintayata || atha te sarve puruṡā avalokiteśvarasya purata: sthitvā etadavocan-āśvāsaya tvam | andhabhūtānāṃ sattvānāṃ mārgamupadarśako bhava | atrāṇānāṃ sattvānāṃ trāṇaṃ bhava | aśaraṇānāṃ sattvānāṃ śaraṇaṃ parāyaṇaṃ mātāpitrbhūto bhava | tamobhibhūtānāṃ sattvānāṃ pranaṡṭamārgāṇāṃ dīpabhūto bhava | sacetaka, mahākaruṇayā mokṡamārgasyopadarśaka, sukhitāste sattvā ye tava satataṃ parigrahaṃ nāmamanusmaranti, udīrayanti ca | idaṃ ca samāgāḍhataraṃ du:khaṃ na kadāci- tpratyanubhavanti, muñcanti te hīdrśaṃ du:khaṃ yāvadyādrśaṃ vayaṃ pratyanubhavāma: || atha sa teṡāṃ sattvānāṃ kāraṇḍavyūhaṃ nāma mahāyānasūtraratnarājaṃ karṇapuṭe niścārayati sma | te ca sattvā amuṃ dharmaparyāyaṃ śrutvā anyonyavihitaśrotrkarṇapuṭā niścaranti sma | tadapi te puruṡā: śrutvā avaivartikabhūminiṡpāditā: paramasukhasamarpitā: saṃskrtā: || atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyā rūpyamayyā niṡkramyānyatarāyāṃ bhūmyāṃ praviśati sattvaparipākāya mahākaruṇāsaṃpīḍitahrdayo’yomayyāṃ bhūmyāṃ yatra sa rājā balirasurendro baddha: | sa tasyaiva sakāśamupasaṃkrānta: | upasaṃkramya ca rājño balerasurendrasya dūrataścakṡurdarśanaṃ yāti sma suvarṇabimbamiva raśmibhi: pramuñcamānairnānāvarṇai: || iti kāñcanamayabhūmyādyupasthānaṃ nāma daśamaṃ prakaraṇam || balisamāśvāsanamekādaśamaṃ prakaraṇam | atha sa rājā balisurendro’valokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ dūrata evāgacchantaṃ paśyati sma | drṡṭvā ca sānta:puraparivārai: sārdhamanekairasuraśatasahasrai: kubjavāmanakādibhi: sahasraparivārairgatvā avalokiteśvarasya bodhisattvasya mahāsattvasya pādayornipatyedamudānayati sma- @271 adya me saphalaṃ janma jīvitaṃ puṇyameva ca | adya me hīdrśaṃ caiva paripūrṇaṃ manoratham ||1|| adya me āśaya: pūrṇa: pariśuddhaśca du:khata: | yanmayā darśane samyag drṡṭvā lokaikabāndhava: ||2|| tadā me sarvasaukhyaṃ ca kāme saṃtiṡṭhate puna: | saukhyā bhavanti te sattvā sarvadu:khavivarjitā: ||3|| saṃsārabandhanānmuktāstiṡṭhanti sukhamodakā: | mamāpi darśanenaiva sarve sphuṭitabandhanā: | dūrāddūrataraṃ yānti garuḍasyeva pannagā: ||4|| atha sa rājā balistasya bhagavato’valokiteśvarasya pādayo: praṇipatya ratnapīṭhakaṃ dattvā daśanakhāñjaliṃ krtvaivamāha- api ca | bhagavan, niṡīdasva asminnāsane, anugrahaṃ kuru, pāparatānāṃ jātyandha- bhūtānāṃ parade#ragamanaprasaktānāṃ prāṇātipātodyuktānāṃ paraprāṇāhiṃsakānāṃ jarāmaraṇabhaya- bhītānāmudvignamānasānāṃ saṃsāraduṡṭavārtānāṃ trātā bhava | anāthānāṃ mātāpitrbhūto bhava | duṡṭadāruṇacaṇḍabhūtānāṃ bhagavan trātā bhava | paramadāruṇaduṡṭapraśamako bhava | eṡāmasmākaṃ bandhanabaddhānāṃ tava darśanena sarvabandhanādaya: parimuktā:, sphuṭitā: dūrāddūrataraṃ palāyanti | tvaddarśanamātreṇa yāni tāni rājñaścakravartinaśca śubhakarmajātāni cakravartisukhāni mama saṃvidyante, tatsa bhagavan tādrśaṃ dharmamārgamupadarśaya, yenaivaṃ punareva bandhanadu:khaṃ na pratyanubhavema | na ca punarimāni yāni sarvabandhanāni cakṡuṡu ābhāsamāgaccheyu: || atha āryāvalokiteśvaro bodhisattvo mahāsattvo rājānaṃ balimasurendramevamāha-ye mahārāja sattvānāmantike avihiṃsācittamutpādayanti, tathāgataśāsane piṇḍapātramanu- prayacchanti, kāropakāraṃ bahutaraṃ kurvanti, na ca teṡāṃ kecitsattvā: svapnenāpi pīḍayanti | amuṃ ca kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhanti, likhāpayanti, antato nāmadheyamapi, asmāddharmaparyāyaṃ śrṇvanti, asya bodhisattvasyaikamapi piṇḍapātramanuprayacchanti, teṡāṃ ca dharmabhāṇakānāmasya dharmaparyāyasya dhārakānāṃ vācakānāṃ lekhakānāṃ saṃśrāvakāṇām, asya ca tathāgatasya dharmaparyāyamuddiśya ekadivasamapi purobhaktamapi piṇḍapātramanupradāsyati, te sarve cakravartirājyalābhino bhaviṡyanti | na ca kadācitkṡutpipāsādu:khaṃ pratyanubhaviṡyanti | na ca kadācinnarakabandhanadu:khaṃ pratyanubhaviṡyanti | na ca priyaviprayogadu:kham | api ca sarvadu:khebhyo vimucyante | sukhāvatīlokadhātumanugamiṡyanti, tasya ca bhagavato’mitābhasya tathāgatasya purata: saṃmukhaṃ dharmaṃ śrutvā vyākaraṇamanuprāpsyanti | api ca mahārāja | śrūyatāṃ dānaphalam | tadyathāpi nāma kulaputra ye tathāgatasyārhata: samyaksaṃbuddhasya tiṡṭhata: parinirvrtasya vā piṇḍapātramanuprayacchanti, teṡāmidaṃ puṇyaskandhaṃ pravakṡyāmi | tadyathāpi nāma kulaputra @272 dvādaśagaṅgānadīvālukopamā mama sadrśā bodhisattvā mahāsattvā bhaveyu:, te caikasthāne dhārayeyurdivyakalpatatpuṇyapramāṇamudgrahītuṃ sarvasukhopadhānena samupatiṡṭhamānā:, te’pi sarve samagrībhūtā na śakyante ekasya piṇḍapātrapradānasya kuśalamūlasaṃbhārasya puṇyaskandhaṃ gaṇa- yitum | prāgevāhamekākī asminnasurabhavane viharāmi | tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṃ pramāṇamudgrahītum | na tu kulaputra śakyaṃ mayā piṇḍapātrasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra caturṡu mahādvīpeṡu strīpuruṡadārakadārikādayaste sarve krṡikarmānte udyuktā bhaveyu: | te caturmahādvīpeṡu nānyaṃ krṡiṃ kārayeyu: | kālena kālaṃ nāgarājāno varṡadhārāmanuprayacchanti | te ca sarṡapān niṡpādyante | taccaikadvīpakhalaṃ kuryāt | sarve te strīpuruṡadārakadārikādaya: śakaṭairbhārairmuṭai: pīṭhakairuṡṭrairgobhirgardabhai: sarve te mardayitvā tasmin mahākhalake mahāntaṃ rāśiṃ kuryāt | gobhirgardabhādibhirmardayitvā mahāntaṃ rāśiṃ niṡpāda- yitvā | tacchakyaṃ kulaputra ekamekaṃ phalaṃ gaṇayitum | na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra sumeru: parvatarāja: caturaśītiyojanasahasrāṇi adhastādupagata: ūrdhveṇa caturaśītiyojanasahasrāṇyucchrayeṇa ca | sa kulaputra bhūrjarāśirbhavet | mahāsamudro melandukaparimaṇḍalaṃ bhavet | ye caturdvīpanivāsina: puruṡadārakadārikāste ca sarve lekhakā bhaveyu: | tacca sumeruparvatarājāntaparyantaṃ likhitaṃ bhavet | tacca kulaputra śakyaṃ mayaikaikākṡaraṃ gaṇayitum | na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṃ gaṇayi- tum | tadyathāpi nāma kulaputra lekhakā: sarve te daśabhūmipratiṡṭhitā bodhisattvā bhaveyu: paryāpannā: | yacca teṡāṃ daśabhūmipratiṡṭhitānāṃ bodhisattvānāṃ mahāsattvānāṃ puṇyaskandhaṃ tamekasya piṇḍapātrasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra gaṅgāyā nadyā vālukāsamudrasya ca śakyaṃ mayā ekaikaṃ vālukāṃ gaṇayitum, na tu kulaputra śakyate mayā piṇḍapātrasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā sarvamaturāsrāṃ (?) pramāṇamudgrahītum | na śakyaṃ mayā kulaputra piṇḍapātrasya puṇyaskandhaṃ gaṇayitum || atha balirasurendra: idaṃ ca tasya bhagavato’valokiteśvarasyāntikātpiṇḍapātrakuśala- bhūtasya sukṡetrāvarūḍhabījapātrabhūtasya nirdeśyamānasya tatsarvamanumodya sāśrudurdinavadano gadgadakaṇṭha: bāṡpaparipūrṇa ucchvasan avalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat-kīdrśaṃ mayā bhagavan balinā karma krtaṃ dānaṃ dattam, yenehaiva janmani bandhanamanuprāptam ? sānta:- puraparivāreṇa kukṡetre mayā dānaṃ dattam | tasyaiva tatkarmaṇa: phalamanubhavāmi | athavā sarvajñakṡetre bhasmamuṡṭimupakṡiptamapi amrtaṃ pariniṡpadyate | mayājñānena yajñaṃ yajitam | yadā mayā ca bhagavan tairthikadrṡṭiparyāpannena mānagrastamānasena ca yajñaṃ yajatā mahādānasamucchrayaṃ kartumārabdham, tadā me tatra yajñe vāmanakarūpeṇa yācanako hiṃsra: samāgata: | tasya me maulīkuṇḍalasragdāmāni ratnābharaṇāni hyaśvarathādīni muktvā ratnakavacāni marakatapralambitāni @273 cāmarapralambitāni muktāhārāṇi muktikājālapralambitāni muktikājālapraticchannāni muktikākalāpajālāṅgulīkāni sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni, (anyāni ca) kapilāsahasrāṇi rūpyapādāni sauvarṇaśrṅgāni muktājālapralambitāni muktikājāla- praticchannāni arghapātrasamāyuktāni nānāvicitraghaṇṭāratnasamāyuktāni, tādrkṡāṇi kapilā- sahasrāṇi, (anyāni ca) kumārīṇāṃ śatasahasrāṇi paramayā gurvaruṇapuṡkalatayā samanvā- gatānāṃ nānāvicitrāṇāṃ kanyālakṡaṇasamalaṃkrtānāṃ paramarūpaśobhamānāmapsarasāmapi prati- spardhinīnāṃ divyālaṃkāravibhūṡitānāṃ maulīkuṇḍalasragdāmaparikṡepikāṇāṃ keyūrakaṭakanūpurakaṭi- mekhalāhastottaryā karṇaprṡṭhottaryā hastāṅgulīyasamāyuktānāṃ sarasarāyamāṇamālāsamāyuktānāṃ nānāraṅgoparaktavastraprāvrtānām, (anyāni) ratnapīṭhaśatasahasrāṇyanekāni suvarṇarāśirūpya- rāśīni ratnarāśīni sthāpitāni | anekāni ca vastrābharaṇāni sthāpitāni | anekāni ca gokulaśatāni sagopālasamāyuktāni sajjīkrtāni | anekānyannapānaśatānāṃ sthāpitāni | divyarasarasāgropetānyāhārāṇi sajjīkrtāni | anekāni suvarṇarūpyamayāni daṇḍāni ratna- saṃyuktāni satataṃ vyavasthāpitāni | anekāni suvarṇarūpyamayāni siṃhāsanāni ratnasaṃyuktāni ca | divyāni cāmaradaṇḍāni chatrāṇyupānahāni ratnapariveṡṭitāni | anekāni suvarṇamayāni rūpyamayāni maulikuṇḍalasragdāmasahasrāṇi ratnopacitāni | tasmin sa mayā rājñā śatasaha- srān saṃnipatitān brāhmaṇaśatasahasraṃ saṃnipatitam | anekāni kṡatriyaśatasahasrāṇi saṃni- patitāni | tadāhaṃ bhagavan evaṃ sthānasthitānāṃ yathāsaṃnipatitānāṃ drṡṭvā vismayamāpanna: | trīṇi vārāṇi ekacchatrāṃ prthivīṃ krtavān | tatra mayā pātrabhūteṡvidaṃ dānaṃ dātumārabdham | etatpaurvikaṃ pāpaṃ pratideśayāmi-kṡatriyabhāryāṇāṃ gurviṇīnāṃ yāvaddhrdayaṃ sphuṭayitvā kumāra- kumārikā jīvitādvyaparopitā: | tataste ca mahākṡatriyā: sarve mayā haḍanigaḍabandhanairbaddhā: | nītvā tāmraguhāyāmanekāni kṡatriyaśatasahasrāṇi pañcabandhanabaddhāni krtvā sthāpitāni pañca- pāṇḍavaprabhrtīni | tasyāmeva yakṡaguhāyāmupayamāni kīlakāni śrṅkhalāsamāyuktāni teṡāṃ kṡatriyāṇāṃ hastapādāni baddhvā sthāpitāni | tadā me sarvadvārāṇi jrmbhīkrtāni | prathamaṃ dvāraṃ kāṡṭhamayam, dvitīyaṃ dvāraṃ khadiramayam, trtīyaṃ dvāramayomayam, caturthaṃ dvāraṃ tāmramayam, pañcamaṃ dvāraṃ rūpyamayam, ṡaṡṭhaṃ dvāraṃ suvarṇamayam, saptamaṃ dvāraṃ ratnamayam | etāni sapta dvārāṇi | ekaikadvāre pañca pañca śatāni kapāṭāni yantrasamāyuktāni | tasmin suvarṇamaye dvāre sapta- parvatānyuparyupari sthāpitāni | ekaikasmin dvāre ekaikaparvatāni uparyupari sthāpitāni | tato’haṃ paścāddaśarathaputramanveṡayāmi | kvaciddivase makṡikārūpeṇa, kvaciddivase bhramararūpeṇa, kvaciddivase varāharūpeṇa, kvaciddivase mānuṡarūpeṇa | rūpaṃ krtvā dine dine mrgapakṡyādinā nānājanturūpeṇa | na ca saṃmukhaṃ taṃ samanupaśyāmi | tadā me’nuvicintayitvā yajña: prārabdha: || tadātra me daśarathaputreṇāvatāraprekṡiṇā gatvā tena dvārasthāpitā: sapta parvatā utpāṭitā: | utpāṭayitvā laghunīvānyapradeśe chorayitvā uccai:śabdena teṡāṃ kṡatriyāṇā- @274 mārocayati sma yudhiṡṭhiranakulasahadevabhīmasenārjunakauravādibhi: | any erājāna: śabdamanuśrutaṃ śrutvā samāśvāsya svasthakāyā vyavasthitā: | sa ca tānevamāha-jīvanto yuṡmākamathavā mrtā: ? te kathayanti-jīvāmo bhagavan | tena mahāvīryeṇa puruṡeṇa sarvāṇi tāni dvārāṇi bhagnāni | yāvattāmraguhāyāṃ paśyati, sarve te rājāno bandhanabaddhā: | drṡṭvā ca nārāyaṇaṃ sarve te parasparaṃ vicintayanti-atha balirasurendro mrta: kālagata: ? athavā punarapi maraṇakālo’smākaṃ bhūta: ? atha te kathayanti-varamasmākaṃ saṃgrāmabhūmīmaraṇaṃ na tu bandhana- baddhānāṃ maraṇam | yadā bandhanabaddhā: kālaṃ kuryāma, tadā kṡatriyadharmamasmākaṃ vinaśyati | yadā saṃgrāmabhūmau kālaṃ kuryāma, tadā svargopagā vayaṃ bhavema || atha t erājāna: sarve svakaṃ svakaṃ grhaṃ gatā: | tadā rathayogyānyaśvāni svakasvakāni sajjīkrtāni | yadā te rathaṃ sajjīkurvanti mahārhāṇi śastrāṇi, tadā daśarathaputreṇa vāmanaka- rūpamabhinirmāya mrgājinenottarya veṇudaṇḍamupagrhya pīṭhikāmupagrhya saṃprasthito matsakāśam | dvāramāgata: | dvārapālairanubaddha:- mā praviśa vāmanaka brāhmaṇa iti | sa kathayati-dūrādevāha- māgata: | atha sa dvārapālastametadavocat-brāhmaṇa | katamasyā bhūmestvamāgata: ? sa tamāha- candradvīpādrājarṡirahamāgata: | atha sa dvārapālapuruṡo gatvā balimārocayati-deva, āgataste vāmanako brāhmaṇa: | atha sa balistametadavocat-kīdrśaṃ vastu yācate ? atha sa dvārapāla- stametadavocat-deva na tamanujānāmi | atha sa balistametadavocat-gacchantu bhavanta:, ānīyatāṃ brāhmaṇa: | sa tairdvārapālapuruṡairāhūyokta:- praviśa mahābrāhmaṇa | sa praviṡṭa:, ratnapīṭhamanupradattam | śukrastatraiva vyavasthita: | sa ca tasyopādhyāya iti khyāyate | sa taṃ balimetadavocat-eṡa kālapuruṡo’vapraviṡṭa:, avaśyaṃ te vighāto bhaviṡyati | balistameta- davocat-kathaṃ jānāsi bhagavan ? śukra uvāca-jānāmyahaṃ tasya nimittāni cihnāni ca drṡṭvā | balirāha-kimupāyaṃ vayaṃ kuryāma: ? atha nārāyaṇena vicintya avaśyaṃ dānasya vipratisāraṃ bhaviṡyati | tena me sarasvatī mukhe nyastā, tadā sa kathayati-āgaccha brāhmaṇa | kīdrśa- mabhiprāyo bhavata: ? sa praviśyaitadavocat-dvipadabhūmī yācayāmi | baliruvāca-yadi tvaṃ brāhmaṇa dvipadaṃ yācase, mayā trīṇi padāni te'nupradattāni | sa pratigrahaṃ tasyopagrhya svasti- mupavadyānugrhītaṃ tena tilapānīyasuvarṇasahitam | tatastena vāmanakarūpamantardhāpitam | atha śukro balimetadavocat-rājan kathitaṃ mayā kālapuruṡa eṡa praviṡṭa: | na ca tvayā pramāṇaṃ krtaṃ vacanam | tasyaitat karmaphalamanubhava | tenātmānaṃ mahāpramāṇīkrtam | tasya candrādityau skandhau vyavasthitau | grhītvāsau nigaḍacakradhanustomarabhiṇḍipālāsannahya (?) || atha balirasurendro’dhomukhaṃ prapatita: smrtibhraṡṭa: tharatharāyamāna: sthita: | kiṃ krtya (?) svahastena mayā viṡaṃ bhakṡitam | dvipadāni paripūritāni | trtīyaṃ padaṃ na saṃvidyate | tadā sa kathayati-trtīyasya padaṃ na saṃvidyate | yanmama pratigrahaṃ yācitam, kīdrśaṃ pāpaṃ karomyaham ? atha nārāyaṇastametadavocat-yatrāhaṃ sthāpayāmi tatra tvayā sthātavyam | @275 atha sa balirasurendrastametadavocat-yādrśaṃ tvayājñaptaṃ tādrśaṃ karomyaham | satyaṃ kuruṡe ? sa kathayati-satyaṃ satyaṃ karomyaham | tena satyapāśairbaddha: | sā ca yajñabhūmirvināśitā | tāni ca bhāṇḍānyucchiṡṭīkrtāni | tā api ca kumārikā: pāṇḍavai: kauravairvidhvaṃsitā: | tāni ca suvarṇamayāni siṃhāsanāni divyāni cchatrāṇyupānahāni ratnapariveṡṭitāni ca vastrā- bharaṇāni ca suvarṇaghaṇṭāni suvarṇakaṭakāni ratnakhacitāni kapilāni kauravapāṇḍavai- rvidhvaṃsitāni | sā ca yajñabhūmirvināśitā || atha sa balirasurendro yajñabhūmerniṡkrānta: śarīracintāmāpede-dātā balirudārayajña- mupāsya | kāladānasya dattasya bandhanameva labdham | namo’stu devāya | yathaiva kartā sartā sa nītvā pātālamupasthāpita: sānta:puraparivāra: | ākhyātaṃ hi mayā bhagavan-bhūtapūrvaṃ kurukṡetre mayā dānaṃ dattaṃ tasyaitatkarmaphalamanubhavāmi | tathā trātā bhavāhi me bhagavannātha, na bhūyo du:khamāpnuyām || atha balistaṃ bhagavantamāryāvalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ stotraviśeṡai: stout- mārabdha:-trāṇaṃ bhavāhi śubhapadmahasta | padmaśriyālaṃkrtaśuddhakāya | amitābhamūrte śirasā namāmi | jaṭārdhamadhye cintāmaṇimukuṭadharāya | śubhapadmahastāya | padmaśriyā samalaṃkrtāya | jaṭāmukuṭadharāya | sarvajñavaśīkrtāya | bahusattvāśvāsanakarāya | hīnadīnānukampāya | divā- karavararocanakarāya | prthivīvararocanakarāya | bhaiṡajyarājottamāya | suśuddhasattvāya | parama- yogamanuprāptāya | mokṡapravarāya mokṡapriyāya | cintāmaṇivatsadrśāya | dharmagañjaparipālana- karāya | ṡaṭpāramitānirdeśanakarāya | sucetanakarāya | idaṃ stotraṃ mayā krtamavalokite- śvarasya | sukhitāste sattvā ye tava nāmadheyamanusmaranti | mucyante te kārasūtrai rauravopapanneṡu avīcyupapanneṡu pretanagaropapanneṡu ye tava nāmadheyamanusmaranti | mucyante te bahava: pāpadu:khāt | sucetanāste sattvā ye tava nāmadheyamanusmaranti | gacchanti te sukhāvatī- lokadhātum | amitābhasya tathāgatasya dharmamanusmaranti śrṇvanti || atha āryāvalokiteśvaro balerindrasya vyākaraṇamanuprayacchati sma-bhaviṡyasi tva- masurendra śrīrnāma tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sarve te’surā vaineyā bhaviṡyanti | tatra tava buddhakṡetre na rāgaśabdo na dveṡaśabdo bhaviṡyati | ṡaḍakṡarī mahāvidyā labdhalābhā bhaviṡyati | tena tasya dharmadakṡiṇā upanāmitā | śatasahasramūlyaṃ muktā- hāramupanāmitaṃ maulīkuṇḍalaṃ ca nānāratnasamuccitamupanāmitaṃ ca || atha āryāvalokiteśvaro dharmadeśanāṃ kartumārabdha:-śrṇu mahārāja | nitye dhruve śāśvate mānuṡyake ye cintayanti satataparigrahaṃ mahābhogānyanuvicintayanti dāsīdāsakarmakarapauru- ṡeyān, yāni ca mahārhāṇi vastraśayyāsanāni, ye ca mahārhā nidhānadhanadhānadhanadhānyakoṡa- koṡṭhāgārā:, ajñānāste sattvā ye putradāradārikāmanuvicintayanti bhāryāṃ mātāpitarau | @276 ebhirvastubhirye saktāste svapnopamā iva drśyante | maraṇakālasamaye na kaścitteṡāṃ trātā bhavati | yadā prāṇoddharaṇaṃ bhavati, tadā jambudvīpaṃ viparītaṃ paśyati | atha mahatīṃ vaitaraṇīṃ pūyaśoṇita- paripūrṇāṃ paśyanti | ye ca mahārhā vrkṡāstān pradīptān saprajvalitānekajvālībhūtān paśyanti | drṡṭvā ca samāpadyante | tato yamapālapuruṡai: kālapāśairbaddhvā nīyante | tvaritaṃ tvaritaṃ kṡuradhāropacite mahāpathe pādā viśīryante | utkṡipte pāde ye'nyā: pādā: prādurbhavanti, anekai: kākagrdhraśvānādibhirbhakṡyante | mahatīṃ nārakīyāṃ vedanāṃ pratyanubhavanti | tata: kṡuradhāro- pacitānmahāpathādavatīrya yatra ṡoḍaśāṅgulipramāṇāni kaṇṭakāni tatrānīyate, tata ekaikapāde pañca pañcaśatāni kaṇṭakāni praviśanti | sa cākrandati-viṡayapāparatena sattvena karma krtam || atha te yamapālapuruṡā evamāhu:-mārṡā:, na tvayā tathāgatasya piṇḍapātraṃ niryā- titam | na ca tvayā dharmagaṇḍīmākoṭyamānā śrutā | na buddhanāma grhītam | na ca tvayā kvaci- ddānāni dīyamānāni drṡṭvānumoditāni | na ca tvayā kvacit pradeśe stūpabimbāni pradakṡiṇī- krtāni | sa kathayati-aśrāddho’bhūvaṃ pāparato buddhadharmasaṃghaparivarjita: pāpamitraparigrhīta: kalyāṇamitraparivarjitaśca | te kathayanti-tasyaitatkarmaphalamanubhavase | sa tairyamapālakairnīyate caitatkarmabhūmimupadarśayitum || atha te yamapuruṡā nītvā kālasūtre mahānarake kṡipanti | śikṡā caikaikaśaktiśataṃ kāye vidhyanti tadapi jīvati, dvitīyaṃ śaktiśataṃ kāye vidhyanti tadapi jīvati, trtīyaṃ śaktiśataṃ kāye vidhyanti tadapi jīvati | yadā kālaṃ na kurvanti tadāgnikhadāmadhye kṡipanti | tadapi kālaṃ na kurvanti | tataste taptāyoguḍāmukhe viṡkambhante dahyante | teṡāmīṡṭamapi dantāni viśīryante, tālūni visphuṭante, kaṇṭhamapi tālumapi hrdayamapi yantravatkalā nigaḍāyamānā sarvaṃ taṃ kāyaṃ dahyante | evameva hā rājan na kaścit trātā bhaviṡyati paraloke | tasmāttarhi taṃ mahārāja yatnena puṇyaṃ kartavyam | evaṃ sānulomikīṃ dharmadeśanāṃ krtvā ca taṃ rājānaṃ balimasurendramevamāha-apramattena bhavitavyam, na puna: kadācitpramādacāriṇā bhavitavyam | evaṃ ca bahudoṡaduṡṭo’yaṃ grhāvāsa: paramadāruṇanarakabhūmiprapātana: | tasmāttarhi mahārāja apramattena bhavitavyaṃ pāpabhīruṇā | paralokaṃ darśitam | api ca mahārāja | mamāntikāddharmadeśanāṃ śrṇvato niravaśeṡāṇi pāpaskandhāni na ca supariśuddhāni | sarvadu:khataragāḍhabandhanai: parimukta: | sukhāvatīlokadhātugamanāya tava panthānaṃ pariśuddham | tatra ca tava saptaratnamayaṃ padmāsanaṃ prādurbhūtaṃ bhaviṡyati | yatra ratnapadme niṡadya tasya bhagavato’mitābhasya tathāgatasyārhata: samyaksaṃbuddhasyāntikāt imaṃ sarvadu:khapāpaskandhaṃ pāpaśamanaṃ sarvadurgatisādhanaṃ anantamaṇimahāpuṇyanirdeśaṃ kāraṇḍavyūhamahāyānaṃ sūtraratnarājaṃ tvaṃ śroṡyasi, śrutvā ca tatraiva vyākaraṇamanuprāpsyase anuttarāyāṃ samyaksaṃbodhau, tāvatsupari- śuddhabodhicittālaṃkāraṃ nāma bodhisattvajanma pratilapsyase | yāvadanuttarāṃ samyaksaṃbodhi- mabhisaṃbuddho bhaviṡyasi || @277 atha āryāvalokiteśvaro bodhisattvo mahāsattvastasya ca balerasurendrasya imaṃ sarva- durgatipariśodhanaṃ bodhisattvālaṃkārakāraṇḍavyūhaṃ nāma dharmālokaṃ deśayitvā taṃ rājānaṃ balimasurendraṃ samāśvāsya idamavocat-gamiṡyāmyaham | asmin jetavane mahāvihāre’dya mahāsaṃnipāto bhavati || iti balisamāśvāsanaṃ nāmaikādaśaṃ prakaraṇam || yakṡādisamāśvāsanaṃ dvādaśaṃ prakaraṇam | tato’valokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsrṡṭā: | anekāni nānāvarṇāni nīlapītalohitāvadātāni māñjiṡṭhasphaṭikarajatavarṇāni | gatvā ca viśvabhuva- stathāgatasya purato vyavasthitāni | tadā te devā nāgā yakṡā rākṡasā asurā garuḍā: kinnarā mahoragā manuṡyā: saṃnipatitā: | anekāni bodhisattvaśatāni saṃnipatitāni || atha teṡāṃ bodhisattvānāṃ madhye gaganagañjo nāma bodhisattva utthāyāsanādekāṃsamuttarā- saṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavanta- metadavocat-kuto bhagavan raśmaya āgacchanti ? bhagavānāha-eṡa kulaputra avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavane viharati, tena tasmānniṡkrāmitvā amī raśmaya: pramuktā: | tato’mī raśmaya āgacchanti, punastasyaiva sakāśaṃ gatā: || atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat-kenopāyena paśyeya- mahamavalokiteśvaraṃ bodhisattvaṃ mahāsattvam ? bhagavānāha-eṡa kulaputra ihaivāgacchatyavalokite- śvara: | yadā avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavanānniṡkrānta:, tadā jetavane mahāvihāre divyāni puṡpavarṡāṇi patanti, divyāni kalpavrkṡaśatāni paramaśobha- nīyāni, ratnālaṃkāraśatasahasrāṇi pralambitāni, muktāhāraśatasahasrāṇi pralambitāni, kāśikavastrasaccīvarāṇi pralambitāni, lohitadaṇḍāni suvarṇarūpyapatrāṇi anekāni puṡpavrkṡa- śatāni anekāni puṡkariṇīśatāni puṡpaparipūrṇāni paramaśobhanīyāni prādurbhūtāni || atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat-nāgacchati bhagavannava- lokiteśvaro bodhisattvo mahāsattva: ? bhagavānāha-eṡa kulaputra tato balerasurendrasya bhavanā- nniṡkramya paramabhīṡaṇīyaṃ tamondhakāraṃ nāma prthivīpradeśaṃ yakṡarākṡasānāṃ bhūmiṃ amanuṡyāvacara- maprthivīpradeśaṃ tatra gacchati | yatra kulaputra candrādityau na jñāyete, tatra ca prthivīpradeśe varado nāma cintāmaṇiratnarājo’sti | sa ca tatrāvabhāsaṃ kurute | anekāni yakṡarākṡasa- śatasahasrāṇi tasmin dvīpe prativasanti | yadāvalokiteśvaro bodhisattvo mahāsattva: prati- vasati, tadā darśanamātrātsarvayakṡarākṡasā: paramahrṡṭatuṡṭā: pramuditahrdayā bhavanti | atha te’va- lokiteśvarasya purastāddhāvanti, nirdhāvanti, dhāvitvā pādayo: praṇipatya saṃbhāṡayanti-mā tvaṃ bhagavan śrāntaklānto yastvaṃ cirakālena drṡṭa:, yastvamasyāṃ tamondhakārāyāṃ bhūmau viharasi | @278 sa kathayati-anekāni kartavyāni me | na ca mayaikasattvasyārthe ātmabhāva: pariniṡpādita: | api tu sarvasattvānāmantike mayā mahākaruṇācittatotpādayitavyā || atha te sarve yakṡarākṡasā divyasuvarṇaratnamayaṃ siṃhāsanaṃ prasamayanti tasyāvalokite- śvarasyārthe vicitra: puṡpamayai: saṃchāditam, yatra ca bhagavānniṡadya dharmaṃ deśayati | sa tairyakṡa- rākṡasairnītvā tatra divyasuvarṇaratnamaye siṃhāsane viśrāmita: | tata: avalokiteśvarasteṡāṃ yakṡarākṡasānāṃ dharmaṃ deśayati-śrṇvattu bhavanta: | āryakāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṡpādikāmapi gāthāṃ ye śroṡyanti, śrutvā ca dhārayiṡyanti paryavāpsyanti pravartayiṡyanti, yoniśaṃ ca manasi kariṡyanti, teṡāmidaṃ puṇyaskandhasaṃcodano bhaviṡyati | tadyathāpi nāma kulaputrā: śakyaṃ mayā paramāṇurajasāṃ pramāṇamudgrahītum, na tu kulaputrā: śakyaṃ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputrā: śakyaṃ mayā mahāsamudrasyaikamudakabinduṃ gaṇayitum, na tu kulaputrā: śakyaṃ mayā kāraṇḍa- vyūhasya mahāyānasūtraratnarājasya catuṡpādikāyā api gāthāyā: puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputrā: dvādaśagaṅgānadīvālukopamāstathāgatā arhanta: samyaksaṃbuddhā dvādaśakalpānekasthāne dhārayeyu:, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṡajyapariṡkārai: puṡpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhi:, te’pi tathāgatā: sarve sahitā bhūtvā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṡpādikāyā api gāthāyā: puṇyaskandhaṃ gaṇayituṃ na śaknuvanti sma, prāgevāhamekākī tamondhakārabhūmau viharāmi || tadyathāpi nāma kulaputrāścaturmahādvīpeṡvekaikadvīpapramāṇaṃ grhaṃ vihāraṃ vā kārayeddivya- suvarṇaratnamayam, tatra grhe vihāre vā stūpasahasraṃ kuryāt, teṡāṃ caikadine dhātvāvaropaṇaṃ kuryāt, yacca teṡāṃ dhātvāvaropaṇeṡu pūjāyāṃ puṇyaskandham, tato bahutaraṃ kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṡpādikāyā api gāthāyā: puṇyaskandham | tadyathāpi nāma kulaputrā: pañca mahānadyo sahasranadīparivārā mahāsamudramupasaṃkrāmanti, evameva kulaputrā asya kāraṇḍavyūhamahāyānasūtraratnarājasya catuṡpādikāmapi gāthāṃ śrṇvatāṃ puṇyaugha- pravāhamupapravahati || atha te yakṡarākṡasā avalokiteśvarametadavocan-ye sattvā: kāraṇḍavyūhaṃ mahāyāna- sūtraratnarājaṃ likhāpayiṡyanti, teṡāṃ kīdrśaṃ puṇyaskandhaṃ bhavati ? sa āha-aprameyaṃ teṡāṃ kulaputrā: puṇyaskandhaṃ prabhavati | ye kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhāpayanti, taiścaturaśītidharmaskandhasahasrāṇi likhāpitāni bhavanti | te rājāno bhavanti, cakravartina- ścaturdvīpeśvarā bhavanti | te sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ janayanti | ye satataparigrahaṃ kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmamanusmaranti, mucyante te īdrśātsaṃsārikāddu:khāt | jātijarāvyādhimaraṇaśokaparidevanādu:khadaurmanasyo- pāyāsaparimukta bhavanti | yatra yatropapadyante, tatra tatra jātau jātau jātismarā bhavanti | @279 teṡāṃ ca kāyāt gośīrṡacandanagandho vāsyati | nīlotpalagandhino mukhā bhavanti | paripūrṇa- gātrāśca bhavanti | mahānagnā aparimāṇapuṇyabalasamanvāgatāśca te satpuruṡā bhaviṡyanti | na kadācit yakṡatvaṃ na rākṡasatvaṃ na pretatvaṃ na piśācatvaṃ na pūtanātvaṃ na kaṭapūtanātvaṃ na manuṡyadāridryaṃ pratyanubhaviṡyanti | gaṅgānadīvālukāsamānāṃ buddhānāṃ bhagavatāṃ sevāpuṇya- skandhena samanvāgatā bhaviṡyanti | ye’pi kecit kulaputrā: sattvā asmāt kāraṇḍavyūha- mahāyānasūtraratnarājādekākṡaramapi nāmadheyamapi catuṡpādikāmapi gāthāṃ likhāpayiṡyanti, teṡāṃ pañcānantaryāṇi karmāṇi niravaśeṡaṃ parikṡayaṃ gamiṡyanti | te cābhirūpā bhaviṡyanti | prāsādikā bhaviṡyanti | darśanīyāśca bhaviṡyanti | bahujanapriyamanāpadarśanena ca bhaviṡyanti | teṡāṃ na kaścit kāye vyādhi: prabhaviṡyati | na cakṡurogaṃ na śrotrarogaṃ na ghrāṇarogaṃ na jihvārogaṃ na kāyarogam | na hīnāṅgāni bhaviṡyanti | na pratyantikeṡu janapadeṡu pratyājāyante | na mleccheṡu na pāpakuleṡu norabhrikeṡu na kaukkuṭikeṡu na jatyeṡu (?) pratyājāyante | supariśuddhakāyāśca te satpuruṡā bhaviṡyanti || atha āryāvalokiteśvaro bodhisattvo mahāsattva evaṃ teṡāṃ yakṡarākṡasānāṃ tamondhakāra- vāsināṃ sarveṡāṃ cānulomikāṃ dharmadeśanāṃ krtavān | te yakṡarākṡasāstāṃ dharmadeśanāṃ śubhāṃ śrutvā kecit srotaāpattiphale pratiṡṭhitā: | kecit sakrdāgāmiphale, kecidanāgamiphale, kecidarhattve, kecit prabhutvabodhau pratiṡṭhitā: || ato yenāryāvalokiteśvaro bodhisattvo mahāsattva: tenopasaṃkramya pādayo: praṇipatya evaṃ kathayanti-ihaiva bhagava viharasva, mānyatra sthāne kvacidgaccha, vayaṃ te upasthānaparicaryāṃ kariṡyāma:, vayaṃ ca tavāntike asminneva tamondhakārabhūmau tavārthāya divyāni sauvarṇamayāni caṃkramaṇāni kariṡyāma: | mā bhagavannanyatra pradeśaṃ gacchasva, vayaṃ tavādarśanāt kathaṃ tiṡṭhāma: ? atha āryāvalokiteśvaro bodhisattvo mahāsattvastāṃśca yakṡarākṡasānetadavocat-anekāni ca mayā kulaputrā: sattvāni bodhimārge niyojayitavyāni | atha te sarve yakṡarākṡasā: kare kapolaṃ dattvā cintāparā vyavasthitā: | te parasparamevamāhu:-gamiṡyati ayamasmākamavalokite- śvaro bodhisattvo mahāsattvo’nyataraṃ prthivīpradeśam, tadvayaṃ dharmasāṃkathyaviprahīṇā bhavi- ṡyāma: | kimasmābhi: kartavyam ? atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyā- stamondhakārāyā bhūmyā: saṃprasthita: | atha te tamondhakāraprativāsino yakṡarākṡasāstasya bhagavato’valokiteśvarasya bodhisattvasya mahāsattvasya prṡṭhata: prṡṭhata: samanubaddhā gacchanti sma | atha avalokiteśvaro bodhisattvo mahāsattvastānetadavocat-pratinivartayadhvam | dūratamevamāha (?) || te yakṡarākṡasā: pādau śirasā vanditvā tri:pradakṡiṇīkrtya tatraiva ca prakrāntā: || iti yakṡādisamāśvāsanaṃ nāma dvādaśaṃ prakaraṇam || @280 devabhavanabhramaṇaṃ trayodaśaṃ prakaraṇam | athāryāvalokiteśvaro jvaladivāgnipiṇḍamākāśe’ntarhita: | tato devabhavanaṃ gatvā śuddhāvāsakāyikadevaputrāṇāṃ sakāśamupasaṃkrānta: | upasaṃkramya brāhmaṇarūpamātmānamabhinirmā- yāgamat | tatra devanikāyeṡu sukuṇḍalo nāma devaputro daridro duścittaśceti | atha āryāva- lokiteśvara: sa tena brāhmaṇarūpeṇa tasya devaputrasya sakāśamupasaṃkrānta: | upasaṃkramya sarveṡāṃ devānāṃ dāridryadu:khavyupaśamāya taṃ devaputrametadavocat-bubhukṡito’haṃ trṡitaśceti | atha sa devaputro rudaṃstaṃ brāhmaṇametadavocat-na ca me brāhmaṇa kiṃcitsaṃvidyate | brāhmaṇo’vocat- avaśyaṃ tvayā mama kiṃciddātavyam | atha sa devaputro vimānaṃ praviśya sarvabhāṇḍaṃ niramya- vekṡitumārabdha: | sa ca paripatitaṃ niveśanaṃ divyairmahārhai ratnabhāṇḍai: paripūrṇaṃ dakṡiṇapārśvam, anyāni ca bhāṇḍāni divyarasarasāgropetairāhārai: paripūrṇāni vāmapārśve vimānasya vastrā- bharaṇai: sarvapuṡpagandhādibhi: paripūrṇāni || atha sa devaputra etad drṡṭaivaṃ cintāmāpede-avaśyamayaṃ sa satpātro dvāre sthito yasya darśanamātreṇāpīdrśī lakṡmīrmamānuprāptā | atha sa devaputrastaṃ brāhmaṇamāhūyaivamāha-ehi brāhmaṇa, idaṃ vimānaṃ praviśa | sa ca brāhmaṇastena devaputreṇa vimāne praviśya tairdivyaratnai: pratipādita:, divyai rasarasāgropetairāhārairbhojita:, divyairvastrai: pravārita: | sa bhuktvā ca svastikāramanukurute | atha sa devaputrastaṃ brāhmaṇametadavocat-bho brāhmaṇa, katamāyā bhūmyāstvamāgata: ? brāhmaṇa āha—jetavananāmamahāvihārādahamāgata: | atha sa devaputrasta- metadavocat-kīdrśī sā bhūmi: ? atha sa brāhmaṇo devaputrametadavocat-tathāgatādhyuṡitā sā bhūmī ramaṇīyā divyamaṇiratnaparikhacitā pariśobhitā | paribhogāya ca tadbhūmau divyakalpavrkṡā: prādurbhūtā:, manoramāṇi puṡpāṇi prādurbhavanti, vividhā: puṡkariṇyo drśyante, vividhāśca śīlavanto guṇavanto dakṡiṇīyā drśyante viśvabhuva: | tathāgatasyā- nekāni prātihāryāṇi drśyante | evaṃ sā paramaramaṇīyā devaputra bhūmi: | atha sa devaputrastaṃ brāhmaṇametadavocat-avaśyaṃ tvayā brāhmaṇa satyaṃ pratyāhāra: kartavya: | athavā tvaṃ devo’si, manuṡyo’si vā ? na ca manuṡyasyedrśaṃ nimittaṃ bhavati yādrśaṃ tava nimittaṃ bhavati | atha sa brāhmaṇastametadavocat-na deva:, api tu mānuṡo’haṃ bodhisattvabhūta: | evaṃ hīnadīnānukampako bodhimārgamupadarśaka: | atha sa devaputrastasmai maulikuṇḍalamupanāmayati, upanāmayitvā ca sa devaputra imāṃ gāthāṃ bhāṡita(vān)- aho guṇamayaṃ kṡetraṃ sarvadoṡavivarjitam | adyaiva vāpitaṃ bījaṃ adyaiva phalasaṃpadam || atha sa devaputra imāṃ gāthāṃ bhāṡitvā tatraiva prakrānta: || iti devabhavanabhramaṇaṃ nāma trayodaśaṃ prakaraṇam || @281 siṃhalabhramaṇaṃ caturdaśaṃ prakaraṇam | atha sa brāhmaṇa: tasmāddevanikāyādavatīrya siṃhaladvīpaṃ pratyudgata: | gatvā ca rākṡasīnāṃ purato vyavasthita: kāmarūpamātmānamabhinirmāya prāsādikam | atha tā rākṡasyo’- nyonyamevamāhu:-ayamīdrśa: paramakāmarūpī puruṡo drśyate | atha taṃ drṡṭvā ca tadā tāsāṃ rākṡasīnāṃ kāmacittamutpannam | tadā tasya sakāśamupasaṃkramyaitadavocan-bhavāṃstvaṃ bhajasva asmākaṃ kumārīyauvanam, na cāsmākaṃ svāmī saṃvidyate | tvaṃ ca bho puruṡa, asvāmikānāṃ svāmī bhava | agatikānāṃ gatirbhava | aparāyaṇānāṃ parāyaṇo bhava | atrāṇānāṃ trāṇaṃ bhava | advīpānāṃ dvīpo bhava | andhānāmāloko bhava | imāni te’nnagrhāṇi pānagrhāṇi vastragrhāṇi vividhāni vicitrāṇi śayanāni udyānaramaṇīyāni puṡkiriṇīramayāṇi || sa kathayati-madīyamājñaptaṃ yadi kurute, tatsarvaṃ yuṡmākaṃ yathābhiprāyaṃ kariṡyāmi | tāśca tamāhu:-kathaṃ vayaṃ tavājñāṃ na kariṡyāma: ? tena tāsāmāryāṡṭāṅgikamārgamupadarśitam | daśa kuśalāni karmapathānyupadarśitāni | āgamacatuṡṭayaṃ cādhītam | atha tā rākṡasyastasya puruṡasyāntikādāryāṡṭāṅgikamārgaṃ grhītvā daśa kuśalāni ca saṃsmarya, satyacatuṡṭayaṃ prāptvā, āgamasatyacatuṡṭayādhītā:, kāścitsrotāpattiphalamanuprāptā:, sakrdāgāmiphalaṃ cānuprāptā:, anāgāmiphalaṃ cānuprāptā:, yāvatkāścidarhattvaṃ kāścitpratyekabodhimanuprāptā:, tadā tāsāṃ rākṡasīnāṃ rāgadu:khaṃ na bādhate | dveṡadu:khaṃ na bādhate | mohadu:khaṃ na bādhate | āghātacittaṃ na bhavati | na ca kasyacijjīvitāntarāyaṃ kurvanti | abhiratā dharmeṡu vyavasthitā:, śikṡā- saṃvaramupagrhītā: | evaṃ cāhu:-punarapi na prāṇātipātaṃ kurvāma: | yādrśena jāmbudvīpakā manuṡyā jīvanti annena pānena, tādrśajīvikayā vayaṃ jīvāma: | punarapi rākṡasīvrttiṃ na kurvāma: | upāsakasaṃvaraṃ dhārayiṡyāma iti | tādrśaṃ śikṡāsaṃvaramupagrhītvā tasyaiva puruṡasya purato’nimiṡairnayanai: prekṡamāṇā: prasthitā: || iti siṃhalabhramaṇaṃ nāma caturdaśaṃ prakaraṇam || vārāṇasībhramaṇaṃ pañcadaśaṃ prakaraṇam | atha āryāvalokiteśvaro bodhisattvo mahāsattvastasmātsiṃhaladvīpādavatīrya vārāṇasyāṃ mahānagaryāmuccāraprasrāvasthāne gato yatrānekānyanekāni krmikulaśatasahasrāṇi prativasanti | tato’valokiteśvaro bodhisattvo mahāsattva upasaṃkramya tatrāsa tāni prāṇiśatasahasrāṇi drṡṭvā ātmānaṃ bhramararūpamabhinirmāya ghuṇaghuṇāyamāṇam | tadeṡāṃ śabdaṃ niścārayati-namo buddhāya, namo dharmāya, nama: saṃghāya iti | tacchrutvā te ca sarve prāṇakā: namo buddhāya namo dharmāya nama: saṃghāyeti nāmamanusmārayanti | te ca sarve buddhanāmasmaraṇamātreṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā sarve te sukhāvatyāṃ lokadhātāvupapannā: sugandhamukhā nāma bodhisattvā babhūvu: | sarve te bhagavato’mitābhasya tathāgatasyāntikādidaṃ kāraṇḍavyūhaṃ nāma mahāyānaṃ śrutvā anumodya ca nānādigbhyo vyākaraṇāni pratilabdhāni || @282 atha āryāvalokiteśvaro bodhisattvo mahāsattvo sattvaparipākaṃ krtvā tasyā vārāṇasyā mahānagaryā: prakrānta: || iti vārāṇasībhramaṇaṃ nāma pañcadaśaṃ prakaraṇam || magadhabhramaṇaṃ ṡoḍaśaṃ prakaraṇam | tadā sa magadhābhimukhaṃ pratyudgacchati | sa magadhaviṡayamanuprāpta: | yāvat sattvān paśyanti sma parasparaṃ māṃsabhakṡaṇaṃ kurvāṇān | atha āryāvalokiteśvaro bodhisattvo mahā- sattvastānevamāha-kasmādbho:, yūyaṃ anyonyaṃ māṃsaṃ bhakṡayatha ? te cāhu:-nādyaiva māṃsabhakṡaṇam, viṃśativarṡāṇi paripūrṇāni kāntārasya ca pratipannasya ca | nātra kiṃcidannapānaṃ saṃvidyate | tasmādvayaṃ anyonyaṃ virodhaṃ kurvāṇā jīvitā: | evaṃ krtvā māṃsabhakṡaṇaṃ kurvāma: || atha avalokiteśvaro bodhisattvaścintāmāpede-kenopāyenāhaṃ sattvān sarvān sukho- padhānaistasmātkāntārānmahādāruṇādakālamaraṇātparimocayeyaṃ saṃtarpayeyam ? athāvalokiteśvaro vividhāni varṡāṇi pravarṡitumārabdha: | prathamamudakavarṡam | yadā udakena saṃtarpitā: prīṇita- gātrāśca bhavanti, tadā paścāddivyāni piṡṭakāni rasarasāgropetāni tenāhāreṇa paripūrṇāni | yadāhāreṇa saṃtarpitā bhavanti tadā dhānyavarṡāṇi patanti, anyāni ca tilataṇḍulakola- mudgamāṡakalāvamasūrayavagodhūmaśālidhānyakulatthādīni patanti sma | vividhāni ca vastrābhara- ṇāni ca pravarṡanti sma | yadā yadā teṡāṃ sarveṡāṃ sattvānāṃ ke’pyabhiprāyā bhavanti, tadā tadā teṡāṃ sattvānāmabhiprāyā anusidhyante | atha te māgadhakā: sattvāstadidaṃ vicitraṃ svātmasukhaṃ drṡṭvā du:khaṃ ca vyupaśāntam, tadā paramavismayamāpannā: | te ca sarve ekasthāne viśrāntā:, viśramitvā parasparamevamāhu:-kasya devasyāyaṃ prabhāva: ? tatasteṡāṃ puruṡāṇāṃ madhye jīrṇo vrddho mahallaka: kubjo gopāṇasīvakro’dhibhagnodaṇḍaparāyaṇa: anekavarṡaśatasahasrāyuṡika: | sa teṡāṃ madhye sthitvā kathayati-na yuṡmākamanyadevasya kasyacidīdrśa: prabhāvo bhavati virahitādavalokiteśvarasya | tatastā parṡada: prcchanti-kīdrśaṃ tasya nimittamavalokite- śvarasya ? atha sa puruṡa āryāvalokiteśvarasya guṇodbhāvanāṃ bhāṡitumārabdha:- śrṇuta kulaputrā: | avalokiteśvaro bodhisattvo mahāsattvo’ndhabhūtānāṃ dīpabhūta:, sūryatāpadagdhānāṃ chatrībhūta:, trṡopadrutānāṃ nadībhūta:, bhayabhītānāmabhayaṃdada:, vyādhipari- pīḍitānāṃ vaidyabhūta:, du:khitānāṃ sattvānāṃ mātāpitrbhūta:, avīcyupapannānāṃ sattvānāṃ nirvāṇa- pradarśaka: | īdrśāni bhavantastasya guṇaviśeṡāṇi | sukhitāste sattvā loke ye tasya nāma- manusmaranti | te āpaścimaṃ sāṃsārikaṃ du:khaṃ parivarjayanti | sacetanāste puruṡapuṃgavā ye avalokiteśvarasya satataparigrahaṃ puṡpadhūpaṃ niryātayanti | ye’valokiteśvarasya purataścaturasraṃ maṇḍalakaṃ kurvanti, t erājāno bhavanti cakravartina: saptaratnasamanvāgatā: | tadyathā-cakraratnam, aśvaratnaṃ hastiratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnam | evaṃ sapta ratnāni, ebhi: saptaratnai: samanvāgatā bhavanti | ye cāvalokiteśvarasyaikamapi puṡpaṃ niryātayanti, te @283 sugandhikāyā bhavanti | yatra yatropapadyante tatra tatra paripūrṇakāyāśca bhavanti | evaṃ sa puruṡo guṇaviśeṡaṃ krtavān | tāśca parṡada: svakasvakeṡu bhavaneṡu pratyudgatā:, anantavimalā nāma kāyapariśuddhi: [tāṃ] pratilabhante sma | atha sa jīrṇapuruṡa: ānulomikīṃ dharmadeśanāṃ krtvā svakaṃ grhaṃ niveśanaṃ pratyudgata: | athāvalokiteśvarastatraivākāśe’ntarhita: || atha sa ākāśe cintāmāpede-viśvabhūstathāgato me cirakālaṃ drṡṭa:, so’nupūrveṇa jetavanaṃ vihāramanupraviṡṭa: | yāvatpaśyati anekāni devanāgayakṡagandharvāsuragaruḍakinnara- mahoragamanuṡyāmanuṡyaśatasahasrāṇi | anekāni ca bodhisattvaśatasahasrāṇi saṃnipatitāni || atha gaganagañjo bodhisattvo bhagavantametadavocat-katamo’yaṃ bhagavan bodhisattva āgacchati ? bhagavānāha-eṡa kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati | atha gaganagañjo bodhisattva: tūṡṇīṃbhāvena vyavasthita: | athāvalokiteśvaro bodhisattvastaṃ bhagavantaṃ tri: pradakṡiṇīkrtya vāmapārśve viśrānta: || atha sa puna: śrāntaṃ viditvā bhagavān prcchati-śrāntastvaṃ kulaputra | kīdrśī karmabhūmistvayā niṡpāditā ? tena tasya bhūtapūrvaṃ varṇitam-sadā preteṡvavīcyupapanneṡu kālasūtrarauravopapanneṡu hāhe tapane mahānarake, sitodake mahānarake, asicchede mahānarake, saṃvare mahānarake | eṡu mahānarakeṡu ye sattvā upapannāsteṡāṃ ca karmabhūmi: sattvānā- maparipākakrtā kartavyā, krtvā cānuttarāyāṃ samyaksaṃbodhau pratiṡṭhāpayitavyā: | īdrśo mayā sattvaparipāka: krta: | atha gaganagañjo bodhisattvo mahāsattva: paramavismayamāpanna:-na ca me bodhisattvabhūtasya īdrśaṃ viṡayaṃ drṡṭaṃ śrutaṃ vā, tathāgatānāmīdrśaṃ viṡayaṃ na saṃvidyate || atha gaganagañjo bodhisattvo’valokiteśvarasya bodhisattvasya mahāsattvasya purata: sthitvā avalokiteśvaramevamāha-mā tvaṃ śrānta: | kliṡṭastvam | sa āha-na cāhaṃ yuṡmākaṃ madhye śrānto na kliṡṭa: | tau parasparaṃ sāṃkathyaṃ krtvā tūṡṇīṃbhāvena vyavasthitau || atha bhagavān ṡaṭpāramitānirdeśaṃ dharmaṃ deśayitumārabdha:-śrṇvantu kulaputrā: | prathamaṃ bodhisattvabhūtena dānapāramitā paripūrayitavyā | evaṃ śīlapāramitā kṡāntipāramitā dhai(vī)ryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā | imāṃ cānulomikāṃ dharma- deśanāṃ krtvā tūṡṇīṃbhāvena vyavasthita: | atha tā: parṡada: svakasvakasthāneṡu prakrāntā:, te ca bodhisattvā: svakasvakeṡu buddhakṡetreṡu prakrāntā: || ayaṃ kāraṇḍavyūhamahāyānasūtraratnarājasya prathamo nirvyūha: sarvakarmaviśodhano’nuttara- bodhimārgapratiṡṭhāpaka: samāpta: ||1|| @284 dvitīyo nirvyūha: | aśvarājavarṇanaṃ prathamaṃ prakaraṇam | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-ākhyāhi bhagavan avalokite- śvarasya bhūtapūrvaṃ krtamete samādhaya:, yairavalokiteśvara: samāpanna: | bhagavānāha- aprameyairasaṃkhyeyai: samādhikoṭiniyutaśatasahasrai: samāpanno’valokiteśvara:; yeṡāṃ samādhīnāṃ (na) śakyaṃ sarva- tathāgatai: paryantamadhigantum | atha sarvanīvaraṇaviṡkambhī āha-nirdeśaya bhagavaṃstāni samādhīni sarvasattvānukampayā | bhagavānāha-tadyathāpi nāma kulaputra ākārakaro nāma samādhi:, prabhākaro nāma samādhi:, vajrodgato nāma samādhi:, sūryaprabho nāma samādhi:, vikiriṇo nāma samādhi:, keyūro nāma samādhi:, dhvajāgro nāma samādhi:, alaṃkāro nāma samādhi:, vyūharājo nāma samādhi:, daśadigvyavalokano nāma samādhi:, cintāmaṇivara- locano nāma samādhi:, dharmadharo nāma samādhi:, samudrāvarohaṇo nāma samādhi:, abhinamito nāma samādhi:, uṡṇīṡakuṇḍalo nāma samādhi:, candravaralocano nāma samādhi:, bahujana- parivāro nāma samādhi:, devakuṇḍalarocano nāma samādhi:, kalpadvīpo nāma samādhi:, prātihāryasaṃdarśano nāma samādhi:, padmottamo nāma samādhi:, avīcisaṃśoṡaṇo nāma samādhi:, ruciro nāma samādhi:, devamaṇḍalo nāma samādhi:, amrtabindurnāma samādhi:, prabhāmaṇḍalo nāma samādhi:, samudrāvagāhano nāma samādhi:, vimānanirvyūho nāma samādhi:, kalaviṅka- svaro nāma samādhi:, nīlotpalagandho nāma samādhi:, ārūḍho nāma samādhi:, vajrakuco nāma samādhi:,dviradarato nāma samādhi:, siṃhavikrīḍito nāma samādhi:, anuttaro nāma samādhi:, damano nāma samādhi:, candrottaryo nāma samādhi:, ābhāsakaro nāma samādhi:, śatakiraṇo nāma samādhi:, vicchurito nāma samādhi:, prabhākaro nāma samādhi:, svākārakaro nāma samādhi:, asurasaṃcodano nāma samādhi:, bhavasaṃśodhano nāma samādhi:, nirvāṇasaṃco- dano nāma samādhi:, mahādvīpo nāma samādhi:, dvīparājo nāma samādhi:, bhavottārakaro nāma samādhi:, akṡarakaro nāma samādhi:, devābhimukho nāma samādhi:, yogakaro nāma samādhi:, paramārthadarśano nāma samādhi:, vidyunnāma samādhi:, nāmavyūho nāma samādhi:, siṃhavijrmbhito nāma samādhi:, svātimukho nāma samādhi:, āgamanāgamano nāma samādhi:, buddhivisphuraṇo nāma samādhi:, smrtīndriyasaṃvardhano nāma samādhi:, adhimukto nāma samādhi:, jayavāhano nāma samādhi:, mārgasaṃdarśano nāma samādhi: | ebhi: kulaputra avalokiteśvaro bodhisattvo mahāsattva: samādhibhi: samanvāgata: | tasyaikakaromavivare samādhiśatasahasrāṇi santi | ayaṃ kulaputra avalokiteśvarasya paramapuṇyasaṃbhāra: | īdrśastathāgatānāṃ puṇyasaṃbhāro na saṃvidyate, prāgeva bodhisattvabhūtasya || @285 bhūtapūrvaṃ kulaputra ahaṃ siṃhalarājo nāma bodhisattvabhūto’bhūvam | tato’haṃ siṃhaladvīpa- yātrāṃ saṃprasthita: | pañcabhirvaṇikputraśatai: sārdhaṃ śakaṭairbhārairmūṭai: piṭharairuṡṭrairgobhirgardabhādibhi: prabhūtaṃ paṇyamāropya siṃhaladvīpaṃ saṃprasthita: | tato’nupūrveṇa grāmanagaranigamaparṇapattaneṡu caṃcūrya- māṇa: siṃhaladvīpamanuprāpta:, yena nipuṇaṃ tadyānapātraṃ pratipāditam | tadā me karṇadhārā āhu:-kathaya kathaya yuṡmākaṃ katamadvīpeṡu gamanāyedrśā vāyavo vānti ? athavā ratnadvīpeṡu vāyavo vānti, athavā rākṡasadvīpeṡu vāyavo vānti ? atha karṇadhāra evamāha-yatkhalu devo jānīyāt-siṃhaladvīpeṡu vāyavo vānti | atha tadyānapātramāruhya siṃhaladvīpaṃ saṃprasthita: || tato’haṃ siṃhaladvīpanivāsinībhī rākṡasībhi: saṃprasthito viditvā akālavāyava utsrṡṭā: | tacca tadyānapātraṃ khaṇḍakhaṇḍaṃ viśīrṇam | te ca vaṇikpuruṡā udake patitā bāhubalena saṃtartumārabdhā: | tatastīrasya samīpamanuprāptā: || tato rākṡasīnāṃ pañca śatāni niṡkrāntāni kilakilāyamānāni | kumārīrūpamabhi- nirmāya tadā kūlasya samīpamanuprāptā: | uttārya śāṭakāni dattvā udakebhya utkṡiptā: | te ca svakīyāni vastrāṇi śarīre lagnāni grhītvā niṡpīḍitumārabdhā: | niṡpīḍayitvā te tasmā- tsthānādatikramya anyapradeśe mahatmaścampakavrkṡasya tale viśrāntā: | viśramitvā parasparaṃ sāṃkathyaṃ kartumārabdhā:-ko’smākamupāya: saṃvidyate ? te kathayanti-nāsmākaṃ upāyasya sthānam | evaṃ sāṃkathyaṃ krtvā tūṡṇīṃbhāvena vyavasthitā: | atha teṡāṃ rākṡasya: puruṡāṇāṃ purata: sthitvaivamāhu:-svāgatam | bhavanta āgacchatām, asvāmikānāṃ svāmī bhava | agati- kānāṃ gatiko bhava | advīpānāṃ dvīpo bhava | anālayanānāṃ aparāyaṇānāṃ ālayo bhava, parāyaṇo bhava | imāni te’nnagrhāṇi pānagrhāṇi yānagrhāṇi vastragrhāṇi kaṭakakeyūrāṇāṃ maulīkuṇḍalānāṃ grhāṇi udyānaramaṇīyāni puṡkiriṇīramaṇīyāni saṃtiṡṭhanti | tābhī rākṡasībhirekaikaṃ puruṡaṃ grhītvā svakaṃ svakaṃ niveśanaṃ pratyudgatā: | yā ca tāsāṃ rākṡasīnāṃ vrddhatarā, tayāhaṃ svakīyaṃ niveśanaṃ nītvā divyarasasāgropetenāhāreṇa saṃtarpita: | saṃtarpayitvā krīḍitumārabdhā | sa tu tato mānuṡyakena saukhyena saṃtarpita: | evaṃ dvitrisaptadinānyati- krāntāni | sa rātrau śayita: | evaṃ yāvatpaśyati ratikarahasanaṃ tadāhaṃ vismayamāpanna: | na kadācitsyānmayā drṡṭaṃ vā śrutaṃ vā prajvalitameva ratikarahasanam, tadaiva mayā tasya pratyā- hāra: krta:-kiṃ kāraṇaṃ tvaṃ hasase ? iyaṃ siṃhaladvīpanivāsinī rākṡasī | sā tava jīvi- tāntarāyaṃ kariṡyati | tadā me tasya pratyāhāra: krta:-tvaṃ jānāsi rākṡasīti ? sa katha- yati-yadi na pratīyasi, dakṡiṇapanthalikāṃ grhītvā anuvicaran gaccha | tatrāyaṃ sa nagaramūrdhva- muccaṃ gavākṡatoraṇaviprahīṇaṃ cāpratihatam | tatrānekāni vaṇigjanāni bhakṡayitvā asthīni prakṡiptāni | anye ca jīvanto anye ca mrtā: | yadi na pratīyasi, tadapi mārgaṃ gaccha | gatvā ca mārgaṃ nirīkṡasva, tadā me śraddhāsyasi | tadā tasyāstena mohajālā nāma nidrāti sā || @286 atha sa bodhisattvo rātriprathamayāme samaye tasyā rākṡasyā: sakāśādutthāya saṃprasthita: | candrāvabhāsaṃ khaṇgaṃ sajjīkrtam | upagrhyānuvicaraṃstāṃ dakṡiṇapanthalikāṃ grhītvā saṃprasthita: | anupūrveṇāyasaṃ nagaramanuprāpta:, samantena parikramati | na ca dvārāṇi gavākṡāṇi samanupaśyati | atha tasminnāyase nagare mahān yaścampakavrkṡastatraivāruhya tato mayā teṡā- mutkāsanaśabda: krta: | tato me vaṇikpuruṡā: kathayanti-yatkhalu mahāsārthavāho jānīyāt- vayaṃ rākṡasībhirāyase nagare prakṡiptā: | tadā dine dine śataṃ puruṡāṇāṃ grhītvā bhakṡayanti | tān bhakṡayitvā asthīnyatraivāyase nagare kṡipanti | tena tasya bhūtapūrvaṃ varṇitam | tadāhaṃ campakavrkṡādavatīrya punareva dakṡiṇāṃ panthalikāṃ grhītvā anuvicaran tvarita āgacchāmi sma | tato praviṡṭa: || atha ratikaro māmetadavocat-drṡṭaste sārthavāha madvacanam ? uktaṃ ca mayā-drṡṭaṃ yuṡmākaṃ satyaṃ sāṃkathyakrtam | tadā me’sya pratyāhāra: krta:-satyameva, ka upāyo’smākam ? atha sa ratikara etadavocat-asti me mahāsārthavāhopāyam, yenopāyena siṃhaladvīpāt svastikṡemābhyāṃ jambūdvīpaṃ nirgacchasi | punareva jambudvīpamapasarasi | atha sa ratikaro māmetadavocat-asti tasminneva dvīpe mahāsamudratīre devabālāho nāmāśvarājo hīnadīnānu- kampaka: | sa ca bālāho’śvarāja: sarvaśvetānāmauṡadhīṃ bhuktvā suvarṇavālukāsthale āvartana- parivartanasaṃparivartanaṃ krtvā śarīraṃ pracchoḍayati, pracchoḍayitvā pratyāhāraṃ kurute-ka: pāragāmī, ka: pāragāmī ka: pāragāmīti ? tvayaivaṃ vaktavyam-ahaṃ deva pāragāmīti | evaṃ sāṃkathyaṃ krtvā sā rākṡasī samīpamupagamya sārdhaṃ śayita eva prativibuddhā | sā kathayati- āryaputra, kathaṃ te śarīraṃ śītalam ? tadā mayā tasyā mrṡāvādaṃ pratyāhāraṃ krtam | bahi- rnagarasya uccāraprasraveṇa niṡkrānto’ham, tata: śarīraṃ śītalam | ityuktvā sā punarapi śayitā | tata: prāta: sūryasya cābhyudgamanakālasamaye utthāya teṡāṃ vaṇikpuruṡāṇāmārocayati sma-āgacchantu bhavanto bahirnagarasya gacchāma: | te sarve sahitā: samagrā bahirnagarasya saṃprasthitā: | te ca bahirnagarasya gatvā ekānte viśrāntā: sāṃkathyaṃ kartumārabdhā:-kasya kīdrśī bhāryā snehavatī ? kecitkathayanti-atisnehaṃ na kurute | kecitkathayanti-mama divyarasarasāgropetairāhārai: saṃdhārayati | kecit kathayanti-nānāvidhairvastrairmama saṃdhārayati | kecitkathayanti-mama divyamaulīkuṇḍalasragdāmāni dhārayati | kecitkathayanti-nāsmākaṃ kāyadaurbalyam | kecitkathayanti-mama vividhāni candanakarpūrakastūrikādīni dhārayati | evaṃ tai: sāṃkathyaṃ krtam | tadā teṡāṃ vaṇikpuruṡāṇāṃ pratyāhāraṃ karoti sma-na yuṡmākaṃ yuktamidaṃ yadvayaṃ rākṡasībhi: prasaktā: | iti śrutvā te vihvalībhūtā: evamāhu:-satyaṃ mahāsārthavāha, rākṡasī siṃhaladvīpanivāsinīti | tadā teṡāṃ mayā pratyāhāra: krta:-satyaṃ satyaṃ buddhadharmasaṃdhebhya:, neyaṃ mānuṡī, rākṡasī | atha te vaṇikpuruṡā: kathayanti-kāsmākaṃ gati: ? kiṃ parāyaṇam ? tadā teṡāṃ mayā pratyāhāra: krta:-asmākaṃ gati: śaraṇaṃ parāyaṇam ? @287 vaṇikpuruṡā: kathayanti-upadarśaya sārthavāha | atha sa teṡāmevamāha-asti yuṡmākaṃ siṃhaladvīpe bālāho nāma aśvarāja: | sa ca hīnadīnānukampaka: | sa sarvaśvetānāmauṡadhīrbhuktvā suvarṇavālukāsthale āvartanaṃ karoti | krtvā ca śarīraṃ pracchoḍayitvā vāṇīṃ pratyāharediti-ka: pāragāmī ka: pāragāmī ka: pāragāmīti | tatrāsmābhirgantavyam-vayaṃ pāraṃgāmina iti | atha te vaṇikpuruṡā ūcu:-katame dine gacchāmo vayam ? sa pratyāhāraṃ kartumārabdha:-trtīye divase’vaśyaṃ gantavyam | puruṡeṇa saṃbalaṃ kartavyamiti | te kriyākāraṃ krtvā punareva tannagaraṃ praviṡṭā: svakasvakaṃ niveśanamupagatā: | tābhī rākṡasībhi: saṃbhāṡitā:- śrāntastvam, drṡṭāste tānyudyānaramaṇīyāni puṡkariṇīśatāni ramaṇīyāni ? sa kathayati-na ca te kiṃcid drṡṭam | atha sā rākṡasī tametadavocat-santi āryaputra vividhānyasmin siṃhaladvīpe udyānaramaṇīyāni puṡkariṇīramaṇīyāni vividhavicitrapuṡpaparipūrṇāni | anekāni ca puṡkariṇīśatāni ramaṇīyāni | sa pratyāhāraṃ kartumārabdha:-trtīye divase gamiṡyāmītyata: saṃbalaṃ kartavyam | udyānabhūmidarśanāyopasaṃkramiṡyāmi | tāni ca vividhāni puṡkariṇīśatāni ramaṇīyāni udyānaśatāni puṡpaparipūrṇāni paśyāmi | tāni ca vividhāni puṡpāṇi grhītvā āgamiṡyāmi | sā kathayati sma-āryaputra | evaṃ karomya- ham | tatastena śarīramanuvicintya | (?) atha rākṡasyo jānanti yogaṃ tenāsmākaṃ (?) jīvitāntarāyaṃ kariṡyanti | īdrśaṃ śarīramanuvicintya tūṡṇīṃbhāvena vyavasthita: | tasya tayā praṇītāpraṇītānyāhārāṇyanupradattā | bhuktvā ca ucchvāsaṃ choritam | sā kathayati rākṡasī-āryaputra kiṃ kāraṇaṃ ucchvāsaṃ choritam ? atha sa tāmeta- davocat-svadeśābhiratā jāmbudvīpakā manuṡyā: | sā āha-kiṃ karoṡyāryaputra svakī- yen aviṡayena ? asminneva siṃhaladvīpe vividhānyannagrhāṇi pānagrhāṇi vastragrhāṇi vivi- dhānyudyānaramaṇīyāni puṡkariṇīramaṇīyāni | vividhasukhamanubhavase | kiṃ jambudvīpamanu- śocase ? tadāhaṃ tūṡṇīṃbhāvena vyavasthita: | sa taṃ divasamatikrānta: | dvitīye divase praṇī- tānyāhārāṇi satvaramanupradattāni sajjīkrtāni | trtīye divase pratyūṡakālasamaye sarve te saṃprasthitā: | te ca bahirnagarasya niṡkrāntā: | niṡkramitvā kriyākāraṃ kartumārabdhā: | na puna: kenacit punareva siṃhaladvīpo nirīkṡitavya: | tvaritamasmābhirgantavyam | īdrśaṃ kriyā- kāraṃ krtvā saṃprasthitā: tvaritaṃ tvaritameva laghu laghveva gacchanti | anupūrveṇa yatra sa bālāhako- ‘śvarājastatrānuprāptā: | yāvatpaśyanti bālāhamaśvarājam | taṃ sarvaśvetānāmauṡadhīmāsvādayati | āsvādayitvā suvarṇavālukāsthale āvartanaṃ karoti | krtvā ca śarīraṃ pracchoḍayati | yadā śarīraṃ pracchoḍayati tadā siṃhaladvīpaṃ calati sma | trīṇi vākyāni pratyāharati sma-ka: pāra- gāmī, ka: pāragāmī, ka: pāragāmīti ? atha sa bālāho’śvarājastānetadavocat-bho vaṇi- kpuruṡā: | yadā śarīraṃ pracchoḍayāmi, na tadā yuṡmākaṃ kenacitsiṃhaladvīpo nirīkṡitavya: | na kenaciccakṡurvisphuritavyam | t etādrśaṃ kriyākāraṃ krtvā …| tadāhaṃ prathamataramārūḍha:, @288 paścātpañcaśatāni vaṇigjanā: | yadā te ārūḍhā:, tadā siṃhaladvīpanivāsinyo rākṡasya: kilakilāyamānā: prṡṭhato dhāvanti sma rudantya: karuṇakaruṇairvilāpai: | tatastai rudacchabdaṃ śrutvā pratinivartya nirīkṡitumārabdham | tairnirīkṡyante | tadā te’dhomukhā udake patanti sma | yadā te udake patitā:, tadā rākṡasya utkṡipya māṃsaṃ bhakṡayanti sma | tadāhamekākī jambū- dvīpameva pratyudgata: | tadā tīrasya samīpe bālāhamaśvarājaṃ tri: pradakṡiṇīkrtya tatraiva prakrānta: | tato’haṃ saṃprasthita: | svakīyaṃ niveśanamanupūrveṇānuprāpta: | tadā me mātāpitarau kaṇṭhe pariṡvajya roditumārabdhau | tato bāṡpeṇa paṭalāni visphuṭitāni | tato draṡṭumārabdhau | tato mātāpitrbhyāṃ sārdhaṃ viśrānta: | tena teṡāṃ sarvaṃ bhūtapūrvaṃ vrttāntamākhyātam | tatastau mātāpitarau kathayata: sma-jīvaṃstu putra tvamanuprāpta: | nāsmākaṃ dravyeṇa krtyam | jarākāle yaṡṭibhūto’ndhakāre mārgasyopadarśaka:, maraṇakāle piṇḍadātā, mrtasya sanāthīkaraṇīyam | yathā śītalo vāto nāma putra āhlādakara: | etadvacanaṃ mātāpitarau cākhyātam | īdrśaṃ mayā sarvanīvaraṇaviṡkambhin sārthavāhabodhisattvabhūtena du:khamanubhūtam || tadyathāpi nāma sarvanīvaraṇaviṡkambhin bālāhakaṃ tamaśvarājabhūtenāvalokiteśvareṇa bodhisattvena mahāsattvena tādrśādahaṃ mrtyubhayātparimokṡita: | tadyathāpi nāma sarvanīvaraṇaviṡka- mbhin na śaknomyavalokiteśvarasya puṇyasaṃbhāraṃ gaṇayitum | alpamātramidaṃ sāṃkathyaṃ krtaṃ ekaikaromavivarasya || iti aśvarājavarṇanaṃ nāma prathamaṃ prakaraṇam || romavivaraṇāvarṇanaṃ dvitīyaṃ prakaraṇam | tadyathāpi nāma sarvanīvaraṇāviṡkambhin suvarṇaṃ nāma romavivaram | tatrānekāni gandharvakoṭīniyutaśatasahasrāṇi prativasanti sma | tena ca sāṃsārikena du:khena na bādhyante | parameṇa saukhyena saṃtarpitā bhavanti | divyāni vastūni prādurbhavanti | tatra na ca te rāgena bādhyante | na ca mohena bādhyante | na ca dveṡeṇa bādhyante | na ca te āghātacittamutpāda- yanti | na ca teṡāṃ hiṃsācittamutpadyate | te satatasamitamāryāṡṭāṅgikamārgamupadarśitā bhavanti | satatakālaṃ dharmābhikāṅkṡiṇo bhavanti | tadyathāpi nāma sarvanīvaraṇaviṡkambhin suvarṇanāmaromavivare avabhāsaṃ nāma cintāmaṇiratnam | yadā te gandharvā abhiprāyaṃ cinta- yanti, tadā teṡāmabhiprāyo’nusidhyati | tadā suvarṇaromavivarādatikramya krṡṇo nāma romavivara: | tatrānekāni rṡikoṭiniyutaśatasahasrāṇi prativasanti | kecidekābhijñā:, kecid dvyabhijñā:, kecit tryabhijñā:, keciccaturabhijñā: kecitpañcābhijñā:, kecitṡaḍa- bhijñā: | tasmiṃśca romavivare rūpyamayī bhūmi:, kanakamayā: parvatā:, rūpyamayā: śrṅgā:, padmarāgairupacitā: parvatā:, tādrśā: saptasaptatiparvatā: | ekaikaparvate’śītisahasrāṇi rṡīṇāṃ prativasanti | teṡāṃ ca rṡīṇāmīdrśā parṇakuṭirakalpavrkṡāṇi drśyante | lohitadaṇḍā: @289 suvarṇarūpyapatrā ratnāvabhāsitā: | ekaikapārśve romavivare catasra: puṡkariṇya: | kecidaṡṭāṅgo- petena vāriṇā paripūrṇā:, kecitpuṡpaparipūrṇā: | tasminnupacārasamīpe divyā agurudrumavrkṡā:, sugandhāścandanavrkṡā:, pariśobhitā: kalpavrkṡā: saṃdrśyante | divyālaṃkārapralambitā maulī- kuṇḍalapralambitā hārārdhahārapralambitā: keyūranūpurasragdāmapralambitā: sauvarṇapatrā: | tatraikaika- kalpavrkṡe gandharvaśataṃ viśrāntam | yadā te vādyapratyāhāramudīrayanti, tadā mrgapakṡyādaya: saṃvegamāpadyante-sukhadu:khamidaṃ sāṃsārikāṇāṃ sattvānām | kathaṃ jambudvīpe du:khamanubhavanti ? jātijarāmaraṇaṃ paśyanti ? iṡṭapriyaviyogamapriyasaṃprayogaṃ paśyanti ? mānuṡyakāṇi bahūni du:khāni pratyanubhavanti ? ityevaṃ tem rgapakṡiṇa: saṃvegamanuvicintya yadā kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadā teṡāṃ divyarasarasāgropetā āhārā: prādu- rbhavanti | divyāni ca saugandhikāni vastūni prādurbhavanti | divyāni vastrāṇi prādurbhavanti | yadā te’bhiprāyamanuvicintayanti, tadābhiprāyā: sidhyanti || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-paramāścaryādbhutaprāpto’haṃ bhagavan | bhagavānāha-kiṃ kāraṇaṃ kulaputra paramavismayamāpanna: ? atha sarvanīvaraṇaviṡkambhī bhagavanta- metadavocat-yadā bhagavan kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadā bhiprāyā anusidhyanti | yasya nāmadheyamātreṇa īdrśāni vastūni prādurbhavanti, sukhitāste sattvā ye kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śroṡyanti likhāpayiṡyanti dhārayiṡyanti vācayi- ṡyanti paryavāpsyanti, yoniśaṃ ca manasi kariṡyanti | ye kāraṇḍavyūhasya mahāyānasūtra- rājasyaikākṡaramapi likhāpayiṡyanti, te idaṃ sāṃsārikaṃ du:khaṃ na paśyanti | na ca te caṇḍālakukkurakuleṡu jāyante | na ca te hīnendriyā bhavanti | na ca te khañjakubjakordhva- nāsagaṇḍalamboṡṭhāśca sattvā: kuṡṭhinaśca santa: | na ca teṡāṃ kāye vyādhi: saṃkramate | ārogya- balavatprīṇitendriyāśca bhavanti | atha bhagavān sādhukāramadāt | sādhu sādhu sarvanīvaraṇa- viṡkambhin, yastvamīdrśaṃ pratibhānaṃ karoṡi | anekāni devanāgayakṡagandharvāsuragaruḍakinnara- mahoragamanuṡyāmanuṡyā upāsakopāsikāsahasrāṇi saṃnipatitāni-tvayedrśaṃ dharmasāṃkathyaṃ krtam | yatastvayedrśo vaipulyapratibhāna: krta: || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-yadā bhagavannidaṃ praśnamanirdiṡṭaṃ tadā devaputrāṇāmabhedyā śraddhotpannā | atha bhagavān sādhukāramadāt-sādhu sādhu kulaputra, yastvamevaṃ puna: punastathāgatamadhyeṡase | tadyathāpi nāma sarvanīvaraṇaviṡkambhin krṡṇānnāma romavivarādavatīrya ratnakuṇḍalo nāma romavivara: | tatrānekāni gandharvakanyākoṭiniyutaśata- sahasrāṇi prativasanti | tāśca gandharvakanyā abhirūpā: darśanīyā: paramayā śubhavarṇapuṡkala- tayā samanvāgatā divyālaṃkāravibhūṡitaśarīrā apsarasāmiva pratispardhinya: tādrśya:, parama- śobhanā: na ca tā rāgadu:khena bādhyante | na ca dveṡadu:khena bādhyante | na ca mohadu:khena bādhyante | na ca tāsāṃ kāye kiṃcinmānuṡīdu:khaṃ saṃvidyate | tāśca gandharvakanyāstrikāla- @290 mavalokiteśvarasya bodhisattvasya mahāsattvasya nāmamanusmaranti | yadā trikālamanusmaranti, tadā tāsāṃ sarvavastūni prādurbhavanti || atha sarvanīvaraṇāviṡkambhī bhagavantametadavocat-gamiṡyāmyahaṃ bhagavan | tāni romavivarāṇi draṡṭukāmo’ham | bhagavānāha-agrāhyāste kulaputra romavivarā asaṃsparśā: | yathā ākāśadhāturagrāhyo’saṃsparśa:, evameva te kulaputra romavivarā agrāhyā asaṃsparśā: | teṡu romavivareṡu samantabhadro bodhisattvo mahāsattvasteṡāṃ romavivarāṇāṃ dvādaśa varṡāṇi paribhramita:, na ca tena tāni romavivarāṇi drṡṭāṇi | yasyaikaikaromavivare sthitaṃ buddhaśatam, tenāpi na drṡṭāni, prāgevānye bodhisattvabhūtā: || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-yadā bhagavan samantabhadreṇa bodhi- sattvena mahāsattvena na drṡṭaṃ dvādaśavarṡāṇi paribhramatā, na ca tena tāni romavivarāṇi drṡṭāni, asyaikaikaromavivare sthitaṃ buddhaśataṃ tenāpi na drṡṭam, tadā teṡāṃ romavivarāṇā- mantato’hamapi kiṃ gamiṡyāmi ? āha-kulaputra, mayāpi tasya romavivaraṃ vīkṡamāṇena parimārgayamāṇena na drśyate | sarvanīvaraṇaviṡkambhin kulaputra, ayaṃ māyāvī asādhya: sūkṡma evamanudrśyate | nirañjano rūpī mahāpī(?) śatasahasrabhuja: koṭiśatasahasranetro viśvarūpī ekādaśaśīrṡa: mahāyogī nirvāṇabhūmivyavasthita: sucetano mahāprājña: bhavottāraka: kulīno’nādarśī prājño nirdeśastathācchāyābhūta: sarvadharmeṡu, evameva kulaputra avalokiteśvaro bodhisattvo na śruto na kenacid drśyate | tasya svabhāvakā anyathārtagatā na paśyanti, prāgeva samantabhadrādayo’nye ca bodhisattvā: | acintyo’yaṃ kulaputra avalokiteśvaro bodhi- sattvo mahāsattva: prātihāryāṇi samupadarśayati | anekāni ca bodhisattvakoṭiniyutaśata- sahasrāṇi paripācayati, sattvāṃśca tān bodhimārge pratiṡṭhāpayati | pratiṡṭhāpayitvā sukhāvatī- lokadhātumanugacchati | amitābhasya tathāgatasyāntike dharmamanuśrṇoti || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kenopāyena bhagavan paśyāmi aha- mavalokiteśvaraṃ bodhisattvaṃ mahāsattvam ? bhagavānāha-yadi kulaputra ihaiva sahālokadhātu- māgacchati mama darśanāya vandanāya paryupāsanāya | atha sarvanīvaraṇaviṡkambhī bhagavantameta- davocat-anujānāmyahaṃ bhagavan, avalokiteśvaro bodhisattvo mahāsattva āgacchati ? bhagavā- nāha-yadā kulaputra sattvaparipāko bhavati, tadāvalokiteśvara: prathamataramāgacchati || atha sarvanīvaraṇaviṡkambhī bodhisattva: kare kapolaṃ dattvā cintāparo vyavasthita:-kiṃ mayā pāparatena cirakālajīvikayā tenāvalokiteśvaradarśanaviprahīṇenāndhabhūtena tamonuprāpta- mārgasaṃprasthitena ? atha sarvanīvaraṇaviṡkambhī bodhisattva: punarapi bhagavantametadavocat-katama- smin kāle bhagavannavalokiteśvara āgacchati ? atha bhagavānapīdaṃ vacanaṃ śrutvā hasati, vyavahasati ca-akālaste kulaputra avalokiteśvarasyāgamanakālasamaya: | tadyathāpi nāma kulaputra tato romavivarādavatīrya amrtabindurnāma romavivara:, tatrānekāni devaputra koṭiniyuta- @291 śatasahasrāṇi prativasanti | kecidekabhūmikā:, kecid dvibhūmikā:, kecittribhūmikā:, keciccaturbhūmikā:, kecitpañcabhūmikā:, kecit ṡaḍbhūmikā:, kecitsaptabhūmikā:, kecidaṡṭa- bhūmikā:, kecinnavabhūmikā:, keciddaśabhūmikā: pratiṡṭhitā bodhisattvā mahāsattvā vasanti | tadyathāpi nāma sarvanīvaraṇaviṡkambhin asminnamrtabindau romavivare ṡaṡṭiparvatā: suvarṇarūpya- mayā: | ekaikaparvata: ṡaṡṭiyojanāsahasrāṇyucchrayeṇa | tadeṡāṃ parvatānāṃ navanavatiśrṅgasahasrāṇi divyasuvarṇaratnopacitāni | pārśve kecidekacittotpādikā bodhisattvā: prativasanti | teṡu parvatarājiṡu anekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti, ye tasmin romavivare satatasamitaṃ nirnāditaṃ sūryaṃ dhārayati | tadyathāpi nāma sarvanīvaraṇaviṡkambhin tasmiṃścāmrta- bindau romavivare anekāni vimānakoṭiniyutaśatasahasrāṇi ratnaparikhacitāni śobhanīyāni darśanīyāni vicitrāṇi muktāhāraśatasahasrāṇi pralambitāni | teṡu vimāneṡu bodhisattvā viśramitvā dharmasāṃkathyaṃ kurvanti | tato vimānānniṡkramya svakasvakāni caṃkramaṇāni pratyudgatā: | caṃkrame caṃkrame saptati saptati puṡkariṇya: kecidaṡṭāṅgopetena vāriṇā paripūrṇā:, keci- dvividhapuṡpaparipūrṇā:, utpalapadmakumudapuṇḍarīkasaugandhikamāndāravamahāmāndāravapuṡpaparipūrṇā: | teṡu caṃkrameṡu manoramā: kalpavrkṡā: lohitavarṇā: suvarṇarūpyapatrā divyālaṃkārapralambitā maulī- kuṇḍalasragdāmapralambitā hārārdhahārapralambitā: keyūrapralambitā: | tadanye vividhālaṃkārapra- lambitā: | teṡu caṃkrameṡu rātrau te bodhisattvāścaṃkramanti, vividhaṃ ca mahāyānamanusmaranti, nairvāṇikīṃ bhūmimanuvicintayanti | sāṃsārikaṃ du:khamanuvicintayanti | narakaniryāsaṃ cintayanti | saṃcinta- yitvā maitrīṃ bhāvayanti | evameva sarvanīvaraṇaviṡkambhin tasmin romavivare īdrśā bodhisattvā vasanti | tato’mrtavittabinduromavivarādavatīrya vajramukho nāma romavivara:, tatrānekāni kinnara- śatasahasrāṇi prativasanti | aṅgadakuṇḍalakeyūravicitramālyābharaṇānulepanaparamaśobhanāni drśyante | satatakālaṃ buddhadharmasaṃghābhiprasannā: ekāgradharmamaitrīvihārikā: kṡāntisaṃbhāvitā nirvāṇacintakā: saṃvegamānuṡyakā: | īdrśāste kulaputra kinnarā dharmābhiratā: | tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi | kecidvajramayā: kecitpadmarāgamayā: kecidindranīlamayā: kecitsaptaratnamayā: | īdrśāni ca tatra kulaputra romavivare saddharmanimittāni ca drśyante | tatra romavivare anekā: kalpavrkṡā:, anekavidrumavrkṡāścandanavrkṡā: saugandhikavrkṡā:, anekāni puṡkariṇīśatasahasrāṇi, divyāni vimānāni sphaṭikarajatasaṃyuktā: paramaśobhanīyā: ramaṇīyā: prāsādā: | yatra īdrśāni vimānāni prādurbhavanti, teṡu vimāneṡu kinnarā viśrāntā: | viśramitvā dharmasāṃkathyaṃ kurvanti | yaduta dānapāramitāsāṃkathyaṃ kurvanti | dhyānapāramitāsaṃkathyaṃ kurvanti | prajñāpāramitāsāṃkathyaṃ kurvanti | evaṃ ṡaṭpāramitāsaṃkathyaṃ krtvā svakasvakāni caṃkramaṇāni caṃkramanti | kecitsuvarṇamayāścaṃkramā: | teṡu caṃkrameṡu sāmantakeṡu kalpavrkṡā lohita- daṇḍā: sauvarṇarūpyapatrā divyālaṃkārapralambitā: maulikuṇḍalasragdāmapralambitā hārārdhahāra- pralambitā ratnahārapralambitā: | te ca kalpavrkṡāstasmiṃścaṃkrame kūṭāgāravatsaṃsthitā:, kūṭāgāra- @292 sadrśeṡu teṡu caṃkrameṡu kinnarāścaṃkramanti | caṃkramyamāṇā: sāṃsārikaṃ satyamanuvicintayanti-aho du:kham | jātirdu:kham | aho du:kham | jarāmaraṇadu:kham | aho du:kham | tadapi dāridryadu:kham | iṡṭapriyaviyogāpriyāviyogadu:kham | tadapi kaṡṭataraṃ du:kham | ye cāvīcāvupapannā rauravopapannā:, kālasūtropapannā:, hāhave mahānarake upapannā:, pratāpane narake upapannā:, agnighaṭeṡūpapannā:, vajraśaileṡūpapannā:, pretanagaropapannā:, tadeṡāṃ sarvasattvānāṃ du:khataram | evaṃ ca te kinnarā- ścittena cintayanti | cintayitvā nairvāṇikīṃ bhūmīṃ cintayanti | evameva kulaputra kinnarā dharmābhiratā: satatakālamavalokiteśvarasya nāmānusmaranti | yadā ten āmānusmaranti, tadā teṡāṃ sarvopakaraṇairupasthitā bhavanti | evaṃ durlabha: kulaputra avalokiteśvaro bodhisattvo mahāsattva: sarvasattvānāṃ mātāpitrbhūta: sarvasattveṡvabhayaṃdada: | sarvasattveṡu mārgopadarśaka: | sarvasattveṡu kalyāṇamitra: | evaṃ kulaputra avalokiteśvaro bodhisattvo mahāsattva: | durlabhaṃ kulaputra tasya nāmagrahaṇam | ye ca tasya ṡaḍakṡarīmahāvidyānāmānusmaranti, tadā teṡu romavivareṡu jāyante | na ca punareva saṃsāre saṃsaranti | romavivarādromavivaramupasaṃkrāmanti | teṡāṃ teṡu romavivareṡu tāvattiṡṭhanti yāvannairvāṇikīṃ bhūmimanveṡante || iti romavivaravarṇanaṃ nāma dvitīyaṃ prakaraṇam || ṡaḍakṡarīmahāvidyāmāhātmyavarṇanaṃ trtīyaṃ prakaraṇam | atha sarvanīvaraṇaviṡkabhī bhagavantametadavocat-kuto bhagavan ṡaḍakṡarī mahāvidyā prāpyate ? bhagavānāha-durlabhā kulaputra sā ṡaḍakṡarī mahāvidyā | na ca tathāgatā jānanti prāgeva bodhisattvabhūtā: | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-yadbhagavan tathāgatā arhanta: samyaksaṃbuddhā na jānanti ? bhagavānāha-kulaputra sā ṡaḍakṡarī mahāvidyā tvava- lokiteśvarasya paramahrdayam | yaśca paramahrdayaṃ jānāti sa mokṡaṃ jānāti | atha sarvanīvaraṇa- viṡkambhī bhagavantametadavocat-asti bhagavan kecitsattvā ye ṡaḍakṡarīṃ mahāvidyāṃ jānanti ? bhagavānāha-nakaścijjānīte kulaputra | ṡaḍakṡarī mahāvidyā rājñī | eṡā durāsadā aprameyā yoginastathāgatā jānanti prāgeva bodhisattvabhūtā: | asyā: kulaputra ṡaḍakṡarīmahāvidyāyā: kāraṇena sarve tathāgatā: ṡoḍaśakalyāṇasaṃkhyeyā: paribhramitā: prāgeva bodhisattvabhūtā: kuto jānanti ? ayaṃ sa paramahrdaya: avalokiteśvarasya | yo'pyayaṃ paribhramati jaganmaṇḍale, kaścijjānīte ṡaḍakṡarīṃ mahāvidyām | puṇyavantaste sattvā ye ṡaḍakṡarīṃ mahāvidyāṃ satataparigrahaṃ japābhiyuktā bhavanti | tasyā japakāle tu navanavatigaṅgānadīvālukopamāstathāgatā: saṃnipatanti, paramāṇurajopamā bodhisattvā: saṃnipatanti, ṡaṭpāramitā dvārasthā bhavanti | anye ca dvātriṃśaddevanikāyā: devaputrā: saṃnipatitā: | catvāraśca mahārājānaścatasro diśo rakṡanti | sāgaraśca nāgarāja: | anavataptaśca nāgarāja: | takṡakaśca nāgarāja: | vāsukirnāgarāja:-evaṃpramukhānyanekāni nāgarājakoṭīniyutaśatasahasrāṇi dharaṇīṃ pari- rakṡanti | anye ca bhaumā yakṡā: | anye cāvakāśaṃ rakṡanti | tasya kulaputrasya ekaikaroma- @293 vivare tathāgatakoṭyo viśramanti, viśramitvā sādhukāramanuprayanti-sādhu sādhu kulaputra, yastva- mīdrśaṃ cintāmaṇiratnalabdhalābho’si | vimokṡitāste saptakulavaṃśā jātiparaṃparayā | ye ca tava kulaputra kukṡigatā: prāṇina:, sarve te’vaivartikā bodhisattvā bhaviṡyanti | ya: kaścidimāṃ dhārayet ṡaḍakṡarīṃ mahāvidyāṃ kāyagatāṃ kaṇṭhagatāṃ vā, sa kulaputra vajrakāyaśarīra iti veditavya:, dhātustūpa iti veditavya:, tathāgatajñānakoṭiriti veditavya: | ya: kaścitkulaputro vā kuladuhitā vā imāṃ ṡaḍakṡarīṃ mahāvidyāṃ japanti so’kṡayapratibhāno bhavati | jñānarāśiviśuddho bhavati | mahākaruṇayā samanvāgato bhavati | sa dine dine ṡaṭpāramitā: paripūrayati | vidyādharacakravartyabhiṡekaṃ pratilabhate | yasya kasyaciducchvasyocchvāsapraśvāsaṃ dadāti maitryā vā dveṡeṇa vā, sarve te’vaivartikādhisattvā bhavanti, kṡipraṃ cānuttarāṃ samyaksaṃbodhimabhi- saṃbudhyante | ye kecidvastrasparśanenāpi sprśanti, sarve te caramabhavikā bodhisattvā bhaveyu: | darśanamātreṇa strī vā puruṡo vā dārikā vā mrgapakṡiṇo gomahiṡagardabhādayaśca cakṡurdarśane- nāpi paśyanti, sarve te caramabhavikā bodhisattvā bhaveyu:, jātijarāvyādhimaraṇadu:kha- priyaviprayogavihīṇā bhaveyu: | acintyā yoginaśca bhaveyu: | evaṃ tu ṡaḍakṡarīṃ mahāvidyāṃ japamānasya saṃcodano bhavati || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kathaṃ bhagavan labheyamahaṃ ṡaḍakṡarīṃ mahāvidyām ? so’cintyo yogānāṃ cāprameyadhyānānāṃ ca aparisthitaścānuttarāyāṃ samyaksaṃbodhau, nirvāṇasyopadarśaka:, mokṡasya praveśanam, rāgadveṡasya vyupaśamanam, dharmarājasya ca paripūra- ṇam, unmūlanaṃ ca saṃsārasya pañcagatikasya, saṃśoṡaṇaṃ ca nārakāṇāṃ kleśānām, samuddhātana- muttāraṇaṃ ca tiryagyonigatānām, āsvādo dharmāṇāṃ ca paripūraṇam, sarvajñajñānasya akṡayaṃ nirdeśaṃ śrotumicchāmi | bhagavan yo me ṡaḍakṡarīṃ mahāvidyāmanuprayacchati, tasya caturdvīpān saptaratnaparipūrṇānniryātayitum | yadi bhagavan likhyamānāyāpi bhūrjaṃ na saṃvidyate, na masi:, na ca karamam | madīyena śoṇitena masiṃ kuryāt, carmamutpāṭya bhūrjaṃ kuryāt, asthiṃ bhaṅktvā ca karamaṃ kuryāt, tadāpi bhagavan mama nāsti khedaṃ śarīrasya | sa ca me mātā- pitrbhūto bhavet gurūṇāmapi guruśca || atha bhagavān sarvanīvaraṇaviṡkambhiṇaṃ bodhisattvametadavocat-smarāmyahaṃ kulaputra asyā: ṡaḍakṡarimahāvidyāyā: kāraṇena paramāṇurajopamān lokadhātūn paribhramita: | anekāni tathāgatakoṭiniyutaśatasahasrāṇi mayā paryupāsitāni | na ca teṡāṃ tathāgatānāṃ sakāśātsacālaṃbāpi (?) śrutā | tadā ratnottamo nāma tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca buddho bhagavān | tasya mayā purastādaśrūṇi pramuktāni | tadā tena tathāgatenārhatā samyaksaṃbuddhenābhihitam-mā kulaputra evaṃ karuṇakaruṇānyaśrūṇi pramuñca | gaccha kulaputra yena padmottamo nāma lokadhātu: | tatra padmottamo nāma tathāgato’rhan samyaksaṃbuddha: | sa imāṃ ṡaḍakṡarīṃ @294 mahāvidyāmanujānāti | tasya kulaputra ahaṃ ratnottamasya tathāgatasyāntikāt prakrānta: | yena padmottamasya tathāgatasya buddhakṡetraṃ tenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā purastātprāñjalībhūtvoktam-labheyamahaṃ bhagavan padmottama ṡaḍakṡarīṃ mahāvidyāṃ rājñīṃ yasyā nāmānusmaraṇamātreṇa sarvapāpāni kṡayante, durlabhāṃ bodhiṃ pratilabhate, yenārthenāhaṃ kliṡṭo’nekāni lokadhātūni | ihaivāgatvā mā vyarthaśramo bhaveyam | tadā padmottamastathāgata imāṃ ṡaḍakṡarīṃ mahāvidyāguṇāṃ saṃsmārayati sma-tadyathāpi nāma kulaputra śakyate paramāṇuraja:pramāṇamudgrhītum, na tu kulaputra śakyate ṡaḍakṡarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum | śakyate mayā kulaputra catu:samudrasyaikaikāṃ vālukāṃ gaṇayitum, na tu kulaputra śakyate mayā ṡaḍakṡarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra kaścideva puruṡo bhavet | sag rhaṃ pūrṇaṃ yojanasahasraṃ kuryāt dviguṇaṃ pañcayojanaśatāni | taṃ tilaphalai: paripūrṇaṃ kuryāt | yatra sūcīvivaraṃ na saṃvidyate, tatra puruṡo dvāre sthāpito’jarāmara: | sa kalpaśatasyātikrāntasya asyaikatilaphalaṃ bahirdvāre prakṡipet | tadanena paryāyeṇa taṃ grhasamūhapratiṡṭhitāstilā: pari- kṡayaparyavadānaṃ yāvatkālena vrajeyu:, tacchakyate mayā gaṇayitum | na tu kulaputra śakyate ṡaḍakṡarimahāvidyāyā: ekajāpasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra caturdvīpe nānāvidhāni krṡiṃ kārayanti yavagodhūmaśālimudgamāṡādayastilakolakulatthādibhi:, tatra kālena kālaṃ nāgarājāno varṡadhārāmanuprayacchanti | tāni śasyāni niṡpādyante, tataste paripakvā: parichidyante | evaṃ jambudvīpaṃ khalaṃ kuryāt, tataste śakaṭairbhārairmuṭai: piṭhakairgobhi- rgardabhādibhirlaṅghayitvā tasmin khalābhyantare prakṡiperan, tāni gobhirgardabhairmardayitvā mahāntaṃ rāśiṃ niṡpādyate | śakyate mayā kulaputra ekaikāni phalāni gaṇayitum, na tu kulaputra śakyate mayā ṡaḍakṡarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra imā mahānadyo jambudvīpe pravahanti rātrau divā ca | tadyathā gaṅgā sītā yamunā sindhu: śatadru: candrabhāgā airāvatī sumāgandhā himaratī kalaśodarī ceti | ekaikanadī pañca- sahasraparivārā | rātrau ca divā ca mahāsamudre pravahanti | evameva ṡaḍakṡarimahāvidyāyā ekajāpasya puṇyaskandha: pravahati | tatrāsāṃ mahānadīnāṃ śakyate mayā ekaikabinduṃ gaṇayitum | na ca kulaputra śakyate mayā ṡaḍakṡarimahāvidyāyā ekajāpasya puṇya- skandhaṃ gaṇayitum | tadyathāpi nāma kulaputra caturdvīpeṡu catuṡpājjātīnāṃ gogardabhamahiṡāśva- hastina:, śvajambukacchāgalapaśava:, tathā siṃhavyāghratarakṡumrgamarkaṭaśaśakādaya:; eṡāṃ mayaikaikāni romāṇi śakyate gaṇayitum, na tu kulaputra ṡaḍakṡarimahāvidyāyā: śakyate ekajāpasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra vajrāṅkuśo nāma parvatarājo navanavati- yojanasahasrāṇyucchrayeṇa caturaśītiyojanasahasrāṇyadhastāt | tasya parvatarājasya vajrāṅkuśasyaikaṃ pārśvaṃ caturaśītiyojanasahasram | tasya ca pārśve parvatarājasya jarāmara: puruṡo bhavet | sa @295 kalpasyātikrāntasya ekavāraṃ kāśikavastreṇa parimārjayet | evaṃ krtvā tasya parikṡayaṃ paryava- dānaṃ bhavet, etatkāleṡu varṡamāsadinamuhūrtanāḍīkalā: yāvat śvāsā:, teṡāṃ pramāṇaṃ kartuṃ śakyam, na tu ṡaḍakṡarimahāvidyāyā: śakyate ekajāpasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra mahāsamudraṃ caturaśītiyojanasahasraṃ gāmbhīryeṇa, aprameyaṃ vaipulyena vaḍavāmukha- paryantaṃ śakyate mayā śatāgrabhinnayā vālāgrakoṭyā ekaikaṃ binduṃ gaṇayitum | na tu kulaputra śakyate mayā ṡaḍakṡarimahāvidyāyā: puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā śīrṡavanasya ekaikapatrāṇi gaṇayitum, na tu ṡaḍakṡarimahāvidyāyā: śakyate ekajāpasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputra caturdvīpanivāsina: strīpuruṡadārakadārikā- ste sarve daśabhūmipratiṡṭhitā bodhisattvā bhaveyu: | yatteṡāṃ bodhisattvānāṃ puṇyaskandham, tata: ṡaḍakṡarimahāvidyāyā ekajāpasya puṇyaskandham | tadyathāpi nāma kulaputra dvādaśamāsi- kena saṃvatsareṇa adhimāsikena trayodaśamāsikena vā saṃvatsareṇa tathā saṃvatsaragaṇanayā pūrṇaṃ kalpaṃ devo rātrau divā varṡati, tacchakyate mayā kulaputra ekaikaṃ binduṃ gaṇayitum | na tu kulaputra ṡaḍakṡarimahāvidyāyā ekajāpasya puṇyaskandhaṃ gaṇayitum | evaṃ kulaputra bahavo matsadrśā: tathāgatakoṭaya ekasthānadhāritā divyaṃ kalpaṃ cīvarapiṇḍapātraśayanāsanaglāna- pratyayabhaiṡajyapariṡkārai: sarvopakaraṇopasthāne nopasthitā bhaveyu: | na ca tathāgatā: śaknuvanti ṡaḍakṡarimahāvidyāyā: puṇyaskandhaṃ gaṇayitum | prāgevāhamekākī asmiṃ^llokadhātau viharāmi | acintyadhyānapadena samutthānenāhaṃ kulaputra bhāvanāyogamanuyukta: | sa ca sūkṡmo dharma:, avyakto dharma:, anāgato dharma:, paramahrdayaprāpta: | avalokiteśvarasya bodhisattvasya mahāsattvasyo- pāyakuśalairdharmai: pratiṡṭhita: | evaṃ kulaputra ṡaḍakṡarimahāvidyāyā upāyakauśalyaṃ prāptumahamapi kulaputra anekāni lokadhātukoṭīniyutaśatasahasrāṇi paribhramita: | gatvā cāmitābhasya tathāgatasya purastātprāñjalībhūtvā dharmavegenāśrūṇi pramuktāni, tathāmitābhastathāgato jānāti anāgatapratyutpannam || tena mamābhihitam-kulaputra, ṡaḍakṡarīṃ mahāvidyāṃ rājñīmicchasi bhāvanāyogamanuyukta: ? mayoktam-icchāmi sugata | yathā trṡārta: pānīyamanveṡate, evamahaṃ bhagavan ṡaḍakṡarīṃ mahāvidyāṃ samanveṡamāṇo’nekalokadhātūnupasaṃkrānta: | paryupāsitāni me’nekāni tathāgatakoṭī- niyutaśatasahasrāṇi, na kasyacitsakāśānmayā labdhā ṡaḍakṡarī mahāvidyā rājñī | tvaṃ bhagavan trātā bhava, śaraṇaṃ parāyaṇam | vikalendriyasya cakṡurbhūto bhava | naṡṭamārgasya darśako bhava | sūryatāpadagdhānāṃ chatrabhūto bhava | caturmahāpathe śālavrkṡa iva bhava | dharmaparitrṡi- syānantadharmamārgamupadarśako bhava | supratiṡṭhitacetaso vajrakavacabhūto bhava || athāmitābhasya tathāgatārhata: samyaksaṃbuddhasya avalokiteśvarasya bodhisattvasya mahāsattvasya lambikarutena svareṇa nirghoṡeṇārocayati-paśya kulaputra ayaṃ padmottamastathā- @296 gato'rhan samyaksaṃbuddha: ṡaḍakṡarīmahāvidyāyā: kāraṇenānekalokadhātukoṭīniyutaśatasahasrāṇi paribhramita: | dadasva kulaputra ṡaḍakṡarīṃ mahāvidyāṃ rājñīm | tathāgata evaṃ paribhramati || iti ṡaḍakṡarimahāvidyāmāhātmyavarṇanaṃ trtīyaṃ prakaraṇam || ṡaḍakṡarimahāvidyāmaṇḍalavarṇanaṃ caturthaṃ prakaraṇam | atha avalokiteśvaro bhagavantametadavocat-adrṡṭamaṇḍalasya na dātavyāṃ kathaṃ bhagavatpadmāṅkamudrāmanugrhṇāti ? kathaṃ maṇidharāṃ mudrāṃ saṃjānīte ? kathaṃ sarvarājendrāṃ saṃjānīte ? maṇḍalapariśuddhiṃ kathaṃ saṃjānīte ? maṇḍalasyedaṃ nimittaṃ caturasraṃ pañcahastapramāṇaṃ sāmantakena madhye maṇḍalasyāmitābhaṃ likhet | indranīlacūrṇaṃ padmarāgacūrṇaṃ marakatacūrṇaṃ sphāṭikacūrṇaṃ suvarṇarūpyacūrṇānyamitābhasya tathāgatasya kāye saṃyojayitavyāni | dakṡiṇe pārśve mahāmaṇi- dharo bodhisattva: kartavya: | vāmapārśve ṡaḍakṡarī mahāvidyā kartavyā caturbhujā śaratkāṇḍa- gauravarṇā, nānālaṃkāravibhūṡitā | vāmahaste padmaṃ kartavyam | dakṡiṇahaste akṡamālā kartavyā | dvau hastau saṃprayuktau sarvarājendrā nāma mudrā kartavyā | tasyā: ṡaḍakṡarimahāvidyāyā: pādamūle vidyādharaṃ pratisthāpayitavyam | dakṡiṇahaste dhūpakaṭacchukaṃ kartavyaṃ dhūmāyamānam | vāmahaste nānāvidhālaṃkāraparipūrṇaṃ piṭakaṃ kartavyam | tasya ca maṇḍalasya caturdvāreṡu catvāro mahārājā: kartavyā:, nānāpraharaṇagrhītā: kartavyā: | tasya maṇḍalacatuṡkoṇeṡu catvāra: pūrṇakumbhā: nānāmaṇiratnasaṃcitā: | ya: kaścitkulaputro vā kuladuhitā vā icchati maṇḍalaṃ praveṡṭum, tena sarvagotrasyāparaṃparasya nāmāni likhitavyāni, likhitvā ca haste grhītavyāni ca | maṇḍale prathamataraṃ tāni nāmāni prakṡipet | te sarve caramabhavikā bodhisattvā bhavanti | sarvamānuṡyakeṇa du:khena viprahīṇā bhaviṡyanti, kṡipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante | tata ācāryeṇa asthāne naiva dātavyā | athavā śraddhādhimuktakasya dātavyā | athavā mahāyāna- śraddhādhimuktakasya dātavyā | na ca tīrthikasya dātavyā || athāmitābhastathāgato’rhan samyaksaṃbuddho’valokiteśvarametadavocat-yadi kulaputra indranīlacūrṇaṃ padmarāgacūrṇaṃ suvarṇarūpyacūrṇaṃ daridrasya kulaputrasya kuladuhiturvā na saṃvidyante tāni cūrṇāni, bhagavannānāraṅgāṇi saṃprayoktavyāni ? nānāraṅgāṇi saṃprayoktavyāni nānāpuṡpairnānāgandhai: | yadi kulaputra tadapi na saṃvidyate deśāntaragatasya sthānapadacyutasya, tadācāryeṇa mānasikaṃ maṇḍalaṃ cintitavyam | ācāryeṇa mantramudrālakṡaṇānyupadarśayitavyāni || iti ṡaḍakṡarimahāvidyāmaṇḍalavarṇanaṃ caturthaṃ prakaraṇam || mahāvidyopadeśo nāma pañcamaṃ prakaraṇam | atha padmottamastathāgato’rhan samyaksaṃbuddho avalokiteśvarametadavocat-dadasva me kulaputra ṡaḍakṡarīṃ mahāvidyāṃ rājñīm, yenāhamanekasattvakoṭīniyutaśatasahasrāṇi du:khātpari- mocayeyam | yathā te kṡipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante || @297 atha avalokiteśvaro bodhisattvo mahāsattva: padmottamasya tathāgatasyārhata: samyaksaṃ- buddhasyemāṃ ṡaḍakṡarīṃ mahāvidyāmanuprayacchati- || * || + || 0|| +|| oṃ^ maṇipadme hūṃ || + || 0 || + || * || yasmin kāle iyaṃ ṡaḍakṡarī mahāvidyā anupradattā, tadā catvāro dvīpā: sadevabhavana- paryantā: kadalīpatreva saṃcalitā:, kṡubdhāścatvāro mahāsamudrā: sarvavighnavināyakā: | niṡpalā- yante yakṡarākṡasakumbhāṇḍā mahākālamātrgaṇasahitā: || atha padmottamena tathāgatena bhujaṃgasadrśaṃ bāhuṃ prasārya avalokiteśvarasya śatasahasramūlyaṃ muktāhāram, tena grhītvā amitābhasya tathāgatasyārhata: samyaksaṃbuddhasyopanāmitam | tena grhītvā tasya padmottamasya tathāgatasyārhata: samyaksaṃbuddhasyopanāmitam | atha padmottamastathā- gato’rhan samyaksaṃbuddha imāṃ ṡaḍakṡarīṃ mahāvidyāṃ grhītvā yena patrottamo nāma lokadhātusteno- pasaṃkrānta: | evaṃ kulaputra mayā bhūtapūrvaṃ padmottamasya tathāgatasyārhata: samyaksaṃbuddhasva sakāśācchrutam || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kathaṃ bhagavan labheyaṃ ṡaḍakṡarīṃ mahāvidyā rājñīṃ prāptayogasya ? yathā hi bhagavannamrtasya labdhāsvādāstrptiṃ na labhante, evamahaṃ bhagavan ṡaḍakṡarimahāvidyāśrutamātreṇa trptiṃ na labhāma | puṇyavantaste sattvā ya imāṃ ṡaḍakṡarīṃ mahāvidyāṃ japanti śrṇvanti cintayanti adhyāśayena dhārayanti || bhagavānāha-kulaputra, yaścemāṃ ṡaḍakṡarīṃ mahāvidyāṃ likhāpayet, tena caturaśītidharmaskandha- sahasrāṇi likhāpitāni bhavanti | paramāṇurajopamānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ divyasauvarṇaratnamayān stūpān kārayet, kārayitvā ekadine dhātvāvaropaṇaṃ kuryāt | yaśca teṡāṃ phalavipāka:, sa ṡaḍakṡarimahāvidyāyā ekasyākṡarasya phalavipāka: | acintyo’guṇānāṃ supratiṡṭhito mokṡa: | ya: kulaputro vā kuladuhitā vā imāṃ ṡaḍakṡarīṃ mahāvidyāṃ japet, sa imān samādhīn pratilabhate | tadyathā-maṇidharo nāma samādhi:, narakatiryaksaṃśodhanaṃ nāma samādhi:, vajrakavaco nāma samādhi:, supratiṡṭhitacaraṇo nāma samādhi:, sarvopāyakauśalyapraveśano nāma samādhi:, vikiriṇo nāma samādhi:, sarvabuddhakṡetrasaṃdarśano nāma samādhi:, sarvadharmapraveśano nāma samādhi:, dhyānālaṃkāro nāma samādhi:, dharmarathābhirūḍho nāma samādhi:, rāgadveṡamohapari- mokṡaṇo nāma samādhi:, anantavatso nāma samādhi:, ṡaṭapāramitānirdeśo nāma samādhi:, mahāmerudharo nāma samādhi:, sarvabhavottāraṇo nāma samādhi:, sarvatathāgatavyavalokano nāma samādhi:, supratiṡṭhitāsano nāma samādhi: | evaṃpramukhānāmaṡṭottarasamādhiśataṃ pratilabhate, ya imāṃ ṡaḍakṡarīṃ mahāvidyāṃ dhārayati || iti ṡaḍakṡarimahāvidyopadeśo nāma pañcamaṃ prakaraṇam || @298 mahāvidyāmaṇḍalavarṇanaṃ ṡaṡṭhaṃ prakaraṇam | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kutrāhaṃ bhagavan gaccheyaṃ yatra ṡaḍakṡarī mahāvidyārājñīṃ labheyam ? bhagavānāha-asti kulaputra vārāṇasyāṃ mahānagaryāṃ dharmabhāṇako ya imāṃ ṡaḍakṡarīṃ mahāvidyāṃ dhārayati vācayati yoniśaśca manasi kurute | āha-gamiṡyāmyahaṃ bhagavan vārāṇasīṃ mahānagarīṃ tasya dharmabhāṇakasya darśanāya vandanāya paryupāsanāya | bhagavā- nāha-sādhu sādhu kulaputra, evaṃ kuruṡva | durlabhaste kulaputra dharmabhāṇakastathāgatasamo draṡṭavya:, pūṇyakūṭa iva draṡṭavya: | sarvatīrthī gaṅgeva draṡṭavya: | avitathavādīva draṡṭavya: | bhūtavādīva draṡṭavya: | ratnarāśiriva draṡṭavya: | varadaścintāmaṇiriva draṡṭavya: | dharmarāja iva draṡṭavya: | jagaduttāraṇa iva draṡṭavya: | na ca kulaputra tvayā dharmabhāṇakaṃ drṡṭvā vicikitsācittamutpāda- yitavyam | mā tvaṃ kulaputra bodhisattvabhūmeścyutvā adāye prapatsyase | sa ca dharmabhāṇaka: śīlavipanna: ācaravipanno bhāryāputraduhitrbhi: parivrta: kāṡāyoccāraprasrāvaparipūrṇa: asaṃ- vrtteryāpatha: || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-yathājñaptaṃ bhagavatā | atha sarva- nīvaraṇaviṡkambhī bodhisattvo mahāsattva anekairbodhisattvaparṡadgrhasthai: pravrajitairdārakadārikā- dibhi: saṃprasthita: | tasya dharmabhāṇakasya pūjākarmaṇe divyāni chatrāṇi divyāni upānahāni maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṡvajānikaprṡṭhottaryāṇi aṅguṡṭhavibhedikāni anyāni ca vividhāni vastrāṇi cīvarādhyuṡitāni vidyādharasaṃcoditāni kāśikavastrāṇya- gniśaucavastrāṇi ca anyāni ca vividhāni vastrāṇi puṡpāṇi | tadyathā-utpalapadmakumudapuṇḍa- rīkamāndāravamahāmāndāravāṇi mañjūṡakamahāmañjūṡakāṇi caudumbarāṇi anyāni vividhāni kāṡṭha- puṡpāṇi campakakaravīrapāṭalāni muktakavārṡikāṇi śakunakādhyuṡitāni | sumanānavamālika- cakravākopaśobhitāni | śālikautsukyāni śatapatrikāṇi nīlapītalohitāvadātamāñjiṡṭha- sphaṭikarajatavarṇāni | anyāni ca sthalajalajāni puṡpāṇi vividhāni grhītvā yena vārā- ṇasī mahānagarī tenopajagāma | anupūrveṇa vārāṇasīṃ mahānagarīmanuprāpta: | yena sa dharmabhāṇa- kastenopasaṃkrānta: | upasaṃkramya pādau śirasābhivandya sa tena drṡṭa: śīlavipanna ācāra- vipanno’saṃvrteryāpatha: | tena tāni chatrāṇyupānahāni vastrābharaṇāni gandhamālyavilepanānyupa- ḍhaukitāni | tairvastrābharaṇai: gandhamālyaiśca mahatīṃ pūjāṃ krtvā tasya dharmabhāṇakasya purastātprāñjalī- bhūta: tadvijñamidamavocat-aho dharmanidhānāsvādako’mrtanidhiriva saṃcaya anavagāho’si, sāgaro yathā bhājanabhūto’si sarvamānuṡya bhūteṡu eva te | tava sakāśāddharma deśayata: devā nāgā yakṡā gandharvā asurā garuḍā: kinnarā mahoragā manuṡyāmanuṡyā: sarve te saṃnipatitā: | tava dharmaśravaṇakāle mahāvajrasamaye dharmaparyāyaṃ nirdiśasi parimokṡayasi | bahava: sattvā ye saṃsāre bandhanabaddhā: | puṇyavantaste sattvā: ye’syāṃ vārāṇasyāṃ mahānagaryāṃ vasanti, paśyanti, tava satataṃ parigrahaṃ kurvanti | darśanamātreṇa sarvapāpāni nirdahasi | yathāgnirdahati vanāntaram, @299 evaṃ tvaṃ darśanena sarvapāpāni dahasi | jānante tava tathāgatā arhanta: samyaksaṃbuddhā: | anye cānekabodhisattvakoṭīniyutaśatasahasrāṇi tava pūjākarmaṇa upasaṃkrāmanti | brahmāviṡṇu- maheśvaracandrādityavāyuvaruṇāgnayo yamaśca dharmarājo’nye ca catvāro mahārājāna: || atha sa dharmabhāṇakastasyaitadavocat-mā tvaṃ kulaputra kaukrtyamutpādayasi | kati māṡā: kleśā aupabhogikā: saṃsārasya naimittikā: prajāmaṇḍalasyotpādikā: | ye ca kula- putrā: ṡaḍakṡarīṃ mahāvidyārājñīṃ jānante, na ca te rāgeṇa dveṡeṇa mohena saṃlipyante | yathā jāmbūnadasya suvarṇasya na sajjate malam, evameva kulaputra yasya ṡaḍakṡarī mahāvidyā kāyagatā, na tasya kāyena na rāgeṇa na dveṡeṇa na mohena saṃlipyate || atha sarvanīvaraṇaviṡkambhī gāḍhaṃ pāde pariṡvajyainametadavocat-vikalendriyasya cakṡu- rbhūto bhava | naṡṭamārgasyopadarśako bhava | dharmaparitrṡitasya dharmarasena saṃtarpaya me tvam | anu- ttarāsamyaksaṃbodhiviprahīṇasya bodhibījaṃ me dadasva | dharmāṇāmavakāśaṃ dadasva | suprati- ṡṭhitarūpāṇāṃ kāyapariśuddhiṃ dadasva | abhedyānāṃ kuśalānāṃ pratilambha iti sarvajanā: katha- yanti vākyaṃ madhuropacayam | evaṃ gururdadasva me ṡaḍakṡarīṃ mahāvidyārājñīṃ yenāhaṃ kṡipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaveyam | dvādaśākāraṃ dharmarandhra(cakra ?)māvartayeyam | sarvasattvānāṃ sāṃsārikaṃ du:khaṃ parimocayeyam | ṡaḍakṡarīmahāvidyārājñīlabdhalābho bhaveyam | dadasva me ṡaḍakṡarīṃ mahāvidyārājñīm | trātā bhava, śaraṇaṃ parāyaṇam | advīpānāṃ dvīpo bhava || atha sa dharmabhāṇakastasyaitadavocat-durlabhaṃ ṡaḍakṡarimahāvidyārājñyā asamavajrapadam | abhedyavajrapadam | anuttarajñānadarśanapadam | akṡayajñānapadam | niruttarapadam | mokṡa- praveśanapadam | tathāgatajñānaviśuddhipadam | rāgadveṡamohasaṃsāradu:khaparivarjanapadam | sarvopāya- kauśalyapadam | dhyānavimokṡasamādhisamāpūrtipadam | sarvadharmapraviśanapadam | nityakāla- devatābhikāṅkṡipadam | ye ca kulaputrā nānāsthāneṡu dīkṡante | mokṡārtheṡu nānāpaṭeṡu dīkṡante | tadyathā indrapaṭaṃ śvetapaṭaṃ dhyuṡitapaṭam | divasanirīkṡakā maheśvareṡu dīkṡante | bailmavegarudreṡu nagnaśramaṇeṡu ca | eṡu sthāneṡu dīkṡante | na teṡāṃ mokṡaṃ saṃvidyate | anādi- gatikānāmapi nāpi nāśo bhavati | sarvadevagaṇāśca brahmaviṡṇumaheśvarā: śakraśca devānāmindra- ścandrādityau vāyuvaruṇādayo yamaśca dharmarājo catvāraśca mahārājāna:, te nityakālaṃ ṡaḍakṡarīṃ mahāvidyārājñīṃ prārthayanti || atha sarvanīvaraṇaviṡkambhī tamāha-kathaṃ vayaṃ ṡaḍakṡarīṃ mahāvidyārājñīṃ labhemahi yena vayaṃ kṡipravarā bhavāma: ? dharmabhāṇakastamuvāca-tadyathāpi nāma sarvanīvaraṇaviṡkambhin prajñāpāramitānirjātā: sarvatathāgatā: | tatprajñāpāramitā sarvatathāgatānāṃ ca netrītyākhyāyate | sāpi ca ṡaḍakṡarīṃ mahāvidyārājñīṃ praṇamate krtāñjalipuṭā bhavantī, prāgeva tathāgatā arhanta: samyaksaṃbuddhā bodhisattvagaṇā: | idaṃ kulaputra taṇḍulavatsāraṃ mahāyānasya kiṃcidasau bahumahāyānasūtraṃ geyaṃ vyākaraṇagāthānidānetivrttajātakavaipulyādbhutadharmopadeśaka: prāpyante(?) @300 kulaputra japitamātreṇa śivaṃ mokṡam, kiṃbahunā anyakuśalamiti | kiṃvā tu samadhyagataṃ sāramupagrhṇanti śālinastathā sāramityanugrhṇanti, nītvā svakīye niveśane bhāṇḍāni paripūrṇāni krtvā sthāpayitvā divasānurūpeṇa sūryatāpena pariśoṡayitvā musalaprahārairvibheda- yanti, tataścaturvarṡāṇi parityajanti | kiṃ sāramiti vyavasthitam ? taṇḍulasāramiti | evamevānye yogā: tuṡasadrśā: | sarvayogānāṃ ceyaṃ ṡaḍakṡarī mahāvidyā rājñī taṇḍulamiti bhūtā draṡṭavyā | yasyā: kāraṇena kulaputra bodhisattvā: śrāvayanto bhramanti dānapāramitārthina:, śīlapāramitārthina:, kṡāntipāramitārthina: vīryapāramitārthina:, dhyānapāramitārthina:, prajñāpāra- mitārthina: | ekajāpena kulaputra ṡaṭpāramitā: paripūrayanti | yasya kasyacidvastrasparśanenāpi avaivartikabhūmiṃ pratilabhante | evamevāsyā: ṡaḍakṡarī mahāvidyā rājñī, durlabhamasyā nāma- grahaṃam | ekavāranāmagrahaṇena sarve tathāgatāścīvarapiṇḍapātraśayyāsanaglānapratyayabhaiṡajya- pariṡkārai: sarvopasthānairupasthitā bhavanti || atha sarvanīvaraṇaviṡkambhī dharmabhāṇakametadavocat-dadasva me ṡaḍakṡarimahāvidyā- rājñīm | atha sa dharmabhāṇaka: saṃcintya saṃcintya vyavasthita: | tato ākāśe chando (śabdo?) niścarati sma-dadasva ārya ṡaḍakṡarīṃ mahāvidyārājñīm | ayaṃ bodhisattvabhūto’nekaduṡkarā- bhiyukta: | puna: sa dharmabhāṇaka: saṃcintayati sma-kuta: śabdo niścarati | tata: sa puna- rapyākāśācchabdo niścarita:-dadasvārya ṡaḍakṡarīṃ mahāvidyārājñīm | ayaṃ bodhisattvo’neka- duṡkarābhiyukta: || atha sa dharmabhāṇaka ākāśaṃ vyavalokayati sma | yāvatpaśyati śaratkāṇḍagauravarṇaṃ jaṭāmukuṭadharaṃ sarvajñaśirasikrtaṃ śubhapadmahastaṃ padmaśriyālaṃkrtaṃ śarīram | sat ādrśaṃ rūpaṃ drṡṭvā sarvanīvaraṇaviṡkambhiṇaṃ bodhisattvametadavocat-anujñātaste kulaputra avalokiteśvareṇa bodhisattvena ṡaḍakṡarīṃ mahāvidyārājñīm || tena sasaṃbhrameṇa krtāñjalipuṭena bhūtvā udgrhītumārabdha:- || * || 0 || + || oṃ^ maṇipadme hūṃ || + || 0 ||* || iyaṃ ca samanantaradattamātreṇa ṡaḍvikāraṃ prthivī prakampitā | ime samādhaya: sarva- nīvaraṇaviṡkambhina: pratilabdhā: | tadyathāpi nāma kulaputra sūkṡmajano nāma samādhi:, maitrī- karuṇāmudito nāma samādhi:, yogācāro nāma samādhi:, mokṡapraveśavyavasthāno nāma samādhi:, sarvālokakaro nāma samādhi:, vyūharājo nāma samādhi:, dharmadharo nāma samādhi: | ime samādhaya: pratilabdhā: | udgrhītamātreṇa sarvanīvaraṇaviṡkambhiṇā bodhisattvena tasyo- pādhyāyasya dakṡiṇopanāmayitumārabdhā-catvāro dvīpā: saptaratnaparipūrṇā: || atha sa dharmabhāṇakastasyaitadavocat-ekasyākṡarasyāpi na bhavati dakṡiṇā, prāgeva ṡaḍakṡarimahāvidyāyā: | na ca grhṇāmi kulaputra tvatsakāśāt | tvaṃ ca bodhisattvabhūta @301 āryo’nāryo’si mā vaineyaśca tvaṃ kulaputra | tena tasya śatasahasramūlyamuktāhāramupa- nāmitam | sa kathayati-kulaputra, madvacanena śākyamunestathāgatasyārhata: samyaksaṃbuddhasyopa- nāmayitavyam || atha sarvanīvaraṇaviṡkambhī tasya dharmabhāṇakasya pādau śirasā vanditvā prakrānta: paripūrṇalābho labdhamanoratha: | yena jetavanavihārastenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasābhivandhaikānte vyavasthito’bhūt || iti ṡaḍakṡarimahāvidyāmaṇḍalavarṇanaṃ ṡaṡṭhaṃ prakaraṇam || saptamaṃ prakaraṇam | atha bhagavān śākyamunistathāgato’rhan samyaksaṃbuddhastametadavocat-labdhalābhastvaṃ kulaputra ? sa āha-yathā bhagavān jñānaṃ saṃjānīte | tata: saptasaptati: samyaksaṃbuddhakoṭaya: saṃnipatitā: | taiścāpi tathāgatairiyaṃ dhāraṇī bhāṡitumārabdhā- nama: saptānāṃ samyaksaṃbuddhakoṭīnām | ||x||0|| oṃ^ cale cule cunye svāhā ||0||x|| iyaṃ saptasaptatisamyaksaṃbuddhakoṭibhirukkā nāma dhāraṇī || tato romavivarādavatīrya sūryaprabho nāma romavivara: | tatrānekāni bodhisattvakoṭini- yutaśatasahasrāṇi prativasanti | tasmin sūryaprabhe romavivare dvādaśaśatasahasrāṇi kanakamayānāṃ parvatānāṃ prativasanti | tasmin parvate dvādaśa śrṅgaśatāni | teṡāṃ parvatānāṃ pārśvāni padmarāgo- pacitāni pārśve divyamaṇiratnakhacitāni | paramaśobhamānānyudyānāni paramaśobhitāni vici- trāṇi suramaṇīyāni | divyapuṡkariṇīramaṇīyāni ca kūṭāgāraśatasahasrāṇi, divyasuvarṇaratna- mayāni muktāphaladāmakalāpapralambitāni, muktāhāraśatasahasrāṇi pralambitāni | teṡāṃ kūṭā- gārāṇāmadho sārado nāma cintāmaṇiratnam, yatteṡāṃ bodhisattvānāṃ sarvopakaraṇairupasthānaṃ karoti | tadā te bodhisattvāsteṡāṃ kūṭāgāreṡu praviśanti | praviṡṭāśca ṡaḍakṡarīmahāvidyāmanusmaranti | taṃ cāvalokiteśvaraṃ paśyanti | drṡṭvā ca tasya cittaprasādaṃ janayanti | janayitvā ca te bodhisattvāstebhya: kūṭāgārebhyo niṡkrāmanti | niṡkramya keciccaṃkrameṡu caṃkramanti | keci- nmaṇiratnamayeṡūdyāneṡu, kecitpuṡkariṇīṡu gacchanti, kecitpadmarāgamayeṡu parvateṡu gacchanti | gatvā ca paryaṅkamābhujya rjukāyaṃ praṇidhāya abhimukhāṃ smrtimupasthāpya | īdrśārate kulaputra bodhi- sattvāstasmin romavivare prativasanti | tata: kulaputra romavivarādavatīrya indrarājo nāma roma- vivara: | tatrānekānyavaivartikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti | tasminnindrarāja- romavivare’śītisahasrāṇi parvatānāmabhūvan divyasuvarṇaratnamayāni | tatteṡāṃ parvatānāṃ madhye padmāvabhāso nāma cintāmaṇiratnam | yadā yadā te bodhisattvāścintayanti, tadā tadā teṡā- mabhiprāyo’nusidhyati | atha te bodhisattvāsteṡu parvatarājeṡu viharanti | na ca teṡāṃ sāṃsā- @302 rikaṃ du:khaṃ vidyate | na ca te sāṃsārikai: kleśairlipyante | sarvakālaṃ nirvāṇacintā vyava- sthitā | na ca teṡāmanyā cintā śarīre saṃvidyate | tata: kulaputra romavivarādavatīrya maho- ṡadhīrnāma romavivara: | tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti | tasmin kulaputra romavivare navanavatisahasrāṇi parvatānām | kecid vajra- mayā:, kecidrūpyamayā:, kecitsuvarṇamayā:, kecidindranīlamayā:, kecitpadmarāgamayā:, kecinmarakatamayā:, kecitsphaṭikamayā:, kecidrajatamayā:, īdrśāste parvatarājāna: | ekaikasmin parvate’śītiśrṅgasahasrāṇi vividharatnakhacitāni paramaśobhanīyāni vividhacitrāṇi ramaṇīyāni | teṡu śrṅgeṡu gandharvā: prativasanti | satatakālaṃ romavivarānnināditaṃ tūryaṃ dhārayanti | ye te prathamacittotpādikā bodhisattvāste śūnyatā- nimittaṃ cintayanti | aho du:kham, jarā du:kham , maraṇaṃ du:kham, iṡṭapriyasaṃprayogaviyogo du:kham, avīcyupapannānāṃ du:kham, pretanagaropapannānāṃ sattvānāṃ du:kham | idaṃ kāye saṃvega- manuvicintya tadā te paryaṅkamābhujya rjukāyaṃ praṇidhāya pratimukhāṃ smrtimupasthāpya teṡu parvatarājeṡu viharanti | tata: kulaputra romavivarādavatīrya cittarājo nāma romavivara: | tatrānekāni pratyekabuddhakoṭiniyutaśatasahasrāṇi prativasanti, ye jvalanatapanavidyotanavarṡaṇa- prātihāryāṇi kurvanti | tasmin romavivare śatasahasrāṇi parvatānām | te sarve parvatarājā: saptaratnamayā: | teṡu parvatarājeṡu vividhāni kalpavrkṡāṇi sauvarṇadaṇḍāni rūpyapatrāṇyaneka- ratnakhacitāni vividhālaṃkārapralambitāni maulīkuṇḍalasragdāmapralambitāni keyūrahārārdha- hārapralambitāni kāśikavastrapralambitāni sauvarṇarūpyaghaṇṭāruṇaruṇāyamānāni | tādrśai: kalpavrkṡai: parvatarājeṡu pratyekabuddhā viharanti | anekāni sūtrageyavyākaraṇagāthodāneti- vrttakajātakavaipulyāṅgāt dharmopadeśaṃ parasparamīdrśaṃ sāṃkathyaṃ kurvanti | tadā sarvanīvaraṇa- viṡkambhī tato romavivarādavatīrya sarvapaścimo’yaṃ romavivara: dhvajāgro nāma romavivara: | sa romavivaro’śītiyojanasahasrāṇi | tasmin romavivare’śītiparvatasahasrāṇyabhūvan, vividha- ratnaparikhacitavicitrāṇi | teṡu parvatarājeṡu anekā: kalpavrkṡā:, anekāścandanavrkṡā: śatasahasrā:, aguruvrkṡā: śatasahasrā: | tasmin romavivare vajramayī bhūmi: | tasmin romavivare navanavatikūṭāgāraśatasahasrāṇi divyasauvarṇamayāni muktāhārapaṭadāmakalāpa- pralambitāni ghaṇṭāmālāpralambitāni candrakāntiratnāvabhāsitāni | tatteṡu kūṭāgāreṡu tathāgata- vigrahā niṡaṇṇā: | te jāmbūdvīpakānāṃ manuṡyāṇāṃ ca dharmaṃ deśayanti | yaduta ṡaṭpāramitā- nirdeśaṃ nirdiśanti | dānapāramitānirdeśaṃ nirdiśanti | śīlapāramitānirdeśaṃ nirdiśanti | kṡāntipāramitānirdeśaṃ nirdiśanti | vīryapāramitānirdeśaṃ nirdiśanti | dhyānapāramitā- nirdeśaṃ nirdiśanti | prajñāpāramitānirdeśaṃ nirdiśanti | evaṃ vividhāṃ dharmadeśanāṃ krtvā jāmbudvīpakānāṃ manuṡyāṇāṃ kālena kālaṃ dharmaṃ deśayanti | evaṃ te kulaputra avalokite- śvarasya bodhisattvasya mahāsattvasya romavivarāṇi yāvatpaśyanti | tasminneva jetavanavihāre @303 devanāgayakṡagandharvāsuragaruḍakinnaramahoragamanuṡyāmanuṡyamaheśvaranārāyaṇapūrvaṃgamāni devaputrāṇi saṃnipatitāni | anekāni bodhisattvakoṭiniyutaśatasahasrāṇi saṃnipatitāni || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kiṃ bhagavan | yāni romavivarāṇi, saṃvidyante vā ? bhagavānāha-tata: kulaputra romavivarādatikramya avalokiteśvarasya dakṡiṇaṃ pādāṅguṡṭhaṃ yatra te catvāro mahāsamudrā: paribhramanti, na ca jānatyavagāhayanti | yadā dakṡiṇa- pādāṅguṡṭhādudakaṃ niṡkrāmati, tadā vaḍavāmukhe patanti | tadā bhasmarāśimanugacchanti | evameva kulaputra avalokiteśvarasya bodhisattvasyādhiṡṭhānaṃ saṃvidyate | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-tadapi bhagavan romavivaraṃ saṃvidyate ? bhagavānāha-tadapi kulaputra na saṃvidyate || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-nāgacchati bhagavannavalokiteśvara: ? bhagavānāha-āgacchati kulaputra avalokiteśvara: | asminneva jetavanamahāvihāre mama darśanāya vandanāya paryupāsanāya, maheśvarasya devaputrasya sahāyā lokadhātau vyākaraṇa- muddeśāya ca || athāvalokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsrṡṭā nīlapītalohitāvadātr- māñjiṡṭhasphaṭikarajatavarṇā: | te ca raśmayo jetavanamāgacchanti | āgatya bhagavantaṃ tri: pradakṡiṇī- krtya punareva jetavanādvihārānniṡkramya avīciṃ mahānarakaṃ gacchanti | tatra gatvā avīcimahānarakaṃ śītibhāvamupanayanti | atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kuto bhagavan raśmaya āgacchanti kutra gacchanti ? bhagavānāha-evaṃ kulaputra avalokiteśvareṇa nānāvidhā raśmaya utsrṡṭā: | te cāsmin jetavane vihāramāgacchanti | āgatya ca māṃ tri: pradakṡiṇīkrtya avīciṃ mahānarakaṃ gacchanti | gatvā cāvīcimahānarakaṃ śītibhāvaṃ kurvanti | tasmin jetavane vihāre śubhanimittāni prādurbhūtāni | divyāni campakavrkṡāṇi prādurbhūtāni | divyā: puṡkariṇya: prādurbhūtā: | tatra jetavanavihāre divyasauvarṇanirbhāsā drśyante | īdrśo jetavanavihāro drśyate || athāvalokiteśvara: sukhāvatīlokadhātorniṡkramya yena jatavanavihārastena saṃprasthita: | anupūrveṇa jetavanavihāraṃ saṃprāpta: | atha tasmin jetavanavihāre praviṡṭo bhagavata: pādau śirasābhivandya ekānte sthita: | tadā kalaviṅkarutasvarābhinirghoṡeṇa bhagavānārocayati- āgatastvaṃ kulaputra ? krtaste sattvaparīpāka: ? athāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-yathājñapto bhagavatā | evaṃ ca mayā karmabhūmirniṡpāditā | atha bhagavān sādhukāramadāt-sādhu sādhu kulaputra, yastvayā īdrśā karmabhūmirniṡpāditā | athāvaloki- teśvaro bhagavantaṃ padmānyupanāmayati-imāni te bhagavannamitābhena tathāgatena prahitāni | prcchatyalpābādhatāṃ ca alpātaṅkatāṃ ca laghūtthānatāṃ ca sukhasparśavihāratāṃ ca | tato bhagavatā grhītvā vāmapārśve sthāpitāni || atha maheśvaro devaputro yena bhagavāṃstenopasaṃkrānta:, upasaṃkramya bhagavata: pādau śirasā- bhivandya bhagavantametadavocat-labheyāhaṃ bhagavan vyākaraṇanirdeśasya samuddeśam ? bhagavānāha- @304 gaccha kulaputra, avalokiteśvaro bodhisattvo mahāsattvaste vyākaraṇaṃ dāsyati | atha maheśvaro devaputro’valokiteśvarasya pādayornipatya stotraviśeṡaṃ kartumārabdha:- namostvalokiteśvarāya maheśvarāya padmadharāya padmāsanāya padmapriyāya śubhapadmahastāya padmaśriye parivrtāya jagadāsvādanakarāya prthivīvaralocanakarāya prahlādanakarāya || evaṃ maheśvaro devaputro gatvā avalokiteśvarasya stotraviśeṡaṃ krtvā tūṡṇīṃbhāvena vyava- sthita: | atha avalokiteśvarastametadavocat-kiṃ kāraṇaṃ tvaṃ kulaputra tūṡṇīṃbhāvena vyava- sthita: ? atha maheśvaro devaputrastametadavocat-dadasva me vyākaraṇamanuttarāyāṃ samyaksaṃbodhau | avalokiteśvarastametadavocat-bhaviṡyasi tvaṃ kulaputra vivrtāyāṃ lokadhātau bhasmeśvaro nāma tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | atha sā umādevyupasaṃkramyāvalokiteśvarasya pādau śirasā vanditvā avalokiteśvarasya stotrābhidhānaṃ kartumārabdhā- namo’stvalokiteśvarāya maheśvarāya prāṇaṃdadāya prthivīvaralocanakarāya śubhapadmaśriye parivrtāya nirvāṇabhūmisaṃprasthitāya sucetanakarāya dharmadharāya || evaṃ sā umādevī stotrābhidhānaṃ krtvā avalokiteśvarasya pratyāhāraṃ kartumārabdhā- parimocaya me strībhāvājjugupsanīyāt | kalimalaparipūrṇagarbhāvāsadu:khāt satatapari- grahasaṃgrhītāt parimokṡaya mām | athāvalokiteśvarastāmetadavocat-bhaviṡyasi tvaṃ bhagini umeśvaro nāma tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | himavata: parvatarājasya dakṡiṇe pārśve tava lokadhāturbhaviṡyati | atha sā umādevī vyākaraṇamanuprāptā || bhagavānāha-paśya sarvanīvaraṇaviṡkambhin | vyākrtā umādevī avalokiteśvareṇa bodhisattvena mahāsattvena, sarve te’nuttarāyāṃ samyaksaṃbodhau || ayaṃ kulaputra maheśvaranirvyūho nāma khyāta iti || [ aṡṭamaṃ prakaraṇam | ] atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-āgato bhagavannavalokiteśvara: | yathāndha- bhūtena cakṡuranuprāptam, evaṃ bhagavannavalokiteśvaro’nuprāpta: | adya me saphalaṃ janma | adya me āśā paripūrṇā | adya me pariśodhito bodhimārga: | sa cetanasadharmakāyanirvāṇopadarśakam || atha sarvanīvaraṇaviṡkambhī punareva bhagavantametadavocat-adyāsmākaṃ bhagavan deśaya tvamavalokiteśvarasya guṇaviśeṡam || bhagavānāha-tadyathāpi nāma sarvanīvaraṇaviṡkambhin cakravālamahācakravālau parvata- rājānau | mucilindamahāmucilindau parvatarājānau | kālamahākālau parvatarājānau | saṃsrṡṭamahāsaṃsrṡṭau parvatarājānau | pralambodara: parvatarājā | anādarśaka: parvatarājā | @305 krtsnāgata: parvatarājā | jālinīmukha: parvatarājā | śataśrṅga: parvatarājā | bhavanaśca parvatarājā | mahāmaṇiratna: parvatarājā | sudarśanaśca parvatarājā | akāladarśanaśca parvatarājā | eteṡu parvatarājeṡvekaikaṃ lokadhātuṡu śakyate mayā parvatarājānāṃ palāni vā palaśatāni vā palasahasrāṇi vā palakoṭīniyutaśatasahasrāṇi vā saṃkhyāmapi kalāmapi gaṇanāmapi śakyate mayā kulaputra gaṇayitum | na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṃ pramāṇamudgrhītum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā mahāsamudrasyaikaikaṃ binduṃ gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate mayā puṇya- saṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā śīrṡavanasyaikaikāni patrāṇi gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum || tadyathāpi nāma kulaputra sumeru: parvatarājo bhūryarāśirbhavet | mahāsamudra: bheraṇḍumaṇḍalaṃ bhavet | caturdvīpanivāsina: strīpuruṡadārakadārikādaya: sarve te lekhakā bhaveyu: | sa ca sumeruparvatarājo’nanto likhito bhavet | śakyate mayaikaikākṡaraṃ gaṇayitum | na tvavalokite- śvarasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma sarvanīvaraṇaviṡkambhin dvādaśa gaṅgānadīvālukopamāstathāgatā arhanta: samyaksaṃbuddhāścīvarapiṇḍapātraśayanāsana- glānapratyayabhaiṡajyapariṡkārai: sarvopakaraṇai: samupasthitā bhaveyu: | yaśca teṡāṃ tathāgatānā- mupasthāne puṇyaskandha:, tata: kulaputra avalokiteśvarasyaikavālāgre puṇyaskandha: | tadyathāpi nāma sarvanīvaraṇaviṡkambhin avalokiteśvara: anekai: samādhiśatai: samanvāgata: | tadyathā- prabhaṃjano nāma samādhi: | vibhūṡaṇakalo nāma samādhi: | abhūṡaṇakaro nāma samādhi: | vidyullocano nāma samādhi: | kṡapaṇo nāma samādhi: | mahāmanasvī nāma samādhi: | ākārakaro nāma samādhi: | vajramālā nāma samādhi: | varado nāma samādhi: | śatavīryo nāma samādhi: | andhavyūho nāma samādhi: | pratibhānakūṭo nāma samādhi: | rājendro nāma samādhi: | vajraprākāro nāma samādhi: | vajramukho nāma samādhi: | sadāvaradāyako nāma samādhi: | indriyaparimocano nāma samādhi: | dveṡaparimocano nāma samādhi: | candravara- locano nāma samādhi: | divākaravaralocano nāma samādhi: | dharmābhimukho nāma samādhi: | vajrakukṡirnāma samādhi: | sudarśako nāma samādhi: | nirvāṇakaro nāma samādhi: | ananta- raśminiṡpādanakaro nāma samādhi: | yogakaro nāma samādhi: | vikiriṇo nāma samādhi: | jambudvīpavaralocano nāma samādhi: | buddhakṡetravaralocano nāma samādhi: | maitryābhimukho nāma samādhi: | prajñāpratibhāsito nāma samādhi: | sudanto nāma samādhi: | akṡarākṡaro nāma samādhi: | avīcisaṃśoṡaṇo nāma samādhi: | sāgaragambhīro nāma samādhi: | śatapari- vāro nāma samādhi: | mārgasaṃdarśano nāma samādhi: | ebhi: kulaputra avalokiteśvara: samanvāgata: || @306 tadyathāpi nāma sarvanīvaraṇaviṡkambhin bhūtapūrvaṃ kulaputra krakucchando nāma tathāgato- ‘rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamya- sārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | tena kālena tena samayena ahaṃ dāna- śūro nāma bodhisattvo’bhūvam | tadā etasya tathāgatasya pura: sthitvā īdrśamavalokiteśvarasamanta- bhadrayo: samādhivigraho mayā drṡṭa: | bhadrādibhiścānyairbodhisattvairmahāsattvai: samādhivigraho drṡṭa: | yadā samantabhadro bodhisattvo vajrodgataṃ nāma samādhiṃ samāpede, tadāvalokiteśvaro bodhisattvo mahāsattvo vividhamādhisamādhiṃ samāpede | yadā samantabhadraścandravaralocanaṃ nāma samādhiṃ samāpede, tadāvalokiteśvara: sūryavaralocanaṃ nāma samādhiṃ samāpede | yadā samantabhadro vicchuritaṃ nāma samādhiṃ samāpede, tadāvalokiteśvaro gaganagañjaṃ nāma samādhiṃ samāpede | yadā samantabhadra ākāra- karaṃ nāma samādhiṃ samāpede, tadāvalokiteśvara indramatiṃ nāma samādhiṃ samāpede | yadā samantabhadro bhadrarājaṃ nāma samādhiṃ samāpede, tadā avalokiteśvara: sāgaragambhīraṃ nāma samādhiṃ samāpede | yadā samantabhadra: siṃhaviṡkambhitaṃ nāma samādhiṃ samāpede, tadāvalokiteśvara: siṃhavikrīḍitaṃ nāma samādhiṃ samāpede | yadā samantabhadro varadāyakaṃ nāma samādhiṃ samāpede, tadāvalokiteśvara: avīcisaṃśoṡaṇaṃ nāma samādhiṃ samāpede | yadā samantabhadra: sarvaromavivarāṇyuddhāṭayati, tadāva- lokiteśvara: sarvaromavivarāṇyapāvrṇoti | tadā samantabhadrastametadavocat-sādhu sādhvavaloki- teśvara, yastvamīdrśaṃ pratibhānavān | atha krakucchandastathāgatastametadavocat-alpaṃ tvayā kulaputra avalokiteśvarasya pratibhānaṃ drṡṭam | yādrśamavalokiteśvarasya pratibhānaṃ tādrśaṃ tathāgatānāṃ na saṃvidyate | īdrśaṃ mayā kulaputra krakucchandasya tathāgatasya sakāśācchrutam || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-deśayatu me bhagavān kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ yena vayaṃ dharmarasenāpūryamāṇā: saṃtrptā: bhavema | bhagavānāha-ye kulaputra kāraṇḍavyūhamahāyānasūtraratnarājasya nāma śroṡyanti, teṡāṃ pūrvakāni karmāvaraṇāni na saṃvidyante | ye paradāragamanaprasaktā aurabhrikakarmodyuktā:, ye mātāpitrghātakā arhaddhātastūpabhedakāstathāgata- syāntike duṡṭacittarudhirotpādakā:, īdrśānāṃ pāparatānāṃ sattvānāṃ tadapi kāraṇḍavyūho mahāyānasūtraratnarāja: sarvapāpaparimokṡaṇaṃ kurute || atha sarvanīvaraṇaviṡkambhī bhagavantametadavocat-kathaṃ jānāmyahaṃ bhagavan kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpaparimokṡaṇaṃ kurute ? bhagavānāha-asti kulaputra sumero: parvata- rājasya dakṡiṇapārśve saptabhi: samyaksaṃbuddhairmalanirmalau tīrthau parikalpitau | etarhi mayā vikalpitau | yathā pāṇḍulavastraṃ nīlamanugacchanti, sa pāparāśiriva draṡṭavya: | evameva kulaputra idaṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpāni dahati | suśuklabhāvaṃ kurute | tadyathāpi nāma sarvanīvaraṇaviṡkambhin varṡākālasamaye sarvāṇi trṇagulmauṡadhivanaspataya: sarve nīlā- bhi(rūpā) bhavanti | atha śatamukho nāma nāgarāja: bhavanādavatīrya sarvāstā trṇagulmauṡadhi- vanaspatīrdahati | evamevāyaṃ kulaputraṃ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ sarvapāpāni dahati, śuklabhāvaṃ kurute | sukhitāste sattvā bhaviṡyanti, ya imaṃ kāraṇḍavyūhaṃ mahāyānasūtraṃ ratnarājaṃ @307 śroṡyanti | na te kulaputra prthagjanā iti vaktavyā: | avaivartikā bodhisattvā iva draṡṭavyā: | teṡāṃ ca maraṇakāraṇasamaye dvādaśa tathāgatā upasaṃkramya āśvāsayanti-mā bhaiṡī: kulaputra | tvayā kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ śrutam | na tvayā punareva saṃsāraṃ saṃsaritavyam | na punarapi teṡāṃ jātijarāmaraṇaṃ bhaviṡyati | tata iṡṭapriyaviprayogo priyasaṃprayogo na bhaviṡyati | gamiṡyasi tvaṃ kulaputra sukhāvatilokadhātum | amitābhasya tathāgatasya sakāśāddharmamanuśroṡyasi | evaṃ kulaputra teṡāṃ sattvānāṃ sukhamaraṇaṃ bhaviṡyati | athāvalokiteśvaro bhagavata: pādau śirasā- bhivandya ekānte prakrānta: | atha sarvanīvaraṇaviṡkambhistūṡṇīṃbhāvena vyavasthita: | te ca devā nāgā yakṡā gandharvā asurā garuḍā: kinnarā mahoragā manuṡyāmanuṡyā: prakrāntā: || yadā te prakrāntāstadāyuṡmānānando bhagavantametadavocat-deśayatu me bhagavānasmākaṃ śikṡāsaṃvaram | bhagavānāha-ye bhikṡava upasaṃpadābhāvamicchanti, tai: prathamataraṃ gatvā āvāsaṃ samyagavalokayitavyam | vyavalokayitvā bhikṡuka(?)mārocayitavyaṃ śuddhyate bhadanta nānāvāsaṃ na ca yatra nānāvāse’sthīni saṃvidyante | uccāraprastāve na saṃvidyete | pariśuddhyati | evaṃ bhadanta nānāvāsamarhati upasaṃpadābhāvo bhikṡūṇām || bhagavānāha-du:śīlena bhikṡuṇā nopasaṃpādayitavyam | na ca jñaptirdātavyā | kiṃ bahunā ? bhikṡavo du:śīlena bhikṡuṇā nānāvāsaṃ na kartavyam, prāgeva jñapticaturtham | ete hi śāsanadūṡakā: | du:śīlānāṃ bhikṡūṇāṃ śīlavatāṃ dakṡiṇīyāṇāṃ madhye āvāso na dātavya: | teṡāṃ bahirvihāre āvāso dātavya: | tathā saṃghālāpo na dātavya: | na ca teṡāṃ sāṃghikī bhūmimarhati | na ca teṡāṃ kiṃcidbhikṡubhāvaṃ saṃvidyate || atha khalvāyuṡmānānando bhagavantametadavocat-katame kāle bhagavannīdrśādakṡiṇīyā bhaviṡyanti ? bhagavānāha-trtīye varṡaśatagate mama parinirvrtasya tathāgatasya īdrśādakṡiṇīyā bhaviṡyanti, ye vihāre grhisaṃjñāṃ dhārayiṡyanti | te dārakadārikāparivrtā bhaviṡyanti | te sāṃghikaṃ mañcapīṭhaṃ vaṃśikopabimbopadhānakaṃ śayanāsanaṃ asatparibhogena paribhokṡyante | ye ca sāṃghikopacāre uccāraṃ prasrāvaṃ kurvanti, te vārāṇasyāṃ mahānagaryāmuccāraprasrāve gūḍhamrttikodare prāṇino jāyante | ye sāṃghikaṃ dantakāṡṭhamasatparibhogena paribhuñjante, te kūrmamakaramatsyeṡu jāyante | ye sāṃghikaṃ tilataṇḍulakodravakulatthadhānyādīnasatparibhogena paribhuñjante, te pretanagareṡūpapadyante | hīnendriyā dagdhasthūṇākrtibhirasthipatravaducchritai: svakeśaromapraticchannai: parvatodarasaṃnibhai: sūcīchidropamamukhai: kāye īdrśaṃ te du:khaṃ pratyanubhavanti | ye sāṃghikasyānnapānāderanyāyena paribhogaṃ kurvanti, te’lpaśruteṡu kuleṡu jāyante | hīnendriyāśca jāyante | khañjakubjakāṇavāmanāśca jāyante | paramukhayācanakāśca jāyante | tataścottari vyādhitāśca jāyante | pūyaśoṇitaṃ kāye vahanti | svakīya- lomasaṃkucitakāyā uttiṡṭhanti, tadā māṃsapiṇḍā bhūmau patanti | asthīni drśyante | evaṃ te bahūni varṡaśatāni kāyikaṃ du:khaṃ pratyanubhavanti | ye sāṃghikīṃ bhūmimasatparibhogena paribhuñjante, te dvādaśa kalpān raurave mahānarake upapadyante | teṡāṃ taptānyayomuhāni mukhe @308 viṡkambhānte dahyante | oṡṭhamapi, dantā api viśīryante | tālūni sphuṭanti dahyante | kaṇṭhamapi tālvapi hrdayamapi | anyānyapi sarveṇa sarvaṃ dahyante, avaśeṡaṃ gacchanti | tadā bhikṡava: karmavāyavo vānti yena te mrtā: puruṡā: punareva jīvanti | tata: punarapi yamapālai: puruṡai: saṃgrhyante | tata: teṡāṃ karmopagānāṃ karmavaśānāṃ mahatī jihvā prādurbhavati | tatra jihvāyāmupari halaśatasahasraṃ krṡyate | evaṃ te bahūni varṡaśatāni bahūni varṡasahasrāṇi bahūni varṡaśatasahasrāṇi nārakaṃ du:khaṃ pratyanubhavanti | tataścayutvā agnighaṭe mahānarake upapatsyante | tataste yamapālapuruṡā grhītvā ca tasya jihvāyāṃ sūcīśatasahasraṃ vidhyanti | tadapi karmavaśājjīvanti, tata utkṡipya agnikhadāmadhye kṡipanti | tasyāmagnikhadāyāmutkṡipya mahatīṃ vaitaraṇīṃ kṡipanti, tadapi kālaṃ na kurvanti, tadanyanarakeṡūpapadyante | evaṃ parikramatāṃ teṡāṃ traya: kalpā: parikṡīyante | tataścyutvā jambudvīpe jāyante daridrā: jātyandhā: | tasmātte hyanindānyuttarāṇi sāṃghikāni vastūni rakṡitavyāni || ye bhikṡava: śikṡāsaṃvarasaṃvrtāśca bhavanti, tai: imāni trīṇi cīvarāṇi dhārayitavyāni | ekaṃ cīvaraṃ saṃghasya viśvāsena saṃghaparibhogāya, tathā dvitīyaṃ cīvaraṃ rājakuladvāragamanāya ca, trtīyaṃ cīvaraṃ grāmanagaranigamapallīpattaneṡu ca | imāni trīṇi cīvarāṇi bhikṡavo dhārayita- vyāni | ye śīlavanto guṇavanta: prajñāvantastairbhikṡava imāni śikṡāpadāni mayā prajñaptāni dhārayitavyāni | asatparibhogena bhikṡavo na paribhoktavyaṃ sāṃghikaṃ vastu agnighaṭopamam | sāṃghikaṃ vastu viṡopamam | sāṃghikaṃ vastu vajropamam | sāṃghikaṃ vastu bhāropamam | viṡasya pratīkāraṃ kartuṃ śakyate, na tu sāṃghikasya vastuna: pratīkāraṃ kartuṃ śakyate || athāyuṡmānānando bhagavantametadavocat-ājñaptāni bhagavatā śikṡāpadāni, ye bhikṡavo dhārayanti, te pratimokṡasaṃvarasaṃvrtā bhavanti | vinayābhimukhā bhavanti | kośābhimukhā bhavanti | śikṡākuśalā bhavanti | tāni ca bhagavata: śikṡāpadāni bhavanti || āyuṡmānānando bhagavata: pādau śirasā vanditvā prakrānta: | atha te mahāśrāvakā: svakaṃ svakaṃ buddhakṡetraṃ prakrāntā: | te ca devā nāgā yakṡā gandharvā asurā garuḍā: kinnarā mahoragā manuṡyā:, sarve te prakrāntā: || iti śikṡāsaṃvaro nāma dvādaśaṃ(?) prakaraṇam || idamavocadbhagavān, te ca bodhisattvā: sā ca sarvāvatī parṡat sadevamānuṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandanniti || ayaṃ kāraṇḍavyūhamahāyānasūtraratnarājasya dhāraṇivyūha: maheśvara: samāpta: || āryakāraṇḍavyūho mahāyānasūtraratnarāja: samāpta: || * * * * ye dharma hetuprabhavā hetusteṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodha evaṃ vādī mahāśramaṇa: || @309 19 arthaviniścayasūtram | ##Dr. P. L. Vaidya, General Editor, Poona. The## arthaviniścayasūtra ##included in this volume and being published for the first time, was discovered by me in the Oriental Institute, Baroda, during my frequent visits to that place in 1957- 59 for preparing a Critical Edition of the## ayodhyā kāṇḍa ##of the## rāmāyaṇa, ##now in course of publication. This## sūtra ##is mentioned in MVy. 65.81; Tohoku Catalogue No. 317; Nanjio, 1015, 928; was translated into Tibetan by Jinamitra,## prajñākaramati ##and## ye-śes-sde. ##It is one of the important## sūtras ##of## mahāyāna ##Buddhism as it contains all important terms of## mahāyāna ##School, and as such must have been used as a manual for the use of young monks under training. Haribhadra in his## āloka ##on## aṡṭasāhasrikā ##on page 324 of GOS Edition and on page 433 of our Edition in BST No. 4, refers to this## sūtra ##as follows :-## svasminnarthaviniścayādisūtre drśyamānatvātsūtraparyāpannam. ##The Ms. in the Oriental Institute bears Library No. 13242. It has 25 folios 30 cm. by 15 cm, with 10 lines to a page and about 33 letters to a line. It is written in## devanāgarī ##on Nepalese paper, white on one side and yellow on the other. The## daṇḍas ##as well as margins are marked in red ink. It once belonged to the## vajrācārya ##Monastery in Kathamandu. The postscript of the Ms. states that it was copied in## devanāgarī ##from an old palm life Ms. in Newari script belonging to the Bir Library in Kathamandu, Nepal, and bearing No. 26## teśrāpatra 268. ##The original as well as the present paper Ms. gives the title of the## sūtra ##in Tibetan also, and further states:-## asya sarvaṃ vrttāntaṃ abhiniṡkramaṇanāmasūtre vidyate iti tibbatabhāṡayā kathitam. ##This copy bears## saṃ. 1048 kārtika śukla aṡṭamī saṃpūrṇaṃ krtaṃ, ##which must be the year of Nepalese era corresponding to A. D. 1858. The copyist has done his job fairly well. There seem to be gaps in the original Ms., and the copyist has left blank spaces marked by dots to indicate the same. The Ms. is defective in places as it omits certain items. It is, however, easy to control the text by reference to other works where the same subject- matter is treated, but I have given here the text as I found it in the Ms. used by me. @310 Subsequent to my discovery of the above-mentioned Ms., I came to learn of an earlier but fragmentary edition of the work by Alfonsa Ferrari, a pupil of Dr. Tucci of Rome, who published the fragments in the Journal “Reale Accademia d’Italia,” Rome, 1944. I also learn from Mr N. H. Santani, M. A., formerly Research Assistant in the Department of Buddhistic Studies in Delhi University and now Lecturer in the Banaras Hindu Univer- sity, that he has been working on this very text and its commen- tary based on the photos brought from Tibet by Mahapandit Rahula Sankrtyayana and deposited in the K. P. Jayaswal Institute, Patna. I further learn that Mr. Santani also procured a few more Mss. of the## sūtra ##as well as its commentary in Nepal. If he brings out an edition of this## sūtra ##and its commentary, it is possible to improve upon my text. In the meanwhile, I am presenting the text of the## sūtra ##as it is preserved in the Baroda Ms.## @311 19 arthaviniścayasūtram | (1 b ) śrīmañjugurave[śriye] nama: | {1. ##The Baroda Ms. (B) has no usual introductory section of a Buddhist## sūtra.}bhagav#nāha-kaścāsau bhikṡavo'rthaviniścayo nāma dharmaparyāya: ? yaduktam-(1)añca skandhā: | (2)pañcopādānaskandhā: | (3)aṡṭādaśa dhātava: | dvā(4)daśāyatanāni | dvā(5)daśāṅga[:] pratītyasamutpāda: | ca(6)tvāri āryasatyāni | dvā(7)viṃśati indriyāṇi | (8)catvāri dhyānāni | [catasra (9)ārūpyasamāpattaya: ] {2. ##B om.## catasra ārūpyasamāpattaya:.} | (10)catvāro brahmavihārā: | (11)catasra: pratisaṃvida: | (12)catasra: samādhi- bhāvanā: | (13)catvāri smrtyupasthānāni | (14)catvāri samyakprahāṇāni | (15)catvāra rddhipādā: | (16)pañcendriyāṇi | pa(17)ñca balāni | (18)sapta bodhyaṅgāni | (19)āryāṡṭāṅgamārga: | ṡo(20)ḍaśākārā ānā- pānānusmrti: | cat(21)vāri srotāpattyaṅgāni | da(22)śa tathāgatabalāni ca(23)tvāri vaiśāradyāni | cata(24)sra: pratisaṃvida: | aṡṭā(25)daśa āveṇikabuddhadharmā: | (26)dvātriṃśanmahāpuruṡalakṡaṇāni | (27)aśītyanuvyañjanāni | ayaṃ bhikṡavo’rthaviniścayasya dharmaparyāyasyoddeśa: || [1] tatra bhikṡava: katame pañca skandhā: ? tadyathā-rūpaskandha: | vedanāskandha: | saṃjñāskandha: | saṃskāraskandha: | vijñānaskandha: | ime bhikṡava: pañca skandhā: || [2] tatra bhi(2a)kṡava: katame pañcopādānaskandhā: ? tadyathā-rūpopādānaskandha: | vedanopādānaskandha: | saṃjñopādānaskandha: | saṃskāropādānaskandha: | vijñānopādānaskandha: | ime bhikṡava: pañcopādānaskandhā: || [3] tatra bhikṡava: katame’ṡṭādaśa dhātava: ? tadyathā-cakṡudhātu: | rūpadhātu: | cakṡurvijñānadhātu: | śrotradhātu: | śabdadhātu: | śrotravijñānadhātu: | ghrāṇadhātu: | gandhadhātu: | ghrāṇavijñānadhātu: | jihvādhātu: | rasadhātu: | jihvāvijñānadhātu: | kāyadhātu: | sparśadhātu: | kāyavijñānadhātu: | manodhātu: | dharmadhātu: | manovijñānadhātu: | ime bhikṡava ucyante’ṡṭādaśa dhātava: || [4] tatra bhikṡava: katamāni dvādaśāyatanāni ? yaduta cakṡuradhyātmikamāyatanam | rūpamadhyātmikamāyatanam | śrotramadhyātmikamāyatanam | śabdo bāhyamāyatanam | ghrāṇamadhyā- tmikamāyatanam | gandho bāhyamāyatanam | jihvā adhyātmikamāyatanam | raso bāhyamāya- tanam | kāyo’dhyātmikamāyatanam | sparśo bāhyamāyatanam | mana adhyātmikamāyatanam | dharmo bāhyamāyatanam | imāni bhikṡava ucyante dvādaśāyatanāni || [5] tatra bhikṡava: (2b) katamo dvādaśāṅga: pratītyasamutpāda: ? avidyāpratyayā: saṃskārā: | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṡaḍāyatanam | ṡaḍāyatanapratyaya: sparśa: | sparśapratyayā vedanā | vedanāpratyayā trṡṇā | trṡṇāpratyayādupādānam | upādānapratyayādbhava: | bhavapratyayājjāti: | jātipratyayā jarāmaraṇaśokaparidevadu:khadaurmana- @312 syopāyāsā: saṃbhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati || avidyā- nirodhātsaṃskāranirodha: | saṃskāranirodhādvijñānanirodha: | vijñānanirodhānnāmarūpanirodha: | nāmarūpanirodhātṡaḍāyatananirodha: | ṡaḍāyatananirodhātsparśanirodha: | sparśanirodhādvedanā- nirodha: | vedanānirodhāttrṡṇānirodha: | trṡṇānirodhādupādānanirodha: | upādānanirodhā- dbhavanirodha: | bhavanirodhājjātinirodha: | jātinirodhājjarāmaraṇaśokaparidevadu:khadaurmanasyo- pāyāsā nirudhyante | evamasya kevalasya mahato du:khaskandhasya nirodho bhavati || [a] tatra katamā avidyā ? yattatpūrvānte’jñānam | aparānte’jñānam | pūrvā[ntā]- parānte’jñānam | adhyātma ajñānam | bahirdhā ajñānam | adhyātmabahirdhā ajñānam | karmaṇyajñānam | vipāke’jñānam | (##3ā#) karmavipāke’jñānam | sukrte’jñānam | duṡkrte- ‘jñānam | sukrtaduṡkrteṡu dharmeṡvajñānam | hetāvajñānam | phale’jñānam | hetuphale’jñānam | hetusamutpanneṡu dharmeṡvajñānam | pratītyasamutpāde’jñānam | pratītyasamutpanneṡu dharmeṡvajñānam | buddhe’jñānam | dharme’jñānam | saṃghe’jñānam | du:khe’jñānam | samudaye’jñānam | nirodhe’jñānam | mārge’jñānam | kuśale’jñānam | akuśale’jñānam | kuśalākuśaleṡu dharmeṡvajñānam | sāvadye’jñānam | anavadye’jñānam | sāvadyānavadyeṡu dharmeṡvajñānam | sevitavye’jñānam | asevitavye’jñānam | sevitavyāsevitavyeṡu dharmeṡvajñānam | sāsrave’jñānam | anāsrave’jñānam | sāsravānāsraveṡu dharmeṡvajñānam | saṃskrte’jñānam | asaṃskrte’jñānam | saṃskrtāsaṃskrteṡu dharmeṡvajñānam | atīte’jñānam | anāgate’jñānam | pratyutpanne’jñānam | atītānāgatapratyu- tpanneṡu dharmeṡvajñānam | ṡaṭsu vā sparśāyataneṡu yathābhūtamajñānamadarśanamanabhisamayastama: saṃmoho’vidyāndhakāram | iyamucyate’vidyeti || [ā] avidyāpratyayā: saṃskārā iti | saṃskārā: katame ? traya: saṃskārā:- kāyasaṃskāra: vāksaṃskāra: (##ab##) mana:saṃskāraśca | tatra kāyasaṃskāra: katama: ? āśvāsa: praśvāsa: | kāyiko hyeṡa dharma:, kāyaniśrita: kāyapratibaddha: | kāyaṃ niśritya vartate | tasmādāśvāsapraśvāsā: kāyasaṃskāra ityucyate || vāksaṃskāra: katama: ? vitarkayitvā vicārayitvā vācaṃ bhāṡate, nāvitarkayitvā, nāvicārya | tasmādvitarkavicāro vāksaṃskāra ityucyate || mana:saṃskāra: katama: ? raktasya yā cetanā, cittasya ca, tenāsya yā cetanā | caitasiko hyeṡa dharma: | cittaniśrita: cittapratibaddha: | cittaṃ niśritya pravartate | tasmāccetanā mana:saṃskāra ityucyate || [i] saṃskārapratyayaṃ vijñānamiti | vijñānaṃ katamat ? ṡaḍ vijñānakāyā: | katame ṡaṭ ? tadyathā-cakṡurvijñānam | śrotravijñānam | ghrāṇavijñānam | jihvāvijñānam | kāya– vijñānam | manovijñānam | ime ṡaḍ vijñānakāyā: || [ī] vijñānapratyayaṃ nāmarūpamiti | tatra nāmarūpam–nāma catvāro’rūpiṇa: skandhā: | katame catvāra: ? vedanāskandha: | saṃjñāskandha: | saṃskāraskandha: | vijñānaskandha: | idaṃ @313 nāma | rūpaṃ katamat ? yatkiṃcidrūpam, taccatvāri mahābhūtāni | catvāri ca (##4ā#) mahābhūtā- nyupādāya | tadyathā-prthivīdhātu: | abdhātu: | tejodhātu: | vāyudhātu: || prthivīdhātu: katama: ? yadgurutvaṃ ca karkaśatvaṃ ca | abdhātu: katama: ? yad dravatvamabhiṡyandanatvaṃ ca | tejodhātu: katama: ? yaduṡṇatvaṃ paripācanatvaṃ ca | vāyudhātu: katama: ? yadākuñcana: prasāraṇa: laghusamudī- raṇatvaṃ ca | yadidaṃ rūpaṃ pūrvakaṃ [ca] nāma, tadubhayamekatrābhisaṃkṡipya nāmarūpamityucyate || [u] nāmarūpapratyaya ṡaḍāyatanamiti | ṡaḍāyatanaṃ katamat ? cakṡurāyatanam | śrotrāyatanam | ghrāṇāyatanam | jihvāyatanam | kāyāyatanam | manaāyatanam | idamucyate ṡaḍāyatanam || [ū] ṡaḍāyatanapratyaya: sparśa iti | sparśa: katama: ? ṡaṭ sparśakāyā:-cakṡu:- saṃsparśa: | śrotrasaṃsparśa: | ghrāṇasaṃsparśa: | jihvāsaṃsparśa: | kāyasaṃsparśa: | mana:saṃsparśa: | [ayamucyate sparśa:] || [e] sparśapratyayā vedanā | vedanā katamā ? ṡaḍ vedanā: | katame(mā:?) ṡaṭ ? cakṡu:saṃsparśajā vedanā sukhā du:khā adu:khāsukhā ca | śrotrasaṃsparśajā vedanā sukhā du:khā adu:khāsukhā ca | ghrāṇasaṃsparśajā vedanā sukhā (##4b##) du:khā adu:khāsukhā ca | jihvā- saṃsparśajā vedanā sukhā du:khā adu:khāsukhā ca | kāyasaṃsparśajā vedanā sukhā du:khā adu:khāsukhā ca | mana:saṃsparśajā vedanā sukhā du:khā adu:khāsukhā ca | iyamucyate vedanā || [o] vedanāpratyayā trṡṇā | katamā trṡṇā ? ṡaṭ trṡṇākāyā: | katame ṡaṭ ? rūpatrṡṇā | śabdatrṡṇā | gandhatrṡṇā | rasatrṡṇā | sparśatrṡṇā | dharmatrṡṇā | [iyamucyate trṡṇā] || [ka] trṡṇāpratyayamupādānam | upādānaṃ katamat ? catvāri upādānāni | kata- māni catvāri ? trṡṇopādānam | śīlavratopādānam | ātmavedanopādānam | [ idamucyate upādānam ] || [kha] upādānapratyayo bhava iti | bhava: katama: ? trayo bhavā: | katame traya: ? kāmabhava: | rūpabhava: | ārūpyabhavaśca | tatra kāmabhava: katama: ? tadyathā-narakā: | tiryañca- pretā: | asurā: | ṡaṭ kāmāvacarā devā: || tadyathā-aṡṭau mahānarakā: | katame’ṡṭau ? tadyathā- uṡṇā mahānarakā: | saṃjīva: | kālasūtra: | saṃghāta: | dvau ca rauravau | tapana: | pratāpana: | avīciśca | iti || mahānarakā: || tadyathā-arbuda: | nirarbuda: | aṭaṭa: (##5ā#) hahava: | huhuva: | utpala: | padma: | mahāpadma: || katame ṡaṭ devā: ? cāturmahārājikā devā: | trāyastriṃśā: | yāmā: | tuṡitā: | nirmāṇarataya: | paranirmitavaśavartino devā: || tatra rūpabhava: katama: ? tadyathā-brahmakāyikā: | brahmapurohitā: | mahābrahmāṇa: | parīttābhā: | apramāṇābhā: | ābhā- svarā: | parīttaśubhā: | apramāṇaśubhā: | śubhakrtsnā: | anabhrakā: | puṇyaprasavā: | abrhā: | atapā: | abrhā: | sudarśanā: | akaniṡṭhāśceti || ārūpyadhātava: katamā: ? tadyathā- @314 ākāśānantyāyatanam | vijñānānantyāyatanam | ākiṃcanyāyatanam | naivasaṃjñānāsaṃjñāyata- nam || ārūpiṇāṃ devānāṃ cittamātramadhyāyināṃ cāturvidhā upapatti: | ayamucyate upādāna- pratyayo bhava: || [ga] bhavapratyayā jātiriti | jāti: katamā ? yā teṡāṃ teṡāṃ sattvānāṃ tasmiṃ- stasmin sattvanikāye jāti:, saṃjāti:, avakrānti:, abhinirvrtti:, skandhānāṃ prādurbhāva:, āyatanānāṃ pratilambha:, jīvitendriyasyodbhava: | [iyamucyate jāti: |] || [gha] (jātipratyayaṃ jarāmaraṇam | jarā katamā ?) nikāyasabhāgatāyāstasyā yat khālityaṃ pālityaṃ valīpracu(##5b##)ratā jīrṇatā bhugnatā kubjagopānasīvakratā khurukhuruśvāsa- praśvāsaśca tilakālakopahatagātratā purata: prāgbhārakāyatā daṇḍāvaṡṭambhatā indriyāṇāṃ pari- pāka: paribheda: saṃbhārāṇāṃ purāṇībhāvo jarjarībhāva: dhandhatvaṃ mandatvaṃ hāni: parihāṇi: | iyamucyate jarā || tatra maraṇaṃ katamat ? yatteṡāṃ sattvānāṃ tasmācchavikāyāccyuti: cyavanatā bhedo’ntardhānaṃ maraṇaṃ kālakriyā āyuṡo hāni: uṡmaṇo hāni: jīvitendriyasya nirodha: skandhānāṃ nikṡepa: | idamucyate maraṇam || yadetanmaraṇaṃ pūrvikā ca jarā, tadubhayamekatrābhi- saṃkṡipya jarāmaraṇamityucyate || ayaṃ bhikṡavo dvādaśāṅgapratītyasamutpādasyāyaṃ vibhaṅga iti || [6] tatra katamāni catvāryāryasatyāni ? tadyathā-du:khamāryasatyam | du:khasamudaya- māryasatyam | du:khanirodhamāryasatyam | du:khanirodhagāminī pratipadā āryasatyam || tatra du:khamāryasatyaṃ katamat ? tadyathā-jātirdu:kham | jarā du:kham | vyādhirdu:kham | maraṇaṃ du:kham | priyaviprayogo du:kham | (##6ā#) apriyasaṃyogo du:kham | rūpaṃ du:kham | vedanā du:kham | saṃjñā du:kham | saṃskārā du:kham | vijñānaṃ du:kham | yadapītthaṃ paryeṡyamāṇaṃ na labhyate tadapi du:kham | saṃkṡepeṇa pañcopādānaskandhā du:kham | idamucyate du:khamāryasatyam || tatra du:khasamudayamāryasatyaṃ katamat ? tadyathā-yeyaṃ trṡṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī, idamucyate du:khasamudayamāryasatyam || tatra katamaddu:khanirodhamāryasatyam ? yadasyā eva trṡṇāyā: paunarbhavikyā nandīrāgasahagatāyāstatratatrābhinandinyā aśeṡata: prahāṇaṃ pratini:sargo vyayībhāva: kṡayo virāgo nirodho vyupaśamo’staṃgama:, idamucyate du:khanirodhamāryasatyam || tatra du:khanirodhagāminī pratipadā āryasatyaṃ katamat ? yaduta samyagdrśyā(ṡṭyādi?)bhirāryāṡṭāṅgamārga: | tadyathā-kaścitpuruṡo jvarābhibhūta: kuśalasaṃpaddrṡṭa- karmāṇaṃ śrutaśāstraṃ vaidyamupasaṃkramya kathayedevam-jvare’śāntibhūto’smi | asyopaśamāyauṡadhamupa- diśyamānamicchāmīti | sa tasya bhiṡak prāṅ nidānaṃ prcchet-kiṃ tvayā bhuktaṃ pītaṃ ceti | āturastasya kathayet-mayā hi dadhi trapuṡaṃ bhakṡi(##6b##)tam, annapānaṃ takraṃ pītamiti | sa tasya bhiṡag viśeṡaṇamupadiśya auṡadhamupadiśet | evameva jātyādimahājvarasaṃtāpitā: sādhavo mahācittabhiṡajaṃ mahākāruṇikaṃ nāthaṃ tathāgatamupasaṃkramya du:khajvarāpahaṃ dharmaṃ prccheyu: | tebhyo bhagavān nidānaṃ samudayākhyamākhyāya āryāṡṭāṅgo mārgo mahauṡadhaṃ śāntikaraṃ nirvāṇa- @315 mupadiśet | kleśāturo’pyenaṃ mārgaṃ bhāvayan nacirātsarvadu:khakṡayamavāpya nirvāṇapuraṃ gatvā pariśāntimavāpnotīti || etāni khalu bhikṡavaścatvāryāryasatyāni || [7] tatra bhikṡava: katama āryāṡṭāṅgamārga: ? tadyathā-samyagdrṡṭi: | samyaksaṃkalpa: | samyagvāk | samyakkarmānta: | samyagājīva: | samyagvyāyāma: | samyaksmrti: | samya- ksamādhiriti || tatra bhikṡava: katamā samyagdrṡṭi: ? astyayaṃ loka:, asti paraloka:, asti pitā, asti dattam, asti hutam, asti iṡṭāniṡṭasukrtaduṡkrtānāṃ karmaṇāṃ phalavipāka:, santi loke, samyaggatā: samyakpratipannā iti | iyaṃ bhikṡava: samyagdrṡṭi: || samyaksaṃkalpa: katama: ? buddhatvādipariṇāmitaṃ (##7ā#) dānam, śīlaṃ ca cakravartyādipariṇāmitam | ayaṃ bhikṡava: samyaksaṃkalpa: || samyagvāk katamā ? iha bhikṡava: pāruṡyānrtapaiśunyasaṃbhinna- pralāpavarjitā anamrtavāk | iyamucyate samyagvāk || samyakkarmānta: katama: ? kāyavāṅmanasāṃ daśakuśaleṡu karmapatheṡu vyāpāra: | tatra kāyikaṃ trividham–prāṇātipātādadattādānātkāmamithyā- cārādvirati: | vācikaṃ caturvidham-anrtapāruṡyapaiśunyasaṃbhinnapralāpādvirati: | mānasikaṃ trividham-abhidhyāvyāpādamithyādrṡṭyā virati: || tatra prāṇātipāta: katama: ? prāṇī ca bhavati, prāṇisaṃjñī ca bhavati, vadhakacittaṃ cotpādayati, jīvitādvayaparopayati | ayamucyate bhikṡava: prāṇātipāta: | anyatra pramādādadrṡṭādvā apraṇivadha: || tatra adattādānaṃ katamat ? steyacittasya paradravyasvīkaraṇamadattādānam, anyatra mātāpitrbhrātrsvajanamitradravyasya svalpasyānuparodhino grahaṇamadattādānam || tatra kāmamithyāttāra: katama: ? parastrī[ṇā]- mupabhogo bhartrrājāmātāpitrrakṡitānām | athavā asthāna(##7b##)gamyādeśakāleṡu viprati- patti: kāyika(kī) | evaṃ trividha: || anrtaṃ katamat ? sākṡipraśne’yathābhūtān vitathavacana- manahitā vā arhannasmīti parihāsyavastu, idamucyate anrtam || paiśunyaṃ katamat ? abhūtena satyena vā bhedakaraṇavacanaṃ paiśunyam || pāruṡyaṃ katamat ? paradu:khacikīrṡoryadaniṡṭavacana- śrāvaṇadu:khamasya bhavatu, ityanayā buddhyā yad niṡṭhuravacanaśrāvaṇaṃ kriyate, tatpāruṡyam || saṃbhinnapralāpa: katama: ? rājakathā caurakathā dyūtakathā madyakathā strīkathā ākhyāyikākathā | ayamucyate saṃbhinnapralāpa: | vācikameva caturvidham || abhidhyā katamā ? paradravyasvīkaraṇe- cchayā anyasya dravyāṇi tāni mama syuritīyamucyate abhidhyā || vyāpāda: katama: ? parasya jīvitavyaparopaṇamavacchedanapīḍanādicintanam | ayamucyate vyāpāda: || mithyādrṡṭi: katamā ? nāstyayaṃ loka:, nāsti paraloka: ityādi pūrvavat | etanmānasaṃ trividham | iyamucyate mithyādrṡṭi: || atha samyagājīva: katama: ? bhikṡo (##8ā#)stāvat kuhanā lapanā naimittikatvaṃ naiṡpeṡikatvaṃ lābhena lābhapratikāṅkṡā samyagājīva: | kuhanālapanādaya: | tatra kuhanā katamā ? bhikṡurdānapatiṃ drṡṭvā paryaṅkaṃ baddhvā pathiṃ śūnyāgāre niṡīdati dhyāyī-bhikṡu- rarhanniti lābhasatkāro me bhaviṡyati, evamādikā kuhanetyucyate || tatra lapanā katamā ? iha bhikṡurlābhasatkāranimittameva tvaṃ me mātā, tvaṃ me duhiteti, evamanyānyapi priyavacanāni @316 bravīti | evamādikā lapanetyucyate || tatra naimittikatvaṃ katamat ? bhikṡustāvat piṇḍapātraṃ paribhuktvā sakrdasakrd yad brūte-yādrśo’yaṃ piṇḍapāta:, tādrśo’nyeṡu upāsakagrheṡu na labhyate | alābhasatkāracittasya tu vadato naiva doṡa: | idamucyate naimittikatvam || tatra naiṡpeṡikatvaṃ katamat ? bhikṡustāvad yatra grhe piṇḍapātraṃ na labhate, dāpayitukāmaśca bhavati, tatra brūte-adānapatayo nirayaṃ gacchanti | yūyamapi adānapataya: vyaktaṃ nirayagāmina:, iti narakabhayabhītebhya: piṇḍapātramanu prayacchati, taṃ ca labdhvā paribhuṅkte | idamucyate (##8b##) naiṡpaṡi- katvam || tatra lābhena lābhapratikāṅkṡā katamā ? bhikṡustāvadātmīyena dhanena śobhanāni cīvarāṇi copakrīya upāsakebhyo darśayati-īdrśāni vayaṃ vastrāṇi dānapatibhyo labhāmahe iti | tenāñjitāni vastrāṇi prayacchanti | tāni paribhuṅkte | iyamucyate bhikṡorlābhena lābhapratikāṅkṡā | ayaṃ bhikṡavo mithyājīva:, tasmādvirati: samyagājīva: || iha khalu bhikṡava: upāsakasya mithyājīva: katama: ? viṡavikraya: | śastravikraya: | sattvavikraya: | madyavikraya: | māṃsavikraya: | apravekṡitatilasarṡapapīḍanam | ayamupāsakasya mithyājīva: | asmādvirati: | ayamucyate bhikṡava: samyagājīva: || samyagvyāyāma: katama: ? abhivādanabahulapratyupasthānāñjali: sāmīcīkarmakaraṇam | ayamucyate bhikṡava: samyagvyāyāma: || samyaksmrti: katamā ? iha khalu bhikṡavo bhikṡu: striyaṃ drṡṭvā utpanne rāge bāhyātmikayo: śarīrayoraśubhākāreṇa yathābhūta- darśī bhavati–santyasmin kāye keśā romāṇi nakhā dantā rajomalatvaṅmāṃsam, asthisnāyusirā vrkkā hrdayam (ā)maka āmā(##9ā#)śaya: pakv#śaya: antrāṇi antraguṇā odarīyakaṃ yakrt purīṡamaśru khela: khelaka: siṃghāṇako vasā lasīkā majjā bheda: pittaṃ śleṡmā pūyaṃ śoṇitaṃ mastakaluṅgamuccāraprasrava: pūrṇaṃ nānāprakārakamaśuciriti | iyamucyate bhikṡava: samyaksmrti: || samyaksamādhi: katama: ? catvāri dhyānāni | iha bhikṡavo bhikṡu: viviktaṃ kāmai: viviktaṃ pāpakairakuśalairdharmai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānamupasaṃpadya viharati | sa vitarkavicāravyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyadhyānamupasaṃpadya viharati | sa prītervirāgādupekṡako viharati smrta: saṃprajānan, sukhaṃ ca kāyena pratisaṃvedayate-yattadāryā ācakṡate upekṡaka: smrtimān sukhavihārī-trtīyaṃ dhyānamupasaṃpadya viharati | sa sukhasya ca prahāṇāddu:khasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayorastaṃgamādadu:khāsukhamupekṡāsmrtipariśuddhaṃ caturthadhyānamupasaṃpadya viharati | imāni khalu bhikṡavaścatvāri dhyānāni | ayamucyate samyaksamādhi: || ayamu (##9b##)cyate bhikṡava: āryāṡṭāṅgo mārga: || [8] dvāviṃśatīndriyāṇi katamāni ? yaduta cakṡurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyaṃ manendriyaṃ puruṡendriyaṃ strīndriyaṃ du:khendriyaṃ sukhendriyaṃ saumanasyendriyaṃ daurmanasyendriyaṃ upekṡendriyaṃ śraddhendriyaṃ vīryendriyaṃ samādhīndriyaṃ smrtīndriyaṃ jñānendriyaṃ jīvitendriyam, anājñātamājñāsyāmīndriyam, ājñendriyam, ājñātāvīndriyam | imāni bhikṡava dvāviṃśatīndriyāṇi || @317 [9] tatra bhikṡavaścatvāri dhyānāni katamāni ? iha bhikṡavo bhikṡurviviktaṃ kāmai: viviktaṃ pāpakairakuśalairdharmai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati | sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati | sa prītervirāgādupekṡako viharati, smrta: saṃprajanyaṃ ca (saṃprajānan) sukhaṃ kāyena pratisaṃvedayate-yattadāryā ācakṡate upekṡaka: smrtimān sukhavihārī-trtīyaṃ dhyānamupasaṃpadya viharati | sa sukhasya ca prahāṇāddu:khasya ca prahāṇāt pūrvameva saumanasyadaurmanasyayorastaṃgamāda(##10ā#) du:khāsukhamupekṡāsmrtipariśuddhaṃ caturthaṃ dhyāna- mupasaṃpadya viharati || imāni bhikṡavaścatvāri dhyānā{1. ##A section on## catasra ārūpyasamāpattaya: ##which should come after## dhyānāni ##is missing in Baroda Ms. They are :## ākāśānantyāyatanam, vijñānā- nantyāyatanam, ākiṃcanyātanam ##and## naivasaṃjñānāsaṃjñāyatanam.}ni || [10] tatra katame catvāro brahmavihārā: ? iha bhikṡavo bhikṡurmaitrīsahagatena cittena avaireṇa asaṃpannena avyābādhena vipulena mahadgatena apramāṇena subhāvitena ekādrisamaṃ vimucya sphuritvā upasaṃpadya viharati, tathā dvitīyam, tathā trtīyam, tathā caturtham, iti ūrdhvamadhastiryak sarvaśa: sarvāvantamimaṃ lokaṃ maitrīsahagatena cittena avaireṇa asaṃpannena avyābādhena vipulena mahadgatena advayena apramāṇena subhāvitena ekāṃ diśamadhimucya sphuritvā upasaṃpadya viharati | evaṃ karuṇāsahagatena, muditāsahagatena, upekṡāsahagatena cittena avaireṇa asaṃpannena avyābādhena vipulena mahadgatena advayena apramāṇena subhāvitena ekāṃ diśamadhimucya sphuritvā upasaṃpadya viharati | ime catvāro brahmavihārā: || [11] tatra katamāścatasra: pratisaṃvida: ? asti du:khā pratipad dhandhābhijñā | asti du:khā pratipat kṡiprābhijñā | asti sukhā pratipad dhandhābhijñā | asti sukhā pratipat kṡiprābhijñā | tatra katamā (10b) sā du:khā pratipad dhandhābhijñā ? ihaikatya: prakrtyaiva tīvrarāgo bhavati, tīvradveṡo bhavati, tīvramoho bhavati | so’bhīkṡṇaṃ tīvrarāgajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | so’bhīkṡṇaṃ tīvradveṡatayā dveṡajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | so’bhīkṡṇaṃ tīvramohatayā mohajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | tasyemāni pañca lokottarāṇi indriyāṇi dhandhāni bhavanti mrdūni saśīghravāhīni | katamāni pañca ? yaduta śraddhendriyaṃ vīryendriyaṃ smrtīndriyaṃ samādhīndriyaṃ prajñendriyam | sa eṡāṃ pañcānāṃ lokottarāṇamindriyāṇāṃ mrdutvā- daśīghravāhitvācca dhandhamevānantaryasamādhiṃ sprśati yaduta āsravāṇāṃ {2. ##B## hyaṡāya ##for## kṡayāya.}kṡayāya | iyaṃ du:khā pratipaddhandhābhijñā | tatra katamā du:khā pratipatkṡiprābhijñā ? ihaikatya: prakrtyaiva tīvrarāgo bhavati, tīvradveṡo bhavati, tīvramoho bhavati | so’bhīkṡṇaṃ tīvrarāgatayā rāgajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | {3. ##B repeats this sentence.##}abhīkṡṇaṃ tīvradveṡatayā dveṡajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | abhīkṡṇaṃ @318 tīvramohatayā mo(##11ā#)hajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | tasyemāni pañca lokottarāṇi indriyāṇi adhimātrāṇi bhavanti tīkṡṇāni śīghravāhīni | katamāni pañca ? yaduta śraddhendriyaṃ vīryendriyaṃ smrtīndriyaṃ samādhīndriyaṃ prajñendriyam | sa eṡāṃ pañcānāṃ lokottarāṇāmindriyāṇā- madhimātratvācchīghravāhitvācca kṡipramevānantaryaṃ samādhiṃ sprśati yaduta āsravāṇāṃ kṡayāya | iyaṃ du:khā pratipatkṡiprābhijñā || tatra katamā sukhā pratipaddhandhābhijñā ? ihaikatya: prakrtyaiva alparāgo bhavati, alpadveṡo bhavati | so’(lpa)rāgatayā nābhīkṡṇaṃ rāgajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | alpadveṡatayā nābhīkṡṇaṃ dveṡajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | alpamohatayā nābhīkṡṇaṃ mohajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | tasyemāni pañca lokottarāṇīndriyāṇi dhandhāni bhavanti mrdūni na tīkṡṇāni na śīghravāhīni | katamāni pañca ? yaduta śraddhendriyaṃ vīryendriyaṃ smrtīndriyaṃ samādhīndriyaṃ prajñendriyam | sa eṡāṃ pañcānāmindriyāṇāṃ dhandhatvānmrdutvādaśīghravāhitvācca dhandhamevā(##11b##)nantaryaṃ samādhiṃ sprśati yadutāsravāṇāṃ kṡayāya | iyaṃ sukhā pratipaddhandhābhijñā || tatra katamā sukhā pratipatkṡiprābhijñā ? ihaikatya: prakrtyaivālparāgo bhavati, alpadveṡo’lpamoha: | so’lparāgatayā nābhīkṡṇaṃ rāgajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | alpadveṡatayā nābhīkṡṇaṃ dveṡajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | alpamohatayā nābhīkṡṇaṃ mohajaṃ du:khadaurmanasyaṃ pratisaṃvedayati | tasyemāni pañca lokottarāṇīndriyāṇyadhi- mātrāṇi tīkṡṇāni śīghravāhīni | katamāni pañca ? yaduta śraddhendriyaṃ vīryendriyaṃ smrtīndriyaṃ samādhīndriyaṃ prajñendriyam | sa eṡāṃ pañcānāmindriyāṇāmadhimātratvāt tīkṡṇatvācchīghravāhitvācca kṡipramevānantaryaṃ samādhiṃ sprśati yaduta āsravāṇāṃ kṡayāya | iyamucyate sukhā pratipa- tkṡitrābhijñā | {1. ##B## imāni.}imā bhikṡava: catasra: pratisaṃvida: || [12] tatra katamāścatasra: samādhibhāvanā: ?...{2. ##A portion seems to be missing.##}asti bhikṡava: samādhibhāvanā āsevitā bhāvitā bahulīkrtā jñānadarśanapratilābhāya saṃvartate | asti samādhibhāvanā āsevitā bhāvitā bahulīkrtā prajñāpratilambhāya (12a) saṃvartate | tatra katamā samādhi- bhāvanā āsevitā bhāvitā bahulīkrtā kāmarāgaprahāṇāya saṃvartate ? iha bhikṡavo bhikṡu- rimameva kāyamūrdhvaṃ pādatalādadha: keśamastakādiparyantaṃ yathāsthitaṃ tathāpraṇihitaṃ pūrṇaṃ nānā- prakārasyāśuceryathābhūtaṃ samyak prajñayā pratyavekṡate-yaduta ayaṃ kāya: anupūrveṇa samudāgato’- pūrvavināśī paramāṇusaṃcaya: suṡira unnāmonnāmanānmānavavraṇasumukharomakūpasrāvī valmīkavadāśī- viṡanivāsa: | āśīviṡatatkrtaja: | ajñānaśatrumakrtavinmitradrohī(?) | kumitravadvisaṃvādaka: | phenapiṇḍavatprakrtidurbala: | udakabudbudavadutpannabhagnavilīna: | marīcivadvipralambhaka: | kadalī- vadvinibhujyamānāsāraka: | māyeva vañcanātmaka: | rājavadājñāvaṅgala:(?) | śatruvadavatāraprekṡī | cauravadaviśvasanīya: | amitravadahitaiṡī | vadhakavatprajñājīvitāntarāyakrt | śūnyagrāmavanmāra- virahita:(?) | kulālabhāṇḍavadanaparyanta: | nānāśuciparipūrṇa: | medasthālīvadaśucisrāvī | @319 ahivanniṡpandakrūra: | kuṇapavattīkṡṇagandhī | varca:kuṭīvadamedhyākara: | vravatyadunāsa (12b)- hiṡṇu:(?) | śalyavattudanārtha: | duṡṭasvāmivaddurupacāra: | jīrṇagrhavatpratisaṃskāradhārya: | jīrṇayānapātravatpratisaṃskāramalavāhya: | āmakumbhavadambvanupālya: | duṡṭamitravannityānvarakṡa: | nadītaṭavrkṡavaccalācala: | mahānadīsrotavanmaraṇasamudraparyavasāna: | āgantukāsāravatsarva- du:khaniketa: | anāthaśālāvadaparigrhīta: | corakapāṭavadutkoṭisādhya: | pratyantanagarava- nnityopasrṡṭa: | vālukānagaravatsīdanātmaka: | agnivadatrpta: | samudravadduṡpūra: | sarvakaraṇḍavat patraparihārya: | bāladārak[va]tsatataparipālya: | bhinnabhājanamiva satataparihārya: | kudeva- vannityopasrṡṭa: | saviṡabhājanamiva parivarjanīya: | yācitakabhāṇḍamiva kṡaṇaprayojanārtha: | śakaṭamiva bhārodvahatīrtha: | kevalaṃ dharmabuddhinā boddha(boḍha?)vyam || punaraparaṃ bhikṡavo bhikṡuṇā idaṃ śarīramādyuttarakāraṇata: parīkṡitavyam | mātāpitrśukrarudhirasamutthānamiha śarīrasya ā[dya]- kāraṇam | uttaramāhāraparimāṇādikam | kavalikāhāro grastamātra: śleṡmāśayaṃ gacchati | śleṡmāśayaṃ prāpya śleṡmaṇā dravīkrto’tyantāśucirbhavati | śleṡmata: pittāśaye gacchati | pittāśayaṃ prāpya pacyamāna uṡṇībhūtvā vāyvāśayaṃ gacchati | paktvā vāyvāśayaṃ prāpto (##13ā#) vāyunā vibhajyate prthak mala:, [pr]thak sāra: | khalānmūtrapurīṡādayo malā: | sārācchoṇitaṃ pari[ṇa]mati, śoṇitānmāṃsam, māṃsānmeda:, medaso’sthīni, asthibhyo majjā, majjāta: śukram | tadevamādyuttarakāraṇādaśuci śarīramiti paśyatā bhikṡuṇā idaṃ śarīrai navabhi- rasthiśatai: saṡaṡṭhai: samucchritaṃ kudārugrhavat tribhi: śatvisa(?)śatai: saṃghātitam, caturbhi: śirājālaśatai: saṃnatam, pañcabhirmāṃsapeśīśatai: praliptam, (yaṃkti: śirāśatai: saṃghātam ?), saptabhi: śirāśatairvinatam, navabhi: snāyuśatairnibaddham, dhamanyā gavākṡīkrtam, saptottareṇa marmaśatena bhinnabhājanamiva jarjareṇa koṭīśatasahasrairaśītibhiśca trṇavacchannam, pañcendriya- cchidram, saptajhaya(saptāśaya?)maśucipūrṇam | mastiṡkasyāñjalinā, medaso’ñjalinā, tribhirvasāñja- libhi:, ṡaḍbhirañjalibhi: śleṡmaṇa:, ṡaḍbhirañjalibhi: pittasya, vāyunā krtsnamevāpakarṡitam | śoṇitasyāḍhakena, purīṡaprasthai: ṡaḍbhi: vāyayarevadebhi:(?) samai: prthakprthak pūrṇam | saptabhistvagbhi: parivrtam, rasai: ṡaḍbhi: | pittasya vāyunā kāyāgnināviṡṭāgnihotrajaṅga- yādajasraṃ (?) kudāntam, śarīrāvayavai: sarvaireva durdarśanam, durgandhi (##13b##) prati- svabhāvam | ko’trābhimāno bahumānabhāva: ? kevalaṃ yācitakabhāṇḍamiva kṡaṇaprayojanārthaṃ śakaṭamiva bhārodvahanāya dharmabuddhinā boddha(voḍha)vyam || evaṃvidhakāyamavekṡya rāśimaśuce:, rūpābhimānī vasatyatteya: (?) | prajñāyamānaṃ sa hi bālabuddhi viṡṭapaṭhaṃ (?) yāti vahaṃ na cetā || priyaprakāraṃ vahatenāyāt drakṡanvivaktuṃ vahate sadā ca | kāya: sucokṡa: krmivacca janto: kuto’tra rāgo bahumānatā vā || @320 ityevamādi pratyavekṡanniti | tadyathā bhikṡava ubhayato dvāravinirmukta: | koṡṭhāgāra: pūrṇo nānāprakārajātasya dhānyatilasarṡapamudgayavamāṡāṇām | taccakṡuṡmān puruṡo vyavalokayan jānīyāt-imāni śūkadhānyāni, imāni phaladhānyāni | evameva bhikṡavo bhikṡurimameva kāyaṃ yathāsthitaṃ yathāpraṇihitaṃ yāvat pratyavekṡate | iyaṃ samādhibhāvanā āsevitā bahulīkrtā kāmarāgaprahāṇāya saṃvartate | tatra bhikṡava: katamā samādhibhāvanā āsevitā bhāvitā bahulīkrtā drṡṭadharmasukhavihārāya saṃvartate ? iha bhikṡavo bhikṡuraraṇyagato vā vrkṡamūlagato vā śūnyāgāragato (##14ā#) vā imāni kāyamadhyātmaṃ pratyātmaṃ vivekāt na prītisukhenābhiṡyandayati, paripūrayati, pariprīṇayati, parisphuṭayati, tasya nāsti sarvata: kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta adhyātmajaṃ vivekajena prītisukhena | tadyathāpi nāma bhikṡava: utpalāni vā padmāni vā kumudāni vā puṇḍarīkāni vā udake jātāni udake magnāni, sarvāṇi tāni śītalena vāriṇābhiṡyanditāni pariṡyanditāni paripūritāni pariprīṇitāni parisphuritāni | evameva bhikṡuraraṇyagato vā vrkṡamūlagato vā śūnyāgāragato vā imameva kāyamadhyātmaṃ pratyātmaṃ viveka- jena prītisukhenābhiṡyandayati pariṡyandayati paripūrayati parisphurayati pariprīṇayati, tasya nāsti sarvata: kāyamasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta adhyātmakaṃ vivekajena prītisukhena | iyaṃ samādhibhāvanā āsevitā bhāvitā bahulīkrtā drṡṭadharma(sukha)vihārāya saṃvartate || tatra bhikṡava: katamā samādhibhāvanā āsevitā bhāvitā bahulīkrtā jñānadarśanena pratilābhāya saṃvartate ? iha bhikṡavo bhikṡuṇā ālo(##14b##)kasaṃjñā sādhu ca suṡṭhu ca parigrhītā bhavati sumanasi krtā sudrṡṭā supratibaddhā ca divasasaṃjñādhiṡṭhitaṃ samaprabhāsaṃ cittaṃ bhāvayati yathā divā tathā rātrau, yathā rātrau tathā divā, yathā pūrvaṃ tathā paścāt, yathā paścāttathā purā, yathaivādhastathaivordhvam, yathaivordhvaṃ tathā adha:-iti vivrtena cetasā parya(va)naddhena divasasaṃjñādhiṡṭhitaṃ samaprabhāsaṃ cittaṃ bhāvayati | tadyathāpi nāma bhikṡavo grīṡmāṇāṃ paścime māse vyabhre dine vigatabalāhake nabhasi madhyāhnakālasamaye ālokapariśuddho bhavati parya- vadātaprabhāsvara:, na tasmā(?)ndhakārasamaye tadbhavati | evameva bhikṡavo bhikṡuṇā ālokasaṃjñā sādhu ca suṡṭhu ca sugrhīto bhavati aśrṃṡṭā supratibandhonavamasaṃjñā-vesthitā (?) samaprabhāsaṃ cittaṃ bhāvayati yathā divā tathā rātrau yathā rātrau tathā divā, yathā pūrvaṃ tathā paścāt, yathā paścāttathā purā, yathaivordhvaṃ tathaivādho yathaivādhastathaivordhvamiti vivrtena cetasā aparyavanaddhena divasasaṃjñādhiṡṭhitena samaprabhāsaṃ cittaṃ bhāvayati | iyaṃ samādhibhāvanā āsevitā bhāvitā bahulīkrtā jñānadarśanapratibhānalā(##15ā#)bhāya saṃvartate || tatra katamā (samā)dhibhāvanā āsevitā bhāvitā bahulīkrtā prajñāpratilambhāya saṃvartate ? iha bhikṡuraraṇyagato vā vrkṡa- mūlagato vā śūnyāgāragato vā sukhasya (du:khasya) ca prahāṇāt pūrvameva saumanasyadaurmanasyayo- 1. ##B## trṡmā^ ##for drṡṭa^. @321 rastaṃgamādadu:khāsukhamupekṡāsmrtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati | iyaṃ samādhibhāvanā āsevitā bhāvitā bahulīkrtā prajñāpratilambhāya saṃvartate || imāścatasra: samādhibhāvanā: || [13] tatra katamāni bhikṡavaścatvāri smrtyupasthānāni ? iha bhikṡavo bhikṡuradhyātmaṃ kāye kāyānudarśī viharati ātāpī saṃprajānan smrtimān vinīya loke abhidhyā- daurmanasye | bahirdhā kāye kāyānudarśī viharati, adhyātmabahirdhā kāye kāyānudarśī viharati ātāpī saṃprajānan anusmrtimān vinīya loke abhidhyādaurmanasye | adhyātmavedanāsu bahirdhāvedanāsu adhyātmabahirdhā vedanāsu vedanānudarśī viharati ātāpī saṃprajānan smrtimān vinīya loke abhidhyādaurmanasye | adhyātmacitte bahirdhācitte adhyātmabahirdhā cittānudarśī viharati ātāpī saṃprajānan smrtimān vi(##15b##)nīya loke abhidhyādaurmanasye | adhyātmadharmeṡu bahirdhādharmeṡu adhyātmabahirdhādharmeṡu dharmānudarśī viharati ātāpī saṃprajānan smrtimān vinīya loke abhidhyādaurmanasye | itīmāni catvāri smrtyupasthānāni || [14] tatra katamāni bhikṡavaścatvāri samyakprahāṇāni ? iha bhikṡavo bhikṡuranutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati, vyāyacchati, vīryamārabhate, cittaṃ saṃpratigrhṇāti, samyak praṇidadhāti | utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati, vyāyacchati, vīryamārabhate, cittaṃ pragrhṇāti, saṃpraṇidadhāti | anutpa- nnānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati, vyāyacchati, vīryamārabhate, cittaṃ pragrhṇāti, samyak praṇidadhāti | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye bhāvanāyai asaṃmoṡāya apari- hāṇāya bhūyobhāvāya vrddhivipulatāyai pāripūryai chandaṃ janayati, vyāyacchati, vīryamārabhate, cittaṃ pratigrhṇāti samyak praṇidadhāti | imāni catvāri samyakprahāṇāni || [15] tatra katame catvāra rddhipādā: ? iha bhikṡavo bhikṡu: chandasamādhi(16a)prahāṇa- saṃskārasamanvāgatamrddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapari- ṇatam | eṡā...vīryamabhilīnaṃ bhaviṡyati nābhigrhītam ||2|| cittasamādhiprahāṇasaṃskāra- samanvāgatamrddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ mā me cittamatilīnaṃ bhaviṡyati nābhigrhītam ||3|| mīmāṃsāsamādhiprahāṇasaṃskārasamanvā- gatamrddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ mā me mīmāṃsā nātilīnā bhaviṡyati nābhigrhītam ||4|| ime bhikṡavaścatvāra rddhipādā: || [16] tatra bhikṡava: katamāni pañcendriyāṇi ? yaduta śraddhendriyaṃ vīryendriyaṃ smrtī- ndriyaṃ samādhīndriyaṃ prajñendriyam | tatra katamacchraddhendriyam ? yayā śraddhayā caturo dharmān śraddadhāti | katamāṃścatura: ? saṃsārāvacarālaukikīṃ samyagdrṡṭiṃ dadhāti | sa karmavipākaprati- śaraṇo bhavati | yadyadeva karma kariṡyāmi kalyāṇaṃ vā pāpakaṃ vā, tasya karmaṇo vipākaṃ pratisaṃvedayāmi | sa jīvitahetora(##16b##)pi pāpakaṃ karma nābhisaṃskaroti | idamucyate śraddhendriyam || tatra katamadvīryendriyam ? yān dharmān śraddhendriyeṇa śraddadhāti, tān dharmān @322 vīryendriyeṇa samudānayati | idamucyate vīryendriyam || tatra katamat smrtīndriyam ? yān dharmān vīryendriyeṇa samudānayati, tān dharmān smrtīndriyeṇa{1. ##B notes a lacuna from its archtype.##}.....|| ......vipraṇāśayati | idamucyate samādhīndriyam || tatra katamat prajñendriyam ? yān dharmān samādhīndriyeṇa ekāgrī- karoti, tān dharmān prajñendriyeṇa pratividhyati | sa teṡu dharmeṡu pratyavekṡaṇajātīyo bhavati | idamucyate prajñendriyam || imā{2 ##B## katamāni.}ni bhikṡava: pañcendriyāṇi || [17] tatra bhikṡava: katamāni pañca valāni ? yaduta śraddhābalaṃ vīryabalaṃ smrti- balaṃ samādhibalaṃ prajñābalam | ime ca bhrtyārthe kleśairanavamrdyatvāt (?) | imāni bhikṡava: pañca balāni || [18] tatra bhikṡava: katamāni sapta bodhyaṅgāni ? yaduta smrti(saṃ)bodhyaṅgaṃ dharma- pravicayasaṃbodhyaṅgaṃ gāmbhīryasaṃbodhyaṅgaṃ prītisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgaṃ upekṡā- saṃbodhyaṅgam || iha bhikṡavo bhikṡu: smrtisaṃbodhyaṅgaṃ bhāvayati viveka(##17ā#)niśritaṃ virāga- niśritaṃ nirodhaniśritaṃ vyavasargapariṇatam || evaṃ dharmapravicayasaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam || vīryasaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam || prītisaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam || prasrabdhisaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ vyavasargapariṇatam || samādhisaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam || upekṡāsaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam || imāni bhikṡava: sapta saṃbodhyaṅgāni || [19] {3. ##The contents of this para partly repeat those of Sec.7.##}tatra bhikṡava: katama āryāṡṭāṅga(mārga:)? tadyathā-samyagdrṡṭi: samyaksaṃkalpa: samyagvāk samyakkarmānta: samyagājīva: samyagvyāyāma: samyaksmrti: samyaksamādhi: | ayamucyate bhikṡava āryāṡṭāṅgamārga: || tatra katamā samyagdrṡṭi: ? yā (17b) lokottarā nātmadrṡṭisamutthitā na sa...najīvana soṡaṇapuruṡanapudgalanamanujanamānavadrṡṭisamutthitā nocchedaśāśvatadrṡṭisamutthitā na bhavavibhavadrṡṭisamutthitā na kuśalāvyākrtadrṡṭisamutthitā, yā ca na saṃsāranirvāṇadrṡṭi- samutthitā | iyamucyate samyagdrṡṭi: || tatra katama: samyaksaṃkalpa: ? yai: saṃkalpai rāgadveṡa- mohakleśā: samuttiṡṭhanti, tān saṃkalpān na saṃkalpayati | yai: (saṃ)kalpai: śīlasamādhiprajñā- vimuktidarśanaskandhā: samuttiṡṭhanti, tān saṃkalpān saṃkalpayati | ayamucyate samyaksaṃkalpa: || tatra katamā samyagvāk ? yayā rāge nātmānaṃ na parāṃśca tāpayati, nātmānaṃ na parāṃśca kleśayati, nātmānaṃ parānnānupahanti, tayā samāhitayuktayā vācā samanvāgato bhavati, yayā samyagvā samavavadati, iyamucyate samyagvāk || tatra katama: samyakkarmānta: ? yatkarma krṡṇaṃ krṡṇavipākam, tatkarmaṇā nābhisaṃskaroti, yatkarma krṡṇaśuklaṃ krṡṇaśukla- @323 vipākam, tatkarma nābhisaṃskaroti, yatkarma krṡṇaśuklavipākaṃ krṡṇa(krtsna?) (karma) (##18ā#)- kṡayāya saṃvartate, tatkarmābhisaṃskaroti | satkarmābhisaṃskaroti, satkarmapratiśaraṇakarmānta:, ayamucyate samyakkarmānta: || tatra katama: samyagājīva: ? yadārthavaśena guṇasaṃlekhādutsarjanatā na kuhanatā na lapanatā na naiṡpeṡikatā srvatāravācāśīlatā(?) paralokeṡūśakutā(?) ātma- lokasaṃtuṡṭi: anavayatā āryāntajñātājīvitā, ayamucyate samyagājīva: || tatra katama: samyagvyāyāma: ? yo vyāyāmo mithyā, yo ajñānarāgadveṡamohakleśānuśāyita:, taṃ vyāyāmaṃ necchati | yo vyāyāma: samyagāryamārgasatyāvatāro nirvāṇagāmī pratipadarpayati, taṃ vyāyāmaṃ samanugacchati | ayamucyate samyagvyāyāma: || tatra katamā samyaksmrti: ? yā sūpasthitā aprakampyā rjukā akuṭilā saṃsāradveṡādīnavadarśikā nirvāṇapathapraṇetrī smrti: spharaṇaṃ āryamārgāsaṃmoṡa: | iyamucyate samyaksmrti: || tatra katama: samyaksamādhi: ? ya: samyaktvena samādhi: | yasmin samādhau sthita: sarvasattvapramokṡāya samyak sthitatvaṃ niyāmamavakrāmati, ayamu(##18b##)cyate samyaksamādhi: || ayamucyate āryāṡṭāṅgo mārga: || [20] tatra katamā bhikṡava: ṡoḍaśākārā ānāpānasmrti: ? hrasvaṃ vā āśvasan dīrghaṃ vā, āśvasāmīti yathābhūtaṃ prajānāti | dīrghaṃ vā praśvasan dīrghaṃ praśvasāmīti yathābhūtaṃ prajānāti | hrasvamāśvasan hrasvamāśvasāmīti yathābhūtaṃ prajānāti | hrasvaṃ vā praśvasan hrasvaṃ praśvasāmīti yathābhūtaṃ prajānāti | kāyapratisaṃvedī āśvasan kāyapratisaṃvedī āśvasāmīti yathābhūtaṃ prajānāti | kāyapratisaṃvedī praśvasan kāyapratisaṃvedī praśva- sāmīti yathābhūtaṃ prajānāti | kāyasaṃskārapratisaṃvedī āśvasan kāyasaṃskārapratisaṃvedī āśvasāmīti yathābhūtaṃ prajānāti | kāyasaṃskārapratisaṃvedī āśvasan kāyasaṃskāraprati- saṃvedī vā praśvasan yathābhūtaṃ prajānāti | sarvakāyapratisaṃvedī āśvasan sarvakāyapratisaṃvedī āśvasāmīti yathābhūtaṃ prajānāti | sarvakāyapratisaṃvedī praśvasan sarvakāyapratisaṃvedī vā praśvasāmīti yathābhūtaṃ prajānāti | sarvakāyasaṃskārapratisaṃvedī āśvasan sarvakāyasaṃskāra- pratisaṃvedī (##19ā#) praśvasan sarvakāya(saṃskāra) pratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | prasrabhyanti me kāyasaṃskārā āśvasan prasrabhyanti me kāyasaṃskārā āśvasā- mīti yathābhūtaṃ prajānāti | prasrabhyanti me kāyasaṃskārā: praśvasan prasrabhyanti me kāya- saṃskārā: praśvasāmīti yathābhūtaṃ prajānāti | prītipratisaṃvedī āśvasan prītipratisaṃvedī āśvasāmīti yathābhūtaṃ prajānāti | prītipratisaṃvedī praśvasan prītipratisaṃvedī (praśvasā- mīti ) yathābhūtaṃ prajānāti | sukhapratisaṃvedī āśvasan sukhapratisaṃvedī āśvasāmīti yathābhūtaṃ jānāti | sukhapratisaṃvedī praśvasan sukhapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | cittapratisaṃvedī āśvasan cittapratisaṃvedī āśvasāmīti yathābhūtaṃ prajānāti | cittapratisaṃvedī praśvasan cittapratisaṃvedī (praśvasāmīti) yathābhūtaṃ prajānāti | cittasaṃskārapratisaṃvedī āśvasan cittasaṃskārapratisaṃvedī āśvasāmīti yathābhūtaṃ @324 prajānāti | cittasaṃskārapratisaṃvedī praśvasan cittasaṃskārapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | prasrabhyanti me citta(##19b##)saṃskārā: (āśvasan) āśvasāmīti yathābhūtaṃ prajānāti | prasrabhyanti me cittasaṃskārā: praśvasan praśvasāmīti yathābhūtaṃ prajānāti | abhimodati me cittamāśvasan abhimodati me cittamāśvasāmīti yathābhūtaṃ prajānāti | abhimodati me cittaṃ praśvasan abhimodati me cittaṃ praśvasāmīti yathā(bhūtaṃ prajānāti) | vimucyati me cittamāśvasan vimucyati me cittamāśvasāmīti yathābhūtaṃ prajānāti | vimucyati me cittaṃ praśva(san vimu)cyati me cittaṃ praśvasāmīti yathābhūtaṃ prajānāti | samāhitaṃ me cittamāśvasan samāhitaṃ me cittamāśvasāmīti yathābhūtaṃ prajānāti | samāhitaṃ me cittaṃ praśvasan samāhitaṃ me cittaṃ praśvasāmīti yathābhūtaṃ prajānāti | evamanityānudarśī virāgānudarśī nirodhānudarśī pratini:sargānudarśī āśvasan pratini:sargānudarśī āśvasāmīti yathābhūtaṃ prajānāti | ...pratini:sargānudarśī vā praśvasan pratini:sargānudarśī praśvasāmīti yathābhūtaṃ prajānāti | iyaṃ bhikṡava: ṡoḍaśākārā ānāpānasmrti: || [21] tatra katamāni catvāri srotaāpattyaṅgāni ? iha bhikṡava: śrāvako’vetya buddhe prasādena samanvāgato bhavati-itya(##20ā#)pi sa bhagavāṃstathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavāniti | dharme’vetya prasādena samanvāgato bhavati-svākhyāto bhagavatā dharma: sāṃdrṡṭiko nirjvara: ākālika aupanāyika: ihapaśyaka: pratyātmavedanīyo vijñairyaduta nadanimada- napadheyāsāṃ (?) prativinaya ālayasamuddhāto dharmopaccheda: śūnyatānupalambha: trṡṇākṡayo nirodho nirvāṇam | saṃghe’vetya prasādena samanvāgato bhavati-supratipanno bhagavata: āryaśrāvaka- saṃgho nyāyapratipanna: sapratipanna: sāmīcipratipanno dharmānudharmapratipanno’nudharmacārī | santi saṃghe srotāpattiphalasākṡātkriyāyai pratipannakā: | santi saṃghe srotāpannā: | santi saṃghe sakrdāgāmiphalasākṡātkriyāyai pratipannakā: | santi saṃghe sakrdāgāmina: | santi saṃghe anāgāmiphalasākṡātkriyāyai pratipannakā: | santi saṃghe anāgāmina: | santi saṃghe arhattva- phalasākṡātkriyāyai pratipannakā: | santi saṃghe arhanta: | yaduta catvāri puruṡayugāni, aṡṭau puruṡapudgalā: | eṡa bhagavata: śrāvakasaṃgha: śraddhā(##20b##)saṃpanna: śrutasaṃpanna: samādhisaṃpanna: prajñāsaṃpanna: vimuktisaṃpanna: vimuktijñānadarśanasaṃpanna: āhavanīya: prāhavanīya: añjalīkaraṇīya: sāmīcikaraṇīya: anuttaraṃ puṇyakṡetraṃ darśanīyo lokasya yaduta āryakāntai: śīlai: samanvāgato yāni śīlāni akhaṇḍāni acchidrāṇi adhrtīni aśabalāni akalmaṡāṇi bhujiṡyāṇi aparāmrṡṭāni susamastāni vijñapraśastāni jayasaṃpannāni agarhitāni vijñairiti | imāni catvāri srotaāpattyaṅgāni || [22] katamāni bhikṡavo daśa tathāgatabalāni ? tathāgata: sthānaṃ ca sthānato yathābhūtaṃ prajānāti, asthānaṃ cāsthānato yathābhūtaṃ prajānāti | idaṃ prathamaṃ tathāgatasya @325 tathāgatabalam | atītānāgatapratyutpannānāṃ karmadharmasamādānānāṃ vipākaṃ yathābhūtaṃ prajānāti | parasattvānāṃ parapudgalānāmanekādhimuktikānāṃ vipākaṃ yathābhūtaṃ prajānāti | anekalokadhātukalokānāṃ nānādhātukalokamiti yathābhūtaṃ prajānāti | parasattvānāmindri- yāṇāṃ parāparajñatāṃ yathābhūtaṃ prajānāti | sarvatragāminīṃ pra(21a)tipadaṃ tatratatragāminīṃ yathābhūtaṃ prajānāti | parasattvānāmindriyabalabodhyaṅgadhyānavimokṡasamādhisamāpattīnāṃ saṃkleśa- vyavadānāni yathābhūtaṃ prajānāti | sākāraṃ sāṅgaṃ...śaṃsanimittamanekavidhaṃ pūrvanivāsamanu- smarati | ekāmapi jātimanusmarati, dve tisraścatasro yāvadanekānyapi jātikoṭīniyutaśata- sahasrāṇyanusmaratīti vistara: | sa divyena cakṡuṡā atikrāntamānuṡyakeṇa sattvān paśyati cyavamānānupapadyamānānapi | kāyavāṅmanasāṃ sucaritaduścaritai: sugatidurgatiṡūpapadyamānānīti vistara: | āsravakṡayādanāsravāṃ cetovimuktiṃ prajñayā yathābhūtaṃ prajānāti | imāni bhikṡavo daśa tathāgatabalāni || [23] katamāni bhikṡavastathāgatasya catvāri vaiśāradyāni ? iha bhagavān samyaksaṃbuddha ityātmāne prajānīte | ime tvayādharmā nābhisaṃbuddhā ityatra kaścidvādaṃ samāropayet sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṡāyām | nimitta- metadanusamanupaśyati | nimittaṃ samanupaśyaṃstathāgato bhagavān kṡemaprāpto abhayaprāpta (21b) ārṡabhaṃ sthānaṃ prajānāti | samyakparṡadgata: siṃhanādaṃ nadati | brāhmaṃ cakraṃ pravartayati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacidvā punarloke sahadharmeṇeti | ye punastathāgatairnāntarāyikā dharmā ākhyātā: tānapratisevamānasya nānamantarāyet (?) yatra kaścidvādamāropayet iti vistara: | yā vā anena pratipadākhyātā āryā nairyāṇikā hīnāṃ pratiraṡāvamāṇo (?) na niryāyāt daketara: (?) samyagdu:khanāśāya ityatra....kaścitpūrva- vat | kṡīṇāsravasya satamātmānaṃ pratijānata: ime āsravā aparikṡīṇā ityatra kaścidvādamāro- payet sadevaloke samārake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṡāyāṃ nimittamevaṃ na samanupaśyati | nimitta(ma)samanupaśyan tathāgata: sthāmaprāpto viharati abhayaprāpta āha- (rṡa ?)bhaṃ sthānaṃ prajānāti | samyakparṡadgata: siṃhanādaṃ nadati, brāhmaṃ cakraṃ pravartayati apravartitaṃ śramaṇena vā brāhmaṇena vā kenacidvā punarloke sahadharmeṇeti | imāni bhikṡavo bhagavatastathāgatasya catvāri vaiśāradyāni || [24] katamāstathāgatasya (##22ā#) catasra: pratisaṃvida: ? yaduta arthapratisaṃvit dharmapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit | imā bhikṡavaścatasra: pratisaṃvida: || [25] katame bhikṡavo’ṡṭādaśāveṇikā buddhadharmā: ? nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti muṡitasmrtitā, nāsti (a?)samāhitaṃ cittam, nāsti nānātvasaṃjñā, nāstyapratisaṃkhyāyopekṡā, nāsti chandasya hāni:, nāsti vīryasya hāni:, nāsti smrterhāni:, nāsti prajñāhāni:, nāsti vimukterhāni:, trivimuktijñānadarśanāni, atīte’dhvanyasaṅgamapratihataṃ @326 jñānadarśanam, anāgate’dhvanyasaṅgamapratihataṃ jñānadarśanam, pratyutpanne’dhvanyasaṅgamapratihataṃ jñānadarśanam, sarvakāyakarmajñānapūrvakaṃ saṃjñāparivarta:, sarvavākkarmajñānapūrvagamaṃ jñānānuparivarta:, sarvamana:karmajñānapūrvaṃgamaṃ jñānānuparivarta: | ime bhikṡavastathāgatasya aṡṭādaśāveṇikā dharmā: || [26] tatra katamāni tathāgatasya dvātriṃśanmahāpuruṡalakṡaṇāni ? supratiṡṭhitapādatā tathāgatasyedaṃ mahāpuruṡalakṡaṇam | adhastāt pādatalayoścakrāṅki(##22b##)tapādatalatā | āyatapārṡṇisaṃgatapādatā | dīrghāṅgulitā | jālahastapādatā | mrdutaruṇahastapādatā | saptotsadaśarīratā | aiṇeyajaṅghatā | kośagatabastiguhyatā | siṃhapūrvārdhakāyatā | citāntarāṃsatā | susaṃvrtaskandhatā | anunnāmatā | pralambabāhutā | viśuddhanetratā | kambugrīvatā | siṃhahanutā | samacatvāriṃśaddantatā | samāviraladantatā | suśukladantatā | prabhūtatanujihvatā | rasarasāgratā | brahmasvarakalaviṅkarutasvaratā | abhinīlanetratā | gopakṡma- netratā | sūkṡmacchavitā | suvarṇavarṇacchavitā | ekaikaromakūpatā | uttuṅgapradakṡiṇāvartaromatā | indranīlakeśatā | suśuklabhramukhāntarorṇalalāṭatā | uṡṇīṡaśiraskatā | nyagrodhaparimaṇḍala- samantaprāsādikatā | mahānārāyaṇabalasamantaprāsādikatā | tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇam | imāni bhikṡavastathāgatasya mahāpuruṡalakṡaṇāni || supratiṡṭhitau pādau- tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrvaṃ drḍhasamādānatayā nirvrttam | adhastātpāda talayoścakrāṅkitapā (##23ā#) datalatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve parasattvā- jihmakaraṇatayā nirvrttam | āyatapādapārṡṇisaṃgatapādatā-tathāgatasyedaṃ mahāpuruṡalakṡaṇaṃ pūrve mātāpitarau satkrtya caraṇe śuśrūṡatayābhinirvrttam | dīrghāṅgulikatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve dharmārakṡāvaraṇaguptikaraṇayā nirvrttam | jālahastapādatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve parivārābhedanatayā nirvrttam | mrdutaruṇahastapādatā- tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve vividhaprāvaraṇānnapradānatayā nirvrttam | saptotsadaśarīratā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ parakiṃkaraṇīyasaumukhyakaraṇa- tayā nirvrttam | ....viśuddhanetratā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve daśakuśala- karmapathātaptasamādānatayā nirvrttam | kambugrīvatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve glāneṡu vividhabhaiṡajyānnapradānatayā nirvrttam | siṃhahanu(##23b##)tā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve kuśalamūlaprayogatayā nirvrttam | samacatvāriṃśaddantatā- tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve sattvasamāśvāsanaprayogatayā nirvrttam | aviraladantatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve bhinnasattvasaṃdhānatayā nirvrttam | samadantatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve manāpamaṇipradānatayā nirvrttam | suśukladantatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve svārakṡitakāya- vāṅmanaskarmatayā nirvrttam | prabhūta(tanu)jihvatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrvaṃ satyabhāṡaṇatayā nirvrttam | rasarasāgratā-tathāgatasya (mahā)puruṡasya mahāpuruṡalakṡaṇaṃ @327 pūrveṡvapramāṇapuṇyaskandha...tvātmanatāparamābhiprapacchannatayā nirvrttam | brahmakalaviṅkarutasvaratā- tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve snigdhavacanasattvānāṃvanatā(?) ānandavacana- śravaṇatayā nirvrttam | abhinīlanetratā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ (##24ā#) pūrve maitravatsattvasaṃrakṡaṇatayā nirvrttam | gopakṡmanetratā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡa- lakṡaṇaṃ pūrve a(pra?)krtimātayā nirvrttam | sūkṡmacchavitā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve dharmasaṃgīticittasaṃrakṡaṇakarmaṇyatayā nirvrttam | suvarṇavarṇacchavitā- tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve śayyāsanāstaraṇamanāpavacanapradānatayā nirvrttam | ekaikaromakūpatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve saṃgaṇikā- parivarjanatayā nirvrttam | pradakṡiṇāvartaromatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve ācāryopādhyāyakalyāṇamitrānuśāsanipradakṡiṇagrāhitayā nirvrttam | indranīlakeśatā- tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve sarvaprāṇānukampanatayā nihataloṡṭadaṇḍaśastratayā nirvrttam | suśuklabhramukhāntarorṇalalāṭatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve varṇārhānāṃ varṇabhāṡaṇatayā nirvrttam | uṡṇīṡaśiraskatā-tathāgatasyedaṃ mahā(##24b##)- puruṡasya mahāpuruṡalakṡaṇaṃ pūrve gurugauravapraṇāmatayā nirvrttam | nyagrodhaparimaṇḍalasamanta- prāsādikatā-tathāgatasyedaṃ mahāpuruṡasya mahāpuruṡalakṡaṇaṃ pūrve ātmana: parasattvānāṃ ca samādhau niyojanatayā nirvrttam | śarīrasamantaprāsādikatā-tathāgatasyedaṃ mahāpuruṡasya mahā- puruṡalakṡaṇaṃ pūrve tathāgatabimbakaraṇatayā bhinnastūpapratisaṃskāratayā pareṡāṃ ca bhītānāmāśvāsana- saṃdhānatayā ca nirvrttam | apramāṇai: kuśalamūlaiśca teṡu dharmeṡu vaśavartitvāt tathāgatasya dvātriṃśanmahāpuruṡalakṡaṇāni kāye nirvrttāni || [27] katamāni aśītyanuvyañjanāni ? tāmranakhāśca buddhā bhagavanta:, snigdha- nakhāśca uttuṅganakhāśca vrttāṅgulinakhāśca cittāṅgulayaśca anupūrvāṅgulayaśca gūḍhaśirāśca nirgranthi- śirāśca gūḍhagulphāśca siṃhavikrāntagāminaśca nāgavikrāntagāminaśca haṃsavikrāntagāminaśca vrṡabhavikrāntagāminaśca pradakṡiṇagāminaśca cārugāminaśca avakragātrāśca vrttagātrāśca anupūrva- gātrāśca prthugurumaṇḍalāśca paripūrṇavyañjanāśca sama(25a)kramāśca śucigātrāśca mrdugātrāśca viśuddhagātrāśca utsadagātrāśca susaṃhatagātrāśca suvibhaktapratyaṅgāśca vitimiraśuddhalocanāśca vrttakukṡayaśca mrṡṭakukṡayaśca abhagnakukṡayaśca kṡāmodarāśca gambhīranābhayaśca āvartanābhayaśca samantaprāsādikāśca śucisamācārāśca vyapagatatilakagātrāśca tūlasadrśasukumārapāṇayaśca snigdhapāṇirekhāśca gambhīrapāṇirekhāśca..nirekhāśca alpāyatavadanāśca bimbapratibimbaaprati- bimbadaśanavadanāśca mrdujihvāśca tāmrajihvāśca gajagarjitajīmūtaghoṡāśca madhuragurumañjusvarāśca vrttadaṃṡṭrāśca tīkṡṇasamadaṃṡṭrāśca anupūrvadaṃṡṭrāśca tuṅganāsāśca śucināsāśca viśālanayanāśa āyatalekhanāśca vi(kasi)tapadmanayanāśca nīlotpaladalanayanāśca vyāyatapīnacakṡuṡaśca āyatabhruvaśca samaromabhruvaśca snigdhabhruvaśca pīnāyatakarṇāśca samakarṇāśca anupahatakarṇāśca @328 supariṇatalalāṭāśca suparipūrṇāśca bhramarasadrśakeśāśca vrttakeśāśca śuklakeśāśca asaṃsuḍhita- keśāśca aparuṡakeśāśca su(##25b##)parikeśāśca śrīvatsasvastikanandyāvartacakravajrapadmamatsyādi- lāñchanapādatalāśca buddhā bhagavanto bhavanti | imāni bhikṡavastathāgatasya aśītyanu- vyañjanāni kāye nirvrttāni || yaduktaṃ bhagavatā-dharmaṃ vo bhikṡavo deśayiṡyāmi ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ savyañjanam, kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśa- yāmi-yaduta arthaviniścayaṃ nāma dharmaparyāyamiti yato yaduktamidaṃ tat pratyuktam | bhikṡavo- ‘raṇyāyatanāni śūnyāgārāṇi parvatakandaragiriguhāpalālavrajāni abhrāvakāśaśmaśānavana- prasthāni.....bhikṡavo mā pramādyadhvam | mā paścādvipratisāriṇo bhaviṡyatha | idamasmāka- manuśāsanam || asmin khalu dharmaparyāye bhāṡyamāṇe pañcānāṃ bhikṡuśatānāmāsravebhyaścittāni vimuktāni || idamavocadbhagavān | āttamanasaste ca bhikṡava: sā ca sarvāvatī parṡat sadevamānu- ṡāsuragandharvaśca loko bhagavato bhāṡitamabhyanandanniti || ārya-arthaviniścayo nāma dharmaparyāya: samāpta: || @329 20 {1. ##Text as fixed by K. Kasawara, and edited by F. Max Muller and H. Wenzel, in Anecdota Oxoniensia, Aryan Series, Vol. I. Part V. Oxford, 1885.##} dharmasaṃgraha: | ||namo ratnatrayāya|| ratnatrayaṃ namaskrtya sarvasattvahitodayam | kathyate mohanāśāya dharmasārasamuccaya: || 1. tatra prathamaṃ tāvat trīṇi ratnāni | tadyathā-buddho dharma: saṃghaśceti || 2. trīṇi yānāni | [tadyathā-] śrāvakayānam, pratyekabuddhayānam, mahāyānaṃ ceti || 3. pañca buddhā: | tadyathā-vairocana:, akṡobhya:, ratnasaṃbhava:, amitābha:, amogha- siddhiśceti || 4. catasro devya: | tadyathā-rocanī, māmakī, pāṇḍurā, tārā ceti || 5. pañca rakṡā: | tadyathā-pratisarā, sāhasrapramardanī, mārīcī, mantrānusāriṇī, śīlavatī ceti || 6. sapta tathāgatā: | tadyathā-vipaśyī, śikhī, viśvabhū:, krakucchanda:, kanakamuni:, kāśyapa:, śākyamuniśceti || 7. catvāro lokapālā: | tadyathā-dhrtarāṡṭra:, virūpākṡa:, virūḍhaka:, kuberaśceti || 8. aṡṭau lokapālā: | tadyathā-indra:, yama:, varuṇa:, kubera:, īśāna:, agni:, nairrta:, vāyuriti || 9. daśa lokapālā: | aṡṭalokapālādhikamūrdhvaṃ brahmā adha: krṡṇa: || 10. caturdaśa lokapālā: | tadyathā-daśalokapālasakalam, candra:, sūrya:, prthvī, asura: || 11. daśa krodhā: | tadyathā-yamāntaka:, prajñāntaka:, padmāntaka:, vighnāntaka:, acaraṭarkirāja:, nīladaṇḍa:, mahābala:, uṡṇīṡa:, cakravartī, sambharājaśceti || 12. aṡṭau bodhisattvā: | tadyathā-maitreya:, gaganagañja:, samantabhadra:, vajrapāṇi:, mañjuśrī:, sarvanivaraṇaviṡkambhī, kṡitigarbha:, khagarbhaśceti || 13. ṡaḍyoginya: | tadyathā-vajravārāhī, yāminī, saṃcāraṇī, saṃtrāsanī, cāṇḍikā ceti || 14. saptavidhā anuttarapūjā | tadyathā-vandanā, pūjanā, pāpadeśanā, anumodanā, adhyeṡaṇā, bodhicittotpāda:, pariṇāmanā ceti || @330 15. trīṇi kuśalamūlāni | bodhicittotpāda:, āśayaviśuddhi:, ahaṃkāramamakāra- parityāgaśceti || 16. catvāro brahmavihārā: | maitrī, karuṇā, muditā, upekṡā ceti || 17. ṡaṭ pāramitā: | dānapāramitā, śīlapāramitā, kṡāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā ceti || 18. daśa pāramitā: | ṡaṭpāramitāsakalam, upāyam, praṇidhi:, balam, jñānaṃ ceti || 19. catvāri saṃgrahavastūni | dānam, priyavacanam, arthacaryā, samānārthatā ceti || 20. pañcābhijñā: | divyacakṡu:, divyaśrotram, paracittajñānam, pūrvanivāsānu- smrti:, rddhiśceti || 21. catvāryāryasatyāni | tadyathā-du:kham, samudaya:, nirodha: mārgaśceti || 22. pañca skandhā: | rūpam, vedanā, saṃjñā, saṃskārā, vijñānaṃ ceti || 23. lokottarapañcaskandhā: | śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhā iti || 24. dvādaśāyatanāni | cakṡu:śrotraghrāṇajihvākāyamana āyatanāni rūpagandhaśabda- rasasparśadharmāyatanāni ceti || 25. aṡṭādaśa dhātava: || cakṡu:śrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharma- dhātava: cakṡurvijñāna śrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñānamanovijñānadhātavaśceti || 26. tatraikādaśa rūpaskandhā: || cakṡu:, śrotram, ghrāṇam, jihvā, kāya:, rūpam, śabda:, gandha:, rasa:, sparśa: vijñaptiśceti || 27. vedanā trividhā | sukhā, du:khā, adu:khāsukhā ceti || 28. saṃjñāskandha: | nimittodgrahaṇātmikā || 29. saṃskārā dvividhā: | tatra cittasaṃprayuktasaṃskārā:, cittaviprayuktasaṃskārāśceti || 30. cittasaṃprayuktasaṃskārāścatvāriṃśat | tadyathā-vedanā, saṃjñā, cetanā, chanda:, sparśa:, mati:, smrti:, manaskāra:, adhimokṡa:, samādhi:, śraddhā, apramāda:, prasrabdhi:, upekṡā, hrī:, apatrapā, alobha:, adveṡa:, ahiṃsā, vīryam, moha:, pramāda:, kausīdyam, aśrāddhyam, styānam, auddhatyam, ahnīkatā, anapatrapā, krodha:, upanāha:, śāṭhyam, īrṡyā, pradāna:, mrakṡa:, mātsaryam, māyā, mada:, vihiṃsā, vitarka:, vicāraśceti || 31. tatra cittaviprayuktasaṃskārāstrayodaśa | prāpti:, aprāpti:, sabhāgatā, asaṃjñi– kam, samāpti:, jīvitam, jāti:, jarā, sthiti:, anityatā, nāmakāya:, padakāya:, vyañjanakāyaśceti || 32. trīṇyasaṃskrtāni | tadyathā-ākāśa:, pratisaṃkhyānirodha:, apratisaṃkhyā- nirodhaśceti || 33. ṡaḍ viṡayā: | tadyathā-rūpam, śabda:, gandha:, rasa:, sparśa:, dharmaśceti || @331 34. tatra rūpaṃ viṡayasvabhāvam | nīlam, pītam, lohitam, avadātam, hari- tam, dīrgham, hrasvam, parimaṇḍalam, unnatam, avanatam, sātam, visātam, accham, dhūma:, raja:, mahikā, chāyā, ātapa:, āloka:, andhakāraśceti || 35. aṡṭāviṃśatividha: śabda: | sapta puruṡavākśabdā:, sapta puruṡahastādiśabdā: | eta eva (manojñā)manojñabhedenāṡṭāviṃśati: || 36. rasa: ṡaḍvidha: | tadyathā-madhura:, amla:, lavaṇa:, kaṭu:, tikta:, kaṡāyaśceti || 37. catvāro gandhā: | tadyathā-sugandha:, durgandha:, samagandha:, viṡamagandhaśceti || 38. ekādaśa spraṡṭavyāni | prthvī, āpa:, teja:, vāyu:, ślakṡṇatvam, karkaśatvam, laghutvam, gurutvam, śītam, jighatsā, pipāsā ceti || 39. pañca mahābhūtāni | prthvī, āpa:, teja:, vāyu:, ākāśaśceti || 40. pañca bhautikāni | rūpam, śabda:, gandha:, rasa:, sparśaśceti || 41. viṃśati: śūnyatā: | tadyathā-adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātma- bahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskrtaśūnyatā, asaṃskrta- śūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakrtiśūnyatā, sarvadharma- śūnyatā, lakṡaṇaśūnyatā, alakṡaṇaśūnyatā, bhāvaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā, parabhāvaśūnyatā ceti || 42. dvādaśāṅgapratītyasamutpāda: | avidyā, saṃskārā:, vijñānam, nāmarūpam, ṡaḍāyatanam, sparśa:, vedanā, trṡṇā, upādānam, bhava:, jāti:, jarāmaraṇam, śokapari- devadu:khadaurmanasyopāyāsāśceti || 43. saptatriṃśadbodhipākṡikā dharmā: | catvāri smrtyupasthānāni ||4|| catvāri samyakprahāṇāni ||8|| catvāra rddhipādā: ||12|| pañcendriyāṇi ||17|| pañca balāni ||22|| sapta bodhyaṅgāni ||29|| āryāṡṭāṅgikamārgaśceti ||37|| 44. tatra katamāni smrtyupasthānāni ? tadyathā-kāye kāyānudarśasmrtyupasthānam, vedanāyāṃ vedanānudarśasmrtyupasthānam, citte cittānudarśasmrtyupasthānam, dharme dharmānudarśa- smrtyupasthānam || 45. katamāni catvāri samyakprahāṇāni ? tadyathā-utpannānāṃ kuśalamūlānāṃ saṃrakṡaṇam | anutpannānāṃ samutpāda: | utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇam | anutpannānāṃ punaranutpādaśceti || 46. catvāra: rddhipādā: | tadyathā-chandasamādhiprahāṇāya saṃskārasamanvāgata rddhipāda: | evaṃ cittarddhipāda: | vīryarddhipāda: | mīmāṃsāsamādhiprahāṇāya saṃskāra- samanvāgatarddhipādaśceti | @332 47. pañcendriyāṇi | tadyathā-śraddhāsamādhivīryasmrtiprajñendriyaṃ ceti || 48. pañca balāni | śraddhāvīryasmrtisamādhiprajñābalaṃ ceti || 49. sapta bodhyaṅgāni | tadyathā-smrtisaṃbodhyaṅgam, dharmavicayasaṃbodhyaṅgam, vīryasaṃbo- dhyaṅgam, prītisaṃbodhyaṅgam, prasrabdhisaṃbodhyaṅgam, samādhisaṃbodhyaṅgam, upekṡāsaṃbodhyaṅgamiti || 50. āryāṡṭāṅgikamārga: || samyagdrṡṭi:, samyaksaṃkalpa:, samyagvāk, samyakkarmānta:, samyagvyāyāma:, samyaksmrti:, samyaksamādhiśceti | ete saptatriṃśadbodhipākṡikā dharmā: || 51. catasra: pratisaṃvida: | tadyathā-dharmapratisaṃvit, arthapratisaṃvit, niruktiprati- saṃvit, pratibhānapratisaṃvicceti || 52. catasro dhāraṇya: | tadyathā-ātmadhāraṇī, granthadhāraṇī, dharmadhāraṇī, mantradhāraṇī ceti || 53. catvāri pratiśaraṇāni | tadyathā-arthapratiśaraṇatā na vyañjanapratiśaraṇatā | jñānapratiśaraṇatā na vijñānapratiśaraṇatā | nītārthapratiśaraṇatā na neyārthapratiśaraṇatā | dharmapratiśaraṇatā na pudgalapratiśaraṇatā ceti || 54. ṡaḍanusmrtaya: | buddhānusmrti:, dharmānusmrti:, saṃghānusmrti:, tyāgānusmrti:, śīlānusmrti:, devānusmrtiśceti || 55. catvāri dharmapadāni | tadyathā-anityā: sarvasaṃskārā: | du:khā: sarvasaṃskārā: | nirātmāna: sarvasaṃskārā: | śāntaṃ nirvāṇaṃ ceti || 56. daśākuśalāni | tadyathā-prāṇātipāta:, adattādānam, kāmamithyācāra:, mrṡāvāda:, paiśuyam, pāruṡyam, saṃbhinnapralāpa:, abhidhyā, vyāpāda:, mithyādrṡṭiśceti || 57. gataya: ṡaṭ | tadyathā-naraka: tiryak, preta:, asura:, manuṡya:, devaśceti || 58. ṡaḍ dhātava: | prthvī, āpa:, teja:, vāyu:, ākāśa:, vijñānaṃ ceti || 59. aṡṭau vimokṡā: | tadyathā-rūpī rūpāṇi paśyati śūnyam | adhyātmārūpasaṃjñī bahirdhārūpāṇi paśyati śūnyam |ākāśānantyāyatanaṃ paśyati śūnyam | vijñānānantyā- yatanaṃ paśyati śūnyam | ākiṃcanyāyatanaṃ paśyati śūnyam | naivasaṃjñānāsaṃjñāyatanaṃ paśyati śūnyam | saṃjñāvedayitanirodhaṃ paśyati śūnyaṃ ceti || 60. pañcānantaryāṇi | tadyathā-mātrvadha:, pitrvadha: arhadvadha:, tathāgataduṡṭacitta- rudhirotpāda:, saṃghabhedaśceti || 61. aṡṭau lokadharmā: || lābha:, alābha:, sukham, du:kham, yaśa:, ayaśa:, nindā, praśaṃsā ceti || 62. navāṅgapravacanāni | tadyathā-sūtram, geyam, vyākaraṇam , gāthā, udānam, jātakam, vaipulyam, adbhutadharma:, upadeśaśceti || @333 63. dvādaśa dhūtaguṇā: | paiṇḍapātika:, traicīvarika:, khalupaścādbhaktika:, naiṡadyika:, yathāsaṃstarika:, vrkṡamūlika:, ekāsanika:, ābhyavakāśika:, āraṇyaka:, śmāśānika:, pāṃśukūlika:, nāmantikaśceti || 64. daśa bhūmaya: | pramuditā, vimalā, prabhākarī, arciṡmatī, sudurjayā, abhimukhī, dūraṃgamā, acalā, sādhumatī, dharmameghā ceti || 65. samantaprabhā, nirupamā, jñānavatī | etā: sahitāstrayodaśa bhūmaya: || 66. pañca cakṡūṃṡi | māṃsacakṡu:, dharmacakṡu:, divyacakṡu:, buddhacakṡuśceti || 67. ṡaṭ kleśā: | rāga:, pratigha:, māna:, avidyā, kudrṡṭi:, vicikitsā ceti || 68. pañca drṡṭaya: | satkāyadrṡṭi:, antagrāhadrṡṭi:, mithyādrṡṭi:, drṡṭiparāmarśa:, śīlaparāmarśa: || 69. catuviṃśatirupakleśā: | tadyathā-krodha:, upanāha:, mrakṡa:, pradāśa:, īrṡyā, mātsaryam, śāṭhyam, māyā, mada:, vihiṃsā, hrī:, anapatrapā, styānam, aśrāddhyam, kausīdyam, pramāda:, muṡitasmrti:, vikṡepa:, asaṃprajanyam, kaukrtyam, middham, vitarka:, vicāraśceti || 70. pañcāhārā: | dhyānāhārā:, kavalīkārāhārā:, pratyāhārā:, sparśāhārā:, saṃcetanikāhārāśceti || 71. pañca bhayāni | ājīvikābhayam, śokabhayam, maraṇabhayam, durgatibhayam, parṡada{1. parṡacchāradyabhayam.}sādyabhayaṃ ceti || 72. catvāri dhyānāni | tadyathā-savitarkaṃ savicāraṃ vivekajaṃ prītisukhamiti prathamadhyānam | adhyātmapramodanātprītisukhamiti dvitīyam | upekṡāsmrtisaṃprajanyaṃ sukhamiti trtīyam | upekṡāsmrtipariśuddhiradu:khāsukhā vedaneti caturthaṃ dhyānamiti || 73. trayo vimokṡā: | śūnyatā, animitta:, apraṇihitaśceti || 74. bodhisattvānāṃ daśa vaśitā: | āyurvaśitā, cittavaśitā, pariṡkāravaśitā, dharmavaśitā, rddhivaśitā, janmavaśitā, adhimuktivaśitā, praṇidhānavaśitā, karmavaśitā, jñānavaśitā ceti || 75. bodhisattvānāṃ daśa balāni | tadyathā-adhimuktibalam, pratisaṃkhyānabalam, bhāvabalam, kṡāntibalam, jñānabalam, prahāṇabalam, samādhibalam, pratibhānabalam, puṇyabalam, pratipattibalaṃ ceti || 76. tathāgatasya daśa balāni | tadyathā-sthānāsthānajñānabalam, karmavipākajñāna- balam, nānādhātujñānabalam, nānādhimuktijñānabalam, sattvendriyaparāparajñānabalam, sarvatra- gāminīpratipattijñānabalam, dhyānavimokṡasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalam, pūrvanivāsānusmrtijñānabalam, cyutyutpattijñānabalam, āsravakṡayajñānabalaṃ ceti || @334 77. catvāri vaiśāradyāni | tadyathā-abhisaṃbodhivaiśāradyam, āsravakṡayajñāna- vaiśāradyam, nairvāṇikamārgāvataraṇavaiśāradyam [antarāyikadharmānanyathātvaniścitavyākaraṇa- vaiśāradyaṃ] ceti || 78. pañca mātsaryāṇi | dharmamātsaryam, lābhamātsaryam, āvāsamātsaryam, kuśala- mātsaryam, varṇamātsaryaṃ ceti || 79. aṡṭādaśāveṇikā buddhadharmā: | tadyathā-nāsti tathāgatasya skhalitam | nāsti ravitam | nāsti muṡitasmrtitā | nāstyasamāhitacittam | nāsti nānātvasaṃjñā | nāstya- pratisaṃkhyāyopekṡā | nāsti chandaparihāṇi: | nāsti vīryaparihāṇi: | nāsti smrtiparihāṇi: | nāsti samādhiparihāṇi: | nāsti prajñāparihāṇi: | nāsti vimuktiparihāṇi: | nāsti vimuktijñānadarśanaparihāṇi: | sarvakāyakarmajñānapūrvagamajñānānuparivrtti: | sarvavākkarmajñānapūrvaṃ- gamajñānānuparivrtti: | sarvamanaskarmajñānapūrvaṃgamajñānānuparivrtti: | atīte’dhvanyasaṅgamapratihata- jñānam | pratyutpanne’dhvanyasaṅgamapratihatajñānadarśanaṃ ceti || 80. catvāro mārā: | tadyathā-skandhamāra:, kleśamāra:, devaputramāra:, mrtyumāraśceti || 81. catvāri śraddhāṅgāni | tadyathā-āryasatyam, triratnam, karma, karmaphalaṃ ceti || 82. navānupūrvasamādhisamāpattaya: | tadyathā-catvāri dhyānāni, catasra ārūpya- samāpattaya:, nirodhasamāpattiśceti || 83. dvātriṃśallakṡaṇāni | tadyathā-cakrāṅkitapāṇipādatalatā | supratiṡṭhitapāṇi- pādatalatā | jālābalabaddhā(vanaddhā ?)ṅgulipāṇipādatalatā | mrdutaruṇahastapādatalatā | saptotsadatā | dīrghāṅgulitā | āyatapārṡṇitā | rjugātratā | utsaṅgapādatā | urdhvāgraromatā | aiṇeyajaṅghatā | pralambabāhutā | koṡagatabastiguhyatā | suvarṇavarṇatā | śuklacchavitā | pradakṡiṇāvartaikaromatā | ūrṇālaṃkrtamukhatā | siṃhapūrvāntakāyatā | susaṃvrttaskandhatā | citāntarāṃsatā | rasarasāgratā | nyagrodhaparimaṇḍalatā | uṡṇīṡaśiraskatā | prabhūtajihvatā | siṃhahanutā | śuklahanutā | samadantatā | haṃsavikrāntagāmitā | aviraladantatā | samacatvāriṃ- śaddantatā | abhinīlanetratā | gopakṡanetratā ceti || 84. aśītyanuvyañjanāni | tadyathā-tāmranakhatā | snigdhanakhatā | tuṅganakhatā | chatrāṅgulitā | citrāṅgulitā | anupūrvāṅgulitā | gūḍhaśiratā | nirgranthiśiratā | gūḍha- gulphatā | aviṡamapādatā | siṃhavikrāntagāmitā | nāgavikrāntagāmitā | haṃsavikrānta- gāmitā | vrṡabhavikrāntagāmitā | pradakṡiṇagāmitā | cārugāmitā | avakragāmitā | vrttagātratā | mrṡṭagātratā | anupūrvagātratā | śucigātratā | mrdugātratā | viśuddhagātratā | paripūrṇavyañjanatā | prthucārumaṇḍalagātratā | samakramatā | viśuddhanetratā | sukumāragātratā | adīnagātratā | utsāhagātratā | gambhīrakukṡitā | prasannagātratā | suvibhaktāṅgapratyaṅgatā | vitimiraśuddhālokatā | vrttakukṡitā | mrṡṭakukṡitā | abhugnakukṡitā | kṡ#amakukṡitā | @335 pradakṡiṇāvartanābhitā | samantaprāsādikatā | śucisamudāratā | vyapagatatilakagātratā | tūlasadrśasukumārapāṇitā | snigdhapāṇilekhatā | gambhīrapāṇilekhatā | āyatapāṇilekhatā | nātyāyatavacanatā | bimbapratibimboṡṭhatā | mrdujihvatā | tanujihvatā | raktajihvatā | meghagarjitaghoṡatā | madhuracārumañjusvaratā | vrttadaṃṡṭratā | tīkṡṇadaṃṡṭratā | śukladaṃṡṭratā | samadaṃṡṭratā | anupūrvadaṃṡṭratā | tuṅganāsatā | śucināsatā | viśālanayanatā | citrapakṡmatā | sitāsitakamaladalanayanatā | āyatabhrūkatā | śuklabhrūkatā | susnigdhabhrūkatā | pīnāyata- bhujalatā | samakarṇatā | anupahatakarṇendriyatā | avimlānalalāṭatā | prthulalāṭatā | suparipūrṇottamāṅgatā | bhramarasadrśakeśatā | citrakeśatā | guḍākeśatā | asaṃmuṇitakeśatā | aparuṡakeśatā | surabhikeśatā | śrīvatsamuktikanandyāvartalakṡitapāṇipādatalatā ceti || 85. cakravartināṃ sapta ratnāni | tadyathā-cakraratnam, aśvaratnam, hastiratnam, maṇiratnam, strīratnam, khaḍgaratnam, pariṇāyakaratnaṃ ceti || 86. tatra trayo’dhvāna: | tadyathā-atīto’dhvā, anāgato’dhvā, pratyutpanno’dhvā ceti || 87. catvāra: kalpā: | tadyathā-antarakalpā:, mahākalpā:, śūnyakalpā:, sārakalpāśceti || 88. catvāri yugāni | tadyathā-krtayugam, tretāyugam, dvāparam, kaliyugaṃ ceti || 89. lokadvayam | tadyathā-sattvaloka:, bhājanalokaśceti || 90. catvāro yonaya: | tadyathā-aṇḍaja:, saṃsvedaja:, jarāyuja:, upapādukaśceti || 91. pañca kaṡāyā: | tadyathā-kleśakaṡāya:, drṡṭikaṡāya:, sattvakaṡāya:, āyu:kaṡāya:, kalpakaṡāyaśceti || 92. traya: sattvādhyā: | tadyathā-pūrvāntakoṭiparijñāyā:, aparāntakoṭiparijñāyā:, caturmārakoṭiparijñāyāśceti || 93. daśa jñānāni | tadyathā-du:khajñānam, samudayajñānam, nirodhajñānam, mārga- jñānam, dharmajñānam, anvayajñānam, saṃvrtijñānam, paracittajñānam, kṡayajñānam, anutpāda- jñānaṃ ceti || 94. pañca jñānāni | tadyathā-ādarśanajñānam, samatājñānam, pratyavekṡaṇājñānam, krtyānuṡṭhānajñānam, suviśuddhadharmadhātujñānaṃ ceti || 95. dve satye | tadyathā-saṃvrtisatyam, paramārthasatyaṃ ceti || 96. caturāryasatyeṡu ṡoḍaśa kṡāntijñānalakṡaṇā: | tadyathā-du:khe dharmajñānakṡānti:, du:khe dharmajñānam, du:khe’nvayajñānakṡānti:, du:khe’nvayajñānam | samudaye dharmajñānakṡānti:, @336 samudaye dharmajñānam, samudaye’nvayajñānakṡānti:, samudaye’nvayajñānam | nirodhe dharmajñānakṡānti:, nirodhe dharmajñānam, nirodhe’nvayajñānakṡānti:, nirodhe’nvayajñānam | mārge dharmajñānakṡānti:, mārge dharmajñānam, mārge’nvayajñānakṡānti:, mārge’nvayajñānaṃ ceti || 97. tatra du:khasatye catvāra ākārā: | tadyathā-anityata:, du:khata:, śūnyata:, anātmataśceti || 98. samudayasatye catvāra ākārā: | tadyathā-hetuta:, samudayata:, prabhavata:, pratyayataśceti 99. nirodhasatye catvāra ākārā: | tadyathā-nirodhata:, śāntata:, praṇītata:, ni:saraṇataśceti || 100. mārgasatye catvāra ākārā: | tadyathā-mārgata:, nyāyata:, pratipattita:, nairyāṇika(ta)śceti || 101. catvāra: samādhaya: | tadyathā-ālokasamādhi:, vrtāsamādhi:, ekādaśapratiṡṭha- samādhi:, ānantaryasamādhiśceti || 102. tatrāṡṭau [puruṡa]-pudgalā: | tadyathā-srotaāpannaphalapratipannaka:, srotaāpanna:, sakrdāgāmiphalapratipannaka:, sakrdāgāmī, anāgāmiphalapratipannaka:, anāgāmī, arhatphala- pratipannaka:, arhaṃśceti || 103. tathāṡṭau pratipudgalā: | tadyathā-śraddhānusārī, dharmānusārī, srotaāpanna:, devakulaṃkula:, manuṡyakulaṃkula:, sakrdāgāmiphala:, śraddhāvimuktirdrṡṭiprāpta ekavīciko’nāgā- bhyantarāparinirvāyī upahatyaparinirvāyī abhisaṃskāraparinirvāyī pluto’rddhapluta: sarvāstānapluto drṡṭadharmasama: kāyasākṡī khaḍgaśceti || 104. [##Ms. 1—{1. These two Mss. present versions which are very corrupt and are given here as they appear in the printed text.##}tadanu dvādaśākāradharmacakrapravartakaṃ(naṃ?) katamat ? tadyathā-idaṃ du:khamāryasatyamiti bhikṡava: pūrvamanuśrutya teṡu dharmeṡu yoniśo manasiṃgavata: (?) cakṡurudapādi | jñānamutpādi cintotpādi | cutrirudapādi | ityekaparicataka: 1 idaṃ du:khamārya sa tatra khalvabhijñātaṃ iti bhikṡava: | ityādi pūrvavaditiya: || idaṃ du:khasamudayamāryasatvaṃ tava khalva- bhijñāya prahīṇamiti hityādi trtīya: | tathā idaṃ du:khanirodha āryasatyamiti hipratyeka: || idaṃ du:khanirodhaāryyasatyaṃ tatra khalvabhijñāya śākṡāt kartavyamiti hitya dvitīya: | idaṃ du:khanirodhaāryasatya tatra khalu bhijñāya śākṡāt dvitīya | tadyathā idaṃ du:khamārgagāmini pratipadāryasatyemiti tyeka || idaṃ du:khamokṡagāminī pratipa ityāryyasatyaṃ tatra khalu bhijñāya bhāvayitavyamiti hi bhikṡava ityādi trtīya: | parivartta ityeva dvādaśākāradharmacakrapravarttana- miti ||] @337 ##Ms. C.## tadanu dvādaśākāradharmacakrapravartaka: | kata- mat | idaṃ du:khamāryasatyamiti bhikṡava: | pūrvamanuśrutya teṡu dharmeṡu yoniśo manasiga- vata: cakṡurudapādi | jñānamutpādi citto- tpādi | cutrirutpādi || ityekaparivartakaṃ idaṃ du:khamāryasatyaṃ tatra khalvabhijñāya parijñātamiti hi bhikṡava: | pūrvamanuśruya teṡu yoniso mana- siṅgarvuta: || iti dvitīya: || idamāryasatyaṃ tatra khalvabhijñātaṃ iti bhikṡava: | ityādi pūrvavaditi ya: || idaṃ du:khasamudayamāryasatyaṃ tava khalvabhi- jñāya prahīṇamiti hītyādi trtīyam || tathā idaṃ du:khanirodha āryasatyamiti hi pratyeka: || idaṃ du:khanirodha āryasatyaṃ tatra khalvabhijñāya sākṡāt kartavyamiti hītyādi | dvitīya: | idaṃ du:khanirodha āryasatyaṃ tatra khalvabhijñāya sākṡāt krtamiti dvitīya: | tathā idaṃ du:khamārgagāmini pratipadārya- satyamiti pratyeka | idaṃ du:khamokṡagāminī pratipat || ityāryasatyaṃ tatra khalvabhijñāya bhātavyamiti hi bhikṡava: ityādi trtīya: | parivartta ityevaṃ dvādaśākāradharmacakrapravartana- miti || || ##Restored Text.## tadatra dvādaśākāradharmacakrapravartakaṃ (naṃ?) katamat ? idaṃ du:khamāryasatyamiti (me) bhikṡava: pūrvamananuśruteṡu dharmeṡu yoniśo manasikurvata: cakṡurudapādi jñānamudapādi vidyodapādi bhūrirudapādītyekaṃ parivartakam | idaṃ du:kha- māryasatyaṃ tatra khalvabhijñāya parijñātamiti hi (me) bhikṡava: pūrvamananuśruteṡu dharmeṡu yoniśo manasikurvata iti dvitīyam | idaṃ du:khamāryasatyaṃ tatra khalvabhijñāya parijñātamiti bhikṡava: ityādi pūrvavaditi trtīyam || [tathedaṃ du:khasamudayamāyasatyamiti pratye- kam | idaṃ du:khasamudayamāryasatyaṃ tatra khalva- bhijñāya prahātavyamiti dvitīyam |] idaṃ du:khasamudayamāryasatyaṃ tatra khalvabhijñāya prahīṇamiti hītyādi trtīyam | tathedaṃ du:khanirodhamāryasatyamiti hi pratye- kam | idaṃ du:khanirodhamāryasatyaṃ tatra khalvabhijñāya sākṡātkartavyamiti hītyādi dvitīyam | idaṃ du:khanirodhamāryasatyaṃ tatra khalvabhijñāya sākṡātkrtamiti trtīyam || tatheyaṃ du:khamārgagāminī pratipadityārya- satyamiti pratyekam | iyaṃ du:khamokṡagāminī pratipadityāryasatyaṃ tatra khalvabhivijñāya bhāva- yitavyamiti hi bhikṡava ityādi dvitīyam | [idaṃ du:khamokṡagāminī pratipadityāryasatyaṃ tatra khalvabhijñāya bhāvitamiti trtīyam ||] 105. tatra dānaṃ trividham | tadyathā-dharmadānam, āmiṡadānam, maitrīdānaṃ ceti || 106. śīlaṃ trividham | tadyathā-saṃbhāraśīlam, kuśalasaṃgrāhaśīlam, sattvārtha- kriyāśīlaṃ ceti || 107. kṡāntistrividhā | tadyathā-dharmanidhyānakṡānti:, du:khādhivāsanākṡānti:, paropakāradharmakṡāntiśceti || @338 108. vīryaṃ trividham | tadyathā-saṃnāhavīryam, prayogavīryam, para(ri)niṡṭhāvīryaṃ ceti || 109. dhyānaṃ trividham | tadyathā-sadoṡāpakarṡadhyānam, sukhavaihārikadhyānam, aśeṡavaibhūṡitadhyānaṃ ceti || 110. prajñā trividhā | tadyathā-śrutamayī, cintāmayī, bhāvanāmayī ceti || 111. upāyastrividha: | tadyathā-sarvasattvāvabodhaka:, sattvārthābhāvaka:, kṡiprasukhā- bhisaṃbodhiśceti || 112. praṇidhānaṃ trividham | tadyathā-susthānaprābandhikam, sattvārthaprābandhikam, buddhakṡetrapariśodhakaṃ ceti || 113. balaṃ trividham | tadyathā-karmavyāvartakam, kleśāpakarṡakam, mānapramādādi- vyāvartakaṃ ceti || 114. jñānaṃ trividham | tadyathā-avikalpakam, vikalpasamabhāvabodhakam, satyārthopāyaparokṡaṃ ceti || 115. tatrāvaraṇe dve | tadyathā-kleśāvaraṇam, jñeyāvaraṇaṃ ceti || 116. nairātmyaṃ dvividham | tadyathā-dharmanairātmyam, pudgalanairātmyaṃ ceti || 117. saṃbhāro dvividha: | tadyathā-puṇyasaṃbhāra:, jñānasaṃbhāraśceti || 118. tatra ṡaṭ samādhyāvaraṇāni | tadyathā-kausīdyam, mānam, śāṭhyam, auddhatyam, anābhoga:, satyābhogaśceti || 119. tatra pratipattyāṡṭau prahāṇasaṃskārā: | tadyathā-śraddhā, buddha:(ddhi:), vyāyāma:, prasrabdhi:, smrti:, saṃprajanyam, cetanā, upekṡā ceti || 120. tatra catvāro dvīpā: | tadyathā-pūrvavideha:, jambudvīpa:, aparagodāni:(nīya:), uttarakurudvīpaśceti || 121. aṡṭāvuṡṇanarakā: | tadyathā-saṃjīva:, kālasūtra:, saṃghāta:, raurava:, mahāraurava:, tapana:, pratāpana:, avīciśceti || 122. aṡṭau śītanarakā: | tadyathā-arbuda:, nirarbuda:, aṭaṭa:, apapa:, hāhādhara:, utpala:, padma:, mahāpadmaśceti || 123. sapta pātālāni | tadyathā-dharaṇītala:, acala:, mahācala:, āpa:, kāñcana:, saṃjīva:, narakaśceti || 124. dvau cakravālau | tadyathā-cakravālamahācakravālau ceti || 125. aṡṭāṅgaparvatā: | tadyathā-yugaṃdhara:, īśādhara:, khadiraka:, sudarśana:, vinataka:, aśvakarṇa:, nemiṃdharagiri:, sumeruśceti || 126. sapta sāgarā: | tadyathā-kṡāra:, kṡīra:, dadhi, udadhi:, ghrtam, madhu:, surā ceti || @339 127. tatra ṡaṭ kāmāvacarā devā: | tadyathā-cāturmahārājakāyikā:, trāyastriṃśā:, tuṡitā:, yāmā:, nirmāṇarataya:, paranirmitavaśavartinaśceti || 128. aṡṭādaśa rūpāvacarā devā: | tadyathā-brahmakāyikā:, brahmapurohitā:, brahma- pārṡadyā:, mahābrahmāṇa:, parīttābhā:, apramāṇābhā:, ābhāsvarā:, parīttaśubhā:, śubhakrtsnā:, anabhrakā:, puṇyaprasavā:, brhatphalā:, asaṃjñisattvā:, avrhā:, atapā:, sudrśā:, sudarśanā:, akaniṡṭhāśceti || 129. catvāro’rūpāvacarā devā: | ākāśānantyāyatanopagā:, vijñānānantyāya- tanopagā:, ākiṃcanyāyatanopagā:, naivasaṃjñānāsaṃjñāyatanopagāśceti || 130. trividhā ālaṅghanā: | tadyathā-satyālaṅghanā, dharmālaṅghanā, anālaṅghanā ceti || 131. trividhā mahāmaitrī | tadyathā-satyālaṅgha(mba)nā, dharmalaṅgha(rmālamba)nā, anālaṅgha(mba)nā ceti || 132. trividhaṃ karma | tadyathā-drṡṭadharmavedanīyam, utpadyavedanīyam, aparavedanīyaṃ ceti || 133. trividhaṃ prātihāryam | tadyathā-rddhiprātihāryam, ādeśanāprātihāryam, anuśāsanīprātihāryaṃ ceti || 134. aṡṭāvakṡaṇā: | tadyathā-narakopapatti:, tiryagupapatti:, yamalokopapatti:, pratyantajanapadopapatti:, dīrghāyuṡadevopapatti:, indriyavikalatā, mithyādrṡṭi:, cittotpāda- virāgitatā ceti || 135. trividhā vikalpā: | tadyathā-anusmaraṇavikalpa:, saṃtirana(tīraṇa)vikalpa:, sahajavikalpaśceti || 136. catvāra: samādhaya: | tadyathā-śūraṃgama:, gaganagañja: vimalaprabha:, siṃha- vikrīḍitaśceti || 137. caturdaśāvyākrtavastūni | tadyathā-śāśvato loka:, aśāśvato loka:, śāśvataścāśāśvataśca, naiva śāśvato nāśāśvataśca | antavāṃ^lloka:, anantavāṃ^lloka:, antavāṃ- ścānantavāṃ^llokaśca, naivāntavānnānantavāṃśca | bhavati tathāgata: paraṃ maraṇāt, na bhavati tathāgata: paraṃ maraṇāt, bhavati na ca bhavati ca tathāgata: paraṃ maraṇāt, naiva bhavati na na bhavati tathāgata: paraṃ maraṇāt | sa jīvastaccharīram, anyo jīvo’nyaccharīraṃ ceti || 138. trīṇi kuśalamūlāni | tadyathā-adveṡa:, alobha:, amohaśceti || 139. etadviparyayāttrīṇyakuśalamūlāni | tadyathā-lobha:, moha:, dveṡaśceti || 140. tisra: śikṡā: | tadyathā-adhicittaśikṡā, adhiśīlaśikṡā, adhiprajñāśikṡā ceti || iti nāgārjunapādaviracito’yaṃ dharmasaṃgraha: samāpta: || @340 {##MISSING##} {missing} @341 21 mañjuśrīparivartāparaparyāyā saptaśatikā prajñāpāramitā | om#%^ namo bhagavatyai āryaprajñāpāramitāyai | {1. ##Text as fixed by J. Masuda and published in the Journal of Taisho University, Vols. VI-VII, Part II, Tokyo, 1930, with slight variations re: punctuation.##}evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme mahatā bhikṡusaṃghena sārdhaṃ paripūrṇena arhadbhikṡusahasreṇa, bodhisattvānāṃ ca mahāsattvānāṃ mahāsaṃnāhasaṃnaddhānāṃ paripūrṇairdaśabhirbodhisattvaśatasahasrai: sārdhaṃ sarvairavinivartanīyai- ranuttarāyā: samyaksaṃbodhe: | tadyathā-mañjuśriyā ca kumārabhūtena, maitreyeṇa ca, asaṅgaprati- bhānena ca, anikṡiptadhureṇa ca, evaṃpramukhairdaśabhirbodhisattvaśatasahasrai: || atha khalu mañjuśrī: kumārabhūto’ruṇodgatakālasamaye svakādvihārānniṡkramya yena tathāgatavihārastenopasaṃkrāmat | upasaṃkramya vihārasya bahirdvāre sthito’bhūttathāgatasya darśanāya vandanāya paryupāsanāya | athāyuṡmānapi śāradvatīputra: svakādvihārānniṡkramya yena tathāgata- vihārastenopasaṃkrāmadbhagavato darśanāya vandanāya paryupāsanāya | athāyuṡmānapi pūrṇo maitrāyaṇīputra:, āyuṡmānapi mahāmaudgalyāyana:, āyuṡmānapi mahākāśyapa:, āyuṡmānapi mahākātyāyana:, āyuṡmānapi mahākauṡṭhila:, anye ca mahāśrāvakā: svakasvakebhyo vihārebhyo niṡkramya yena bhagavato vihārastenopasaṃkrāntā:, upasaṃkramya ekānte tasthu: || atha khalu bhagavānabhikrāntābhikrāntaṃ mahāśrāvakasaṃnipātaṃ viditvā svakādvihārā- nniṡkramya bahirdvārasyaikānte prajñapta evāsane nyaṡīdat | niṡadya ca bhagavān jānanneva āyuṡmantaṃ śāradvatīputramāmantrayate sma-kutastvaṃ śāradvatīputra kalyamevāgatya tathāgatavihāradvāre sthita: ? evamukte āyuṡmān śāradvatīputro bhagavantametadavocat-sarvaprathamataraṃ bhagavan mañjuśrī: kumārabhūtastathāgatavihāradvāre sthita:, paścādvayaṃ bhagavantaṃ draṡṭukāmā: || atha khalu bhagavān jānanneva mañjuśriyaṃ kumārabhūtamāmantrayate sma-satyaṃ kila tvaṃ mañjuśrī: sarvaprathamataraṃ tathāgatavihāradvāre sthitastathāgatasya darśanāya vandanāya paryupāsanāya ca ? evamukte mañjuśrī: kumārabhūto bhagavantametadavocat-evametadbhagavan, evametat sugata, prathamataramasyāgata: svakādvihārānniṡkramya yena tathāgatavihārastenopasaṃkrānta:, upasaṃkramya ekānte sthito bhagavato darśanāya vandanāya paryupāsanāya | tatkasya heto: ? tathā hi bhagavan atrpto’haṃ tathāgatasya darśanena vandanena paryupāsanena ca | yadapyahaṃ bhagavan tathā- gatamupasaṃkramāmi darśanāya vandanāya paryupāsanāya, tatsarvasattvānāmarthāya | sacedbhagavan @342 saṃbhotsyate? kasya vā dharmaṃ deśayiṡyate ? tatkasmāddheto: ? tathā hi bhadanta śāradvatīputra atyantatayā sarvadharmānupalabdhi: || atha khalu bhagavān mañjuśriyaṃ kumārabhūtametadavocat-yadā tāvanmañjuśrī: atyantatayā sarvadharmānupalabdhi:, tatkimidānīṃ sattvamapi prajñāpayiṡyasi ? api ca | sacenmañjuśrī: kaścidevaṃ prcchet-kiyanta: sattvā iti, kiṃ tasya tvaṃ vade: ? mañjuśrīrāha-tasyāhaṃ bhagavan evaṃ prṡṭa evaṃ vadeyam-yāvanta eva buddhadharmā iti | saced bhagavan punarapi prcchet- kiyatpramāṇa: sattvadhāturiti, tasyāhaṃ bhagavan evaṃ prṡṭa evaṃ vadeyam-yatpramāṇo buddha- viṡaya: [iti] || bhagavānāha-sacetpunarapi te mañjuśrī: kaścidevaṃ prcchet-kiṃparyāpanna: sattvadhāturiti, kiṃ tasya tvaṃ vade: ? mañjuśrīrāha-tasyāhaṃ bhagavan evaṃ prṡṭa evaṃ vadeyam-yatparyāpannānutpādā- cintyatā [iti] || bhagavānāha-sacetpunarapi te mañjuśrī: kaścidevaṃ prcchet-kiṃpratiṡṭhita: sattvadhātu- riti, kiṃ tasya tvaṃ vade: ? mañjuśrīrāha-tasyāhaṃ bhagavan evaṃ prṡṭa evaṃ vadeyam-yatprati- ṡṭhito’nutpādadhātu: tatpratiṡṭhita: sattvadhāturiti || bhagavānāha-yasmin samaye tvaṃ mañjuśrī: prajñāpāramitāṃ bhāvayasi, tadā kutra pratiṡṭhitāṃ prajñāpāramitāṃ bhāvayasi ? mañjuśrīrāha-yasminnahaṃ bhagavan samaye prajñāpāramitāṃ bhāvayāmi, apratiṡṭhito’haṃ tasmin samaye prajñāpāramitāṃ bhāvayāmi || bhagavānāha-apratiṡṭhitasya te mañjuśrī: kā prajñāpāramitābhāvanā ? mañjuśrīrāha-saiva bhagavan prajñāpāramitābhāvanā yanna kvacitpratiṡṭhānam || bhagavānāha-yasmin samaye tvaṃ mañjuśrī: prajñāpāramitāṃ bhāvayasi, kataratte kuśalamūlaṃ tasmin samaye upacayaṃ gacchati apacayaṃ vā ? mañjuśrīrāha-na me bhagavan tasmin samaye kiṃcitkuśalamūlamupacayaṃ gacchati apacayaṃ vā | nāsau prajñāpāramitāṃ bhāvayati yasya kasyaciddharmasya upacayo vā apacayo vā bhavati | na sā bhagavan prajñāpāramitābhāvanā veditavyā, yā kasyaciddharmasya upacayāya vā apacayāya vā pratyupasthitā | sā bhagavan prajñāpāramitābhāvanā yā naiva prthagjanadharmān jahāti, nāpi buddhadharmānupādatte | tatkasmāddheto: ? tathā hi bhagavan prajñāpāramitābhāvanā na kasyaciddharmasyopalambhena pratyupasthitā yaṃ dharmaṃ prajahyādupādadīta vā | sā bhagavan prajñāpāramitābhāvanā yā naiva saṃsāradoṡānupayāti na nirvāṇaguṇān | tatkasmāddheto: ? tathā hi bhagavan saṃsārameva tāvanna samanupaśyāmi, ka: punarvāda: saṃsāradoṡān | nirvāṇameva tāvannopalabhe, ka: punarvādo nirvāṇaguṇān drakṡyāmi | sā bhagavan prajñāpāramitābhāvanā yanna kasyaciddharmasyādānaṃ vā grahaṇaṃ vā ni:saraṇaṃ vā | sā bhagavan prajñāpāramitābhāvanā yā na kasyaciddharmasya hānirvā vrddhirvopalabhyate | tatkasmāddheto: ? na hi bhagavan anutpādo hīyate vā vardhate vā | @343 yaivaṃ bhagavan bhāvanā, sā prajñāpāramitābhāvanā | sā prajñāpāramitābhāvanā yā na kaṃciddharmamutpādayati vā nirodhayati vā | sā bhagavan prajñāpāramitābhāvanā yā na kasya– ciddharmasyonatvaṃ vā pūrṇatvaṃ vā karoti | yā bhagavan evaṃ bhāvanā, saiva prajñāpāramitābhāvanā | punaraparaṃ bhagavan sā prajñāpāramitābhāvanā yā naivācintyān dharmān prārthayate na prādeśikān | api tu khalu punarbhagavan tadapi na saṃvidyate yatprārthayate, yena prārthayate, yatra prārthayate | evaṃ bhāvanā bhagavan prajñāpāramitābhāvanā | evaṃ pratyupasthitā ime dharmā agrā: ime dharmā hīnā iti | nāpi tān dharmānupalabhate yeṡāṃ dharmāṇāmagratā vā hīnatā vā syāt | evaṃ prajñāpāra- mitābhāvanāyogamanuyukta: kulaputra: sarvadharmān nopalabhate | na bhagavan prajñāpāramitābhāvanā kaṃciddharmamagraṃ vā hīnaṃ vā kalpayati | tatkasmāddheto: ? na hi bhagavan anutpādasya kiṃcidagraṃ vā hīnaṃ vā, nāpi tathatāyā bhūtakoṭyā:, yāvat sarvadharmāṇāṃ kiṃcidagraṃ vā hīnaṃ vā | evaṃ bhāvanā bhagavan prajñāpāramitābhāvanā || evamukte bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma-na punarmañjuśrī: agrā buddhadharmā: ? mañjuśrīrāha-agrāhyatvādbhagavan agrā buddhadharmā: | tatkiṃ punarbhagavan sarvadharmā: śūnyā iti tathāgatenābhisaṃbuddhā: ? bhagavānāha-evametanmañjuśrī: śūnyā: sarvadharmāstathāgatenābhisaṃbuddhā: | mañjuśrīrāha-tatkiṃ punarbhagavan śūnyatāyā agratā vā hīnatā prajñāyate ? bhagavānāha-sādhu sādhu mañjuśrī:, evametanmañjuśrī: yathā kathayasi | na punarmañjuśrī: anuttarā buddhadharmā: ? mañjuśrīrāha- evametadbhagavan anuttarā buddhadharmā: | tatkasmāddheto: ? tathā hi bhagavan teṡvaṇurapi dharmo na saṃvidyate nopalabhyate | na te anuttarā buddhadharmā: | punaraparaṃ bhagavan sā prajñāpāramitābhāvanā yā na buddhadharmāṇāmārādhanāya saṃvartate na prthagjanadharmāṇāṃ prahāṇāya saṃvartate | na buddhadharmāṇāṃ vinayitrī, na saṃdhārayitrī | evaṃ bhāvanā bhagavan prajñāpāramitābhāvanā || punaraparaṃ sā bhagavan prajñāpāramitābhāvanā draṡṭavyā yā na kaṃciddharmaṃ cintayati na vijānīte | bhagavānāha-na tvaṃ mañjuśrī: buddhadharmāṃścintayasi ? mañjuśrīrāha-no bhagavan | cintayeyamahaṃ bhagavan buddhadharmān, sacedahaṃ buddhadharmāṇāṃ pariniṡpattiṃ paśyeyam | na bhagavan prajñāpāramitābhāvanā kasyaciddharmasya vikalpena pratyupasthitā-ime prthagjanadharmā:, ime śrāvaka- dharmā:, ime pratyekabuddhadharmā:, ime samyaksaṃbuddhadharmā iti | tatkasmāddheto: ? tameva bhagavan dharmaṃ prajñāpāramitābhāvanāyogamanuyukta: kulaputro nopalabhate, yasyaitān dharmān prthagjanadharmān vā nirdiśet, śaikṡadharmān vā nirdiśet, aśaikṡadharmān vā nirdiśet, samyaksaṃbuddhadharmān vā nirdiśet | tānatyantatayā dharmān na samanupaśyāmi | evaṃ bhāvanā bhagavan prajñāpāramitā- bhāvanā | na bhagavan prajñāpāramitābhāvanāyogamanuyuktasya kulaputrasyaivaṃ bhavati-ayaṃ kāmadhātu:, ayaṃ rūpadhātu:, ayamārūpyadhātu:, yāvad ayaṃ nirodhadhāturiti | tatkasmāddheto: ? tathā hi sa bhagavan na kaściddharma:, yo nirodhadharmaṃ samanupaśyati | evaṃ bhāvanā bhagavan prajñāpāra- mitābhāvanā veditavyā || @344 punaraparaṃ bhagavan eṡā sā prajñāpāramitābhāvanā yā na kasyaciddharmasyopakāraṃ vā apakāraṃ vā karoti | na hi bhagavan prajñāpāramitābhāvanā buddhadharmāṇāṃ dhātrī, na prthagjana- dharmāṇāmācchetrī | eṡaiva sā bhagavan prajñāpāramitābhāvanā yā naiva prthagjanadharmāṇāṃ nirodha:, na buddhadharmāṇāṃ nirodha:, na buddhadharmāṇāṃ pratilambha: || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-sādhu sādhu mañjuśrī: yastvamima- mevaṃrūpaṃ gambhīraṃ dharmaṃ deśayasi | sthāpitā te mañjuśrīriyaṃ mudrā bodhisattvānāṃ mahāsattvānām, ābhimānikānāṃ ca śrāvakāṇām, aupalambhikānāṃ ca bodhisattvayānikānāṃ ca yathābhūtaṃ pratibodhāya | na te mañjuśrī: kulaputrā vā kuladuhitaro vā ekabuddhaparyupāsitā bhaviṡyanti naikabuddhāvaropitakuśalamūlā:, ye imaṃ gambhīraṃ prajñāpāramitānirdeśaṃ śrutvā nottrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante | api tu khalu punarmañjuśrī: atikramya te buddhasahasrāva- ropitakuśalamūlā bhaviṡyanti, ye imaṃ gaṃbhīraṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyanti, nottrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante || evamukte mañjuśrī: kumārabhūto bhagavantametadavocat-pratibhāti me bhagavan bhūyasyā mātrayā prajñāpāramitānirdeśa: | pratibhātu te mañjuśrī:, iti bhagavānasyāvocat | mañjuśrīrāha- eṡā sā bhagavan prajñāpāramitābhāvanā yā na kasyaciddharmasya sthitimupalabhate nāsthitim | tatkasmāddheto: ? asthitatvātsarvadharmāṇāṃ nopalabhate | eṡaiva sā bhagavan prajñāpāramitā- bhāvanā veditavyā, yā na kasyaciddharmasyādhyālambanāya pratyupasthitā | tatkasya heto: ? tathā hi bhagavan nirālambanā: sarvadharmā: | evaṃ bhāvanā bhagavan prajñāpāramitābhāvanā || punaraparaṃ bhagavan sā prajñāpāramitābhāvanā draṡṭavyā yatra buddhadharmā api nābhimukhī- bhavanti kuta: puna: pratyekabuddhadharmā: | nāpi śrāvakadharmā abhimukhībhavanti, ka: punarvāda: prthagjanadharmāṇām || punaraparaṃ bhagavan sā prajñāpāramitābhāvanā yā(yāṃ ?) bhāvanāmāgamya acintyānapi buddhadharmānacintyā buddhadharmā iti na vikalpamāpadyate | seyaṃ bhagavan prajñāpāramitābhāvanā bodhisattvānāṃ mahāsattvānāṃ sarvadharmāvikalpāya draṡṭavyā || punaraparaṃ bhagavan sā prajñāpāramitābhāvanā yā(yāṃ ?) bhāvanāmāgamya sarvadharmān buddha- dharmān paśyati, sarvadharmānacintyadharmān paśyatyasamanupaśyanatayā | bahubuddhaśatasahasraparyupā- sitāste bhagavan kulaputrā: kuladuhitaraśca bhaviṡyanti ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante nottrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante || punaraparaṃ bhagavan sā prajñāpāramitābhāvanā yāṃ na kaściddharma: saṃkliśyate vā vyava- dāyate vā samanupaśyati | evaṃ bhāvanā bhagavan prajñāpāramitābhāvanā | sā caiṡā bhagavan prajñāpāramitābhāvanā yā naiva prthagjananānātvaṃ karoti, na śrāvakanānātvam, na pratyekabuddha- nānātvam, yāvat samyaksaṃbuddhanānātvaṃ ca karoti | eṡā sā bhagavan prajñāpāramitābhāvanā || @345 atha khalu bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma-kiyantastvayā mañjuśrī: tathāgatā: paryupāsitā: ? mañjuśrīrāha-yāvanto bhagavan māyāpuruṡasya cittacaitasikā niruddhā:, iyanto mayā bhagavan tathāgatā: paryupāsitā: | bhagavānāha-na tvaṃ mañjuśrī: buddhadharmasaṃsthita: ? mañjuśrīrāha-kaścitpunarbhagavan sa dharma upalabhyate yo na buddhadharmasaṃsthita: ? bhagavānāha-kasya punarmañjuśrī: ete buddhadharmā: ? mañjuśrīrāha-bhagavan tava tāvadete buddhadharmā iti nāma na saṃvidyate nopalabhyate, kuta: punaranyeṡāṃ bhaviṡyati ? bhagavānāha-prāptā te mañjuśrīrasaṅgatā ? mañjuśrīrāha-tadyadā tāvadahaṃ bhagavan na saṅgataiva, tatkiṃ bhūyo’hamasaṅgatāmanuprāpsyāmi ? bhagavānāha-tatkiṃ niṡaṇṇo’si mañjuśrīrbodhimaṇḍe ? mañjuśrīrāha-bhagavāneva tāva- dbodhimaṇḍe na niṡaṇṇa:, kathaṃ punarahaṃ niṡatsyāmi bhūtakoṭiṃ pramāṇīkrtya ? bhagavānāha- bhūtakoṭiriti mañjuśrī: kasyaitadadhivacanam ? mañjuśrīrāha-bhūtakoṭiriti bhagavan satkāyasyaita- dadhivacanam | bhagavānāha-kiṃ saṃdhāya mañjuśrīrevaṃ vadasi ? mañjuśrīrāha-asanneṡa bhagavan kāyo na satkāya: | naiṡa saṃkrāmati na viṡaṃkrāmati | tenaiṡa kāyo’satkāya: || atha khalvāyuṡmān śāradvatīputro bhagavantametadavocat-niyatāste bhagavan bodhisattvā mahāsattvā bhaviṡyanti bodhaye, ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante notrasi- ṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante || atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-āsannībhūtāste bhagavan bodhisattvā mahāsattvā bhaviṡyanti bodhaye, ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante, notrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante | tatkasmāddheto: ? eṡaiva bhagavan paramā bodhi:, yaiṡāṃ dharmāṇāmanubodhanā || atha khalu mañjuśrī: kumārabhūto bhagavantametadavocat-buddhā eva te bhagavan bodhisattvā mahāsattvā draṡṭavyā:, ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante, nottrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante | tatkasmāddheto: ? buddha iti paramārthato’nutpādasyaitadadhi- vacanam || atha khalu nirālambā bhaginī bhagavantametadavocat-na te bhagavan bodhisattvā mahāsattvā: prthagjanadharmān śrāvakadharmān pratyekabuddhadharmān samyaksaṃbuddhadharmānadhyālambiṡyante, ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante, nottrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante | tatkasmāddheto: ? tathā hi bhagavan nirālambā: sarvadharmā asaṃvidyamānatvāt | tenaiṡāmālambanaṃ na saṃvidyate || atha khalu bhagavānāyuṡmantaṃ śāradvatīputramāmantrayate sma-evametacchāradvatīputra, eva- metat | niyatāste kulaputrā: kuladuhitaraśca bhaviṡyanti bodhaye, ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante,nottrasanti na saṃtrasanti na saṃtrāsamāpatsyante | avinivartanīyabhūmau tvaṃ @346 śāradvatīputra pratiṡṭhitāṃstān kulaputrān kuladuhitaraśca jānīṡva, ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante, notrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante, mūrdhnā ca pratigrahīṡyanti | te te śāradvatīputra paramadānapatayo bhaviṡyanti mahādānapatayo viśiṡṭadāna- pataya: | te te śāradvatīputra śīlasaṃpannā bhaviṡyanti paramaśīlavanta: paramaviśiṡṭaśīlaguṇa- pathaprāptā:, ye imaṃ prajñāpāramitānirdeśaṃ śrutvā adhimokṡyante, notrasidhyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante | te te śāradvatīputra paramayā kṡāntyā, parameṇa vīryeṇa, paramairdhyānai:, paramayā apratisamayā prajñayā samanvāgatā bhaviṡyanti | te te śāradvatīputra bodhisattvā mahāsattvā yāvat sarvākāravaropetena sarvajñajñānena samanvāgatā bhaviṡyanti, ye imaṃ prajñāpāra- mitānirdeśaṃ śrutvā adhimokṡyante, notrasiṡyanti na saṃtrasiṡyanti na saṃtrāsamāpatsyante || punaraparaṃ bhagavān mañjuśriyaṃ kumārabhūtametadavocat-kaṃ punastvaṃ mañjuśrī: arthavaśaṃ saṃpaśyan icchasyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum ? mañjuśrīrāha-sacedahaṃ bhagavan bodhaye saṃpratiṡṭheyam, evamahamiccheyamabhisaṃboddhum | nāhaṃ bhagavan bodhiṃ prārthayāmi | tatkasmāddheto: ? bodhirevaiṡa yo’yaṃ mañjuśrī: kumārabhūta: || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-sādhu sādhu mañjuśrī:, yastvamimā- nyevaṃrūpāṇi gambhīrāṇi gambhīrāṇi sthānāni nirdiśasi | yathāpi tvaṃ pūrvajinakrtādhi- kāro’nupalambhaciracaritabrahmacarya: | mañjuśrīrāha-labdha eva bhagavan dharma: syāt, yadyaha- manupalambhacārī syām || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-paśyasi tvaṃ mañjuśrīrimāṃ mama śrāvakasaṃpadam ? mañjuśrīrāha paśyāmi bhagavan | bhagavānāha-kathaṃ paśyasi ? mañjuśrīrāha-tathāhaṃ bhagavan paśyāmi yathā naiva prthagjanān paśyāmi, naiva śaikṡān paśyāmi, naivāśaikṡān paśyāmi | nāpi paśyāmi, nāpi naiva paśyāmi, evaṃ paśyāmi | yannaiva bahūn paśyāmi, nāpyalpakān paśyāmi | yannaiva vinītān paśyāmi, nāpyavinītān paśyāmi || atha khalvāyuṡmān śāradvatīputro mañjuśriyaṃ kumārabhūtametadavocat-yastvaṃ mañjuśrī: śrāvakayānikānevaṃ paśyasi, samyaksaṃbuddhayānikān punastvaṃ kathaṃ paśyasi ? mañjuśrīrāha- bodhisattva iti bhadanta śāradvatīputra nāma dharmaṃ na samanupaśyāmi, bodhāya saṃprasthita iti nāma dharmaṃ na samanupaśyāmi | bodhāya caratīti nāma dharmaṃ na samanupaśyāmi | abhisaṃbudhyata iti nāma dharmaṃ na samanupaśyāmi | evaṃ bhadanta śāradvatīputra samyaksaṃbuddhayānikān paśyāmi | śāradvatīputra āha-tathāgataṃ punastvaṃ mañjuśrī: kathaṃ paśyasi ? mañjuśrīrāha-tiṡṭhatu bhadanta śāradvatīputra mahānāga: | mā mahānāgaṃ ghaṭṭaya || evamukte āyuṡmān śāradvatīputro mañjuśriyaṃ kumārabhūtametadavocat-buddha iti mañjuśrī: kasyaitadadhivacanam ? mañjuśrīrāha-yatpunarbhadanta śāradvatīputra ucyate ātmeti, kasyaitadadhi- vacanam ? śāradvatīputra āha-anutpādasyaitanmañjuśrīradhivacanaṃ yaduta ātmeti | mañjuśrīrāha- @347 evametadbhadanta śāradvatīputra yasyaitadadhivacanamātmeti, tasyaitadadhivacanaṃ buddha iti | api tu bhadanta śāradvatīputra apadādhivacanametad yadidamucyate buddha iti | na hyetadbhadanta śāradvatī- putra vācābhirvijñāpayituṃ buddha iti | vāgapi bhadanta śāradvatīputra na sukarā nirūpayitum- iyaṃ vāgiti, kuta: punarbuddha iti | api tu bhadanta śāradvatīputra yadevaṃ vadasi-kasyaitadadhi- vacanaṃ buddha iti, yo na samudāgato notpanno na nirotsyate, yo na kenaciddharmeṇa samanvāgato nāpyatra kiṃcitpadamabhedam, apadasyaitadbhadanta śāradvatīputra adhivacanaṃ yaduta buddha iti | tathāgataṃ bhadanta śāradvatīputra paryeṡitukāmena ātmā paryeṡitavya: | ātmeti bhadanta śāradvatīputra buddhasyaitadadhivacanam | yathā ātmā atyantatayā na saṃvidyate nopa- labhyate, tathā buddho’pyatyantatayā na saṃvidyate nopalabhyate | yathā ātmā na kenaciddharmeṇa vacanīya:, tathā buddho’pi na kenaciddharmeṇa vacanīya: | yatra na kācitsaṃkhyā, sa ucyate buddha iti | na caitadbhadanta śāradvatīputra sukaramājñātumātmeti yadadhivacanam, evametadbhadanta śāradvatīputra na sukaramājñātuṃ buddha iti yadadhivacanam || atha khalvāyuṡmān śāradvatīputro bhagavantametadavocat-nāyaṃ bhagavan mañjuśrī: kumāra- bhūtastathā deśayati yathā ādikarmikā bodhisattvā ājānīyu: | evamukte mañjuśrī: kumāra- bhūta: āyuṡmantaṃ śāradvatīputrametadavocat-nāhaṃ bhadanta śāradvatīputra tathā deśayāmi yathā krtāvino’pyarhanta ājñāsyanti | nāpyahaṃ tathā deśayāmi yathā kaścidvijñāsyati | tatkasmā- ddheto: ? na bodhi: kenacidvijñātā, nāpi saṃbuddhā, na drṡṭā, na śrutā, na smrtā, notpāditā, na nirodhitā, noddiṡṭā, nopadeśitā | etāvadeva bhadanta śāradvatīputra yāvatā bodhi: | sā ca bodhirna bhāvo nāpyabhāva: | tatkasmāddheto: ? na bodhyā kiṃcidabhisaṃboddhavyam, nāpi bodhirbodhimabhisaṃbudhyate || śāradvatīputra āha-na mañjuśrīrbhagavatā dharmadhāturabhisaṃbuddha: ? mañjuśrīrāha-na bhadanta śāradvatīputra bhagavatā dharmadhāturabhisaṃbuddha: | tatkasmāddheto: ? tathā hi bhadanta śāradvatīputra dharmadhātureva bhagavān | sacedbhadanta śāradvatīputra bhagavatā dharmadhāturabhisaṃbuddha: syāt, tadyo’sāknutpādadhātu: sa nirudhyo bhavet | api tu bhadanta śāradvatīputra sa eva dharma- dhāturbodhi: | tatkasmāddheto: ? ni:sattvo hi dharmadhātu: | abhāvā: sarvadharmā iti bodheradhi- vacanametat, yo’sau dharmadhāturiti saṃkhyāṃ gacchati | tatkasmāddheto: ? sarvadharmā hyanānātvaṃ buddhaviṡayata: | anānātvamiti bhadanta śāradvatīputra avijñaptikaṃ padametat | avijñaptikamiti bhadanta śāradvatīputra naitacchakyaṃ vijñāpayituṃ saṃskrtatvena vā yāvad asaṃskrtatvena vā | na tatra kācidvijñapti:, tena tadavijñaptikam | sarvadharmā hi bhadanta śāradvatīputra avijñaptikā: | tatkasmāddheto: ? tathā hi sarvadharmāṇāṃ prādurbhāvo nāsti yasmin sthitvā vijñapyeran | ye’pyamī ānantaryaprasrtā acintyaprasrtā:, te | ye ca acintyaprasrtā bhūtaprasrtāste | tatkasmāddheto: ? bhūtamiti bhadantaṃ śāradvatīputra abhedapadametat | ye’pi acintyadharma- @348 samanvāgatā:, naiva te svargagāmina:, na apāyagāmina:, na parinirvāṇagāmina: | tatkasmā- ddheto: ? na hi acintyaṃ gamanāgamanena pratyupasthitam, yāvat na parinirvāṇaṃ gamanāgamanena pratyupasthitam | ye’pi bhadanta śāradvatīputra catasrṡu mūlāpattiṡvavasthitā:, amūle te’va- sthitā: | tatkasmāddheto: ? na hi bhadanta śāradvatīputra anutpādasya mūlaṃ vā agraṃ vā iṡyate | amūlo bhikṡuriti apratiṡṭhitasya bhikṡoretadadhivacanam | utpannamadhikaraṇamiti adhikasamāropasyaitadadhivacanam | adhikasamārope bhadanta śāradvatīputra caran loke dakṡiṇīyo bhavati | tatkasmāddheto: ? tathā hi sama: so’dhikasamāropa: | śrāddho bhadanta śāradvatīputra bhikṡurnārhati śraddhādeyaṃ paribhoktum | aśrāddho bhadanta śāradvatīputra bhikṡurarhati śraddhādeyaṃ paribhoktum | kalpiko bhadanta śāradvatīputra bhikṡurnārhati śraddhādeyaṃ paribhoktum | akalpiko bhadanta śāradvatīputra bhikṡurarhati śraddhādeyaṃ paribhoktum | asamupahatanetrīko bhikṡurarhan kṡīṇāsrava ityucyate || śāradvatīputra āha-kiṃ saṃdhāya mañjuśrīrevaṃ vadasi ? mañjuśrīrāha-na samatā samupahatā, yā samatā saiva sā netrī | idaṃ saṃdhāya bhadanta śāradvatīputra evaṃ vadāmi-asamupahatanetrīko bhikṡurarhan kṡīṇāsrava ityucyate | anuttīrṇabhaya(bhava ?) iti bhadanta śāradvatīputra arhata: kṡīṇāsravasyaitadadhivacanam | śāradvatīputra āha-kiṃ saṃdhāya mañjuśrīrevaṃ vadasi ? mañjuśrīrāha- aṇūnyapi tasya bhayāni na saṃvidyante | tatkimuttariṡyati ? idaṃ saṃdhāya bhadanta śāradvatīputra evaṃ vadāmi-anuttīrṇabhaya iti arhata: kṡīṇāsravasyaitadadhivacanamiti || śāradvatīputra āha-anutpannakṡāntika iti mañjuśrī: kasyaitadadhivacanam ? mañjuśrīrāha- yena bhadanta śāradvatīputra aṇurapi dharmo notpādita:, sa ucyate’nutpannakṡāntika iti || śāradvatīputra āha-avinīto bhikṡuriti mañjuśrī: kasyaitadadhivacanam ? mañjuśrīrāha- avinīto bhikṡuriti bhadanta śāradvatīputra arhata: kṡīṇāsravasyaitadadhivacanam | tatkasmāddheto: ? avinayo hi vinīta:, na vinayo vinīta: | idaṃ saṃdhāya bhadanta śāradvatīputra evaṃ vadāmi- avinīto bhikṡuriti arhata: kṡīṇāsravasyaitadadhivacanam || śāradvatīputra āha-adhicitte caratīti mañjuśrī: kasyaitadadhivacanam ? mañjuśrīrāha- adhicitte caratīti bhadanta śāradvatīputra prthagjanasyaitadadhivacanam | śāradvatīputra āha- kiṃ saṃdhāya mañjuśrīrevaṃ vadasi ? mañjuśrīrāha-tathā hi bhadanta śāradvatīputra so’dhikaroti || evamukte āyuṡmān śāradvatīputro mañjuśriyaṃ kumārabhūtametadavocat-sādhu sādhu mañjuśrī:, yathā arhan kṡīṇāsravastathā kathayasi | mañjuśrīrāha-evametadbhadanta śāradvatīputra yathā vadasi | kṡīṇāsravo’smi, na cārhan | tatkasmāddheto: ? tathā hi bhadanta śāradvatīputra kṡīṇā me āsravā: śrāvakabhūmau vā pratyekabuddhabhūmau vā | anena bhadanta śāradvatīputra paryāyeṇa kṡīṇāsravo na cārhan || @349 atha khalu bhagavān mañjuśriyaṃ kumārabhūtametadavocat-syānmañjuśrī: paryāyo yadbodhi- sattvo mahāsattvo bodhimaṇḍe niṡaṇṇo’bhavyo’nuttarāṃ samyaksaṃbodhimabhisaṃboddhum ? mañjuśrīrāha- syādbhagavan paryāya: yadbodhisattvo mahāsattvo bodhimaṇḍe niṡaṇṇa: abhavyo’nuttarāṃ samyaksaṃ- bodimabhisaṃboddhum | tatkasya heto: ? tathā hi bodhāvaṇurapi dharmo na saṃvidyate nopalabhyate | tenocyate’nuttarā samyaksaṃbodhiriti | sā ca bodhiranutpannā | tatra na kaściddharma: saṃvidyate nopalabhyate, yo bodhimaṇḍe niṡīdet, yo vā bodhimabhisaṃbudhyet, yena vā bodhirabhi- saṃbudhyeta, yo vā bodhimaṇḍāduttiṡṭhediti | anena bhagavan paryāyeṇa abhavyo bodhisattvo mahāsattvo bodhimaṇḍe niṡaṇṇo’nuttarāṃ samyaksaṃbodhimabhisaṃboddhum || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-bodhiriti mañjuśrī: kasyaitadadhi- vacanam ? mañjuśrīrāha-bodhiriti bhagavan pañcānāmānantaryāṇāmetadadhivacanam | tatkasmā- ddheto: ? tathā hi bodhiprakrtikānyeva tāni pañcānantaryāṇi abhāvatvāt | tenaiṡā bodhirāna- ntaryaprakrtikā, anantaryāṇāmabhisaṃbudhya{1. ##M## ^saṃbudhyamānā ##for## ^saṃbudhyanā.}nā bodhi:, na ca pratyakṡībhāvanā sarvadharmeṡu bodhi: | tatkasmāddheto: ? sarvadharmā hi atyantatayā apratyakṡā: | te na kenacidabhisaṃbuddhā:, na drṡṭā:, na jñātā:, yāvat na viditā: | evameṡā bodhi: | api tu khalu punarbhagavan abhimānikai: sthāpitānyetāni abhisaṃbudhāni(ddhā ?), yāvat pratyakṡīkrtāni || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-kiṃ te mañjuśrī: mamāntike evaṃ bhavati-tathāgato me tathāgata iti ? mañjuśrīrāha-no hīdaṃ bhagavan | tatkasmāddheto: ? na me bhagavan evaṃ bhavet-tathāgato me tathāgata iti | tatkasmāddheto: ? [tathā{2-. ##The portion in brackets is an- erroneous addition in Mss. T does not render the portion.##} caiva tathatā{-2. ##The portion in brackets is an- erroneous addition in Mss. T does not render the portion.##} ca] yathā ca tathatā, tathā caiṡa tathāgata: | tathā hi bhagavan na tathatā tathāgataṃ vijñapayati, nāpi tathāgatastathatāṃ vijñapayati | tatkasmāddheto: ? tathā hi bhagavan paramārthato’bhāvā tathatā | abhāvastathāgata: | tasmāttarhi bhagavan na me evaṃ bhavati-tathāgato me tathāgata iti | api tu tathāgata iti bhagavan nāmadheyamātrametat | tat kataro’sau tathāgato yatra me evaṃ bhaviṡyati-tathāgato me tathāgata iti ? bhagavānāha-sa (tat ?) saṃśayaste mañjuśrī- stathāgate ? mañjuśrīrāha-no hīdaṃ bhagavan | syādatra me bhagavan saṃśaya:, sacet kācittathā- gatapariniṡpatti: syāt, tathāgatotpattirvā tathāgataparinirvāṇaṃ vā || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-na tava mañjuśrīrevaṃ bhavati- utpannastathāgata iti ? mañjuśrīrāha-syānme bhagavan utpannastathāgata iti, saceddharmadhātorutpatti: syāt || bhagavānāha-nādhimucyase tvaṃ mañjuśrī: gaṅgānadīvālukopamā buddhā bhagavanta: pari- nirvrtā iti ? mañjuśrīrāha-kaścit punarbhagavan ekaviṡayā buddhā bhagavanto yadida- @350 macintyaviṡayā: ? bhagavānāha-evametanmañjuśrī:, ekaviṡayā buddhā bhagavanto yadidamacintya- viṡayā: | mañjuśrīrāha-kaścitpunarbhagavan etarhi tiṡṭhati ? bhagavānāha-evametanmañjuśrī: | mañjuśrīrāha-tena hi bhagavan ete gaṅgānadīvālukopamā buddhā bhagavanto na parinirvrtā: | tatkasmāddheto: ? tathā hi bhagavan ekaviṡayā buddhā bhagavanto yadidamacintyaviṡayā: | na ca acintyatā utpadyate nirudhyate vā | tasmādbhagavan bhagavato vā abhisaṃbuddhena(ddhasya?) ye’pi te anāgate’dhvani tathāgatā arhanta: samyaksaṃbuddhā bhaviṡyanti, abhisaṃbuddhā eva te | tatkasmāddheto: ? na hi acintyatā atītā vā anāgatā vā pratyutpannā vā | tasmādbhagavan vibhramasteṡāṃ lokasaṃniveśa: | prapañcayanti te bhagavan lokasaṃniveśaṃ yeṡāmevaṃ bhavati– utpannastathāgato yāvat parinirvāsyati veti || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-tena hi tvaṃ mañjuśrī: idaṃ tathā- gatācintyam, acintyaṃ niścintyaṃ tathāgatasya vā agrata udāhārairudāhare:, avaivartikasya bodhisattvasya mahāsattvasya vā arhato vā kṡīṇāsravasya | tatkasmāddheto: ? tathā hi te śrutvā naivānujñāsyanti, naiva pratikrokṡyanti | tatkasmāddheto: ? tathā hi taccintyamacintyaṃ niścintyam | mañjuśrīrāha-acintyānāṃ niścintyānāṃ bhagavan sarvadharmāṇāṃ ko’trānujñāsyati vā pratikrokṡyati vā ? bhagavānāha-yathaiva mañjuśrī: tathāgato niścintya:, tathaiva prthagjanā api niścintyā: | mañjuśrīrāha-prthagjanā api bhagavan tathaiva niścintyā: ? bhagavānāha-evametanmañjuśrī: | tatkasmāddheto: ? tathā hi sarvāṇyacintyāni niścintyāni | mañjuśrīrāha-tatkasmādbhagavāneva- māha-yathaiva tathāgato niścintya:, evaṃ prthagjanā api niścintyā iti ? nanu bhagavan prthagjanatvamapi niścintyam | tatkasmāddheto: ? niścintyā hi bhagavan sarvadharmā: | ye kecidbhagavan parinirvāṇāya prasthitā:, vihariṡyante te bhagavan | tatkasmāddheto: ? yaiva niścintyatā tadeva parinirvāṇam | tasmāttarhi bhagavan nāsti niścintyatāyāṃ nānātvam | ye’pi bhagavan evamāhu:-ime prthagjanadharmā:, ime āryadharmā iti, te idaṃ vacanīyā:- kalyāṇamitrāṇi tāvatparyupāsadhvam, tata: paścājjñāsyatha-ime prthagjanadharmā: ime ārya- dharmā iti || evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-icchasi tvaṃ mañjuśrī: tathāgataṃ sarvasattvānāmagryam ? mañjuśrīrāha-iccheyamahaṃ bhagavan tathāgataṃ sarvasattvānāmagryam, sacediha kācitsattvapariniṡpatti: syāt || bhagavānāha-icchasi tvaṃ mañjuśrī: tathāgatamacintyadharmasamanvāgatam ? mañjuśrī- rāha-iccheyamahaṃ bhagavan tathāgatamacintyadharmasamanvāgatam, sacetkaścidacintyadharmasamanvā- gata: syāt || bhagavānāha-icchasi punastvaṃ mañjuśrīrevam-ime śrāvakāstathāgatena vinītā iti ? mañjuśrīrāha-iccheyamahaṃ bhagavan evam-ime śrāvakāstathāgatena vinītā iti, sacet kaści- @351 dacintyadhātuvinayaṃ gacchet | na bhagavan buddhotpāda: kasyacidupakāreṇa vā apakāreṇa vā pratyupasthita: | tatkasmāddheto:? tathā hi sthita eṡa dhātu:, asaṃkīrṇa eṡa dhātu:, yaduta acintyadhātu: | tasmiṃśca dhātau na śrāvakanānātvam, yāvat na prthagjananānātvamupalabhyate || bhagavānāha-na tvaṃ mañjuśrīrevamicchasi-anuttaraṃ puṇyakṡetraṃ tathāgata iti ? mañjuśrī- rāha-abhāvatvādbhagavan puṇyakṡetraṃ tathāgata:, tenaitadanuttaraṃ puṇyakṡetram | yenaitatpuṇyakṡetraṃ nāpuṇyakṡetram, tenaitadanuttaraṃ puṇyakṡetram | api tu khalu punarbhagavan nātra kaściddharma: samudāgacchati na kṡīyate | evaṃ tatpuṇyakṡetram | tatra ca bījaṃ prakṡiptaṃ na vivardhate na parihīyate | bhagavānāha-kiṃ saṃdhāya mañjuśrīrevaṃ vadasi-tatra kṡetre bījamavaropitaṃ na vivardhate na parihīyate iti ? mañjuśrīrāha-tathā hi bhagavan acintyaṃ tatkṡetram, evaṃ tatpuṇyakṡetram || atha khalu tasyāṃ velāyāṃ buddhānubhāvena ṡaḍvikāraṃ mahāprthivīcālo'bhūt, ṡoḍaśānāṃ ca bhikṡusahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni, saptānāṃ bhikṡuṇīśatānāṃ trayāṇāṃ copāsakaśatānāṃ catvāriṃśataścopāsikāsahasrāṇāṃ ṡaṡṭeśca kāmāvacarāṇāṃ deva{1. ##M## devakoṭiniyutātmavirajo ##for## devakoṭīniyutaśatānāṃ virajo.}koṭīniyuta- śatānāṃ virajo v0igatamalaṃ dharmeṡu dharmacakṡurutpannam || atha svalvāyuṡmānānanda utthāyāsanādekāṃsacīvaraṃ prāvrtya dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-ko bhagavan hetu:, ka: pratyayo’sya mahata: prthivīcālasya loke prādurbhāvāya ? evamukte bhagavānāyuṡmantamānanda- metadavocat-ayamānanda puṇyakṡetranirdeśo nāma dharmaparyāya: pūrvakairapi buddhairbhagavadbhirasminneva prthivīpradeśe bhāṡita: | ayamānanda hetu:, ayaṃ pratyayo’sya mahata: prthivīcālasya loke prādurbhāvāya || saptaśatikā prajñāpāramitā samāptā || @352 22 ratnaguṇasaṃcayagāthā | (##1b##) oṃ^ namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṃcayagāthāyai | namo āryamañjuśriye | 1 atha khalu bhagavāṃstāsāṃ catasrṇāṃ parṡadāṃ saṃpraharṡaṇārthaṃ punarapīmāṃ prajñāpāramitāṃ paridīpayamānastasyāṃ velāyāmimā gāthā abhāṡata- 1. para prema gaurava prasāda upasthapitvā prajahitva āvaraṇa kleśamalātikrāntā: | śrṇutā jagārthamabhiprasthita sura(vra?)tānāṃ prajñāya pāramita yatra caranti śūrā: ||1|| 2. yāvanti nadya pravahantiha jambudvīpe phala puṡpa auṡadhā(dhi)vanaspati rohayanti | bhūja(ta)gajendranāgapatiniśrayanovata(na)sya(?) tasyānubhāvaśriya sābhu jagādhipasya ||2|| 3. yāvanti dharma jinaśrāvaka deśayanti bhāṡanti yuktisahitāṃśca udīrayanti | paramārthasaukhyakriya tatphalaprāptitā ca sarvo ayaṃ puruṡakāru tathāgatasya ||3|| 4. kiṃ kāraṇaṃ ya jina bhāṡati dharmanetrīṃ tatrābhiśikṡita nararṡabhaśiṡyabhūtā: | sākṡātkaritva yatha śikṡita deśayanti buddhānubhāva puna ātmabalānubhāvā ||4|| 5. yasminna prajñavarapāramitopalabdhi: na ca bodhisattvaupalabdhi na cittabodhe(:) | evaṃ śruṇitva na ca muhyati nāsti trāso so bodhi(sa)ttva carate sugatāna prajñām ||5|| 6. na ca rūpa vedana na saṃjña na cetanā ca vijñāna sthānu aṇumātra na bhonti tasya | so sarvadharmaasthito (2##ā#) aniketacārī aparī(ri)grhīta labhate sugatāna bodhim ||6|| @353 7. atha śreṇikasya abhutī parivrājakasya jñānopalambhu na hi skandhavibhāvanā ca | yo bodhisattva parijānati eva {1. ##O##dharma.}dharmāṃ na ca nirvrtiṃ sprśati so viharāti prajñām ||7|| 8. vyuparīkṡate punarayaṃ katareṡu prajñā kasmātkuto va imi śūnyaka sarva dharmā: | vyuparīkṡamāṇu na ca līyati nāsti trāso āsannu so bhavati bodhayi bodhisattvo ||8|| 9. saci rūpa saṃjña api vedana cetanā ca vijñāna skandha caratī aprajānamāno | imi skandha śūnya parikalpayi bodhisattvo caratī nimittaanupādapade asakto ||9|| 10. na ca rūpa vedana na saṃjña na cetanāyā vijñāni yo na caratī aniketacārī | caratīti so na upagacchati prajña{2. ##O## prajñadhīro.}dhārī anupādadhī sprśati śānti samādhi śreṡṭhām ||10|| 11. evātmaśā{3. ##0## ^ātmaśānta.}nti viharanniha bodhisattvo so vyākrto puramakehi tathāgatehi | na ca manyate ahu sa{4. ##0## samāhitu.}mādhitu v{5. ##0## vyusthito.}yutthito vā kasmārtha dharmaprakrtiṃ parijānayitvā ||11|| 12. evaṃ carantu caratī sugatāna prajñāṃ no cāpi so labhati yatra carāti dha{##0## dharmā.}rmam | caraṇaṃ ca so acaraṇaṃ ca prajānayitvā eṡā sa prajñavarapāramitāya caryā ||12|| 13. yo’sau na vidyati sa eṡa avidyamāno tāṃ bālu kalpayi avidya karoti vidyām | vidyā avidya ubhi eti asanta dharmā niryāti yo iti pra(##2b##)jānati bodhisattvo ||13|| 14. māyopamāṃ ya iha jānati pañca skandhāṃ na ca māya anya na ca skandha karoti anyān | @354 nānātvasaṃjñavigato upaśāntacārī eṡā sa{1. ##0##na.} prajñavarapāramitāya caryā ||14|| 15. kalyāṇamitrasahitasya vipaśyakasya trāso na bheṡyati śruṇitva jināna mātrām{2. ##0## mātā.} | yo pāpamitrasahito ca parapraṇeyo so āmabhājana yathodakasprṡṭa bhinno ||15|| 16. kiṃ kāraṇaṃ ayu pravucyati bodhisattvo sarvatra saṅgakriya{3. ##0## saṅgakṡaya.} icchati saṅgachedī | bodhiṃ sprśiṡyati jināna asaṅgabhūtāṃ tasmāddhi nāma labhate ayu bodhisattvo ||16|| 17. mahasattva so’tha kenocyati kāraṇena mahatāya atra ayu bheṡyati sattvarāśe: | drṡṭīgatāṃ mahati chindati sattvadhāto: mahasattva tena hi pravucyati kāraṇena ||17|| 18. mahanā{4. ##0## ^dāyako.}yako mahatabuddhi mahānubhāvo mahayāna uttamajināna sa{5. ##0##samābhirūḍho.}mādhirūḍho | mahatā sanaddhu namuciṃ śaṭha dharṡayiṡye mahasattva tena hi pravucyati kāraṇena ||18|| 19. māyākaro yatha catuṡpathi nirmiṇitvā mahato janasya bahu chindati śīrṡakoṭī | yatha te ca māya tatha jānati sarvasattvāṃ nirmāṇu sarva jagato na ca tasya trāso ||19|| 20. rūpaṃ ca saṃjña api vedana cetanā ca vijñāna bandhu na ca mukta asaṅgabhūto | evaṃ ca bodhi kramate na ca līnacitto saṃnā(##3ā#)ha eṡa varapudgalauttamānām ||20|| 21. kiṃ kāraṇaṃ ayu pravucyati bodhiyāno yatrāruhitva sa nirvāpayi sarvasattvān | ākāśatulya ayu yāna mahāvimāno sukhasaukhyakṡemabhiprāpaṇu yānaśreṡṭho ||21|| @355 22. na ca labhyate ya vrajate diśa āruhitvā nirvāṇaoka{1. ##0## uktagamanaṃ.}gamanaṃ gati nopalabdhi: | yatha agni nirvrtu na tasya gatipracāro so tena nirvrti pravucyati kāraṇena ||22|| 23. pūrvāntato na upalabhyati bodhisattvo aparāntato’pi pratiupanna triyadhvaśuddho | yo śuddha so anabhisaṃskrtu niṡprapañco eṡā sa prajñavarapāramitāya caryā ||23|| 24. yasmiṃśca kāli samaye vidu bodhisattvo evaṃ carantu anupādu vicintayitvā | mahatīṃ ja{2. ##o## jane’tikaruṇāṃ.}neti karuṇāṃ na ca sattvasaṃjñā eṡā sa prajñavarapāramitāya caryā ||24|| 25. saci sattvasaṃjña dukhasaṃjña upādayātī hariṡyāmi du:kha jagatīṃ kariṡyāmi artham | so ātmasa(ttva)parikalpaku bodhisattvo na ca eṡa prajñavarapāramitāya caryā ||25|| 26. yatha ātmanaṃ tatha prajānati sarvasattvāṃ yatha sarvasattva tatha prajānati sarvadharmān | anupādupādu ubhaye avikalpamāno eṡā sa prajñavarapāramitāya caryā ||26|| 27. yāvanti loki parikīrtita dharmanāma sarveṡupādasamatikramu nirgamitvā | amrtaṃ ti jñānu paramaṃ na tu yo pareṇa e{3. ##T## etārthaṃ.}kārtha prajña ayu pāramiteti nāmā ||27|| 28. evaṃ carantu na ca kāṅkṡati bodhisattvo jñātavya yo vihara(##3b##)te sa upāyaprajño | prakrtīasanta parijānayamāna dharmāṃ eṡā sa prajñavarapāramitāya caryā ||28|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma prathama: || @356 2 29. rūpasmi yo na sthihate na ca vedanāyāṃ saṃjñāya yo na sthihate na ca cetanāyām | vijñāni yo na sthihatte sthitu dharmatāyāṃ eṡā sa prajñavarapāramitāya caryā ||1|| 30. nityamanityasukhadu:khaśubhāśubhaṃ ti ātmanyanātmi tathatā ta(tha) śūnyatāyām | phalaprāptitāya athito arahantabhūmau pratyekabhūmiathito tatha buddhabhūmau ||2|| 31. yatha nāyako’sthitaku dhātuasaṃskrtāyā tatha saṃskrtāya athito aniketacārī | evaṃ ca sthānu athito sthita bodhisattvo asthānu sthānu ayu sthānu jinena ukto ||3|| 32. yo icchatī sugataśrāvaka haṃ bhaveyaṃ pratyekabuddha bhaviyāṃ tatha dharmarājo | imu kṡāntyanāgami na śakyati prāpuṇetuṃ yatha ārapāragamanāya atīta{1. ##0## atīradarśī.}darśī ||4|| 33. yo dharma bhāṡyati ya bhāṡyati bhāṡyamāṇāṃ phalaprāpta pratyayajino tatha lokanātho | nirvāṇato adhigato vidupaṇḍitehi sarve ta ā{2. ##T## māyaja.}tmaja nidrṡṭa tathāgatena ||5|| 34. catvāri pudgala ime na trasanti ye’smi{3. ##0## tasmi.}n jinaputra satyakuśalo avivartiyaśca | arhaṃ vidhūtamalakleśa prahīṇakāṅkṡo kalyāṇamitraparipācita yaścaturtha: ||6|| 35. e(##4ā#)vaṃ carantu vidu paṇḍitu bodhisattvo nārhaṃmi śikṡati na pratyayabuddhabhūmau | sarvajñatāya anuśikṡati buddhadharme śikṡāaśikṡa na ya śikṡati eṡa śikṡā ||7|| 36. na ca rūpavrddhiparihāṇiparigrahāye na ca śikṡati vividhadharmaparigrahāye | @357 sarvajñatāṃ ca parigrhṇati śikṡamāṇo niryāyatī ya iya śikṡa guṇe ratānām ||8|| 37. rūpe na prajña iti rūpi na asti prajñā vijñāna saṃjña api vedana cetanā ca | na ca eti prajña iti teṡa na asti prajñā ākāśadhātusama tasya na cāsti bheda: ||9|| 38. ārambaṇāna prakrtī sa a(na)ntapārā sattvāna yā ca prakrtī sa anantapārā | ākāśadhātuprakrtī sa anantapārā prajñā pi lokavidunāṃ sa anantapārā ||10|| 39. saṃjñeti nāma parikīrtitu nāyakena saṃjñāṃ vibhāviya prahāṇa vrajanti pāram | ye atra saṃjñavigamaṃ anuprāpnuvanti te pāraprāpta sthita pāramite hu bhonti ||11|| 40. saci gaṅgavālukasamāni sthihitva kalpāṃ sattveti śabda parikīrtayi nāyako’yam| sattvasyupādu kutu bheṡyati ādiśuddho eṡā sa prajñavarapāramitāya caryā ||12|| 41. evaṃ jino bhaṇati apratikūlabhāṇī yadahaṃ imāya varapāramitāya āsī | tada vyākrto ahu parāpuruṡottamena buddho bhaviṡyasi anāgataadhvanasmin ||13|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma dvitīya: || @358 3 42. (##4b##) ya imāṃ grahīṡyati paryāpuṇatī sa nityaṃ prajñāya pāramita yatra caranti nāthā: | viṡa vahni śastra udakaṃ na kramāti tasyo otāru māru na ca vindati mārapakṡo ||1|| 43. parinirvrtasya sugatasya kareyya stūpāṃ pūjeya saptaratanāmayu kaścideva | tehi prapūrṇa siya kṡetrasahasrakoṭyo yatha gaṅgavālikasamai: sugatasya stūpai: ||2|| 44. yāvanta sattva puna tānta{1. ##0## nāntaka.}ka kṡetrakoṭyo te sarvi pūjana kareyurananta{2. ##T## ananyakarmā.}kalpān | divyehi puṡpavaragandhavilepanehi kalpāṃstriyadhvaparika{3. ##0##parikalpya.}lpa ta{4. ##0## tato ca.}to’pi bhūya: ||3||0 45. yaśco imāṃ sugatamāta likhitva puste yata utpatī daśabalāna vināyakānām | dhāreyi satkarayi puṡpavilepanehi kala puṇya bhonti na sa stūpi karitva pūjām ||4|| 46. mahavidya prajña ayu pāramitā janānāṃ dukhadharmaśokaśamanī prthusattvadhāto: | ye’tīta ye’pi ca daśaddiśa lokanāthā ima vidya śikṡita anuttaravaidyarājā: ||5|| 47. ye vā caranti cariyāṃ hitasānukampā- miha vidyaśikṡita vidu sprśiṡyanti bodhim | ye saukhya saṃskrta asaṃskrta ye ca saukhyā sarve ca saukhya prasutā itu veditavyā: ||6|| 48. bījā: prakīrṇa prthivīsthita saṃbhavanti sāmagri labdhva{5. ##0## labdhu.} viruhanti anekarūpā: | yāvanti bodhiguṇa pāramitāśca pañca prajñāya pāramita te viruhanti sarve ||7|| @359 49. yenaiva rāja vrajate sa{1. ##0## bhaṭa cakravartī.} ha cakravartī tenaiva sapta ratanā ba(##5b##)lakāya sarve | yenaiva prajña iya pāramitā jinānāṃ tenaiva sarvaguṇadharma samāgamanti ||8|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma trtīya: || 4 50. śakro jinena pariprcchitu praśnamāhu saci gaṅgavālikasamā siya buddhakṡetrā: | jinadhātu sarvi paripūrita cūḍibaddhā imameva prajñavarapāramitāhu grhṇe ||1|| 51. kiṃ kāraṇaṃ na mi śarīri agauravatvaṃ api tū khu prajñaparibhāvita pūjayanti | yatha rājaniśrita naro labhi sarvi pūjāṃ tatha prajñapāramitaniśrita buddhadhātu: ||2|| 52. maṇiratna sa{1. ##O## sarva.}rvi guṇayukta anarghaprāpto yasmiṃ karaṇḍaki bhave sa namasyanīya: | tasyāpi uddhrta sprhanti karaṇḍakasmiṃ tasyaiva te guṇa{2. ##O## guṇamayā.}mahāratanasya bhonti ||3|| 53. emeva prajñavarapāramitāguṇāni yannirvrte’pi jinadhātu labhanti pūjām | tasmā hu tān jinaguṇā(n) paridhettukāmo so prajñapāramita grhṇatu eṡa mokṡo ||4|| 54. pūrvaṃgamā bhavatu dānu dadantu prajñā śīle ca kṡānti tatha vīrya tathaiva dhyāne | parigrāhikā kuśaladharmaavipraṇāśe ekā ca sā api nidarśayi sarvadharmān ||5|| @360 55. yatha jambudvīpi bahuvrkṡasahasrakoṭī nānāprakāra vividhāśca anekarūpā: | na vi chāyanānatu bhaveta viśeṡatāpi anyatra chāyagatasaṃkhya prabhāṡamā(5##ā#)ṇā ||6|| 56. emeva pañca imi pāramitā jinānāṃ prajñāya pāramita nāmatayā bhavanti | sarvajñatāya pariṇāmayamāṇa sarve ṡaḍapīha ekanayamarchati bodhināmā ||7|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ guṇaparikīrtanaparivarto nāma caturtha: || 5 57. saci rūpa saṃjña api vedana cetanāyāṃ cittaṃ anitya pariṇā{1. ##T## paridīpayi.}mayi bodhisattvo | pra(ti)varṇikāya carate aprajānamāno na hi dharma paṇḍita vinā{2. ##B## vanāya.}śa karoti jātu ||1|| 58. yasmin na rūpa api vedana cāpi saṃjñā vijñāna naiva na pi cetanayopalabdhi: | anupādu śūnya na ya jānati sarvadharmān eṡā sa prajñavarapāramitāya caryā ||2|| 59. yāvanti gaṅganadivālikatulyakṡetre tāvanti sattva arahanti vineya kaścit | yaścaiva prajña ima pāramitā likhitvā parasattvi pustaku dadeya viśiṡṭapuṇya: ||3|| 60. kiṃ kāraṇaṃ ta iha śikṡita vādiśreṡṭhā gamayanti dharma nikhilāniha śūnyatāyām | yāṃ śrutva śrāvaka sprśanti vimukti śīghraṃ pratyekabodhi sprśayanti ca buddhabodhim ||4|| 61. asato’ṅkurasya drumasaṃbhavu nāsti loke kuta śākhapatraphalapuṡpaupādu tatra | @361 vina bodhicitta jinasaṃbhavu nāsti loke kuta śakrabrahmaphala śrāvakaprādubhāva: ||5|| 62. ādityamaṇḍalu yadā prabhajāla muñcī karmakriyāsu tada sattva parākramanti | tatha bodhi(##6ā#)citta sada lokavidusya jñāto jñānena sarvaguṇadharma samāgamanti ||6|| 63. yatha nopatapta asato bhujagādhipasya kuta nadyaprasravu bhavediha jambudvīpe | asatā nadīya phalapuṡpa na saṃbhaveyu: na ca sāgarāṇa ratanā bhavi naikarūpā: ||7|| 64. tatha bodhicitta asatīha tathāgatasya kuta jñānaprasravu bhavediha sarvaloke | jñānasya co asati nāsti guṇā{1. ##O## guṇānuvrddhi:.}na vrddhi: na ca bodhi sāgarasamā na ca buddhadharmā: ||8|| 65. yāvanti loki kvaci jotikaprāṇa bhūtā obhāsanārtha prabha osarayanti sarve | {2. ##O## para^.}varasūryamaṇḍalavini:srta ekaraśmī na{3. ##O om.## na.} kalā pi jyotikagaṇe siya sarvaābhā: ||9|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ puṇyaparyāyaparivarto nāma pañcama: || 6 66. yāvanti śrāvakagaṇā: prasavanti puṇyaṃ dānaṃ ca śīlamapi bhāvanasaṃprayuktam | sa hi bodhisattva anumodana ekacitte na ca sarvaśrāvakagaṇe siya puṇyaskandho ||1|| 67. ye buddhakoṭiniyutā pu{4. ##O## purimādhatītā.}rimā vyatītā ye vā anantabahukṡetrasahasrakoṭya: | tiṡṭhanti ye’pi parinirvrta lokanāthā deśanti dharmaratanaṃ dukhasaṃkṡayāya ||2|| @362 68. prathamaṃ upādu varabodhayi cittu{1. ##O## cittapādo.}pādo yā{2. ##O## yāvatsadharma^.}vat su dharmakṡayakālu vināyakānām | eka{3. ##O## ekasminantari.}smi tatra ciya teṡa jināna puṇyaṃ saha yukta pāramita ye’pi ca buddhadharmā: ||3|| 69. yaścaiva buddhatanayāna (ca) śrāvakāṇāṃ śaikṡa aśaikṡa kuśalāsrava nāsravāśca | pa(##6b##)ripiṇḍayitva anumodayi bodhisattvo sarvaṃ ca nāmayi jagārthanidāna bodhi ||4|| 70. pariṇāmayantu yadi vartati cittasaṃjñā tatha bodhisa{4. ##T## bodhisaṃjña^.}ttvapariṇāmana sattvasaṃjñā | saṃjñāya drṡṭisthitu citta trisaṅgayukto pariṇāmitaṃ na bhavatī upalabhyamānam ||5|| 71. saci eva jānati nirudhyati kṡīṇadharmā taccaita kṡīṇa pariṇāmayiṡyanti yatra | na ca dharma dharmi pariṇāmayate kadācit pariṇāmitaṃ bhavati eva prajānamāne ||6|| 72. saci so nimitta kurute na ca mānayāti atha ānimitta pariṇāmita bhonti bodhau | viṡasrṡṭa bhojanu yathaiva kriyāpraṇīto tatha śukladharmaupalambha jinena ukto ||7|| 73. tasmā hu nāmapariṇāmana śikṡitavyā yatha te jinā kuśala eva prajānayanti | yajjātiyo’yaṃ prabhavo yadalakṡaṇaṃ ca anumodamī tatha tathā pariṇāmayāmi ||8|| 74. evaṃ ca puṇya pariṇāmayamāna bodhau na ca so hi buddha kṡipate jina uktavādī | yāvanti loki upalambhikabodhisattvā abhibhonti sarvi pariṇāmayamāna śūro ||9|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanāparivarto nāma ṡaṡṭhama: || @363 7 75. jātyandhakoṭiniyutānyavināyakānāṃ mārge akovidu kuto nagarapraveśe | vina prajña pañca imi pāramitā acakṡu: avināyakā na prabhavanti spr{1. ##O##spaśetu.}śetu bodhim ||1|| 76. yatrāntarasmi bha(##7ā#)vate pragrhīta prajñā tatu labdhacakṡu bhavatī imu nāmadheyam | yatha citrakarmapariniṡṭhita cakṡuhīno na ca tāva puṇyu labhate akaritva cakṡu: ||2|| 77. yada dharma saṃskrta asaṃskrta krṡṇaśuklo aṇumātru no labhati prajña vibhāvamāna: | yada prajñapāramita gacchati saṃkhya loke ākāśa yatra na pratiṡṭhitu kiṃci tatra{2. ##O## tadvat.} ||3|| 78. sa{3. ##O## na ci.}ci manyate ahu carāmi jināna prajñāṃ mociṡya sattvaniyutāṃ bahurogasprṡṭān | ayu sattvasaṃjñaparikalpaku bodhisattvo na ca eṡa prajñavarapāramitāya caryā ||4|| 79. yo bodhisattva varapāra{4. ##O## ^pāramiteha.}miteti cīrṇo paricārikā ya na ca kāṅkṡati paṇḍitehi | saha śrutva tasya puna bheṡyati śāstrsaṃjñā so vā laghū anubudhiṡyati bodhi śāntām ||5|| 80. satkrtya buddhaniyutāṃ paricārikāyāṃ na ca prajñapāramita śraddadhitā jinānām | śrutvā ca so imu kṡipiṡyati so’lpabuddhi: sa kṡipitva yāsyati avīcimatrāṇabhūto ||6|| 81. tasmā hu śraddadhata eva jināna mātāṃ yadi icchathā sprśitu uttamabuddhajñānam | so vāṇijo yatha vrajitvana ratnadvīpaṃ mūlātu chedana karitva puna āgameyā ||7|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ nirayaparivarto nāma saptama: || @364 8 82. rūpasya śuddhi phalaśuddhita veditavyā phalarūpaśuddhita sarvajñataśuddhimāhu: | sarvajñatāya phalaśuddhita rūpaśuddhī ākāśadhātusamatāya abhinnachinnā: ||1|| 83. traidhātukaṃ samatikrānta na bodhisattvā kleśāpanīta upapatti nidarśayanti | jaravyādhimrtyuvigatāścyuti darśayanti prajñāya pāramita yatra caranti dhīrā: ||2|| 84. nāmeva rūpi jagatī ayu paṅkasaktā saṃsāracakri bhramate’nilacakratulye | jānitva bhrāntu jagatī mrgavāgureva ākāśa pakṡisadrśā vicaranti prajñā: ||3|| 85. rūpasmi yo na carate pariśuddhacārī vijñāna saṃjña api vedana cetanāyām | evaṃ carantu parivarjayi sarvasaṃṅgāṃ saṅgādvimu{1. ##O## vimukta.}cya carate sugatāna prajñām ||4|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ viśuddhiparivarto nāmāṡṭama: || 9 86. evaṃ carantu vidu paṇḍitu bodhisattvo saṅgā{2. ##O## saṅgātra.} uchinnu vrajate jagatī asakto | sū{3. ##O## sūryo’vi.}ryo va rāhugrahamukta virocamāno agnīva yukta trṇakāṡṭhavanaṃ dahāti ||1|| 87. prakrtīya śuddha pariśuddhimi sarvadharmāṃ prajñāya pāramita paśyati bodhisattvo | na ca paśyakaṃ labhati nāpi ca sarvadharmān eṡā sa prajñavarapāramitāya caryā ||2|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ stutiparivarto nāma navama: || @365 10 88. śakro jinasya pariprcchati devarājo caramāṇa prajña katha yujyati bodhisattvo | aṇumātra yo na khalu yujyati skandhadhātau yo eva yujyati (sa yujyati) bodhisattva: ||1|| 89. cirayānaprasthitu sa vedayitavya (##8ā#) sattvo bahubuddhakoṭinayutehi krtādhikāro | yo śrutva dharmi imi nirmitamāyakalpāṃ na ca kāṅkṡate ayu prayujyati śikṡamāṇa: ||2|| 90. kāntāramārgi puruṡo bahu(bhī) janehi gopāla sīma vanasaṃpada paśyate yo | āśvāsaprāpta bhavatī na ca ta{1. ##T## cauratrāso.}sya trāso abhyāśa grāmanagarāṇa{2. ##O## ^nagarāṇi.} ime nimittā: ||3|| 91. emeva prajñavarapāramitā jinānāṃ śrṇu tāta yo labhati bodhi gaveṡamāṇa: | āśvāsaprāpta bhavatī na ca tasya trāso nārhantabhūmi na pi pratyayabuddhabhūmī ||4|| 92. puruṡo hi sāgarajalaṃ vraji paśyanāya saci paśyate drumavanaspatiśailarājam | athavā na paśyati nimitta nikāṅkṡa bhoti a(bhyāśa)to mahasamudra na so’tidūre ||5|| 93. emeva bodhivaraprasthitu veditavyo śruṇamāṇa prajña imi pāramitā jinānām | yadyāpi saṃmukha na vyākrtu nāyakeno tathapi sprśiṡyati nacireṇa hu buddhabodhim ||6|| 94. suvasanti kāli patite trṇapatraśākhā nacireṇa patraphalapuṡpa samāgamanti | prajñāya pāramita yasyimu hastaprāptā nacireṇa bodhivara prāpsyati nāyakānām ||7|| 95. yatha istri gurviṇi ya ceṡṭati vedanābhi jñātavyu kālu ayamasya prajāyanāya | @366 tatha bodhisattva śruṇamāṇu jināna prajñāṃ rati chanda vīkṡati sprśiṡyati bodhi śīghram ||8|| 96. caramāṇu prajñavarapāramitāya yogī na ca rūpavrddhi na ca (###8b##) paśyati pārihāṇim | dharmā adharma imu paśyati dharmadhātuṃ na ca nirvrtiṃ sprśati so viharāti prajñām ||9|| 97. caramāṇu yo na iha kalpayi buddhadharmāṃ bala rddhipāda na ca kalpayi bodhi śāntām | avikalpakalpavigato adhiṡṭhānacārī eṡā sa prajñavarapāramitāya caryā ||10|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dhāraṇīguṇaparivarto nāma daśama: || 11 98. buddhaṃ subhūti pariprcchati vādicandraṃ k{1. ##O## kiṃ antarāyu.}yantantarāyu bhaviṡyanti guṇe ratānām | bahu antarāyu bhaviṡyanti bhaṇāti śāstā tatu alpamātra parikīrtayiṡyāmi tāvat ||1|| 99. pratibhāna neka vividhāni upapadyiṡyanti likhamāna prajña imu pāramitā jinānām | yuta śīghra vidyuta yathā parihāyiṡyanti a{2. ##The Baroda Ms. repeats wrongly from## akaritva ##upto st. 105.##}karitva artha jagatī imu mārakarma ||2|| 100. kāṅkṡā ca keṡaci bhaviṡyati bhāṡamāṇe na mamātra nāma parikīrtitu nāyakena | na ca jāti bhūmi parikīrtitu nāpi gotraṃ na ca so śruṇiṡyati kṡipiṡyati mārakarma ||3|| 101. evaṃ ta mūlamapahāya ajānamāno śākhāpalāśa parieṡayiṡyanti mūḍhā: | hastiṃ labhitva yatha hastipadaṃ gaveṡe tatha prajñapāramita śrutva sūtrānta eṡet ||4|| @367 102. yatha bhojanaṃ śatarasaṃ labhiyāna kaścit mārgeṡu ṡaṡṭiku labhitva sa bhojanāgryam | tatha bodhisattva ima pāramitāṃ labhitvā (a)rhantabhūmi(ta) gave(##9ā#)ṡayiṡyanti bodhim ||5|| 103. satkārakāma bhaviṡyanti ca lābhakāmā: sāpekṡacitta kula{1. ##B O## kulasaṃbhava^.}saṃstavasaṃprayuktā: | choritva dharma kariṡyanti adharmakāryaṃ patha hitva utpathagatā ima mārakarma ||6|| 104. ye cāpi tasmi samaye imu dharma śreṡṭhaṃ śruṇanāya chandika utpādayiṡyanti śraddhām | te dharmabhāṇaka viditvana kāryayuktaṃ premāpanīta gamiṡyanti sudurmanāśca ||7|| 105.imi mārakarma bhaviṡyanti ya tasmi kāle anye ca neka vividhā bahu antarāyā | yehī samākulikrtā bahu bhikṡu tatra prajñāya pāramita etu na dhārayanti ||8|| 106. ye te bhavanti ratanā ya{2. ##O## hi.} anarghaprāptā te{3. ##0## durlābha te.} durlabhā bahupratyarthika nityakālam | emeva prajñavarapāramitā jinānāṃ durlābhu dharmaratanaṃ bahupadravaṃ ca ||9|| 107. navayānaprasthita sa sattva parīttabuddhi: ya imaṃ durlābhu dharmaratanaṃ parāpuṇanti | māro’tra utsuku bhaviṡyati antarāye buddhā daśaddiśi parigrahasaṃprayuktā: ||10|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikādaśama: || @368 12 108. mātrāya putra bahu santi gilāni kāye te sarvi durmanasa tatra prayujyayeyu: | emeva buddha (pi) daśaddiśi lokadhātau ima prajñapāramita mātra samanvāharanti ||1|| 109. ye’tīta ye’pi ca daśaddiśi lokanāthā itu te prasūta bhaviṡyantyanāgatāśca | loka(sya) darśika janetri jināna mātā parasattvacittacaritāna nidarśitā(kā) ca ||2|| 110. lokasya yā tathata yā tathatārhatānāṃ pratyekabuddhatathatā tathatā jinānām | e{1. ##B## ekaikabhāvavigatā; ##O## ekaikabhāvitathatā.}kaiva bhāvavigatā tathatā ananyā prajñāya pāramita buddha tathāgatena ||3|| 111. tiṡṭhantu loka{2. ##O## lokavidu vā parinirvrta vā.}vidunāṃ parinirvrtānāṃ [sthita{3. ##B reads 4 b-d and 5 a after 6a.} eṡa dharmataniyāma śūnyadharmā | tāṃ bodhisattva tathatāmanubuddhayanti tasmā hu buddha krta nāma tathāgatebhi: ||4|| 112. ayu gocaro daśabalāna vināyakānāṃ ] prajñāya pāramita ramyavanāśritānām | dukhitāṃśca sattva triapāya (##10ā#) samuddharanti na pi sattvasaṃjña api teṡu kadāci bhoti ||5|| 113. siṃho yathaiva girikandari niśrayitvā nadate achambhi mrga kṡudraka trāsayanto | tatha prajñapāramitaniśraya narāṇa siṃho nadate achambhi prthutīrthika trāsayanto ||6|| 114. ākāśaniśrita yathaiva hi sūrya[raśmi] tāpetimāṃ dharaṇi darśayate ca rūpam | tatha prajñapāramitaniśrita dharmarājo tāpeti trṡṇanadi dharma nidarśayāti ||7|| 115. rūpasya darśanu adarśanu vedanāye saṃjñāya darśanu adarśanu cetanāye | @369 vijñānacittamanudarśanu yatra nāsti aya dharmadarśanu nidiṡṭu tathāgatena ||8|| 116. ākāśa drṡṭu iti sattva pravyāharanti nabhadarśanaṃ kutu vimrṡyatha etamartham | tatha dharmadarśanu nidiṡṭa tathāgatena na hi darśanaṃ bhaṇitu śakya nidarśanena ||9|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ lokasaṃdarśanaparivarto nāma dvādaśama: || 13 117. yo eva paśyati sa paśyati sarvadharmān sarvānamātyakiriyā ti upekṡya rājā | yāvanti buddhakriya dharmata śrāvakāṇāṃ prajñāya pāramita sarva karoti tāni ||1|| 118. na ca rāja grāma vrajate na ca rājyarāṡṭrān sarvaṃ ca ādadati so viṡayātu āyam | na ca bodhisattva ca (##10b##)late kvaci dharmatāyāṃ sarvāṃśca ādadati ye guṇa buddhadharme ||2|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmacintyaparivarto nāma trayodaśama: || 14 119. yasyāsti śraddha sugate drḍha bodhisattvo varaprajñapāramitaāśayasaṃprayogo | atikramya bhūmidvaya śrāvakapratyayānāṃ laghu prāpsyate anabhibhū(tu) jināna bodhim ||1|| 120. sāmudriyāya yatha nāvi praluptikāye bhrtakaṃ manuṡya trṇakāṡṭhamagrhṇamāno | vilayaṃ prayāti jalamadhya aprāptatīro yo grhṇate vrajati pārasthalaṃ prayāti ||2|| 121. emeva śraddhasaṃgato ya prasādaprāpto prajñāya pāramita mātra vivarjayanti | saṃsārasāgara tadā sada saṃsaranti jātījarāmaraṇaśokataraṃgabhaṅge ||3|| @370 122. ye te bhavanti varaprajñaparigrhītā bhāvasvabhāvakuśalā paramārthadarśī | te puṇyajñānadhanasaṃbhrtayānapātrā: paramādbhutāṃ sugatabodhi sprśanti śīghram ||4|| 123. ghaṭake a{1. ##BO## apakṡi.}pakvi yatha vāri vaheya kācit jñātavyu kṡipra ayu bhetsyati durbalatvāt | paripakvi vāri ghaṭake vahamānu mārge na ca bhedanādbhayamupaiti ca svasti geham ||5|| 124. kiṃcāpi śraddhabahulo siya bodhisattvo prajñāvihīna vilayaṃ laghu prāpuṇāti | taṃ caiva śraddha parigrhṇayamāna prajñā atikramya bodhidvaya{2. ##O##bhūmidvaya.} prāpsyati agrabodhim ||6|| 125. nāvā yathā aparikarmakrtā samudre vilayamupaiti sadhanā saha vāṇijebhi: | (##11ā#) sā caiva nāva parikarmakrtā suyuktā na ca bhidyate dhanasamagramupaiti tīram ||7|| 126. emeva śraddhaparibhāvitu bodhisattvo prajñāvihīnu laghu bodhimupaiti hānim | so caiva prajñavarapāramitāsuyukto- ‘kṡato’nupāhatu sprśāti jināna bodhim ||8|| 127. puruṡo hi jīrṇa dukhito śataviṃśavarṡo kiṃcāpi utthitu svayaṃ na prabhoti gantum | so vāmadakṡiṇadvaye puruṡe grhīte patanādbhayaṃ na bhavate vrajate sukhena ||9|| 128. emeva prajña iha durbalu bodhisattvo kiṃcāpi prasthihati bhajyati antareṇa | so vā upāyaba{1.##T## ^vara^.}laprajñaparigrhīto na ca bhajyate sprśati bodhi nararṡabhāṇām ||10|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaupamyaparivarto nāma caturdaśama: || @371 15 129. yo ādikarma sthitu bhūmiya bodhisattvo adhyāśayena vara prasthita buddhabodhim | tehī suśiṡyagurugauravasaṃprayukto kalyāṇamitra sada sevayitavya vijñai: ||1|| 130 kiṃ kāraṇaṃ tatu guṇāgamu paṇḍitānāṃ prajñāya pāramita te anuśāsayanti | evaṃ jino bhaṇati sarvaguṇāgradhārī kalyāṇamitramupaniśrita buddhadharmā: ||2|| 131. dānaṃ ca śīlamapi kṡānti tathaiva vīryaṃ dhyānāni prajña pariṇāmayitavya bodhau | na ca bodhiskandha vimrśitva parāmrśeyā ye ādikarmika na deśayitavya evam ||3|| 132. evaṃ caranta guṇasāgara vādicandrā: trāṇā bhavanti jagatī śaraṇā ca lenā | gati buddhi dvīpa (##11b##) pariṇāyaka arthakāmā: pradyota ulka varadharmakathī akṡobhyā: ||4|| 133. saṃnāhu duṡkaru mahāyaśu saṃnahantī na ca skandhadhātu na ca āyatanai: sanaddhā: | tribhi yānasaṃjñavigatā aparigrhītā avivartikā acalitāśca akopyadharmā: ||5|| 134. te eva dharmasamu{1. ##T## ^samanvāgata.}dāgata niṡprapañcā kāṅkṡāvilekhavimatīvigatārthayuktā: | prajñāya pāramita śrutva na sīdayanti aparapraṇeya avivartiya veditavyā: ||6|| 135. gambhīra dharma ayu durdrśu nāyakānāṃ na ca kenacīdadhigato na ca prāpuṇanti | etārthu bodhimadhigamya hitānukampī alpotsuko ka imu jñāsyati sattvakāyo ||7|| @372 136. sattvaśca ālayarato viṡayābhilāṡī sthita agrahe abudha yo mahaandhabhūto | dharmo anālayu anāgrahu prāpitavyo lokena sārdha ayu vigrahu prādubhūto ||8|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ devaparivarto nāma pañcadaśama: || 16 137 ākāśadhātu purimādiśi dakṡiṇāyāṃ tatha paścimottaradiśāya anantapārā | uparādharāya daśaddiśi yāvadasti nānātvatā na bhavate na viśeṡaprāptā ||1|| 138. atikrānta yā tathata yā tathatā aprāptā pratyutpanna yā tathata yā tathatārhatānām | yā sarvadharmatathatā tathatārhatānāṃ sarveṡa dharmatathatā na viśeṡaprāptā ||2|| 139. yo bodhisattva imi icchati prāpuṇetuṃ nānātvadharmavigatāṃ sugatāna bodhim | prajñāya pāramita yujyatu {1. ##O## pāyayukto}yāya yukto (##12ā#) vina prajña nāstyadhigamo naranāyakānām ||3|| 140. pakṡisya yojanaśataṃ mahatātmabhāvo pañcāśatā pi abalobhayakṡīṇapakṡo | so trāyatriṃśabhavanādiṡu jambudvīpe ātmānamosariyi taṃ vila{2. ##O## tadvilayaṃ.}yaṃ vrajeyyā ||4|| 141. yadyāpi pañca ima pāramitā jinānāṃ bahukalpakoṭiniyutāṃ samudānayeyyā | praṇidhīnanantavipulāṃ sada sevya{3. ##O## savya.} loke anupāya prajñavikalā {4. ##O## pati.}pari śrāvakatve ||5|| 142. niryāyanāya ya icchati buddhajñāne samacitta sarvajagatī pitrmātrsaṃjñā | @373 hitacitta maitramana eva parākrameyyā akhilārjavo mrdugirāya parākrameyyā ||6|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ tathatāparivarto nāma ṡoḍaśama: || 17 143. sthaviro subhūti pariprcchati lokanāthaṃ araṇāya liṅga bhaṇahī guṇasāgarāṇām | {1. ##O## avivartiyo.}avivartiyā yatha bhavanti mahānubhāvā tāṃ vyākuruṡva jinaguṇāna pradeśamātram ||1|| 144. nānātvasaṃjñavigatā gira yuktabhāṇī na ca anya te śramaṇa brāhmaṇa āśrayanti | triyapāyavarjita vidū sadakāli bhonti daśabhiśca te kuśalakarma{2. ##O## ^pathe’bhiyuktā.}pathebhi yuktā ||2|| 145. dharmaṃ nirāmiṡu jagasyanuśāsayanti ekāntadharmani{3. ##T## ^niratā:,}yatā: sada snigdhavākyā: | sthiticaṃkramaṃ śayaniṡadya susaṃprajānā yugamātraprekṡiṇa vrajantyabhrāntacintā ||3|| 146. śuciśaucaambaradharā trivi(##12b##)vekaśuddhā na ca lābhakāma vrṡabhā sada dharmakāmā: | mārasyatītaviṡayā aparapraṇeyā catudhyānadhyāyi na ca niśrita tatra dhyāne ||4|| 147. na ca kīrtikāma na ca krodhaparītacittā grhibhūta nitya anadhyoṡita sarva vastuṃ | na ca jīvikāviṡaya{4. ##T## ^viṡama^}bhoga gaveṡayanti abhicāramantra na ca istriprayogamantrā: ||5|| 148. na ca ādiśanti puruṡai striya icchakarmāṃ pravivikta prajñavarapāramitābhiyuktā: | kalahāvivādavigatā drḍhamaitracittā sarvajñakāma sada śāsani nimnacittā: ||6|| @374 149. pratyantamlecchajanavarjitaantadeśā: svakabhūmi kāṅkṡavigatā: sada merukalpā: | dharmārtha jīvita tyajanti prayuktayogā avivartiyāna imi liṅga prajānitavyā ||7|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśama: || 18 150 gambhīra rūpa api vedana cetanā ca vijñāna saṃjña prakrtī animittaśāntā | kāṇḍena gādha yatha sāgari eṡamāṇo prajñāya skandha vimrṡitva alabdhagādhā ||1|| 151. yo bodhisattva imu budhyati eva dharmāṃ gambhīrayānaparamārthanirūpalepān | yasmin na skandha na pi āyatanaṃ na dhātu kiṃ vā svapuṇyasamudāgamu kiṃci tasya ||2|| 152. yatha rāgadharmacarita: puruṡa: (##13ā#) striyāye saṃketa krtva alabhantu vivartayeyā | yāvanti cittacaritā divasena tasya tāvanta kalpa anubudhyati bodhisattvo ||3|| 153. yo bodhisattva bahukalpasahasrakoṭyo dānaṃ dadeyu vimalaṃ tatha śīla rakṡe | yaścaiva prajñavarapāramitāprayukto dharmaṃ bhaṇeya kala puṇya na dānaśīle ||4|| 154. yo bodhisattva varaprajña vibhāvayanto tata utthito kathayi dharma nirūpalepam | taṃ cāpi nāmayi jagārthanidāna bodhau nāsti triloka śubha tena samaṃ bhaveyā ||5|| 155. taṃ caiva puṇya puna khyāyati riktameva tatha śūnya tuccha vaśikaṃ ca asārakaṃ ca | evaṃ carantu caratī sugatāna prajñāṃ caramāṇu puṇyu parigrhṇati aprameyam ||6|| @375 156. abhilāpamātra ima{1. ##O## imi.} jānati sarvadharmāṃ buddhena deśita prayukta prakāśitāṃśca | kalpāna koṭinayutāṃ bahu bhāṡa{2. ##O## bhāṡyamāṇu.}māṇo na ca kṡīyate na ca vivardhati dharmadhātu: ||7|| 157. ye cāpi pañca imi pāramitā jinānā- mete’pi dharma parikīrtita nāmamātrā: | pariṇāmayāti na ca manyati bodhisattvo na ca hīyate sprśati uttamabuddhabodhim ||8|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śūnyatāparivarto nāmāṡṭādaśama: || 19 158. tailasya varti jvalitā prathame nipāte na ca dagdha varti asatā na vinā ya dagdhā | na hi arci paścimanipāta sa varti dagdhā asatā{3. ##T## asatārci.} pi paścima na dahyati dīpavarti ||1|| 159. prathameva (##13b##) citta sprśatī na ca agrabodhi- masatā na tasya sprśatā puna śakya bhonti | na ca citta paścima śivāmanuprāpuṇāti asatā na tasya puna prāpa{4. ##O## prāpuṇanāya.}ṇanāya śakyam ||2|| 160. bījātu stamba phala puṡpa samāgamanti so {5. ##O## va niruddha.}vāniruddha asato na hi tasya vrkṡo | emeva citta prathamaṃ tu nidāna bodhe: so vā niruddha asato na hi tasya bodhi: ||3|| 161. bījaṃ pratītya ca bhavedya{6. ##B O## yava ##for## yava^}vaśālikāde- stattatphalaṃ na ca tadasti na cāpi nāsti | utpattito bhavati bodhiriyaṃ jinānāṃ bhāvasvabhāvavigatā bhavatīha māyā ||4|| @376 162. udakabindu kumbha paripūryati stokastokaṃ prathame nipāti anupūrva sa paścimena | emeva citta prathamaṃ varabodhihetu- ranupūrva śuklaguṇapūrṇa bhavanti buddhā: ||5|| 163. śūnyānimittapraṇidhiṃ caramāṇu dharmā na ca nirvrtiṃ sprśati no ca nimittacārī | yatha nāviko kuśala gacchati ārapāra- mubhayānti asthitu na tiṡṭhati arṇavesmin ||6|| 164. evaṃ carantu na ca manyati bodhisattvo ahu vyākrto daśabalehi sprśeya bodhim | na ca trāsu bodhi bhavate na ihāsti kiṃci- devaṃ carantu caratī sugatāna prajñām ||7|| 165. kāntāramārgi durabhikṡi savyādhi lokāṃ paśyitva nāsti bhaya uttari saṃnahante | aparāntakoṭi sada yukta prajānamāno aṇumātra kheda manaso na upā{1. ##O## upādayanti.}diyāti ||8|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ ga(##14ā#)ṅgadevābhaginīparivarto nāmaikānnaviṃśatima: || 20 166. puna bodhisattva caramāṇu jināna prajñāṃ anupāda skandha imi jānati ādiśūnyān | asamāhito karuṇa prekṡati sattvadhātu- matrā{2. ##O## atrāntareṇa.}ntare na parihāyati buddhadharmān ||1|| 167. puruṡo yathā kuśala sarvaguṇairupeto balavān dudharṡu krtayogya kalāvidhijño | {3. ##O## iṡṭastrapāramigato prṡuśilpa^.}iṡvastrapāramigato prthuśilpayukto māyāvidhijñaparamo jagadarthakāmo ||2|| @377 168. mātā pitā ca parigrhya saputradāraṃ kāntāramārgi pratipadya bahūamitro | so nirmiṇitva puruṡān bahu śūravīrān kṡemeṇa gatva puna gehamupāgameyyā ||3|| 169. emeva yasmi samaye vidu bodhisattvo mahamaitri sarvi upabandhati sattvadhātau | caturo sa māra atikramya dvaye ca bhūmi- masmin samādhi sthitu no ca sprśāti bodhim ||4|| 170. ākāśaniśrita samīraṇa āpaskandho ta {1. ##B O## na.} hi niśritā iha mahāprthivī jagacca | sattvāna karmaupabhoganidānameva ākāśasthānu kutu cintayi etamartham ||5|| 171. emeva śūnyatapratiṡṭhitu eṡa{2. ##O## bodhisattvo.} sattvo jagati kriyāṃ vividha darśayate vicitrām | sattvāna jñānapraṇidhāna a{3. ##B O## balāna sevaṃ.}dhiṡṭhānameva na ca nirvrtiṃ sprśati śūnyata nāsti sthānam ||6|| 172. yasmiṃśca kāli vidu paṇḍitu bodhisattvo cara{4. ##O## caratīti māṃ.}tī imāṃ pravara śūnya samādhi śāntām | atrāntare na ca nimitta prabhāvitavyo na ca ānimittasthitu śānta pra(##14b##)śāntacārī ||7|| 173. pakṡisya nāsti padu gacchata antarīkṡe no cāpi tatra sthitu no ca patāti bhūmau | tatha bodhisattva caramāṇu vimokṡadvāre na ca nirvrtiṃ sprśati no ca nimittacārī ||8|| 174. iṡvastraśikṡita yathā puruṡodha kāṇḍaṃ kṡepitva anya puna kāṇḍa paras{5. ##O## paraṃpareṇa.}pareṇa | patanāya tasya purimasya na deya bhūmi- mākāṅkṡamāṇa puruṡasya pateya kāṇḍam ||9|| 175. emeva prajñavarapāramitāṃ caranto prajñā upāya bala rddhi vicāramāṇo | @378 tāvanna tāṃ paramaśūnyata prāpuṇoti yāvanna te kuśalamūla bhavanti pūrṇā: ||10|| 176. bhikṡū{1. ##O## bhikṡuryathā.} yathā paramarddhibalenupeto gagane sthito yamaka kurvati prātihā{2. ##O## prātihāryaṃ.}ryāṃ | gaticaṃkramaṃ śayaniṡadya nidarśayāti {3. ##O om.## na.} na nivartate na pi ca khidyati yāva tatra ||11|| 177. emeva śūnyatasthito vidu bodhisattvo jñānarddhipāramigato aniketacārī | vividhāṃ kriyāṃ jagati darśayate anantāṃ na ca bhajyatī na pi ca khidyati kalpakoṭī ||12|| 178. puruṡā yathā mahaprapāti sthihitva keci- dubhi pāṇi chatradvaya grhṇa upakṡayeyyā | ā{4. ##T## ākāśa.}kāli vāyuravasrjya mahāprapāte no ca prapāta pati{5.##O## pariyā}yāti na yāva tatra ||13|| 179. emeva sthitva karuṇāṃ vidu bodhisattvo prajñāupāyadvayachatraparigrhīto | śūnyānimittapraṇidhiṃ vimrṡāti dharmān na ca nirvrtiṃ sprśati paśyati dharmacārī ||14|| 180. ratanārthi(##15ā#)ko yatha prajitvana ratnadvīpaṃ labdhvā{6.##O## labdhāna.}na ratna puna gehamupāgameyyā | kiṃcāpi tatra sukha jīvati sārthavāho api du:khito manasi bhoti sa jātisaṃgho ||15|| 181. emeva śūnyata vrajitvana ratnadvīpaṃ labdhvā{6. ##O## labdhāna.}na dhyāna bala indriya bodhisattvo | kiṃcāpi nirvrti sprśedabhinandamāno api sarvasattva dukhitā manasī bhavanti ||16|| 182. abhyantare ya nagare nigame ca grāme kāmārtha vāṇiju yathā gami jānanāya | no cāpi tatra sthihatī na ca ratnadvīpe na ca geha mārgi kuśalo puna bhoti vijño ||17|| @379 183. tatha jñāna śrāvakavimuktisapratyayānāṃ sarvatra bhoti kuśalo vidu bodhisattvo | no cāpi tatra sthihate na ca buddhajñāne na ca saṃskrte bhavati mārgavidū vidhijño ||18|| 184. yaṃ kāli maitri jagatī anubandhayitvā śūnyānimittapraṇidhī carate samādhim | asthānameva yadi nirvrti prāpuṇeyā athavāpi saṃskrta{1. ##O## saṃskrti.} sa prajñapanāya śakya: ||19|| 185. yatha nirmito puruṡa no va{2. ##O## naiva.} adrśyakāyo nāmena vā puna sa prajñapanāya śakya: | tatha bodhisattva caramāṇu vimokṡadvāraṃ nāmena vā puna sa prajñapanāya śakya: ||20|| 186. yadi prcchamāna cari indriya bodhisattvo gambhīradharmaparidīpana no karoti | śūnyānimitta avivartiyabodhidharmāṃ na ca śocatī{3. ##O## sūcatī.} na ca sa vyākrtu veditavyo ||21|| 187. arhantabhūmimapi pratyayabuddhabhūmau traidhātukaṃ na spr{4. ##T## sprhate.}śate (##15b##) supināntare’pi | buddhāṃśca paśyati katheti {5. ##O## jagasya.}janasya dharmaṃ {6. ##O## āvivartiyebhi.}avivartiyeti ayu vyākrtu veditavyo ||22|| 188. triapāyaprāptu supinasmi viditva satt{7.##O## sattva.}vān praṇidheti tatkṡaṇa apāya ucchoṡayeyam | satyādhiṡṭhāni praśameti sa {8.##O## ca agni^} cāgniskandha- mavivartiyeti ayu vyākrtu veditavyo ||23|| 189. bhūtagrahā vividha vyādhaya martyaloke satyādhiṡṭhāni praśameti hitānukampī | na ca tena manyanupapadyati nāpi māna- mavivartiyeti ayu vyākrtu veditavya: ||24|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitama: || @380 21 190. athavāsya manyanupapadyati vyākrto’smi satyādhiṡṭhāna vividhāni samrddhyayanti | yadi anya vyākrtaku manyati bodhisattvo jñātavya manyanasthito ayu alpabuddhi: ||1|| 191. nāmādhiṡṭhāna puna māra upāgamitvā evaṃ vadiṡ{1. ##O## vidiśyati.}yati idaṃ tava nāmadheyam | mātāpitāya anusaptamupaiti vaṃśo buddho yadā bhavi idaṃ tava nāmadheyam ||2|| 192. dhutavrtta yādrśu sa bheṡyati yuktayogī {2. ##O## pūrve’pi.}pūrvaṃ pi tubhya imi āsi guṇovarūpā | yo eva śrutva abhimanyati bodhisattvo jñātavyu māru paryutthitu alpabuddhi: ||3|| 193. pravivikta grāmanagare girikandarāṇi raṇyā vivikta vanaprastha niṡevamāṇo | ātmānukarṡi para paṃsayi bodhisattvo jñātavyu māru paryutthi(##16ā#)tu alpabuddhi: ||4|| 194. grāme ca rāṡṭri nigame viharanti nityaṃ rahapratyayāni sprhatāṃ janayanti tatra | anyatra sattvaparipācanabodhiyuktā eṡo viveku kathito sugatātmajānām ||5|| 195. yo pañcayojanaśate girikandareṡu vyālāvakīrṇi nivasedbahuvarṡakoṭī | no cā viveku imu jānati bodhisattvo saṃkīrṇa so viharate adhimānaprāpta: ||6|| 196. so caṃkra{3. ##O## so ca jagārtha^.}mārthamabhiyuktakabodhisattvān baladhyānaindriyavimokṡasamādhiprāptān | abhimanyate na imi raṇyavivekacārī {4. ##T## ayu māragocaru sthito ti.}na vivekagocaru ayaṃ hi jinena ukto ||7|| @381 197. grāmānti yo viharate athavā araṇye dvayayānacittavigato niyato’grabodhim | eṡo viveku jagadarthabhiprasthitānāṃ ātmā kṡiṇoti tulayeya sa bodhisattvo ||8|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikaviṃśatitama: | 22 198. tasmā hu mānu nihanitvana paṇḍitena guruāśayena varabodhi gaveṡamā{1. ##O## ^māṇā:.}ṇa: | vaidyo va ā{2. ##B## āturavaroṇa; ##O## āturasvaroṇa.}tura svarogacikitsanārthaṃ kalyāṇamitra bhajitavya atandritena ||1|| 199. buddhā ya bodhivaraprasthita bodhisattvā kalyāṇamitra imi pāramitā nidiṡṭā: | te cānuśāsaka iyaṃ pratipattibhūmī duvi kāraṇena anubudhyati buddhabodhim ||2|| 200. atikrāntanāgata jinā sthita ye diśāsu sarveṡu mā(##16b##)rgu ayu pāramitā ananyo | obhāsa ulka varabodhayi prasthitānā- māloka śāstri imi pāramitā pradiṡṭā: ||3|| 201. yatha prajñapāramita śūnyata lakṡaṇena tathalakṡaṇā ya imi jānati sarvadharmān | śūnyānalakṡaṇa prajānayamāna dharmān evaṃ carantu caratī sugatāna prajñām ||4|| 202. āhārakāma parikalpayamāna sattvā: saṃsāri {3. ##O## saktamanasa:.}yuktamanasa: sada saṃsmaranti | ahu mahya dharma ubhi eti abhūta śūnyā ākāśagaṇṭhi ayu ātmana baddha bāle ||5|| 203. yatha śaṅkitena viṡasaṃjñata abhyupaiti no cāsya koṡṭhagatu so{4. ##O## so pi ##for## so viṡu.} viṡu pātyate ca | @382 emeva {1. ##In B; portion from## bālupagato ##upto## ratanaṃ va ##in 13c is wrongly read after 13b, probably on account of interchange of folios.##}bālupagato ahu mahya eṡo ahasaṃjñi jāyi mriyate ca sadā abhūto ||6|| 204. yatha udgraho tatha prakāśitu saṃkileśo vyodāna ukta ahu mahya anopalabdhi | na hi atra kaści yo kliśyati śudhyate vā prajñāya pāramita budhyati bodhisattve ||7|| 205. yāvanta sattva nikhile iha jambudvīpe te sarvi bodhivaracitta upādayitvā | dānaṃ daditva bahuvarṡasahasrakoṭī: sarvaṃ ca nāmayi jagā{2. ##O## janārtha.}rthanidāna bodhau ||8|| 206. yaścaiva prajñavarapāramitābhiyukto divasaṃ pi antamaśa ekanuvartayeyā | kalapuṇya so na bhavatī iha dānaskandho tada(##17b##)tandritena sada osaritavya prajñā ||9|| 207. caramāṇu prajñavarapāramitāya yogī mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā | tada bhonti sarvajagatī vidu dakṡiṇīyā satataṃ amoghu paribhuñjati rāṡṭrapiṇḍam ||10|| 208. cirabuddhadevamanujān triapāyi sattvān parimocituṃ ya iha icchati bodhisattvo | prthumārgu tīru upadarśayi sattvadhātau prajñāya pāramita yukta divā ca rātrau ||11|| 209. puruṡo ya agru ratanasya alabdhapūrvo aparasmi kāli puna labdhva{3. ##O## labdha.} bhaveya tuṡṭo | sa ha labdhva {3. ##O## labdha.} nāśayi puno’pi pramādabhūto {4. ##O## naśitva.}nāśitva du:khi satataṃ ratanābhikāṅkṡī ||12|| @383 210. emeva bodhivaraprasthita ratnatulyo prajñāya pāramita yogu na riñcitavyo | ratanaṃ va labdhva{1. ##O## labdha.} grhamāṇu {2. ##O## prabhinna.}abhinnasattvo anubuddhayāti tvarito śivamabhyupaiti ||13|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitama: || 23 211. udayāti sūryu vigatā{3. ##O## vigatāśru.}śca marīcimālā vidhamitva sarva tamasākulamandhakāram | avibhonti sarva {4. ##O## kami.}krimijotikaprāṇabhūtāṃ sarvāṃśca tārakagaṇānapi candraābhām ||1|| 212. emeva prajñavarapāramitāṃ caranto vidhamitva drṡṭigahanaṃ vidu bodhisattvo | abhibhonti sarvajagatī rahapratyayāṃśca śūnyānimittacarito prthu bodhisattvo ||2|| 213. yatha rājaputra dhanadāyaku arthakāmo sarveṡu śreṡṭha bhavate abhigā{5. ##O## abhigāminīya:.} (##17b##)minīye | sa hyeṡa etarahi sattva pramo{6. ##T## pramodayāti.}cayāti prāgeva rājyasthitu bheṡyati paṭṭadhārī ||3|| 214. emeva prajñacarito vidu bodhisattvo amrtasya dāyaku priyo{7. ##O## priyo’maru^.} marumānuṡāṇām | ayu eṡa eṡa{8. ete hi.}ti hi sattvasukhābhiyukto prāgeva yāva sthitu bheṡyati dharmarājo ||4|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma {9. ##Ms. seems in sec. m. to suggest that this is 22nd.}trayoviṃśatitama: || @384 24 215. māro’pi tasmi samaye bhavate saśalyo śokātu du:khitu anantamano’lpasthāmo | diśadāha ulka kṡipate bhayadarśanārthaṃ kathameṡa dīnamanaso bhavi bodhisattvo ||1|| 216. [ {1. ##B om. from## yatha ##to## ^darśī ##which is supplied from O.##} yatha te bhavanti vidu āśayasaṃprayuktā divarātri prajñavarapāramitārthadarśī |] tada kāyacitta khagapakṡisatulyabhūtā avatāru so kutu labhiṡyati krṡṇabandhu: ||2|| 217. kalahāvivādupagatā yada bodhisattvā bhonti parasparaviruddhaka ruṡṭacittā: | tada māra tuṡṭu bhavatī paramaṃ udagro ubhi eti dūra bhaviṡyanti jināna jñāne ||3|| 218. ubhi eti dūri bhaviṡyanti piśācatulyā ubhi eti ātma kariṡyanti pratijñahānim | duṡṭāna kṡāntivikalāna kuto’sti bodhi tada māru tuṡṭu bhavatī namucīsapakṡo ||4|| 219. yo bodhisattva ayu{2. ##T## avyākrtu.} vyākrtu vyākrtasmiṃ cittaṃ pradūṡayi vivādu samārabheyyā | yāvanti cittakṡaṇikā khiladoṡayuktā- stāvanta kalpa puna saṃnahitavya bhonti ||5|| 220. atha tasyupadyati matīti (##18ā#) aśobhanā ti kṡāntīya pāramita bodhi sprśanti buddhā: | prati{3. ##O## pratideśayāti.}darśayāti puna āyati saṃvarāṇi apayāti vā sa iha śikṡati buddhadharme ||6|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmabhimānaparivarto nāma caturviṃśatitama: || @385 25 221. yo śikṡamāṇu na upaiti kahiṃci śikṡāṃ na ca śikṡakaṃ labhati nāpi ca śikṡadharmān | śikṡā aśikṡa ubhayo avikalpamāno yo śikṡate sa iha śikṡati buddhadharme ||1|| 222. yo bodhisattva imu jānati eva śikṡāṃ na sa jātu śikṡavikalo bhavate {1.##O## duśīlye.}duśīlo | ārādhiteṡu iha śikṡati buddhadharmaṃ śikṡātiśikṡakuśalo ti nirūpalambho ||2|| 223. śikṡantu eva vidu prajña prabhaṃkarāṇāṃ notpadyate akuśalamapi ekacittam | sūrye {2. ##O## sūryo vā gatiṃ nigacchati antarīkṡe.} yathā gagani gacchati antarīkṡe raśmīgate na sthihate purato’ndhakāram ||3|| 224. prajñāya pāramita śikṡita saṃskrtānāṃ sarveṡa pāramita bhontiha saṃgrhītā: | satkāyadrṡṭi yatha ṡaṡṭi duve ca drṡṭī antargatāstathami pāramitā bhavanti ||4|| 225. yatha jīvitendriya niruddhi ya kecidanye bhontī niruddha prthu indriya yāvadasti | emeva prajñacarite vidu uttamānāṃ sarveta pāramita ukta{3. ##O## uktātra.} ya saṃgrhītā ||5|| 226. ye cāpi śrāvakaguṇā tatha pratyayānāṃ sarveṡu bhonti vidu śikṡitu bodhisa{4. ##O## ^sattvā:.}ttvā | no cāpi tatra sthiha(##18b)tāna sprheti teṡā- mayu śikṡitavyamati śikṡati etamartham ||6|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śikṡāparivarto nāma pañcaviṃśatima: || @386 26 227. avivartiyasya varabodhayi prasthitasya yo cittupādu anumoditu āśayena | trisahasra meru tulayitva siyāpramāṇo na tveva tasya kuśalasyanumodanāye ||1|| 228. yāvanta sattva kuśalārthika mokṡakāmā sarveṡa bhonti anumoditu puṇyarāśi | sattvarthi te jinaguṇa ananta prāpuṇitvā dāsyanti dharma jagatī dukhasaṃkṡayāye ||2|| 229. yo bodhisattva avikalpaku sarvadharmān śūnyānimitta parijānati niṡprapañcān | na ca prajña bodhi parieṡati āśayena so yukta prajñavarapāramitāya yogī ||3|| 230. ākāśadhātu gaganasya siyā virodho na hi tena tasya kutu kenacideṡa prāptā | emeva prajñacarito vidu bodhisattvo abhyovakāśasadrśo upaśāntacārī ||4|| 231. yatha māyakārapuruṡasya na eva bhoti te śiṡya māṃ janata so ca karoti kāryam | paśyanti taṃ vividha kāryu nidarśayantaṃ na ca tasya kāyu na pi citta na nāmadheyam ||5|| 232. emeva prajñacarite na kadāci bhoti buddhitva bodhi jagatī parimocayitvā | ātmopapatti vividhāṃ kriyasaṃprayogāṃ darśeti māyasadrśo na vikalpacārī ||6|| 233. yatha buddha nirmita ka(##19ā#)roti ca buddhakāryaṃ na ca tasyupadyati mado karamāṇu kiṃcit | emeva prajñacarito vidu bodhisattvo darśeti sarva kriya nirmitamāyatulyam ||7|| @387 234. palagaṇḍa dakṡa vidunā krtu dāruyantro puruṡe stritulya sa karoti ha sarvakāryam | emeva prajñacarito vidu bodhisattvo jñānena sarva kriya kurvati nirvikalpo ||8|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ māyopamaparivarto nāma ṡaḍviṃśatima: || 27 235. evaṃ carantu vidu nā prthudevasaṃghā: krtaañjalīpuṭa praṇamya namasyayanti | buddhā pi yāvata daśaddiśi lokadhātau guṇavarṇamālaparikīrtana kurvayanti ||1|| 236. yāvanti gaṅgajadivālisame hi kṡetre sattvā ta sarvi parikalpa bhaveyu mārā: | ekaika roma puna tāntaka nirmiṇeyyā sarve na śakya karaṇe vidu antarāyam ||2|| 237. catukāraṇehi balavāṃ vidu bodhisattvo bhavate dudharṡu catumāraasaṃprakampyo | śūnyāvihāri bhavate na ca sattvatyāgī yathavādi sattvakaruṇānugatā{1. ##O## ^gatādhiṡṭhāna:.}vasthāna: ||3|| 238. yo bodhisattva adhimucyati bhāṡyamāṇā- mima prajñapāramita māta tathāgatānām | pratipattiyā ca abhiyujyati āśayena sarvajñatāya abhiprasthitu veditavyo ||4|| 239. na ca dharmadhātutathatāya upaiti sthānaṃ bhavatī athānasthita so laghu antarīkṡe | vidyādharo va {2. ##O## apulaṃ bhuvanā^.}abhilambhu vanābhiprāyā khagu kālahīna druma mantra(##19b##)balādhiṡṭhāno ||5|| 240. evaṃ carantu vidu paṇḍitu bodhisattvo na ca budhyakaṃ labhati nāpi ca buddhadharmān | na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ śāntaiṡiṇāmayu vihāra guṇe ratānām ||6|| @388 241. yāvanta śrāvakavihāra sapratyayānāṃ śāntā samādhipraśame sukhasaṃprayuktā | arhanvimokṡa sthapayitva tathāgatānāṃ sarveṡu agra ayu vihāru niruttaraśca ||7|| 242. ākāśi pakṡi viharāti na co patāti dakamadhyi matsya viharāti na co marāti | emeva dhyānabalapāragu bodhisattvo śūnyāvihāri na ca nirvrti prāpuṇāti ||8|| 243. yo sarvasattvaguṇaagratu gantukāmo agraṃ sprśeya paramādbhuta buddhajñānam | agraṃ dadeya vara uttamadharmadāna- mimu agru sevatu vihāru hitaṃkarāṇām ||9|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sāraparivarto nāma saptaviṃśatima: || 28 244. yāvanti śikṡa paridīpita nāyakena sarveṡa śikṡa ayu agru niruttarā ca | ya: sarvaśikṡavidu icchati pāra gantu- mimu prajñapāramita śikṡati buddhaśikṡām ||1|| 245. agraṃ nidhāna ayu uttamadharmakośa buddhāna gotrajananaṃ sukhasaukhyagañjo | atikrāntanāgata daśaddiśi lokanāthā itu te prasūta na ca kṡīyati dharmadhātu: ||2|| 246. yāvanti vrkṡa phalapuṡpavanaspatī (##20ā#) yā sarve ca medinisamudgata prādubhūtā: | na ca medinī kṡayamupaiti na cāpi vrddhiṃ na ca khidyatī na parihāyati nirvikalpā ||3|| 247. yāvanta buddhasama śrāvakapratyayāśca marutaśca sarvajagatī sukhasaukhyadharmā: | sarve ti prajñavarapāramitāprasūtā na ca kṡīyate na ca vivardhati jātu prajñā ||4|| @389 248. yāvanta sattva mrdumadhyamutkrṡṭa loke sarve avidyaprabhavā sugatena uktā: | sāmagripratyayu pravartati du:khayantro na ca yantra kṡīyati avidya na cāpi vrddhi: ||5|| 249. yāvanti jñāna nayadvāra uyāyamūlā: sarve ti prajñavarapāramitāprasūtā: | sāmagripratyaya pravartati jñānayantro na ca prajñapāramita vardhati hīyate vā ||6|| 250. yo tu pratītyasamutpādu anudbhavāye imu prajña akṡayata budhyati bodhisattvo | so sūrya abhrapaṭale yatha muktaraśmī vidhamitvavidyapaṭalaṃ bhavate svayaṃbhū: ||7|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavakīrṇakusumaparivarto nāmāṡṭāviṃśatima: || 29 251. caturbhī ca dhyāna viharanti mahānubhāvā na ca ālayo na pi ca niśrayu kurvayāti | api kho punāśrayu ime catudhyāna sāṅgā bheṡyanti bodhivarauttamaprāpaṇāya ||1|| 252. dhyāne sthito’tra bhavatī varaprajñalābhī ārūpyarūpi ca samādhi catasra śreṡṭhā | upa(##20b##)kāribhūta imi dhyāna varāgrabodhau na punāsravakṡayi sa śikṡati bodhisattvo ||2|| 253. āścaryamadbhutamidaṃ guṇasaṃcayānāṃ dhyāne samādhi viharanti nimitta nāsti | tatra sthitāna yadi bhajyati ātmabhāvo puna kāmadhātu upapadyati yathābhiprāyā ||3|| 254. yatha jambudvīpaka manuṡya alabdhapūrvā divi devauttamapurā anuprāpuṇeyā | paśyitva te viṡaya tatra parigrhītā punarāgameya na ca niśrayu tatra kuryāt ||4|| @390 255. {1 ##O## evamete.}emeva te guṇadharā varabodhisattvā dhyāne samādhi viharitva prayuktayogī | puna kāmadhātusthita bhonti anopaliptā padmeva vāriṇi aniśrita bāladharme ||5|| 256. anyatra sattvaparipācana kṡetraśodhī paripūraṇārtha imi pāramitā mahātmā | ārūpyadhātuupapatti na prārthayantī yatreha bodhiguṇapāramitāna hāni ||6|| 257. yatha kaścideva puruṡo ratanaṃ nidhānaṃ labdhvā{2. ##O## labdhā.} tu tatra sprhabuddhi na saṃjaneyyā | ekāki so puna grhītva parasmi kāle grhṇitva geha praviśitva na bhoti lubdho ||7|| 258. emeva dhyāna catureva samādhi śāntāṃ labdhvā{3. ##O## labdhāna.}na prīti{4. ##O## preti.} sukhadāṃ vidu bodhisattvā: | avasrjya dhyānasukhaprītisamādhilābhaṃ puna kāmadhātu praviśanti jagānukampī ||8|| 259. yadi bodhisattva viharāti samādhidhyāne rahapratyayāni sprhabuddhi na saṃjaneyyā | asamāhito bhavati uddhatakṡiptacitto parihīnabuddhiguṇa nā(##21ā#)vika bhinna{5. ##O## bhinnabhāvo.}nāvo ||9|| 260. kiṃcāpi rūpamapi śabda tathaiva gandho rasa sparśa kāmaguṇa pañca{6. ##O## pañca bhiyukta bhotī.}bhi yukta bhogī | rahapratyayāna vigato’nanta{7. ##O## ^nanda^.}bodhisattvo satataṃ samāhitu prajā{8. ##O## prajāyitavya.}nayitavya śūro ||10|| 261. parasattvapudgalanidāna viśuddhasattvā vicaranti vīryabala{9. ##O## ^vara^.}pāramitābhiyuktā: | yatha kumbhadāsi avaśāvaśa {10. ##O## bhartrkasya.}bhartikasya tatha sarvasattva{11. ##O om.##. sattva.}vaśatāmupayānti dhīrā: ||11|| @391 262. na ca svāmikasya prativākyu dadāti dāsī ākruṡṭa cāpi athavā {1. ##O## sa taḍāti tāvā.}sada tāḍitā vā | ekāntatrastamanasā sa bhayābhibhūtā māmeva so anu {2. ##O## anupadhi^.}vadhiṡyati kāraṇena ||12|| 263. emeva bodhivaraprasthitu bodhisattvo tiṡṭheya sarvajagatī yatha preṡyabhūto | anu bodhiāgamu guṇāna ca pāripūrī trṇa agni kāṡṭhaprabhavo dahate tameva ||13|| 264. avasrjya ātma sugatāṃ parasattvakārye abhiyukta rātridiva niṡpratikāṅkṡacitto | māteva ekasutake paricāryamāṇo adhyāśaye na parikhinna upasthiheti ||14|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanugamaparivarto nāmaikūnatriṃśatima: || 30 265. yo bodhisattva cirasaṃsaraṇābhiprāyo sattvārtha kṡetrapariśodhanayuktayogī | na ca khedabuddhi aṇumātra upādiyāti so vīryapāramitayukta atandritaśca ||1|| 266. sa{3. ##O## avikalpakoṭi^.}ci kalpakoṭi gaṇaye vidu bodhisattvo cirasaṃjña bodhi samudāniya te(##21b##)na du:khe | ciradu:kha bheṡyati samācaramāṇu dharmaṃ tatu{4. ##O## na vīrya^.} vīryapāramitahīna kusīdarūpo ||2|| 267. prathamaṃ upādu varabodhayi cittupādo so vā anuttaraśivāmanuprāpuṇeyā | rātriṃdivaikamanasā tamadhiṡṭhiheyā ārambhavīrya vidu paṇḍitu veditavyo ||3|| 268. saci kaścideva vadayeya sumeruśailaṃ bhinditva paśca adhigamyasi agrabodhim | @392 saci khedabuddhi kurute ca {1. ##O## ^pramādabaddho.}pramāṇabuddhiṃ kausīdyaprāpta bhavate tada bodhisattvo ||4|| 269. atha tasyupadyati matī kimutālpamātraṃ kṡaṇamātra bhasma nayatī vilayaṃ sumerum | ārambhavīrya bhavate vidu bodhisattvo nacireṇa bodhivara lapsyati nāyakānām ||5|| 270. saci kāyacittava{2. ##O## ^manasā.}casā ca parākrameyyā paripācayitva jagatī kariṡyāmi artham | kausīdyaprāpta bhavatī sthitu ātmasaṃjñai: nairātmyabhāvanavidūri nabhaṃ va bhūme: ||6|| 271. yasminna kāyu na pi citta na sattvasaṃjña | saṃjñāvivarti sthitu advayadharmacārī | ayu vīryapāramita ukta hitaṃkareṇa ākāṅkṡamāṇu śivamacyutamagrabodhim ||7|| 272. {3. ##O## puruṡaṃ.}paruṡaṃ śruṇitva vacanaṃ parato duruktaṃ paritoṡayāti susukhaṃ vidu bodhisattvo | ko bhāṡate ka śrṇute kutu kasya kena so yukta kṡāntivarapāramitāya vijño ||8|| 273. so bodhisattva kṡamate guṇadharmayukto yaścaiva ratnabharitaṃ trisahasra dadyāt | buddhāna lokavidunārhatapratyayā(##22ā#)nāṃ kalapuṇya so na bhavate iha dānaskandhe ||9|| 274. kṡāntīsthitasya pariśudhyati ātmabhāvo dvātriṃśalakṡaṇaprabhāva anantapāro | [satt{4. ##B damaged for portion in [] which is supplied from O##.}vāna śūnyavaradharma niśāmayātī priyu bhoti sarvajagatī kṡamamāṇu vijño ||10|| 275. saci kaści candanapuṭaṃ grahiyāna sattvo abhyokireya gurupremata bodhisattvam | dvitīyo’pi] agni sakale śirasi kṡipeyā ubhayatra tulyu manu tena upāditavyo ||11|| @393 276. evaṃ kṡamitva vidu paṇḍitu bodhisattvo taṃ cittupādu pariṇāmayi agrabodhau | yāvanti kṡānti rahapratyayasattvadhāto: abhibhoti sarvajagatī kṡamamāṇu śūra: ||12|| 277. kṡamamāṇu eva puna citta upāditavyo narakeṡu tiryayamaloki aneka du:khā | anubhūya kāmaguṇahetu akāmakārā kasmā hu adya na kṡameya nidāna bodhau ||13|| 278. kaśadaṇḍaśastravadhabandhanatāḍanāśca śirachedakarṇacaraṇākaranāsachedā: | yāvanti du:kha jagatī ahu tatsahāmi kṡāntīya pāramita tiṡṭhati bodhisattvo ||14|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sadāpraruditaparivarto nāma triṃśatima: || 31 279. śīlena udgata bhavanti samā{1. ##O## śamābhi^.}dhikāṅkṡī sthita gocare daśabalāna akhaṇḍaśīlā: | yāvanti saṃvarakriya anuvartayanti tāṃ sarvasattvahita bodhayi nāmayanti ||1|| 280. saci pratyayānarahabodhi sprhāṃ janeti [{2. ##B om. the portion in [ ], which is supplied from O##}du:śīla bhoti] viduṡāṃ tatha chidracārī | atha bodhi uttamaśivāṃ pariṇāmayanti sthitu śīlapā(##22b##)ramita kāmaguṇebhi yukto ||2|| 281. yo dharma bodhiguṇaāgamu sūratānāṃ so śīlaarthu guṇadharmasamanvitānām | yo dharma bodhiguṇahāni hitaṃkarāṇāṃ du:śīlatā ayu prakāśitu nāyakena ||3|| 282. yadi pañca kāmaguṇa bhuñjati bodhisattvo buddhaṃ ca dharma śaraṇāgatu āryasaṃgham | @394 sarvajñatā ca manasī bhaviṡyāmi buddho sthitu śīlapāramita vedayitavya vijño ||4|| 283. yadi kalpakoṭi daśabhī kuśalai: pathebhi- ścaramāṇu pratyayarahatvasprhāṃ janeti | tada khaṇḍaśīlu bhavate api chidraśīlo pārājiko gurutaro ayu cittupādo ||5|| 284. rakṡantu śīla pariṇāmayi agrabodhiṃ na ca tena manyati na ātmana karṡayethā | ahusaṃjñatā ca parivarjita sattvasaṃjñā sthitu śīlapāramiti vucyati bodhisattvo ||6|| 285. yadi bodhisattva caramāṇu jināna mārge imi śīlavānimi duśīla karoti sattvān | nānātvasaṃjñaprasrto paramaṃ duśīlo api chidraśīlu na tu so pariśuddhaśīlo ||7|| 286. yasyo na{1. ##O om.## na.} asti ahasaṃjña na sattvasaṃjñā saṃjñāvirāgu kutu tasya asaṃvaro’sti | yasyo na saṃvari asaṃvari manyanāsti ayu śīlasaṃvaru prakāśitu nāyakena ||8|| 287. yo evaśīlasamanvāgatu niṡprapañco anapekṡako bhavati sarvapriyāpriyeṡu | śirahastapāda tyajamā (##23ā#)na adīnacitto sarvāstityāgi bhavate satataṃ alīno ||9|| 288. jñātvā ca dharmaprakrtīṃ vaśikā nirātmyaṃ ātmāna māṃsa tyajamānu adīnacitto | prāgeva vastu {2. ##O## yadi vā hiraṇā.}tada bāhira nātyajeyā asthānameta yadi matsari so kareyā ||10|| 289. ahasaṃjña{3. ##O## ahasaṃjñavastu.}tastu mamatā bhavate ca rāgo kutu tyāgabuddhi bhaviṡyati sā muhānām | mātsarya preta bhavate upapadyayātī athavā manuṡya tada bhoti daridrarūpo ||11|| @395 290. tada bodhisattva imi jñātva daridrasattvān dānādhimukta bhavatī sada muktatyāgī | catvāri dvīpi samalaṃkrtu kheṭatulyaṃ dattvā udagra bhavate na hi dvīpalabdho ||12|| 291. dānaṃ daditva vidu paṇḍitu bodhisattvo yāvanti sattva tribhave samanvāharitvā | sarveṡu teṡu bhavate ayu dattadānaṃ taṃ cāgrabodhi pariṇāmayate jagārtham ||13|| 292. na ca vastuniśrayu karoti daditva dānaṃ vidu pāku naiva pratikāṅkṡati so kadācit | evaṃ tyajitva bhavate vidu sarvatyāgī alpaṃ tyajitva {1. ##O## bhavate.}labhate bahu aprameyam ||14|| 293. yāvanta sattva tribhave nikhilena asti te sarvi dāna dadayanti anantakalpān | buddhānuloki vidu nārhatipratyayānāṃ yāvanti śrāvakaguṇān parikalpa sthāne ||15|| 294. yaśco upāyakuśalo vidu bodhisattvo teṡāṃ sa puṇyakriyavastvanumodayitvā | sattvārtha agravarabodhayi nāmayeyā abhibhoti sa(##23b##)rvajagatī pariṇāmayukto ||16|| 295. kācasya vā maṇina rāśi siyā mahanto vaiḍūryaratna abhibhoti sa sarva eko | emeva sarvajagatī prthu dānaskandho abhibhoti sarvapariṇā{2. ##T## ^anumodaku.}maku bodhisattvo ||17|| 296. yadi bodhisattva dadamāna jagasya dānaṃ mamatāṃ na tatra karayenna ca vastuprema | tatu vardhate kuśalamūla mahānubhāvo candro va {3. ##O## nabhragrabha^.}tatra prabhamaṇḍalu śuklapakṡe ||18|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dharmodgataparivarto nāmaikatriṃśatima: || @396 32 297. dānena pretagati chindati bodhisattvo {1. ##O## dāridrayaṃ.}dāridrakaṃ ca chinatī tatha sarvakleśān | bhogāṃścanantavipulāṃ labhate caranto dānena sattva paripācayi krcchraprāptān ||1|| 298. śīlena tīryagati varjayi nekarūpā- maṡṭau ca akṡaṇa kṡaṇāṃ labhate sa nityam | kṡāntīya rūpa labhate paramaṃ udāraṃ suvarṇacchavi priyu jagasya udīkṡaṇīyo ||2|| 299. vīryeṇa śuklaguṇa hāni na abhyupaiti jñānaṃ ananta labhate jinakośagañjam | dhyānena kāmaguṇa utsrjate jugupsyān vidyā abhijña abhinirharate samādhim ||3|| 300. prajñāya dharmaprakrtī parijānayitvā traidhātukānta samatikramate apāyān | vartitva cakraratanaṃ puruṡarṡabhāṇāṃ deśeti dharma jagatī dukhasaṃkṡayāye ||4|| 301. paripūrayitva imi dharma sa bodhisattvo a(##24ā#)pi kṡetraśuddhi parigrhṇati sattvaśuddhim | api buddhavaṃśa parigrhṇati dharmavaṃśaṃ tatha saṃghavaṃśa parigrhṇati sarvadharmān ||5|| 302. vaidyottamo jagati rogacikitsakārī prajñopadeśa kathito ayu bodhimārgo | nāmena ratnaguṇasaṃcaya bodhimārga: taṃ sarvasattva itu{2. ##O## imu mārganu prāpnu^.} mārgatu prāpnuvanti ||6|| bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ parīndanāparivarto nāma dvātriṃśatima: || @397 [ācāryaharibhadrakrtā praśasti: |] lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddvayāvāhinīṃ kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitam | śrutvā te’khiladharmatattvanilayaṃ sūtraṃ samādānato gatvā sthānamaharniśaṃ nijamalaṃ dhmāyantu ye’bhyāgatā: ||1|| kāle’smin bahudrṡṭisaṃkulakalau pāṭhe’pi dūraṃ gate gāthābhedamanekapustakagataṃ drṡṭvādhunā nyāyata: | kūpaṃ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā lokārthaṃ hariṇā mayā suvihitā {1. ##O## smeyaṃ.}seyaṃ budhairgrhyatām ||2|| āryāṡṭasāhasrikāyā bhagavatyā: prajñāpāramitāyā: parivartānusāreṇa bhagavatī ratnaguṇasaṃcayagāthā samāptā || ye dharmā hetuprabhavā hetuṃ teṡāṃ tathāgato hyavadat | teṡāṃ ca yo nirodha evaṃ vādī mahāśramaṇa: || [lekhakapraśasti:|] yo’sau dharmaṃ sugatagaditaṃ paṭhate bhaktibhāvā- nmātrāhīnaṃ kathamapi padaṃ pādagāthākṡaraṃ vā | (##24b##) jihvādoṡai: pavanacaritai: śleṡmadoṡapracārai- ryūyaṃ buddhā: subhavanagatā bodhisattvā: kṡamadhvam || samāptam | śubham || @398[BLANK] @399 ##Critical Notes [The## ratnaguṇasaṃcaya ##is a collection of gem-like passages from the## aṡṭasāhasrikā prajñāpāramitā ##in a versified form. Almost all the verses have their corresponding portions in the text of## aṡṭa. ##The following notes give references to such passages from that work. The text of## aṡṭa. ##referred to by pages and lines is our text printed in BST No. 4. Those who possess Rajendralal Mitra’s or Wogihara’s editions will not find it difficult to trace the passages as our edition in the margin supplies references to both the earlier editions. The references in the notes are to stanzas in consecutive order.] 1.O reads## sūratānāṃ; ##my emendation## suvratānāṃ ##is superfluous. 2. O reads## bhujagendranāgapatiniśraya nopatapte tasyānubhāva śriya sā bhujagādhipasya. 3. ##The source of this stanza will be found in the passage## 2.8-10 : yatkiṃcidāyuṡmana…puruṡakāro veditavya:. 4. ##O reads## yajjinu ##for## ya jinu, ##nd## na punātma^ ##for## puna ātma^. ##The con- tents of this stanza correspond to passage 2.10-3.2## : tatkasya heto: ? dharmatayā na virodhayanti. 5. ##The stanza is based on the passage 3.3-15## : yadbhagavānevamāha… eṡo’vavāda: prajñāpāramitāyām. 6. ##O## laṃbhonti ##for## na bhonti. = 4.25-5.5 : punaraparaṃ bhagavan…prajñāpāramitāyāṃ caritavyam. 7. = 5.7-21 : sacennimittato...prajñāpāramitā veditavyā. 8. = 5.22-6.14 : punaraparaṃ bhagavan...āsannībhavati. 9. = 6.15-27 : sacedrūpe carati nupāyakuśalo veditavya:. 10. = 6.28-7.13 : atha khalvāyuṡmān...samyaksaṃbodhimabhisaṃbudhyate. 11. = 7.14-18 = vyākrto’yaṃ...sarvaṃ na saṃvidyate. 12. = 7.19-8.22 : katamenāyuṡman subhūte...sarvajñatāyāṃ niryāsyati. 13. 8.3-17 : evaṃ śikṡamāṇo...kaṃciddharmamabhiniviśante. 14. = 8.23-9.2 : kimayaṃ māyāpuruṡa: ....māyaiva vijñānam. 15. = 9.15-22 : kāni punarbhagavan....kalyāṇamitrāṇi veditavyāni. 16. = 9.24-29 : apadārtha: subhūte...mahāsattva ityucyate. 17. = 9.31-10.9 : atha khalvāyuṡmān śāriputro...mahāsattva ityucyate. 18. = 10.10-19 : mamāpi bhagavan pratibhāti...nirdiśasi. 19. = 10.29-11.4 : dakṡo māyākāro...mahāsaṃnāhasaṃnaddho veditavya:. 20. = 11.10-30 : evamukte..pūrṇo maitrāyaṇīputrastūṡṇīmabhūt. 21. = 11.31-12.14 : evaṃ bhagavan…mahāyānasamārūḍho bhavati. 23. = 12.19-24 : naivāsyāgamo drśyate…anuprāpyate ca. 24. = 13.20 ##ff## : yasmin hi samaye...advayasyaiṡā gaṇanā krtā. 25. = 14.13-22: evaṃ ca sarvasattveṡu...na duṡkarasaṃjñī vihariṡyati. 26. = 14.24-28 : sarveṇa sarvaṃ.....anutpādo bodhisattva:. @400 28. = 15.26-31 : katamaiṡā sarvadharmā...manasikāreṇeti. 30. = 17.30-19.4 : śūnyatāyāṃ kauśika tiṡṭhatā...ityevamapyanena na sthātavyam. 31. = 19.17 ##ff## : yathā tathāgato’rhan… 32. = 20.1-6 : tena hi devaputrā: ya: srotaāpattiphalaṃ...sa nemāṃ kṡāntimanāgamya… 33. = 20.7-25 : kiṃrūpā asya āryasubhūte…iti hi svapnaśca nirvāṇaṃ ca advayametadadvaidhīkāram. 34. = 20.26-21.2 : atha khalvāyuṡmān…pratyeṡakā bhavanti. 35. = 21.25-28 : evaṃ śikṡamāṇa:…buddhadharmeṡu śikṡate. 36. = 21.28-22.9 : yo’prameyeṡvasaṃkhyeyeṡu…sarvajñatāyāṃ niryāsyati. 37. = 22.22-29 : yatkauśika evaṃ vadasi…nāpyanyatra vijñānātprajñāpāramitā. 38. = 22.30-23.15 : evamukte śakro…yaduta prajñāpāramitā. 39. = 23.32-24.4 : śakra āha…anārambaṇametannāmadheyaṃ prakṡiptaṃ yaduta sattva: sattva iti. 40. = 24.5-14 : tatkiṃ manyase kauśika…sattvānantatayā prajñāpāramitānantatā veditavyā. 41. = 24.20-27 : yadāhaṃ devaputrā:…sarvajñatāyā āhārikā anuparigrāhikā ceti. 42. = 25.7-22 : yo hi kaściddevaputrā:…viṡamāparihāreṇa kālaṃ kariṡyati. 43. = 28.29-2918 : yo bhagavan kulaputro…arcanīyo’pacāyanīya: saṃvrtto bhavati. 45. = 29.19-36-15 : ya: kaścitkulaputro vā...upanisāmapi upaniṡadamapi na kṡamate. 47. = 36.30-38.2 : mahāvidyeyaṃ bhagavan yadutaprajñāpāramitā...prajñāpāramitānirjātaṃ veditavyam. 48. = 40.31-41.4 : tadyathāpi nāma ānanda..nāyikā pariṇāyikā. 50. = 48.1-11 : sacetkauśika…eṡa ca tathāgatakāyo bhūtakoṭiprabhāvito draṡṭavyo yaduta prajñāpāramitā. 51. = 48.11-23 : na khalu punarme bhagavaṃsteṡu tathāgataśarīreṡvagauravam…tathāgataśarīreṡu. 52. = 49.7-50.14 : tadyathāpi nāma bhagavan anarghaṃ maṇiratnam…bhājanabhūtānyabhūvanniti. 53. = 50.16-26 : yathā ca dharmadeśanā...pūjā krtā bhavati. 54. = 51.12-23 : sarvāsu kauśika ṡaṭsu pāramitāsu…na ca nānākaraṇamupalabhyate. 55. = 51.19-21 : tadyathāpi nāma kauśika…chāyetyevaṃ saṃkhyāṃ gacchati. 56. = 51.22-26 : evameva kauśika…yaduta prajñāpāramiteti. 57. = 57.7-11 : iyamapi bhagavan prajñāpāramitā..prajñāpāramitāprativarṇikāṃ śrutvā. 59. = 62.1-63.17 : punaraparaṃ kauśika....prajñāpāramitāpratisaṃyuktānāmiti. 60. = 63.18-67.25 : ato hi kauśika arhattvaṃ prabhāvyate…bahutaraṃ puṇyaṃ prasavet. 66. = 69.2-8 : atha khalu maitreyo bodhisattvo…asamasamamākhyāyate. 68. = 69.9-20 : yatpunarayaṃ maitreya...saddharmo nāntarhita:. 69. = 70.2-18 : ye ca tairbuddhairbhagavadbhi:…samyaksaṃbodherāhārakaṃ bhavatviti. 70. = 72.16-21 : evamukte maitreyo..taccittamiti cittasaṃjñī bhavati. 71. = 72.24-29 : sacetpunarbodhisattvo...pariṇāmayitavyam. 72. = 76.14-77.26 : na hi buddhā bhagavanto...saviṡatvādupalambhasya. 73. = 77.27-78.8 : kathaṃ punaranena śikṡitavyam ? …adhimuktyā pariṇāmayata:. 74. = 78.8-85.30 : punaraparaṃ bodhisattvayānikena...dhyānāni samāpadyante iti. 75. = 87.3-10 : tadyathāpi nāma kauśika jātyandhānāṃ...sarvajñatānuprāptaye. 76. = 87.8-10 : kuta: puna: sarvajñatāmanuprāpsyati ? …sarvajñatānuprāptaye. @401 77. = 89.10-18 : neyaṃ subhūte prajñāpāramitā...tadā prajñāpāramitetyucyate. 78. = 88.15-18 : kiṃ punarevaṃ saṃjānāna: … eṡa evāsya mahānupalambha: syāt. 79. = 88.25-89.6 : yo bhagavan iha gambhīrāyāṃ...tathārūpo bodhisattvo mahāsattvo veditavya:. 80. = 89.19-92.3 : kiyacciracaritāvī...mā bhūdasmākamapi tādrśairdu:khai: samavadhānamiti. 82. = 93.7-94.3 : kiyadgambhīrā bateyaṃ...vijñānaviśuddhita: sarvajñatāviśuddhi:. 83. = 94.10-29 : atyantānupapattirbhagavan prajñāpāramitā...atyantaviśuddhatvātsubhūte. 85. = 96.17-97.21 : āha-tena hi bhagavan bodhisattvena…evaṃ hi subhūte sarvasaṅgasamati- kramāya bodhisattvairmahāsattvai: prajñāpāramitāyāṃ caritavyam. 87. = 100.13-101.17 : pariśuddhā vateyaṃ bhagavan prajñāpāramitā ? …āvāhikā vā nirvāhikā vā. 88. = 105.13-25 : atha khalu śakro devānāmindro…evaṃ yogamāpadyate. 89. = 106.10-107.15 : cirayānasaṃprasthita: paripakvakuśalamūla: sa kauśika bodhisattvo… bhūtakoṭyāṃ cittaṃ praskandati prasīdati. 90. = 107.15-22 : tadyathāpi nāma bhagavan…nāsya bhūyaścoramanasikāro bhavati. 91. = 107.25-28 : tathā hi asyemāni pūrvanimittāni saṃdrśyante…vyāharasi vyāhariṡyasi ca. 92. = 107.29-108.5 : tadyathāpi nāma bhagavan iha kaścideva puruṡo mahāsamudraṃ draṡṭukāmo bhavet,,,neto bhūyo dūre mahāsamudra iti. 93. = 108.5-9 : evameva bhagavan bodhisattvena paryupāsanāya śravaṇāyeti. 94. = 108.9-19 : tadyathāpi nāma bhagavan vasante…pratilapsyate’nuttarāyā: samyaksaṃbo- dheriti. 95. = 108.19-28 : tadyathāpi nāma strī gurviṇī gurugarbhā...pratilapsyate’nuttarāyā: samyaksaṃbodheriti. 96. = 109.4-11 : kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati ? …carati prajñāpāramitāyām. 97. = 109.20-25 : iha śāriputra bodhisattvo…caritāvīti nāmadheyaṃ labhate. 98. = 115.2-3 : subhūtirbhagavantametadavocat…bahūni mārakarmāṇyantarāyakarāṇyutpatsyante. 99. = 115.5-7 : bhagavānāha-teṡāṃ subhūte…jāyamānameva vikṡepsyate. 100. = 115.17-23 : na vayamatra vyākrtā: prajñāpāramitāyāṃ...dharmeṡu na nirjāyante. 101. = 115.28-116.20 : evaṃ te parīttabuddhayo…tān paryeṡitavyān maṃsyante. 102. = 118.7-16 : tadyathāpi nāma subhūte vubhukṡita: puruṡa:..sarvajñatāṃ paryeṡitavyāṃ maṃsyante. 103. = 119.23-27 : utpatsyate lābhasatkāra…buddhā ca vivarjayitavyāni. 104. = 120.6-121.9 : dhārmaśravaṇikaśchandiko bhaviṡyati…mārakarma veditavyam. 105. = 122.9-28 : dharmabhāṇako yena jantubhayaṃ...mārakarmāṇi boddhavyāni. 107. = 123.31-124.20 : navayānasaṃprasthitāśca te bhaviṡyanti...udyogamāpatsyate'nupari. grahāyeti. 108. = 125.1-15 : tadyathāpi nāma subhūte striyā...lokasya ca saṃdarśayitrīti. 109. = 125.15-126.8 : evameva subhūte tathāgatā arhanta:..evamasya lokasya saṃdarśayitrī. 110. = 133.8-134.8 : tathāgata imāṃ prajñāpāramitāmāgamya…vijñānaniśritāni vijñātāni bhavanti. 111. = 135.18-29 : naitāni lakṡaṇāni devairvā...tathāgatastathāgata ityucyate. 112. = 136.1-137.10 : gambhīrāṇi bhagavan...evaṃ lokaṃ prajñāpayati, evaṃ saṃdarśayatīti. 117. = 140.5-24 : tadyathāpi nāma subhūte rājña: kṡatriyasya…śrutvā adhimokṡyanti. 118. = 142.2-143.21 : sahaśravaṇenaiva…sarvajñatāyāṃ sthāsyanti. 120. = 143.7-11 : mahāsamudragatāyāṃ nāvi bhinnāyāṃ...sthale sthāsyanti. @402 122. = 143.12-18 : evameva subhūte yo bodhisattva:…prajñāpāramitāmadhyālambiṡyante. 123. = 143.22-144.2 : aparipakvena ghaṭenodakaṃ parivahet…yathāpi nāma suparipakvatvāddhaṭasya. 124. = 144.2-7 : yasya bodhisattvasya asti śraddhā...akṡato’nupahata: sarvajñatāyāṃ sthāsyatīti. 125. = 144.8-12 : duṡprajñajātīya: puruṡa: sāmudrikāṃ nāvaṃ...ratnākarātparihīṇo bhaviṡyati. 126. = 144.25-145.4 : asti śraddhā. asti kṡānti...samyaksaṃbodherabhisaṃbodhāya bhavi- ṡyantīti. 127. = 145.5-23 : kaścideva puruṡo jīrṇo vrddho…na tavāntarāmārge patanabhayaṃ bhaviṡyati. 128. = 145.24-31 : evameva subhūte yasya bodhisattvasya…yadutānuttaraṃ samyaksaṃbodhi- sthānamiti. 129. = 146.1-20 : ādikarmikeṇa bhagavan…kalyāṇamitrai: prajñāpāramitāyāmavatārayitavya:. 131. = 146.21-25 : evaṃrūpaṃ dānamāgamya…saṃsārānnottrasyanti. 132. = 146.26-149.27 : duṡkarakārakā: subhūte bodhisattvā...sattvānāṃ gatirbhaviṡyanti. 133. = 149.28-150-5 : yenāyaṃ saṃnāha: saṃnaddha:…mahāsaṃnāhasaṃnaddhasya. 134. = 150.6-14 : gambhīrāyāṃ prajñāpāramitāyāṃ carata:…sarvasattvānāṃ krtaśa: saṃnāha: saṃnaddha:. 135. = 150.15-152.5 : gambhīrābhagavan prajñāpāramitā...dharmo mayābhisaṃbuddha iti. 136. = 150.15-152.5 : sarvajñatānimnatayā subhūte…ātmagambhīratayā gambhīratayā gambhīro’yaṃ dharma:. 137. = 153.1-11 : sarvadharmānupalambho…śūnyatāmārabhya deśayati. 138. = 153.12 : anujāto’yaṃ subhūtistathāgatasya…dhyānānyutpāditāni. 140. = 155.12-25 : pakṡiṇa: śakuneryojanaśatiko…pakṡau cāsya na bhavata:, uccācca prapatati. 141. = 155.26-31 : kiṃcāpi śāriputra…pratyekabuddhabhūmiṃ vā patati. 142. = 159.26-160.12 : katamayā bhagavan bodhyā...dharmasthitiranāvaraṇā bhaviṡyatīti. 143. = 161.1-3 : avinivartanīyasya bhagavan bodhisattvasya…mahāsattva iti. 144. = 161.3-162.10 : yā ca subhūte prthagjanabhūmi:…avinivartanīyo’nuttarāyā: samyaksaṃbodherdhārayitavya:. 145. = 162.11-28 : avinivartanīyo bodhisattvo yaṃ yaṃ dharmaṃ paryavāpnoti…sarvalokābhyudgatāni bhavanti. 146. = 162.29-165.29 : yathā yathā ca tāni kuśalamūlāni vivardhante…avinivartanīya- lakṡaṇaṃ veditavyam. 147. = 165.30-166.26 : na nāmaguruko bhavati, na kīrtiśabdaślokaguruko bhavati…samya- ksaṃbodherdhārayitavyā: 148. = 166.27-167.17 : punaraparaṃ subhūte...tathāgataparyupāsanena tathāgataparyupasthāpanena ca. 149. = 167.18-168.27 : avinivartanīyā bodhisattvā...samyaksaṃbodherdhārayitavya:. 150. = 170.1-13 : mahāguṇasamanvāgato bodhisattvo mahāsattva:…gambhīramiti subhūte... adhivacanaṃ yaduta gambhīramiti. 151. = 170.14-29 : subhūtirāha…ekadivasamapyatra yogamāpadyate. 152. = 170.30-171.14 : kaścideva puruṡo rāgacarito vitarkacarita:…ekadivasamapi prajñāpāramitāyāṃ yogamāpadyate. 153. = 171.15-172.6 : yo bodhisattvo gaṅgānadīvālukopamān .....paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati. 154. = 172.15-21 : yadā bhagavan abhisaṃskāro vikalpa…aprameyamasaṃkhyeyaṃ puṇyaṃ prasavati. 155. = 172.22-24 : aprameyasya bhagavan…yanna śakyaṃ saṃkhyayāpi kṡapayitum. 156. = 173.6-10 : abhilāṡā ete subhūte…deśanābhinirhāra eṡa subhūte…ākhyāta:. 157. = 174.16-18 : nāmadheyamātrametadyaduta dhyānapāramitā...tathā pariṇāmayati. @403 158. = 175.7-17 : tatkiṃ manyase subhūte tailapradyotasya...anuttarāṃ samyaksaṃbodhim. 159. = 175.18-24 : gambhīro’yaṃ bhagavan pratītyasamutpāda:...mahāsattvo’nuttarāṃ samya- ksaṃbodhim. 163. = 176.22-177.19 : ya āyuṡman subhūte svapnāntaragatastrīṇi vimokṡamukhāni bhāvayati ...lokavyavahāramupādāyotpadyate iti. 164. = 178.17-23 : samanupaśyasi tvaṃ śāriputra taṃ dharmam..sacedevaṃ carati, carati prajñāpāramitāyām. 165. = 178.24-180.20 : vyālakāntāramadhyagatena…tasmin samaye paripūriṃ gamiṡyatīti. 166. = 183.1-19 : kathaṃ śūnyatāyāṃ parijaya: kartavya:....bhūtakoṭiṃ na sākṡātkaroti. 167. = 183.20-184.1 : kaścideva puruṡa: paramaśūraśca bhavet...pūjayitavyaṃ ca pūjayet. 168. = 184.3-18 : tayā mahāsaṃpattyā samānvāgato mātāpitrputradārān…nagaraṃ vā nigamaṃ vā anuprāpta: syāt. 169. = 184.19-31 : bodhisattvo mahāsattva: sarvasattvahitānukampī...na cānena ānimitta: samādhi: sākṡātkrto bhavati. 173. = 185.1-6 : tadyathāpi nāma subhūte pakṡī...patatyaparipūrṇairbuddhadharmai:. 174. = 185.6-10 : balavāniṡvastrācārya:…kāṇḍaṃ bhūmau patediti. 175. = 185.10-15 : upāyakauśalyaparigrhīta:…na ca sākṡātkartavyā. 177. = 185.16-30 : duṡkarakārako bhagavan bodhisattvo…bhūtakoṭiṃ na sākṡātkaroti. 178. = 185.31-186.10 : imāni gambhīrāṇi sthānāni pratyavekṡate…balabodhyaṅgāni mārgaṃ ca pratilabhate. 179. = 186.11-17 : dīrgharātramamī sattvā...mārgaṃ ca pratilabhate. 180. = 187.18-30 : katameṡāṃ dharmāṇāṃ parijaya: kartavya:…mahāsattvasya bhūmiriti. 181. = 188.11-22 : svapnāntaragato’pi śrāvakabhūmau …avinivartanīyalakṡaṇaṃ veditavyam. 182. = 188.23-189.27 : svapnāntaragato bodhisattvo…samyaksaṃbodherdhārayitavya:. 183. = 189.31-190.16 : sacetsubhūte kaścideva puruṡo vā...anuttarāyāṃ samyaksaṃbodhāviti. 184. = 191.1-24 : yena satyena satyavacanena…mārakarma veditavyam. 191. = 191.25-192.1 : nāmāpadeśenāpi mārakarma bhaviṡyati…nigame vā jāta iti. 192. = 192.1-194.5 : sacetprakrtyā mrduko bhaviṡyati....buddhvā ca vivarjayitavyāni. 193. = 194.6-12 : māra: pāpīyān vivekaguṇena....vanaprasthagiriguhāśmaśānapalālapuñjādīni. 194. = 194.16-24 : bodhisattvo mahāsattvo vivikto bhavati śrāvakapratisaṃyuktairmanasikārai:... vivikto bodhisattvo mahāsattvo viharati. 195. = 195.5-11 : bodhisattvo mahāsattvo yojanaśatikeṡu…dhyavasāyamāpanna:. 196. = 195.16-196.2 : sa tato vivekātpunareva araṇyādgrāmamavatīrya…anāryadharmāṇo hi te tathārūpā: pudgalā veditavyā:. 198. = 197.4-10 : ādita eva kalyāṇamitrāṇi sevitavyāni...ye’smai prajñāpāramitāṃ deśa- yantyupadiśanti. 200. = 197.11-198.4 : prajñāpāramitaiva subhūte kalyāṇamitraṃ veditavyāni…ṡaṭpāramitāsu śikṡate. 201. = 198.13-19 : kiṃlakṡaṇā bhagavan prajñāpāramitā ? …sarvadharmā viviktā: śūnyā:. 203. = 198.27-199.5 : dīrgharātraṃ sattvā ahaṃkāre mamakāre caranti ? …saṃkleśo vyavadānaṃ ca prajñāyate. 204. = 199.5-10 : āścaryaṃ bhagavan yāvad yadidaṃ...anabhibhūtaṃ ca sthānaṃ pratilabhate. 205. = 199.25-200.6 : sacetkhalu puna: subhūte … acintyadharmasamanvāgatā hi subhūte tathāgatā arhanta: samyaksaṃbuddhā:. @404 207. = 200.9-23 : sa divyena cakṡuṡā vyavalokayan..prajñāpāramitāpratisaṃyuktena manasikāreṇa vihartavyam. 208. = 200.17-28 : anena hi subhūtevihāreṇa…rātriṃdivāni kṡapayet. 209. = 200.28-201.7 : tadyathāpi nāma subhūte…avirahitena bhavitavyam. 210. = 201.2-7 : evameva subhūte…avirahitena bhavitavyam. 212. = 204.26-30 : yo hi bodhisattvo mahāsattvo..saṃsīdamānānuddhariṡyati. 214. = 205.1-10 : kṡipraṃ tvaṃ kulaputra asyāṃ bodhisattvacaryāyāṃ śikṡasva...prajñāpāramitāyāṃ carato bhavati. 215. = 206.7-15 : tasmin samaye mārā: pāpīyāṃsa: śokaśalyaviddhā bhavanti....kasya- cinnopasaṃkrāmati. 218. = 207.30-208.5 : punaraparamānanda...dūre sthāsyata: sarvajñatāyā:. 219. = 208.6-9 : bodhisattvo mahāsattvo vyākrto’vyākrtena…sacedasyāparityaktā sarvajñatā. 223-224. = 213.6-12 : prajñāpāramitāyāṃ śikṡamāṇasya na khilasahagataṃ cittamutpadyate… sarvā: pāramitā antargatā bhavanti. 225. = 213.14-19 : puruṡasya jīvitendriye pravartamāne...antargatā: parigrhītā bhavanti. 226. = 214.6-20 : śrāvakasaṃpattirapi subhūte...carati prajñāpāramitāyām. 227. = 215.25-216.5 : śakyeta sumero: parvatarājasya…puṇyapramāṇaṃ grahītum. 230. = 218.12-16 : tadyathāpi nāma bhagavan ākāśasya naivaṃ bhavati..nirvikalpatvādbhagavan prajñāpāramitāyā:. 231. = 218.16-18 : māyāpuruṡasya naivaṃ bhavati…avikalpatvādbhagavan prajñāpāramitāyā:. 233. = 218.31-219.7 : samyaksaṃbuddhena yo nirmitako nirmita:..avikalpatvādeva nirmitasya 234. = 219.8-10 : tadyathāpi bhagavan dakṡeṇa palagaṇḍena…avikalpatvādeva dārusaṃghātasya. 235. = 221.9-18 : evaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ sendrakā devā:...carantamanugrhṇanti samanvāharanti. 236. = 221.18-29 : ye ca khalu puna: subhūte bodhisattvā..na pratibalā antarāyaṃ kartu- manuttarāyā: samyaksaṃbodhe:. 237. = 221.30-222.21 : dvābhyāṃ subhūte dharmābhyāṃ...udānaṃ codānayanti tasya bodhisattvasya mahāsattvasya. 238. = 223.30-224.8 : punaraparaṃ subhūte ye bodhisattvā...tathatāyāṃ tiṡṭhanta: sarvajñatāyāṃ ca dharmaṃ deśayanti. 239. = 224.11-29 : yadā tathatāvinirmukto nānya: kaściddharma upalabhyate…evameva ārya- subhūterdharmadeśanā na kvacitsajati. 240. = 225.4-21 : subhūtirhi kauśika sthavira: prajñāpāramitāmapi tāvanna samanupaśyati… asamasama ākhyāyate. 241. = 225.22-27 : sarvaśrāvakapratyekabuddhavihārānayaṃ vihāro’bhibhavati...caratāṃ vihāra iti. 244. = 230.17-24 : evaṃ śikṡamāṇā ānanda...ekena padāṅguṡṭhenotkṡipya punareva nikṡipeyu:. 245. = 230.27-231.8 : yāvatya ānanda kāścicchikṡā...aparimāṇā hyānanda prajñāpāramitā. 250. = 231.27-232.31 : bhagavānāha-rūpākṡayatvena...iyaṃ sā subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā.